Dighanikayo -2 Mahavaggapali


(D.16.-3)Bhikkhu-aparihaniyadhamma



tải về 2.68 Mb.
trang6/26
Chuyển đổi dữ liệu16.11.2017
Kích2.68 Mb.
#34354
1   2   3   4   5   6   7   8   9   ...   26

(D.16.-3)Bhikkhu-aparihaniyadhamma

136. Atha kho Bhagava acirapakkante Vassakare brahmane Magadhamahamatte ayasmantam Anandam amantesi-- “Gaccha tvam, Ananda, yavatika bhikkhu Rajagaham upanissaya viharanti, te sabbe upatthanasalayam sannipatehi”ti. “Evam, bhante”ti kho ayasma Anando Bhagavato patissutva yavatika bhikkhu Rajagaham upanissaya viharanti, te sabbe upatthanasalayam sannipatetva yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam atthasi. Ekamantam thito kho ayasma Anando Bhagavantam etadavoca-- “Sannipatito, bhante, bhikkhusavgho, yassadani, bhante, Bhagava kalam mabbati”ti.

Atha (CS:pg.2.65) kho Bhagava utthayasana yena upatthanasala tenupasavkami; upasavkamitva pabbatte asane nisidi. Nisajja kho Bhagava bhikkhu amantesi-- “Satta vo, bhikkhave, aparihaniye dhamme desessami, tam sunatha, sadhukam manasikarotha, bhasissami”ti. “Evam, bhante”ti kho te bhikkhu Bhagavato paccassosum. Bhagava etadavoca--

“Yavakivabca bhikkhave, bhikkhu abhinham sannipata sannipatabahula bhavissanti, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

“Yavakivabca, bhikkhave, bhikkhu samagga sannipatissanti, samagga vutthahissanti, samagga savghakaraniyani (D.16./II,77.) karissanti vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

“Yavakivabca, bhikkhave, bhikkhu apabbattam na pabbapessanti, pabbattam na samucchindissanti, yathapabbattesu sikkhapadesu samadaya vattissanti, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

“Yavakivabca, bhikkhave, bhikkhu ye te bhikkhu thera rattabbu cirapabbajita savghapitaro savghaparinayaka, te sakkarissanti garum karissanti manessanti pujessanti, tesabca sotabbam mabbissanti, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

“Yavakivabca, bhikkhave, bhikkhu uppannaya tanhaya ponobbhavikaya na vasam gacchissanti, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

“Yavakivabca, bhikkhave, bhikkhu arabbakesu senasanesu sapekkha bhavissanti, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

“Yavakivabca, bhikkhave, bhikkhu paccattabbeva satim upatthapessanti-- ‘Kinti anagata ca pesala sabrahmacari agaccheyyum, agata ca pesala sabrahmacari phasu1§ vihareyyun’ti. Vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

“Yavakivabca, bhikkhave, ime satta aparihaniya dhamma bhikkhusu thassanti, imesu ca sattasu aparihaniyesu dhammesu bhikkhu sandississanti, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

137. “Aparepi (CS:pg.2.66) vo, bhikkhave, satta aparihaniye dhamme desessami, tam sunatha, sadhukam manasikarotha, bhasissami”ti. “Evam, bhante”ti kho te bhikkhu Bhagavato paccassosum. Bhagava etadavoca--

“Yavakivabca, bhikkhave, bhikkhu na kammarama (D.16./II,78.) bhavissanti na kammarata na kammaramatamanuyutta, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

“Yavakivabca, bhikkhave, bhikkhu na bhassarama bhavissanti na bhassarata na bhassaramatamanuyutta, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

“Yavakivabca, bhikkhave, bhikkhu na niddarama bhavissanti na niddarata na niddaramatamanuyutta, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

“Yavakivabca, bhikkhave, bhikkhu na savganikarama bhavissanti na savganikarata na savganikaramatamanuyutta, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

“Yavakivabca, bhikkhave, bhikkhu na papiccha bhavissanti na papikanam icchanam vasam gata, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

“Yavakivabca, bhikkhave, bhikkhu na papamitta bhavissanti na papasahaya na papasampavavka, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

“Yavakivabca, bhikkhave, bhikkhu na oramattakena visesadhigamena antaravosanam apajjissanti, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

“Yavakivabca, bhikkhave, ime satta aparihaniya dhamma bhikkhusu thassanti, imesu ca sattasu aparihaniyesu dhammesu bhikkhu sandississanti, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

138. “Aparepi vo, bhikkhave, satta aparihaniye dhamme desessami …pe… “Yavakivabca, bhikkhave, bhikkhu saddha bhavissanti …pe… hirimana bhavissanti… ottappi bhavissanti… bahussuta (D.16./II,79.) bhavissanti… araddhaviriya bhavissanti… upatthitassati (CS:pg.2.67) bhavissanti… pabbavanto bhavissanti, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani. Yavakivabca, bhikkhave, ime satta aparihaniya dhamma bhikkhusu thassanti, imesu ca sattasu aparihaniyesu dhammesu bhikkhu sandississanti, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

139. “Aparepi vo, bhikkhave, satta aparihaniye dhamme desessami, tam sunatha, sadhukam manasikarotha, bhasissami”ti. “Evam, bhante”ti kho te bhikkhu Bhagavato paccassosum. Bhagava etadavoca--

“Yavakivabca, bhikkhave, bhikkhu satisambojjhavgam bhavessanti …pe… dhammavicayasambojjhavgam bhavessanti… viriyasambojjhavgam bhavessanti… pitisambojjhavgam bhavessanti… passaddhisambojjhavgam bhavessanti… samadhisambojjhavgam bhavessanti… upekkhasambojjhavgam bhavessanti, vuddhiyeva bhikkhave, bhikkhunam patikavkha, no parihani.

“Yavakivabca, bhikkhave, ime satta aparihaniya dhamma bhikkhusu thassanti, imesu ca sattasu aparihaniyesu dhammesu bhikkhu sandississanti, vuddhiyeva, bhikkhave, bhikkhunam patikavkha no parihani.

140. “Aparepi vo, bhikkhave, satta aparihaniye dhamme desessami, tam sunatha, sadhukam manasikarotha, bhasissami”ti. “Evam, bhante”ti kho te bhikkhu Bhagavato paccassosum. Bhagava etadavoca--

“Yavakivabca, bhikkhave, bhikkhu aniccasabbam bhavessanti …pe… anattasabbam bhavessanti… asubhasabbam bhavessanti… adinavasabbam bhavessanti… pahanasabbam bhavessanti… viragasabbam bhavessanti… nirodhasabbam bhavessanti, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

(D.16./II,80.) “Yavakivabca bhikkhave, ime satta aparihaniya dhamma bhikkhusu thassanti, imesu ca sattasu aparihaniyesu dhammesu bhikkhu sandississanti, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

141. “Cha, vo bhikkhave, aparihaniye dhamme desessami, tam sunatha, sadhukam manasikarotha, bhasissami”ti. “Evam, bhante”ti kho te bhikkhu Bhagavato paccassosum. Bhagava etadavoca--

“Yavakivabca (CS:pg.2.68) bhikkhave, bhikkhu mettam kayakammam paccupatthapessanti sabrahmacarisu avi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

“Yavakivabca, bhikkhave, bhikkhu mettam vacikammam paccupatthapessanti …pe… mettam manokammam paccupatthapessanti sabrahmacarisu avi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

“Yavakivabca, bhikkhave, bhikkhu, ye te labha dhammika dhammaladdha antamaso pattapariyapannamattampi tatharupehi labhehi appativibhattabhogi bhavissanti silavantehi sabrahmacarihi sadharanabhogi, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

“Yavakivabca, bhikkhave, bhikkhu yani kani silani akhandani acchiddani asabalani akammasani bhujissani vibbupasatthani1§ aparamatthani samadhisamvattanikani tatharupesu silesu silasamabbagata viharissanti sabrahmacarihi avi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

“Yavakivabca, bhikkhave, bhikkhu yayam ditthi ariya niyyanika, niyyati takkarassa samma dukkhakkhayaya, tatharupaya ditthiya ditthisamabbagata viharissanti sabrahmacarihi avi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani.

(D.16./II,81.) “Yavakivabca bhikkhave, ime cha aparihaniya dhamma bhikkhusu thassanti, imesu ca chasu aparihaniyesu dhammesu bhikkhu sandississanti, vuddhiyeva, bhikkhave, bhikkhunam patikavkha, no parihani”ti.

142. Tatra sudam Bhagava Rajagahe viharanto Gijjhakute pabbate etadeva bahulam bhikkhunam dhammim katham karoti-- “Iti silam, iti samadhi, iti pabba. Silaparibhavito samadhi mahapphalo hoti mahanisamso. Samadhiparibhavita pabba mahapphala hoti mahanisamsa. Pabbaparibhavitam cittam sammadeva asavehi vimuccati, seyyathidam-- kamasava, bhavasava, avijjasava”ti.

143. Atha (CS:pg.2.69) kho Bhagava Rajagahe yathabhirantam viharitva ayasmantam Anandam amantesi-- “Ayamananda, yena Ambalatthika tenupasavkamissama”ti. “Evam, bhante”ti kho ayasma Anando Bhagavato paccassosi. Atha kho Bhagava mahata bhikkhusavghena saddhim yena Ambalatthika tadavasari. Tatra sudam Bhagava Ambalatthikayam viharati rajagarake. Tatrapi sudam Bhagava Ambalatthikayam viharanto rajagarake etadeva bahulam bhikkhunam dhammim katham karoti-- “Iti silam iti samadhi iti pabba. Silaparibhavito samadhi mahapphalo hoti mahanisamso. Samadhiparibhavita pabba mahapphala hoti mahanisamsa. Pabbaparibhavitam cittam sammadeva asavehi vimuccati, seyyathidam-- kamasava, bhavasava, avijjasava”ti.

144. Atha kho Bhagava Ambalatthikayam yathabhirantam viharitva ayasmantam Anandam amantesi-- “Ayamananda, yena Nalanda tenupasavkamissama”ti. “Evam, bhante”ti kho ayasma Anando Bhagavato paccassosi. Atha kho Bhagava mahata bhikkhusavghena saddhim yena Nalanda tadavasari, tatra sudam Bhagava Nalandayam viharati PavarikAmbavane




tải về 2.68 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9   ...   26




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương