Dighanikayo -2 Mahavaggapali


(D.16.-13)Nimittobhasakatha



tải về 2.68 Mb.
trang11/26
Chuyển đổi dữ liệu16.11.2017
Kích2.68 Mb.
#34354
1   ...   7   8   9   10   11   12   13   14   ...   26

(D.16.-13)Nimittobhasakatha


(PTS chapter III)

(D.16./II,102.) 166. Atha kho Bhagava pubbanhasamayam nivasetva pattacivaramadaya Vesalim pindaya pavisi. Vesaliyam pindaya caritva pacchabhattam pindapatapatikkanto ayasmantam Anandam amantesi-- “Ganhahi, Ananda, nisidanam, yena Capalam cetiyam1§ tenupasavkamissama diva viharaya”ti. “Evam, bhante”ti kho ayasma Anando Bhagavato patissutva nisidanam adaya Bhagavantam pitthito pitthito anubandhi. Atha kho Bhagava yena Capalam cetiyam tenupasavkami; upasavkamitva pabbatte asane nisidi. Ayasmapi kho Anando Bhagavantam abhivadetva ekamantam nisidi.

167. Ekamantam nisinnam kho ayasmantam Anandam Bhagava etadavoca-- “ramaniya, Ananda, Vesali, ramaniyam Udenam cetiyam, ramaniyam Gotamakam cetiyam, ramaniyam Sattambam2§ cetiyam, ramaniyam Bahuputtam cetiyam, ramaniyam Sarandadam cetiyam, ramaniyam Capalam cetiyam. (D.16./II,103.) Yassa kassaci, Ananda, cattaro iddhipada bhavita bahulikata yanikata vatthukata anutthita paricita susamaraddha, so akavkhamano kappam va tittheyya kappavasesam va. Tathagatassa kho, Ananda, cattaro iddhipada bhavita bahulikata yanikata vatthukata anutthita paricita susamaraddha, so akavkhamano3§ , Ananda, Tathagato kappam va tittheyya kappavasesam va”ti. Evampi kho ayasma Anando Bhagavata olarike nimitte kayiramane olarike obhase kayiramane nasakkhi pativijjhitum; na Bhagavantam yaci-- “Titthatu, bhante, Bhagava kappam, titthatu Sugato kappam bahujanahitaya bahujanasukhaya lokanukampaya atthaya hitaya sukhaya devamanussanan”ti, yatha tam marena pariyutthitacitto. Dutiyampi (CS:pg.2.87) kho Bhagava …pe… Tatiyampi kho Bhagava ayasmantam Anandam amantesi-- “Ramaniya, Ananda, Vesali, ramaniyam Udenam cetiyam, ramaniyam Gotamakam cetiyam, ramaniyam Sattambam cetiyam, ramaniyam Bahuputtam cetiyam, ramaniyam Sarandadam cetiyam, ramaniyam Capalam cetiyam. Yassa kassaci, Ananda, cattaro iddhipada bhavita bahulikata yanikata vatthukata anutthita paricita susamaraddha, so akavkhamano kappam va tittheyya kappavasesam va. Tathagatassa kho, Ananda, cattaro iddhipada bhavita bahulikata yanikata vatthukata anutthita paricita susamaraddha, so akavkhamano, Ananda, Tathagato kappam va tittheyya kappavasesam va”ti. Evampi kho ayasma Anando Bhagavata olarike nimitte kayiramane olarike obhase kayiramane nasakkhi pativijjhitum (D.16./II,104.) na Bhagavantam yaci-- “Titthatu bhante, Bhagava kappam, titthatu Sugato kappam bahujanahitaya bahujanasukhaya lokanukampaya atthaya hitaya sukhaya devamanussanan”ti, yatha tam marena pariyutthitacitto. Atha kho Bhagava ayasmantam Anandam amantesi-- “Gaccha tvam, Ananda, yassadani kalam mabbasi”ti. “Evam, bhante”ti kho ayasma Anando Bhagavato patissutva utthayasana Bhagavantam abhivadetva padakkhinam katva avidure abbatarasmim rukkhamule nisidi.


(D.16.-14)Marayacanakatha

168. Atha kho Maro papima acirapakkante ayasmante Anande yena Bhagava tenupasavkami; upasavkamitva ekamantam atthasi. Ekamantam thito kho Maro papima Bhagavantam etadavoca-- “Parinibbatudani, bhante, Bhagava, parinibbatu Sugato, parinibbanakalo dani, bhante, Bhagavato. Bhasita kho panesa, bhante, Bhagavata vaca-- ‘Na tavaham, papima, parinibbayissami, yava me bhikkhu na savaka bhavissanti viyatta vinita visarada bahussuta dhammadhara dhammanudhammappatipanna samicippatipanna anudhammacarino, sakam acariyakam uggahetva acikkhissanti desessanti pabbapessanti patthapessanti vivarissanti vibhajissanti uttani1§ karissanti, uppannam parappavadam sahadhammena suniggahitam niggahetva sappatihariyam dhammam desessanti’ti (CS:pg.2.88) Etarahi kho pana, bhante, bhikkhu Bhagavato savaka viyatta vinita visarada bahussuta dhammadhara dhammanudhammappatipanna (D.14./II,105.) samicippatipanna anudhammacarino, sakam acariyakam uggahetva acikkhanti desenti pabbapenti patthapenti vivaranti vibhajanti uttanikaronti, uppannam parappavadam sahadhammena suniggahitam niggahetva sappatihariyam dhammam desenti. Parinibbatudani, bhante, Bhagava, parinibbatu Sugato, parinibbanakalodani, bhante, Bhagavato.

“Bhasita kho panesa, bhante, Bhagavata vaca-- ‘Na tavaham, papima, parinibbayissami, yava me bhikkhuniyo na savika bhavissanti viyatta vinita visarada bahussuta dhammadhara dhammanudhammappatipanna samicippatipanna anudhammacariniyo, sakam acariyakam uggahetva acikkhissanti desessanti pabbapessanti patthapessanti vivarissanti vibhajissanti uttanikarissanti, uppannam parappavadam sahadhammena suniggahitam niggahetva sappatihariyam dhammam desessanti’ti Etarahi kho pana, bhante, bhikkhuniyo Bhagavato savika viyatta vinita visarada bahussuta dhammadhara dhammanudhammappatipanna samicippatipanna anudhammacariniyo sakam acariyakam uggahetva acikkhanti desenti pabbapenti patthapenti vivaranti vibhajanti uttanikaronti, uppannam parappavadam sahadhammena suniggahitam niggahetva sappatihariyam dhammam desenti. Parinibbatudani, bhante, Bhagava, parinibbatu Sugato, parinibbanakalodani, bhante, Bhagavato.

“Bhasita kho panesa, bhante, Bhagavata vaca-- ‘Na tavaham, papima, parinibbayissami, yava me upasaka na savaka bhavissanti viyatta vinita visarada bahussuta dhammadhara dhammanudhammappatipanna samicippatipanna anudhammacarino, sakam acariyakam uggahetva acikkhissanti desessanti pabbapessanti patthapessanti vivarissanti vibhajissanti uttanikarissanti, uppannam parappavadam sahadhammena suniggahitam niggahetva sappatihariyam dhammam desessanti’ti. Etarahi kho pana, bhante, upasaka Bhagavato savaka viyatta vinita visarada bahussuta dhammadhara dhammanudhammappatipanna samicippatipanna anudhammacarino, sakam acariyakam uggahetva acikkhanti desenti pabbapenti patthapenti vivaranti vibhajanti uttanikaronti, uppannam parappavadam sahadhammena suniggahitam niggahetva sappatihariyam dhammam desenti. Parinibbatudani (CS:pg.2.89) bhante, Bhagava, parinibbatu Sugato, parinibbanakalodani bhante, Bhagavato.

“Bhasita kho panesa, bhante, Bhagavata vaca-- ‘Na tavaham, papima parinibbayissami, yava me upasika na savika bhavissanti viyatta vinita visarada bahussuta dhammadhara dhammanudhammappatipanna samicippatipanna anudhammacariniyo, sakam acariyakam uggahetva acikkhissanti desessanti pabbapessanti patthapessanti vivarissanti vibhajissanti uttanikarissanti, uppannam parappavadam sahadhammena suniggahitam niggahetva sappatihariyam dhammam desessanti’ti. Etarahi kho pana, bhante, upasika Bhagavato savika viyatta vinita visarada bahussuta dhammadhara dhammanudhammappatipanna samicippatipanna anudhammacariniyo, sakam acariyakam (D.16./II,106.) uggahetva acikkhanti desenti pabbapenti patthapenti vivaranti vibhajanti uttanikaronti, uppannam parappavadam sahadhammena suniggahitam niggahetva sappatihariyam dhammam desenti. Parinibbatudani, bhante, Bhagava, parinibbatu Sugato, parinibbanakalodani, bhante, Bhagavato.

“Bhasita kho panesa, bhante, Bhagavata vaca-- ‘Na tavaham, papima, parinibbayissami yava me idam brahmacariyam na iddham ceva bhavissati phitabca vittharikam bahujabbam puthubhutam yava devamanussehi suppakasitan’ti. Etarahi kho pana, bhante, Bhagavato brahmacariyam iddham ceva phitabca vittharikam bahujabbam puthubhutam, yava devamanussehi suppakasitam. Parinibbatudani, bhante, Bhagava, parinibbatu Sugato, parinibbanakalodani, bhante, Bhagavato”ti

Evam vutte Bhagava maram papimantam etadavoca-- “Appossukko tvam, papima, hohi, na ciram Tathagatassa parinibbanam bhavissati. Ito tinnam masanam accayena Tathagato parinibbayissati”ti.




tải về 2.68 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   7   8   9   10   11   12   13   14   ...   26




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương