Dighanikayo -2 Mahavaggapali


(D.16.-4)Sariputtasihanado



tải về 2.68 Mb.
trang7/26
Chuyển đổi dữ liệu16.11.2017
Kích2.68 Mb.
#34354
1   2   3   4   5   6   7   8   9   10   ...   26

(D.16.-4)Sariputtasihanado

145. Atha kho ayasma Sariputto yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva (D.16./II,82.) ekamantam nisidi. Ekamantam nisinno kho ayasma Sariputto Bhagavantam etadavoca-- “Evam pasanno aham, bhante, Bhagavati; na cahu na ca bhavissati na cetarahi vijjati abbo samano va brahmano va Bhagavata bhiyyobhibbataro yadidam sambodhiyan”ti. “Ulara kho te ayam, Sariputta, asabhi vaca1§ bhasita, ekamso gahito, sihanado nadito -- ‘Evampasanno aham, bhante, Bhagavati; na cahu na ca bhavissati na cetarahi vijjati abbo samano va brahmano va Bhagavata bhiyyobhibbataro yadidam sambodhiyan’ti.

“Kim (CS:pg.2.70) te2§ , Sariputta, ye te ahesum atitamaddhanam arahanto sammasambuddha, sabbe te Bhagavanto cetasa ceto paricca vidita-- ‘Evamsila te Bhagavanto ahesum itipi, evamdhamma evampabba evamvihari evamvimutta te Bhagavanto ahesum itipi’”ti? “No hetam, bhante”.

“Kim pana te3§ , Sariputta, ye te bhavissanti anagatamaddhanam arahanto sammasambuddha, sabbe te Bhagavanto cetasa ceto paricca vidita-- ‘Evamsila te Bhagavanto bhavissanti itipi, evamdhamma evampabba evamvihari evamvimutta te Bhagavanto bhavissanti itipi’”ti? “No hetam, bhante”.

“Kim pana te, Sariputta, aham etarahi araham sammasambuddho cetasa ceto paricca vidito-- “Evamsilo Bhagava itipi evamdhammo evampabbo evamvihari evamvimutto Bhagava itipi’”ti? “No hetam, bhante”.

“Ettha ca hi te, Sariputta, atitanagatapaccuppannesu arahantesu sammasambuddhesu cetopariyabanam1§ natthi. Atha kibcarahi te ayam, Sariputta, ulara (D.16./II,83.) asabhi vaca bhasita, ekamso gahito, sihanado nadito-- ‘Evampasanno aham, bhante, Bhagavati; na cahu na ca bhavissati na cetarahi vijjati abbo samano va brahmano va Bhagavata bhiyyobhibbataro yadidam sambodhiyan’”ti?

146. “Na kho me, bhante, atitanagatapaccuppannesu arahantesu sammasambuddhesu cetopariyabanam atthi, api ca me dhammanvayo vidito. Seyyathapi, bhante, rabbo paccantimam nagaram dalhuddhapam dalhapakaratoranam ekadvaram, tatrassa dovariko pandito viyatto medhavi abbatanam nivareta batanam paveseta. So tassa nagarassa samanta anupariyayapatham2§ anukkamamano na passeyya pakarasandhim va pakaravivaram va, antamaso bilaranikkhamanamattampi. Tassa evamassa3§ -- ‘Ye kho keci olarika pana imam nagaram pavisanti va nikkhamanti va, sabbe te iminava dvarena pavisanti va nikkhamanti va’ti. Evameva kho me, bhante, dhammanvayo vidito -- ‘Ye te, bhante, ahesum atitamaddhanam arahanto sammasambuddha (CS:pg.2.71) sabbe te Bhagavanto pabca nivarane pahaya cetaso upakkilese pabbaya dubbalikarane catusu satipatthanesu supatitthitacitta sattabojjhavge yathabhutam bhavetva anuttaram sammasambodhim abhisambujjhimsu. Yepi te, bhante, bhavissanti anagatamaddhanam arahanto sammasambuddha sabbe te Bhagavanto pabca nivarane pahaya cetaso upakkilese pabbaya dubbalikarane catusu satipatthanesu supatitthitacitta satta bojjhavge yathabhutam bhavetva anuttaram sammasambodhim abhisambujjhissanti. Bhagavapi, bhante, etarahi araham sammasambuddho pabca nivarane pahaya cetaso upakkilese pabbaya dubbalikarane catusu satipatthanesu supatitthitacitto satta bojjhavge yathabhutam bhavetva anuttaram sammasambodhim abhisambuddho’”ti.

147. Tatrapi sudam Bhagava Nalandayam viharanto (D.16./II,84.) PavarikAmbavane etadeva bahulam bhikkhunam dhammim katham karoti-- “Iti silam, iti samadhi, iti pabba. Silaparibhavito samadhi mahapphalo hoti mahanisamso. Samadhiparibhavita pabba mahapphala hoti mahanisamsa. Pabbaparibhavitam cittam sammadeva asavehi vimuccati, seyyathidam-- kamasava, bhavasava, avijjasava”ti.




(D.16.-5)Dussila-adinava

148. Atha kho Bhagava Nalandayam yathabhirantam viharitva ayasmantam Anandam amantesi-- “Ayamananda, yena Pataligamo tenupasavkamissama”ti. “Evam, bhante”ti kho ayasma Anando Bhagavato paccassosi Atha kho Bhagava mahata bhikkhusavghena saddhim yena Pataligamo tadavasari. Assosum kho Pataligamika upasaka-- “Bhagava kira Pataligamam anuppatto”ti. Atha kho Pataligamika upasaka yena Bhagava tenupasavkamimsu; upasavkamitva Bhagavantam abhivadetva ekamantam nisidimsu. Ekamantam nisinna kho Pataligamika upasaka Bhagavantam etadavocum-- “Adhivasetu no, bhante, Bhagava avasathagaran”ti. Adhivasesi Bhagava tunhibhavena. Atha kho Pataligamika upasaka Bhagavato adhivasanam viditva utthayasana Bhagavantam abhivadetva padakkhinam katva yena avasathagaram tenupasavkamimsu; upasavkamitva sabbasantharim1 (CS:pg.2.72) § avasathagaram santharitva asanani pabbapetva udakamanikam patitthapetva telapadipam aropetva yena Bhagava tenupasavkamimsu, upasavkamitva Bhagavantam abhivadetva ekamantam atthamsu. Ekamantam thita kho Pataligamika upasaka Bhagavantam etadavocum-- “Sabbasantharisanthatam2§ , bhante, avasathagaram, asanani pabbattani, udakamaniko patitthapito, telapadipo aropito; yassadani, bhante, Bhagava kalam mabbati”ti. (D.16./II,85.) Atha kho Bhagava sayanhasamayam3§ . Nivasetva pattacivaramadaya saddhim bhikkhusavghena yena avasathagaram tenupasavkami; upasavkamitva pade pakkhaletva avasathagaram pavisitva majjhimam thambham nissaya puratthabhimukho4§ nisidi. Bhikkhusavghopi kho pade pakkhaletva avasathagaram pavisitva pacchimam bhittim nissaya puratthabhimukho nisidi Bhagavantameva purakkhatva. Pataligamikapi kho upasaka pade pakkhaletva avasathagaram pavisitva puratthimam bhittim nissaya pacchimabhimukha nisidimsu Bhagavantameva purakkhatva.

149. Atha kho Bhagava Pataligamike upasake amantesi-- “Pabcime, gahapatayo, adinava dussilassa silavipattiya. Katame pabca? Idha, gahapatayo, dussilo silavipanno pamadadhikaranam mahatim bhogajanim nigacchati. Ayam pathamo adinavo dussilassa silavipattiya.

“Puna caparam, gahapatayo, dussilassa silavipannassa papako kittisaddo abbhuggacchati. Ayam dutiyo adinavo dussilassa silavipattiya.

“Puna caparam, gahapatayo, dussilo silavipanno yabbadeva parisam upasavkamati-- yadi khattiyaparisam yadi brahmanaparisam yadi gahapatiparisam yadi samanaparisam-- avisarado upasavkamati mavkubhuto. Ayam tatiyo adinavo dussilassa silavipattiya.

“Puna caparam, gahapatayo, dussilo silavipanno sammulho kalavkaroti. Ayam catuttho adinavo dussilassa silavipattiya.

“Puna (CS:pg.2.73) caparam, gahapatayo, dussilo silavipanno kayassa bheda param marana apayam duggatim vinipatam nirayam upapajjati. Ayam pabcamo adinavo dussilassa silavipattiya. Ime kho, gahapatayo, pabca adinava dussilassa silavipattiya.




tải về 2.68 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9   10   ...   26




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương