Dighanikayo -2 Mahavaggapali


(D.15.) (2-2) Mahanidanasuttam



tải về 2.68 Mb.
trang4/26
Chuyển đổi dữ liệu16.11.2017
Kích2.68 Mb.
#34354
1   2   3   4   5   6   7   8   9   ...   26

(D.15.) (2-2) Mahanidanasuttam



(D.15.-1)Paticcasamuppado

95. Evam (CS:pg.2.47) me sutam-- Ekam samayam Bhagava kurusu viharati Kammasadhammam nama§Kurunam nigamo. Atha kho ayasma Anando yena Bhagava tenupasavkami, upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho ayasma Anando Bhagavantam etadavoca-- “Acchariyam, bhante, abbhutam, bhante! Yava gambhiro cayam, bhante, paticcasamuppado gambhiravabhaso ca, atha ca pana me uttanakuttanako viya khayati”ti. “Ma hevam, Ananda, avaca, ma hevam, Ananda, avaca. Gambhiro cayam, Ananda, paticcasamuppado gambhiravabhaso ca. Etassa, Ananda, dhammassa ananubodha appativedha evamayam paja tantakulakajata kulaganthikajata§ mubjapabbajabhuta apayam duggatim vinipatam samsaram nativattati.

96. “‘Atthi idappaccaya jaramaranan’ti iti putthena sata, Ananda, atthitissa vacaniyam. ‘Kimpaccaya jaramaranan’ti iti ce vadeyya, ‘jatipaccaya jaramaranan’ti iccassa vacaniyam.

“‘Atthi idappaccaya jati’ti iti putthena sata, Ananda, (D.15./II,56.) atthitissa vacaniyam. ‘Kimpaccaya jati’ti iti ce vadeyya, ‘Bhavapaccaya jati’ti iccassa vacaniyam.

“‘Atthi idappaccaya bhavo’ti iti putthena sata, Ananda, atthitissa vacaniyam ‘Kimpaccaya bhavo’ti iti ce vadeyya, ‘upadanapaccaya bhavo’ti iccassa vacaniyam.

“‘Atthi idappaccaya upadanan’ti iti putthena sata, Ananda, atthitissa vacaniyam. ‘Kimpaccaya upadanan’ti iti ce vadeyya, ‘tanhapaccaya upadanan’ti iccassa vacaniyam.

“‘Atthi (CS:pg.2.48) idappaccaya tanha’ti iti putthena sata, Ananda, atthitissa vacaniyam. ‘Kimpaccaya tanha’ti iti ce vadeyya, ‘vedanapaccaya tanha’ti iccassa vacaniyam.

“‘Atthi idappaccaya vedana’ti iti putthena sata, Ananda, atthitissa vacaniyam. ‘Kimpaccaya vedana’ti iti ce vadeyya, ‘phassapaccaya vedana’ti iccassa vacaniyam.

“‘Atthi idappaccaya phasso’ti iti putthena sata, Ananda, atthitissa vacaniyam. ‘Kimpaccaya phasso’ti iti ce vadeyya, ‘namarupapaccaya phasso’ti iccassa vacaniyam.

“‘Atthi idappaccaya namarupan’ti iti putthena sata, Ananda, atthitissa vacaniyam. ‘Kimpaccaya namarupan’ti iti ce vadeyya, ‘vibbanapaccaya namarupan’ti iccassa vacaniyam.

“‘Atthi idappaccaya vibbanan’ti iti putthena sata, Ananda, atthitissa vacaniyam. ‘Kimpaccaya vibbanan’ti iti ce vadeyya, ‘namarupapaccaya vibbanan’ti iccassa vacaniyam.

97. “Iti kho, Ananda, namarupapaccaya vibbanam, vibbanapaccaya namarupam, namarupapaccaya phasso, phassapaccaya vedana, vedanapaccaya tanha, tanhapaccaya upadanam, upadanapaccaya bhavo, bhavapaccaya jati jatipaccaya jaramaranam sokaparidevadukkhadomanassupayasa (D.14./II,57.) sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

98. “‘Jatipaccaya jaramaranan’ti iti kho panetam vuttam, tadananda, iminapetam pariyayena veditabbam, yatha jatipaccaya jaramaranam. Jati ca hi, Ananda, nabhavissa sabbena sabbam sabbatha sabbam kassaci kimhici, seyyathidam-- devanam va devattaya, gandhabbanam va gandhabbattaya, yakkhanam va yakkhattaya, bhutanam va bhutattaya, manussanam va manussattaya, catuppadanam va catuppadattaya, pakkhinam va pakkhittaya, sarisapanam va sarisapattaya§ , tesam tesabca hi, Ananda, sattanam tadattaya (CS:pg.2.49) jati nabhavissa. Sabbaso jatiya asati jatinirodha api nu kho jaramaranam pabbayetha”ti? “No hetam, bhante”. “Tasmatihananda, eseva hetu etam nidanam esa samudayo esa paccayo jaramaranassa, yadidam jati”.

99. “‘Bhavapaccaya jati’ti iti kho panetam vuttam, tadananda, iminapetam pariyayena veditabbam, yatha bhavapaccaya jati. Bhavo ca hi, Ananda, nabhavissa sabbena sabbam sabbatha sabbam kassaci kimhici, seyyathidam-- kamabhavo va rupabhavo va arupabhavo va, sabbaso bhave asati bhavanirodha api nu kho jati pabbayetha”ti? “No hetam, bhante”. “Tasmatihananda, eseva hetu etam nidanam esa samudayo esa paccayo jatiya, yadidam bhavo”.

100. “‘Upadanapaccaya bhavo’ti iti kho panetam vuttam, tadananda, iminapetam pariyayena veditabbam, yatha upadanapaccaya bhavo. Upadanabca hi, Ananda, nabhavissa sabbena sabbam sabbatha sabbam kassaci (D.15./II,58.) kimhici seyyathidam-- kamupadanam va ditthupadanam va silabbatupadanam va attavadupadanam va, sabbaso upadane asati upadananirodha api nu kho bhavo pabbayetha”ti? “No hetam, bhante”. “Tasmatihananda, eseva hetu etam nidanam esa samudayo esa paccayo bhavassa, yadidam upadanam”.

101. “‘Tanhapaccaya upadanan’ti iti kho panetam vuttam tadananda, iminapetam pariyayena veditabbam, yatha tanhapaccaya upadanam. Tanha ca hi, Ananda, nabhavissa sabbena sabbam sabbatha sabbam kassaci kimhici, seyyathidam-- rupatanha saddatanha gandhatanha rasatanha photthabbatanha dhammatanha, sabbaso tanhaya asati tanhanirodha api nu kho upadanam pabbayetha”ti? “No hetam, bhante”. “Tasmatihananda, eseva hetu etam nidanam esa samudayo esa paccayo upadanassa, yadidam tanha”.

102. “‘Vedanapaccaya tanha’ti iti kho panetam vuttam, tadananda, iminapetam pariyayena veditabbam, yatha vedanapaccaya tanha. Vedana (CS:pg.2.50) ca hi, Ananda, nabhavissa sabbena sabbam sabbatha sabbam kassaci kimhici, seyyathidam-- cakkhusamphassaja vedana sotasamphassaja vedana ghanasamphassaja vedana jivhasamphassaja vedana kayasamphassaja vedana manosamphassaja vedana, sabbaso vedanaya asati vedananirodha api nu kho tanha pabbayetha”ti “No hetam, bhante”. “Tasmatihananda, eseva hetu etam nidanam esa samudayo esa paccayo tanhaya, yadidam vedana”.

103. “Iti kho panetam, Ananda, vedanam paticca tanha, tanham paticca pariyesana, pariyesanam paticca labho, labham paticca vinicchayo, vinicchayam paticca chandarago, chandaragam paticca ajjhosanam, ajjhosanam paticca pariggaho, pariggaham paticca macchariyam, macchariyam (D.15./II,59.) paticca arakkho. Arakkhadhikaranam dandadanasatthadanakalahaviggahavivadatuvamtuvampesubbamusavada aneke papaka akusala dhamma sambhavanti.

104. “‘Arakkhadhikaranam§ dandadanasatthadanakalahaviggahavivadatuvamtuvampesubbamusavada aneke papaka akusala dhamma sambhavanti’ti iti kho panetam vuttam, tadananda, iminapetam pariyayena veditabbam, yatha arakkhadhikaranam dandadanasatthadanakalahaviggahavivadatuvamtuvampesubbamusavada aneke papaka akusala dhamma sambhavanti. Arakkho ca hi, Ananda, nabhavissa sabbena sabbam sabbatha sabbam kassaci kimhici, sabbaso arakkhe asati arakkhanirodha api nu kho dandadanasatthadanakalahaviggahavivadatuvamtuvampesubbamusavada aneke papaka akusala dhamma sambhaveyyun”ti? “No hetam, bhante”. “Tasmatihananda, eseva hetu etam nidanam esa samudayo esa paccayo dandadanasatthadanakalahaviggahavivadatuvamtuvampesubbamusavadanam anekesam papakanam akusalanam dhammanam sambhavaya yadidam arakkho.

105. “‘Macchariyam paticca arakkho’ti iti kho panetam vuttam, tadananda, iminapetam pariyayena veditabbam, yatha macchariyam paticca arakkho. Macchariyabca hi, Ananda, nabhavissa sabbena sabbam sabbatha sabbam kassaci kimhici (CS:pg.2.51) sabbaso macchariye asati macchariyanirodha api nu kho arakkho pabbayetha”ti? “No hetam, bhante”. “Tasmatihananda, eseva hetu etam nidanam esa samudayo esa paccayo arakkhassa, yadidam macchariyam”.

106. “‘Pariggaham paticca macchariyan’ti iti kho panetam vuttam, tadananda, iminapetam pariyayena veditabbam, yatha pariggaham paticca macchariyam. (D.15./II,60.) Pariggaho ca hi, Ananda, nabhavissa sabbena sabbam sabbatha sabbam kassaci kimhici, sabbaso pariggahe asati pariggahanirodha api nu kho macchariyam pabbayetha”ti? “No hetam, bhante”. “Tasmatihananda, eseva hetu etam nidanam esa samudayo esa paccayo macchariyassa, yadidam pariggaho”.

107. “‘Ajjhosanam paticca pariggaho’ti iti kho panetam vuttam, tadananda, iminapetam pariyayena veditabbam, yatha ajjhosanam paticca pariggaho. Ajjhosanabca hi, Ananda, nabhavissa sabbena sabbam sabbatha sabbam kassaci kimhici, sabbaso ajjhosane asati ajjhosananirodha api nu kho pariggaho pabbayetha”ti “No hetam, bhante”. “Tasmatihananda, eseva hetu etam nidanam esa samudayo esa paccayo pariggahassa-- yadidam ajjhosanam”.

108. “‘Chandaragam paticca ajjhosanan’ti iti kho panetam vuttam, tadananda, iminapetam pariyayena veditabbam, yatha chandaragam paticca ajjhosanam. Chandarago ca hi, Ananda, nabhavissa sabbena sabbam sabbatha sabbam kassaci kimhici, sabbaso chandarage asati chandaraganirodha api nu kho ajjhosanam pabbayetha”ti? (D.15./II,61.) “No hetam, bhante”. “Tasmatihananda, eseva hetu etam nidanam esa samudayo esa paccayo ajjhosanassa, yadidam chandarago”.

109. “‘Vinicchayam paticca chandarago’ti iti kho panetam vuttam, tadananda, iminapetam pariyayena veditabbam, yatha vinicchayam paticca chandarago. Vinicchayo ca hi, Ananda, nabhavissa sabbena sabbam sabbatha sabbam kassaci kimhici, sabbaso vinicchaye asati vinicchayanirodha api nu kho chandarago pabbayetha”ti? “No hetam bhante”. “Tasmatihananda, eseva hetu etam nidanam esa samudayo esa paccayo chandaragassa, yadidam vinicchayo”.

110. “‘Labham (CS:pg.2.52) paticca vinicchayo’ti iti kho panetam vuttam, tadananda, iminapetam pariyayena veditabbam, yatha labham paticca vinicchayo. Labho ca hi, Ananda, nabhavissa sabbena sabbam sabbatha sabbam kassaci kimhici, sabbaso labhe asati labhanirodha api nu kho vinicchayo pabbayetha”ti? “No hetam, bhante”. “Tasmatihananda eseva hetu etam nidanam esa samudayo esa paccayo vinicchayassa, yadidam labho”.

111. “‘Pariyesanam paticca labho’ti iti kho panetam vuttam, tadananda, iminapetam pariyayena veditabbam, yatha pariyesanam paticca labho. Pariyesana ca hi, Ananda, nabhavissa sabbena sabbam sabbatha sabbam kassaci kimhici, sabbaso pariyesanaya asati pariyesananirodha api nu kho labho pabbayetha”ti? “No hetam, bhante”. “Tasmatihananda, eseva hetu etam nidanam esa samudayo esa paccayo labhassa, yadidam pariyesana”.

112. “‘Tanham paticca pariyesana’ti iti kho panetam vuttam, tadananda, iminapetam pariyayena veditabbam, yatha tanham paticca pariyesana. Tanha ca hi, Ananda, nabhavissa sabbena sabbam sabbatha sabbam kassaci kimhici, seyyathidam-- kamatanha bhavatanha vibhavatanha, sabbaso tanhaya asati tanhanirodha api nu kho pariyesana pabbayetha”ti? “No hetam, bhante”. “Tasmatihananda, eseva hetu etam nidanam esa samudayo esa paccayo pariyesanaya, yadidam tanha. Iti kho, Ananda, ime dve dhamma § dvayena vedanaya ekasamosarana bhavanti”.

(D.15./II,62.)113. “‘Phassapaccaya vedana’ti iti kho panetam vuttam, tadananda, iminapetam pariyayena veditabbam, yatha ‘phassapaccaya vedana. Phasso ca hi, Ananda, nabhavissa sabbena sabbam sabbatha sabbam kassaci kimhici, seyyathidam-- cakkhusamphasso sotasamphasso ghanasamphasso jivhasamphasso kayasamphasso manosamphasso, sabbaso phasse asati phassanirodha api nu kho vedana pabbayetha”ti? “No hetam, bhante”. “Tasmatihananda (CS:pg.2.53) eseva hetu etam nidanam esa samudayo esa paccayo vedanaya, yadidam phasso”.

114. “‘Namarupapaccaya phasso’ti iti kho panetam vuttam, tadananda, iminapetam pariyayena veditabbam, yatha namarupapaccaya phasso. Yehi, Ananda, akarehi yehi livgehi yehi nimittehi yehi uddesehi namakayassa pabbatti hoti, tesu akaresu tesu livgesu tesu nimittesu tesu uddesesu asati api nu kho rupakaye adhivacanasamphasso pabbayetha”ti? “No hetam, bhante”. “Yehi, Ananda, akarehi yehi livgehi yehi nimittehi yehi uddesehi rupakayassa pabbatti hoti, tesu akaresu …pe… tesu uddesesu asati api nu kho namakaye patighasamphasso pabbayetha”ti? “No hetam, bhante”. “Yehi, Ananda, akarehi …pe… yehi uddesehi namakayassa ca rupakayassa ca pabbatti hoti tesu akaresu …pe… tesu uddesesu asati api nu kho adhivacanasamphasso va patighasamphasso va pabbayetha”ti? “No hetam, bhante”. “Yehi, Ananda, akarehi …pe… yehi uddesehi namarupassa pabbatti hoti, tesu akaresu …pe… tesu uddesesu asati api nu kho phasso pabbayetha”ti? “No hetam, bhante”. “Tasmatihananda, eseva hetu etam nidanam esa samudayo esa paccayo phassassa, yadidam namarupam”.

115. “‘Vibbanapaccaya namarupan’ti iti kho panetam (D.16./II,63.) vuttam, tadananda, iminapetam pariyayena veditabbam, yatha vibbanapaccaya namarupam. Vibbanabca hi, Ananda, matukucchismim na okkamissatha, api nu kho namarupam matukucchismim samuccissatha”ti? “No hetam, bhante”. “Vibbanabca hi, Ananda, matukucchismim okkamitva vokkamissatha, api nu kho namarupam itthattaya abhinibbattissatha”ti? “No hetam, bhante”. “Vibbanabca hi, Ananda, daharasseva sato vocchijjissatha kumarakassa va kumarikaya va, api nu kho namarupam vuddhim virulhim vepullam apajjissatha”ti? “No hetam, bhante”. “Tasmatihananda, eseva hetu etam nidanam esa samudayo esa paccayo namarupassa-- yadidam vibbanam”.

116. “‘Namarupapaccaya (CS:pg.2.54) vibbanan’ti iti kho panetam vuttam, tadananda, iminapetam pariyayena veditabbam, yatha namarupapaccaya vibbanam. Vibbanabca hi, Ananda, namarupe patittham na labhissatha, api nu kho ayatim jatijaramaranam dukkhasamudayasambhavo§ pabbayetha”ti? “No hetam, bhante”. “Tasmatihananda, eseva hetu etam nidanam esa samudayo esa paccayo vibbanassa yadidam namarupam. Ettavata kho, Ananda, jayetha va jiyetha§ va miyetha§ va cavetha va upapajjetha va. Ettavata adhivacanapatho, ettavata niruttipatho, ettavata pabbattipatho, ettavata pabbavacaram, ettavata vattam vattati (D.15./II,64.) itthattam pabbapanaya yadidam namarupam saha vibbanena abbamabbapaccayata pavattati.


(D.15.-2)Attapabbatti

117. “Kittavata ca, Ananda, attanam pabbapento pabbapeti? Rupim va hi, Ananda, parittam attanam pabbapento pabbapeti-- “rupi me paritto atta”ti. Rupim va hi Ananda, anantam attanam pabbapento pabbapeti-- ‘Rupi me ananto atta’ti. Arupim va hi, Ananda, parittam attanam pabbapento pabbapeti-- ‘Arupi me paritto atta’ti. Arupim va hi, Ananda, anantam attanam pabbapento pabbapeti-- ‘Arupi me ananto atta’ti.

118. “Tatrananda, yo so rupim parittam attanam pabbapento pabbapeti. Etarahi va so rupim parittam attanam pabbapento pabbapeti, tattha bhavim va so rupim parittam attanam pabbapento pabbapeti, ‘Atatham va pana santam tathattaya upakappessami’ti iti va panassa hoti. Evam santam kho, Ananda, rupim§ parittattanuditthi anusetiti iccalam vacanaya.

“Tatrananda, yo so rupim anantam attanam pabbapento pabbapeti. Etarahi va so rupim anantam attanam pabbapento pabbapeti, tattha bhavim va so rupim anantam attanam pabbapento pabbapeti, ‘Atatham va pana (CS:pg.2.55) santam tathattaya upakappessami’ti iti va panassa hoti. Evam santam kho, Ananda, rupim§ anantattanuditthi anusetiti iccalam vacanaya.

“Tatrananda, yo so arupim parittam attanam pabbapento pabbapeti. Etarahi va so arupim parittam attanam pabbapento pabbapeti, tattha bhavim va so arupim parittam attanam pabbapento pabbapeti, ‘Atatham va pana santam tathattaya upakappessami’ti iti va panassa hoti. Evam santam kho, Ananda, arupim§ parittattanuditthi anusetiti iccalam vacanaya.

“Tatrananda, yo so arupim anantam attanam pabbapento pabbapeti. Etarahi va so arupim anantam attanam pabbapento pabbapeti, tattha bhavim va so arupim anantam attanam pabbapento pabbapeti, ‘Atatham va pana santam tathattaya upakappessami’ti iti va (D.15./II,65.) panassa hoti. Evam santam kho, Ananda, arupim§ anantattanuditthi anusetiti iccalam vacanaya. Ettavata kho, Ananda, attanam pabbapento pabbapeti.




(D.15.-3)Na-attapabbatti

119. “Kittavata ca, Ananda, attanam na pabbapento na pabbapeti? Rupim va hi, Ananda, parittam attanam na pabbapento na pabbapeti-- ‘Rupi me paritto atta’ti. Rupim va hi, Ananda, anantam attanam na pabbapento na pabbapeti-- ‘Rupi me ananto atta’ti. Arupim va hi, Ananda, parittam attanam na pabbapento na pabbapeti-- ‘Arupi me paritto atta’ti. Arupim va hi, Ananda, anantam attanam na pabbapento na pabbapeti-- ‘Arupi me ananto atta’ti.

120. “Tatrananda, yo so rupim parittam attanam na pabbapento na pabbapeti. Etarahi va so rupim parittam attanam na pabbapento na pabbapeti, tattha bhavim va so rupim parittam attanam na pabbapento na pabbapeti, ‘Atatham va pana santam tathattaya upakappessami’ti iti va panassa na hoti. Evam santam kho, Ananda, rupim parittattanuditthi nanusetiti iccalam vacanaya.

“Tatrananda (CS:pg.2.56) yo so rupim anantam attanam na pabbapento na pabbapeti. Etarahi va so rupim anantam attanam na pabbapento na pabbapeti, tattha bhavim va so rupim anantam attanam na pabbapento na pabbapeti, ‘Atatham va pana santam tathattaya upakappessami’ti iti va panassa na hoti. Evam santam kho, Ananda, rupim anantattanuditthi nanusetiti iccalam vacanaya.

“Tatrananda, yo so arupim parittam attanam na pabbapento na pabbapeti. Etarahi va so arupim parittam attanam na pabbapento na pabbapeti, tattha bhavim va so arupim parittam attanam na pabbapento na pabbapeti, ‘Atatham va pana santam tathattaya upakappessami’ti iti va panassa na hoti. Evam santam kho, Ananda, arupim parittattanuditthi nanusetiti iccalam vacanaya.

“Tatrananda, yo so arupim anantam attanam na pabbapento na pabbapeti. Etarahi va so arupim anantam attanam na pabbapento na pabbapeti, tattha bhavim va so arupim anantam attanam na pabbapento na pabbapeti, ‘Atatham va pana santam tathattaya upakappessami’ti iti va panassa (D.16./II,66.) na hoti. Evam santam kho, Ananda, arupim anantattanuditthi nanusetiti iccalam vacanaya. Ettavata kho, Ananda, attanam na pabbapento na pabbapeti.




(D.15.-4)Attasamanupassana

121. “Kittavata ca, Ananda, attanam samanupassamano samanupassati? Vedanam va hi, Ananda, attanam samanupassamano samanupassati-- ‘vedana me atta’ti. ‘Na heva kho me vedana atta, appatisamvedano me atta’ti iti va hi, Ananda, attanam samanupassamano samanupassati. ‘Na heva kho me vedana atta, nopi appatisamvedano me atta, atta me vediyati, vedanadhammo hi me atta’ti iti va hi, Ananda, attanam samanupassamano samanupassati.

122. “Tatrananda, yo so evamaha-- ‘vedana me atta’ti, so evamassa vacaniyo-- ‘Tisso kho ima, avuso, vedana-- sukha vedana dukkha vedana adukkhamasukha vedana. Imasam kho tvam tissannam (CS:pg.2.57) vedananam katamam attato samanupassasi’ti? Yasmim, Ananda, samaye sukham vedanam vedeti, neva tasmim samaye dukkham vedanam vedeti, na adukkhamasukham vedanam vedeti; sukhamyeva tasmim samaye vedanam vedeti. Yasmim, Ananda, samaye dukkham vedanam vedeti, neva tasmim samaye sukham vedanam vedeti, na adukkhamasukham vedanam vedeti; dukkhamyeva tasmim samaye vedanam vedeti. Yasmim, Ananda, samaye adukkhamasukham vedanam vedeti, neva tasmim samaye sukham vedanam vedeti, na dukkham vedanam vedeti; adukkhamasukhamyeva tasmim samaye vedanam vedeti.

123. “Sukhapi kho, Ananda, vedana anicca savkhata paticcasamuppanna khayadhamma vayadhamma viragadhamma nirodhadhamma. Dukkhapi kho, Ananda, vedana anicca savkhata paticcasamuppanna khayadhamma vayadhamma viragadhamma nirodhadhamma. Adukkhamasukhapi kho, Ananda, vedana anicca savkhata paticcasamuppanna khayadhamma (D.16./II,67.) vayadhamma viragadhamma nirodhadhamma. Tassa sukham vedanam vediyamanassa ‘eso me atta’ti hoti. Tassayeva sukhaya vedanaya nirodha ‘byaga§ me atta’ti hoti. Dukkham vedanam vediyamanassa ‘eso me atta’ti hoti. Tassayeva dukkhaya vedanaya nirodha ‘byaga me atta’ti hoti. Adukkhamasukham vedanam vediyamanassa ‘eso me atta’ti hoti. Tassayeva adukkhamasukhaya vedanaya nirodha ‘byaga me atta’ti hoti. Iti so dittheva dhamme aniccasukhadukkhavokinnam uppadavayadhammam attanam samanupassamano samanupassati, yo so evamaha-- ‘vedana me atta’ti. Tasmatihananda, etena petam nakkhamati-- ‘vedana me atta’ti samanupassitum.

124. “Tatrananda yo so evamaha-- ‘Na heva kho me vedana atta, appatisamvedano me atta’ti, so evamassa vacaniyo-- ‘Yattha panavuso, sabbaso vedayitam natthi api nu kho, tattha “Ayamahamasmi”ti siya’”ti “No hetam, bhante”. “Tasmatihananda, etena petam nakkhamati-- ‘Na heva kho me vedana atta, appatisamvedano me atta’ti samanupassitum.

125. “Tatrananda (CS:pg.2.58) yo so evamaha-- ‘Na heva kho me vedana atta, nopi appatisamvedano me atta, atta me vediyati, vedanadhammo hi me atta’ti. So evamassa vacaniyo-- vedana ca hi, avuso, sabbena sabbam sabbatha sabbam aparisesa nirujjheyyum. Sabbaso vedanaya asati vedananirodha api nu kho tattha ‘ayamahamasmi’ti siya”ti? ‘No hetam, bhante”. “Tasmatihananda, etena petam nakkhamati-- “Na (D.15./II,68.) heva kho me vedana atta, nopi appatisamvedano me atta, atta me vediyati, vedanadhammo hi me atta’ti samanupassitum.

126. “Yato kho, Ananda, bhikkhu neva vedanam attanam samanupassati, nopi appatisamvedanam attanam samanupassati, nopi ‘atta me vediyati, vedanadhammo hi me atta’ti samanupassati. So evam na samanupassanto na ca kibci loke upadiyati, anupadiyam na paritassati, aparitassam§ paccattabbeva parinibbayati, ‘Khina jati, vusitam brahmacariyam, katam karaniyam, naparam itthattaya’ti pajanati. Evam vimuttacittam kho, Ananda, bhikkhum yo evam vadeyya-- ‘hoti Tathagato param marana itissa§ ditthi’ti, tadakallam. ‘Na hoti Tathagato param marana itissa ditthi’ti, tadakallam. ‘Hoti ca na ca hoti Tathagato param marana itissa ditthi’ti, tadakallam. ‘Neva hoti na na hoti Tathagato param marana itissa ditthi’ti, tadakallam. Tam kissa hetu? Yavata, Ananda, adhivacanam yavata adhivacanapatho, yavata nirutti yavata niruttipatho, yavata pabbatti yavata pabbattipatho, yavata pabba yavata pabbavacaram, yavata vattam§ , yavata vattati § , tadabhibbavimutto bhikkhu, tadabhibbavimuttam bhikkhum ‘na janati na passati itissa ditthi’ti, tadakallam.


(D.15.-5)Satta vibbanatthiti

127. “Satta kho, Ananda§ , vibbanatthitiyo, dve ayatanani. Katama satta? Santananda, satta nanattakaya (D.16./II,69.) nanattasabbino, seyyathapi manussa (CS:pg.2.59) ekacce ca deva, ekacce ca vinipatika. Ayam pathama vibbanatthiti. Santananda, satta nanattakaya ekattasabbino, seyyathapi deva brahmakayika pathamabhinibbatta. Ayam dutiya vibbanatthiti. Santananda, satta ekattakaya nanattasabbino, seyyathapi deva abhassara. Ayam tatiya vibbanatthiti. Santananda, satta ekattakaya ekattasabbino, seyyathapi deva subhakinha. Ayam catutthi vibbanatthiti. Santananda, satta sabbaso rupasabbanam samatikkama patighasabbanam atthavgama nanattasabbanam amanasikara ‘ananto akaso’ti akasanabcayatanupaga. Ayam pabcami vibbanatthiti Santananda, satta sabbaso akasanabcayatanam samatikkamma ‘anantam vibbanan’ti vibbanabcayatanupaga. Ayam chatthi vibbanatthiti. Santananda, satta sabbaso vibbanabcayatanam samatikkamma ‘natthi kibci’ti akibcabbayatanupaga. Ayam sattami vibbanatthiti. Asabbasattayatanam nevasabbanasabbayatanameva dutiyam.

128. “Tatrananda, yayam pathama vibbanatthiti nanattakaya nanattasabbino, seyyathapi manussa, ekacce ca deva, ekacce ca vinipatika. Yo nu kho, Ananda, tabca pajanati, tassa ca samudayam pajanati, tassa ca atthavgamam pajanati, tassa ca assadam pajanati, tassa ca adinavam pajanati, tassa ca nissaranam pajanati, kallam nu tena tadabhinanditun”ti? (D.15./II,70.) “No hetam, bhante …”Pe… “tatrananda, yamidam asabbasattayatanam. Yo nu kho, Ananda, tabca pajanati, tassa ca samudayam pajanati, tassa ca atthavgamam pajanati, tassa ca assadam pajanati, tassa ca adinavam pajanati, tassa ca nissaranam pajanati, kallam nu tena tadabhinanditun”ti? “No hetam, bhante”. “Tatrananda, yamidam nevasabbanasabbayatanam. Yo nu kho, Ananda, tabca pajanati, tassa ca samudayam pajanati, tassa ca atthavgamam pajanati, tassa ca assadam pajanati, tassa ca adinavam pajanati, tassa ca nissaranam pajanati, kallam nu tena tadabhinanditun”ti? “No hetam, bhante”. Yato kho, Ananda, bhikkhu imasabca sattannam vibbanatthitinam imesabca dvinnam ayatananam samudayabca atthavgamabca assadabca adinavabca nissaranabca yathabhutam viditva anupada vimutto hoti, ayam vuccatananda, bhikkhu pabbavimutto.


(D.15.-6)Attha vimokkha

129. “Attha (CS:pg.2.60) kho ime, Ananda, vimokkha. Katame attha? Rupi rupani passati ayam pathamo vimokkho. Ajjhattam arupasabbi bahiddha rupani passati, ayam dutiyo vimokkho. (D.15./II,71.) Subhanteva adhimutto hoti, ayam tatiyo vimokkho. Sabbaso rupasabbanam samatikkama patighasabbanam atthavgama nanattasabbanam amanasikara ‘ananto akaso’ti akasanabcayatanam upasampajja viharati, ayam catuttho vimokkho. Sabbaso akasanabcayatanam samatikkamma ‘anantam vibbanan’ti vibbanabcayatanam upasampajja viharati, ayam pabcamo vimokkho. Sabbaso vibbanabcayatanam samatikkamma ‘natthi kibci’ti akibcabbayatanam upasampajja viharati, ayam chattho vimokkho. Sabbaso akibcabbayatanam samatikkamma ‘nevasabbanasabba’yatanam upasampajja viharati, ayam sattamo vimokkho. Sabbaso nevasabbanasabbayatanam samatikkamma sabbavedayitanirodham upasampajja viharati, ayam atthamo vimokkho. Ime kho, Ananda, attha vimokkha.

130. “Yato kho, Ananda, bhikkhu ime attha vimokkhe anulomampi samapajjati, patilomampi samapajjati, anulomapatilomampi samapajjati, yatthicchakam yadicchakam yavaticchakam samapajjatipi vutthatipi. Asavanabca khaya anasavam cetovimuttim pabbavimuttim dittheva dhamme sayam abhibba sacchikatva upasampajja viharati, ayam vuccatananda, bhikkhu ubhatobhagavimutto. Imaya ca Ananda ubhatobhagavimuttiya abba ubhatobhagavimutti uttaritara va panitatara va natthi”ti. Idamavoca Bhagava. Attamano ayasma Anando Bhagavato bhasitam abhinanditi.

~ Mahanidanasuttam nitthitam dutiyam.~


(D.16./II,72.)


tải về 2.68 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9   ...   26




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương