Dighanikayo -2 Mahavaggapali


(D.18.) 5. Janavasabhasuttam



tải về 2.68 Mb.
trang16/26
Chuyển đổi dữ liệu16.11.2017
Kích2.68 Mb.
#34354
1   ...   12   13   14   15   16   17   18   19   ...   26

(D.18.) 5. Janavasabhasuttam



(D.18.-1)Natikiyadibyakaranam

273. Evam (CS:pg.2.162) me sutam-- Ekam samayam Bhagava Natike1§ viharati Gibjakavasathe. Tena kho pana samayena Bhagava parito parito janapadesu paricarake abbhatite kalavkate upapattisu byakaroti Kasikosalesu VajjiMallesu Cetivamsesu § Kurupabcalesu Majjhasurasenesu2§ -- “Asu amutra upapanno, asu amutra upapanno§ . Paropabbasa natikiya paricaraka abbhatita kalavkata pabcannam orambhagiyanam samyojananam parikkhaya opapatika tattha parinibbayino anavattidhamma tasma loka. Sadhika navuti natikiya paricaraka abbhatita kalavkata tinnam samyojananam parikkhaya ragadosamohanam tanutta sakadagamino, sakideva§ imam lokam agantva dukkhassantam karissanti. Satirekani pabcasatani natikiya paricaraka abbhatita kalavkata tinnam samyojananam parikkhaya sotapanna avinipatadhamma niyata sambodhiparayana”ti.

(D.18./II,201.) 274. Assosum kho natikiya paricaraka-- “Bhagava kira parito parito janapadesu paricarake abbhatite kalavkate upapattisu byakaroti Kasikosalesu VajjiMallesu Cetivamsesu Kurupabcalesu Majjhasurasenesu-- ‘Asu amutra upapanno, asu amutra upapanno. Paropabbasa natikiya paricaraka abbhatita kalavkata pabcannam orambhagiyanam samyojananam parikkhaya opapatika tattha parinibbayino anavattidhamma tasma loka. Sadhika navuti natikiya paricaraka abbhatita kalavkata tinnam samyojananam parikkhaya ragadosamohanam tanutta sakadagamino sakideva imam lokam agantva dukkhassantam karissanti. Satirekani pabcasatani natikiya paricaraka abbhatita kalavkata tinnam samyojananam parikkhaya (CS:pg.2.163) sotapanna avinipatadhamma niyata sambodhiparayana’ti. Tena ca natikiya paricaraka attamana ahesum pamudita pitisomanassajata Bhagavato pabhaveyyakaranam§ sutva.

275. Assosi kho ayasma Anando-- “Bhagava kira parito parito janapadesu paricarake abbhatite kalavkate upapattisu byakaroti Kasikosalesu VajjiMallesu Cetivamsesu Kurupabcalesu Majjhasurasenesu-- ‘Asu amutra upapanno, asu amutra upapanno. Paropabbasa natikiya paricaraka abbhatita kalavkata pabcannam orambhagiyanam samyojananam parikkhaya opapatika tattha parinibbayino anavattidhamma tasma loka. Sadhika navuti natikiya paricaraka abbhatita kalavkata tinnam samyojananam parikkhaya ragadosamohanam tanutta sakadagamino sakideva imam lokam agantva dukkhassantam karissanti. Satirekani pabcasatani natikiya paricaraka abbhatita kalavkata tinnam samyojananam parikkhaya sotapanna avinipatadhamma niyata sambodhiparayana’ti. Tena ca natikiya paricaraka attamana ahesum pamudita pitisomanassajata Bhagavato pabhaveyyakaranam sutva”ti.




(D.18.-2)Anandaparikatha

276. Atha kho ayasmato Anandassa etadahosi-- (D.18./II,202.) “Ime kho panapi ahesum Magadhaka paricaraka bahu ceva rattabbu ca abbhatita kalavkata. Subba mabbe avgamagadha avgamagadhakehi§ paricarakehi abbhatitehi kalavkatehi. Te kho panapi§ ahesum Buddhe pasanna dhamme pasanna savghe pasanna silesu paripurakarino. Te abbhatita kalavkata Bhagavata abyakata; tesampissa sadhu veyyakaranam, bahujano pasideyya, tato gaccheyya sugatim. Ayam kho panapi ahosi raja Magadho Seniyo Bimbisaro dhammiko dhammaraja hito brahmanagahapatikanam negamanabceva janapadanabca. Apissudam manussa kittayamanarupa viharanti-- ‘Evam no so dhammiko dhammaraja sukhapetva (CS:pg.2.164) kalavkato, evam mayam tassa dhammikassa dhammarabbo vijite phasu§ viharimha’ti. So kho panapi ahosi Buddhe pasanno dhamme pasanno savghe pasanno silesu paripurakari. Apissudam manussa evamahamsu-- ‘Yava maranakalapi raja Magadho Seniyo Bimbisaro Bhagavantam kittayamanarupo kalavkato’ti. So abbhatito kalavkato Bhagavata abyakato. Tassapissa sadhu veyyakaranam bahujano pasideyya, tato gaccheyya sugatim. Bhagavato kho pana sambodhi Magadhesu. Yattha kho pana Bhagavato sambodhi Magadhesu, katham tatra Bhagava Magadhake paricarake abbhatite kalavkate upapattisu na byakareyya. Bhagava ce kho pana Magadhake paricarake abbhatite kalavkate upapattisu na byakareyya, dinamana§ tenassu Magadhaka paricaraka; (D.18./II,203.) yena kho panassu dinamana Magadhaka paricaraka katham te Bhagava na byakareyya”ti?

277. Idamayasma Anando Magadhake paricarake arabbha eko raho anuvicintetva rattiya paccusasamayam paccutthaya yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho ayasma Anando Bhagavantam etadavoca-- “Sutam metam, bhante-- ‘Bhagava kira parito parito janapadesu paricarake abbhatite kalavkate upapattisu byakaroti Kasikosalesu VajjiMallesu Cetivamsesu Kurupabcalesu Majjhasurasenesu -- “Asu amutra upapanno, asu amutra upapanno. Paropabbasa natikiya paricaraka abbhatita kalavkata pabcannam orambhagiyanam samyojananam parikkhaya opapatika tattha parinibbayino anavattidhamma tasma loka. Sadhika navuti natikiya paricaraka abbhatita kalavkata tinnam samyojananam parikkhaya ragadosamohanam tanutta sakadagamino, sakideva imam lokam agantva dukkhassantam karissanti. Satirekani pabcasatani natikiya paricaraka abbhatita kalavkata tinnam samyojananam parikkhaya sotapanna avinipatadhamma niyata sambodhiparayanati. Tena ca natikiya paricaraka attamana ahesum pamudita pitisomanassajata Bhagavato pabhaveyyakaranam sutva”ti (CS:pg.2.165) Ime kho panapi, bhante, ahesum Magadhaka paricaraka bahu ceva rattabbu ca abbhatita kalavkata. Subba mabbe avgamagadha avgamagadhakehi paricarakehi abbhatitehi kalavkatehi. Te kho panapi, bhante, ahesum Buddhe pasanna dhamme pasanna savghe pasanna silesu paripurakarino, te abbhatita kalavkata Bhagavata abyakata. Tesampissa sadhu veyyakaranam, bahujano pasideyya, tato gaccheyya sugatim. Ayam kho panapi, bhante, ahosi raja Magadho Seniyo Bimbisaro dhammiko dhammaraja hito brahmanagahapatikanam negamanabceva (D.18./II,204.) janapadanabca. Apissudam manussa kittayamanarupa viharanti-- ‘Evam no so dhammiko dhammaraja sukhapetva kalavkato. Evam mayam tassa dhammikassa dhammarabbo vijite phasu viharimha’ti. So kho panapi, bhante, ahosi Buddhe pasanno dhamme pasanno savghe pasanno silesu paripurakari. Apissudam manussa evamahamsu-- ‘Yava maranakalapi raja Magadho Seniyo Bimbisaro Bhagavantam kittayamanarupo kalavkato’ti. So abbhatito kalavkato Bhagavata abyakato; tassapissa sadhu veyyakaranam, bahujano pasideyya, tato gaccheyya sugatim. Bhagavato kho pana, bhante, sambodhi Magadhesu. Yattha kho pana bhante, Bhagavato sambodhi Magadhesu, katham tatra Bhagava Magadhake paricarake abbhatite kalavkate upapattisu na byakareyya? Bhagava ce kho pana, bhante, Magadhake paricarake abbhatite kalavkate upapattisu na byakareyya dinamana tenassu Magadhaka paricaraka; yena kho panassu dinamana Magadhaka paricaraka katham te Bhagava na byakareyya”ti. Idamayasma Anando Magadhake paricarake arabbha Bhagavato sammukha parikatham katva utthayasana Bhagavantam abhivadetva padakkhinam katva pakkami.

278. Atha kho Bhagava acirapakkante ayasmante Anande pubbanhasamayam nivasetva pattacivaramadaya natikam pindaya pavisi. Natike pindaya caritva pacchabhattam pindapatapatikkanto pade pakkhaletva Gibjakavasatham pavisitva Magadhake paricarake arabbha atthim katva§ manasikatva sabbam cetasa § samannaharitva pabbatte asane (CS:pg.2.166) nisidi-- “Gatim nesam janissami abhisamparayam, yamgatika te bhavanto yam-abhisamparaya”ti. Addasa kho Bhagava Magadhake paricarake “Yamgatika te (D.18./II,205.) bhavanto yam-abhisamparaya”ti. Atha kho Bhagava sayanhasamayam patisallana vutthito Gibjakavasatha nikkhamitva viharapacchayayam pabbatte asane nisidi.

279. Atha kho ayasma Anando yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho ayasma Anando Bhagavantam etadavoca-- “Upasantapadisso§ bhante Bhagava bhatiriva Bhagavato mukhavanno vippasannatta indriyanam. Santena nunajja bhante Bhagava viharena vihasi”ti? “Yadeva kho me tvam, Ananda, Magadhake paricarake arabbha sammukha parikatham katva utthayasana pakkanto, tadevaham natike pindaya caritva pacchabhattam pindapatapatikkanto pade pakkhaletva Gibjakavasatham pavisitva Magadhake paricarake arabbha atthim katva manasikatva sabbam cetasa samannaharitva pabbatte asane nisidim-- ‘Gatim nesam janissami abhisamparayam, yamgatika te bhavanto yam-abhisamparaya’ti. Addasam kho aham, Ananda, Magadhake paricarake ‘Yamgatika te bhavanto yam-abhisamparaya’”ti.


(D.18.-3)Janavasabhayakkho

280. “Atha kho, Ananda, antarahito yakkho saddamanussavesi-- ‘Janavasabho aham Bhagava janavasabho aham Sugata’ti. Abhijanasi no tvam, Ananda, ito pubbe evarupam namadheyyam sutam§ yadidam janavasabho”ti?

“Na kho aham, bhante, abhijanami ito pubbe evarupam namadheyyam sutam yadidam janavasabhoti, api ca me, bhante, lomani hatthani ‘janavasabho’ti namadheyyam sutva. Tassa mayham, bhante, etadahosi-- ‘Na (D.18./II,206.) hi nuna so orako yakkho bhavissati yadidam evarupam namadheyyam supabbattam yadidam janavasabho”ti. “Anantara kho, Ananda, saddapatubhava ularavanno (CS:pg.2.167) me yakkho sammukhe paturahosi Dutiyampi saddamanussavesi-- ‘Bimbisaro aham Bhagava; Bimbisaro aham Sugatati. Idam sattamam kho aham, bhante, vessavanassa maharajassa sahabyatam upapajjami, so tato cuto manussaraja bhavitum pahomi§ .

Ito satta tato satta, samsarani catuddasa;

Nivasamabhijanami, yattha me vusitam pure.

281. ‘Digharattam kho aham, bhante, avinipato avinipatam sabjanami, asa ca pana me santitthati sakadagamitaya’ti. ‘Acchariyamidam ayasmato janavasabhassa yakkhassa, abbhutamidam ayasmato janavasabhassa yakkhassa. “Digharattam kho aham, bhante, avinipato avinipatam sabjanami”ti ca vadesi, “Asa ca pana me santitthati sakadagamitaya”ti ca vadesi, kutonidanam panayasma janavasabho yakkho evarupam ularam visesadhigamam sabjanatiti? Na abbatra, Bhagava, tava sasana, na abbatra§ , Sugata, tava sasana; yadagge aham, bhante, Bhagavati ekantikato§ abhippasanno, tadagge aham, bhante, digharattam (D.18./II,207.) avinipato avinipatam sabjanami, asa ca pana me santitthati sakadagamitaya. Idhaham, bhante, vessavanena maharajena pesito virulhakassa maharajassa santike kenacideva karaniyena addasam Bhagavantam antaramagge Gibjakavasatham pavisitva Magadhake paricarake arabbha atthim katva manasikatva sabbam cetasa samannaharitva nisinnam-- “Gatim nesam janissami abhisamparayam, yamgatika te bhavanto yam-abhisamparaya”ti. Anacchariyam kho panetam, bhante, yam vessavanassa maharajassa tassam parisayam bhasato sammukha sutam sammukha patiggahitam-- “Yamgatika te bhavanto yam-abhisamparaya”ti. Tassa mayham, bhante, etadahosi-- Bhagavantabca dakkhami, idabca Bhagavato arocessamiti. Ime kho me, bhante, dvepaccaya Bhagavantam dassanaya upasavkamitum’.




(D.18.-4)Devasabha

282. ‘Purimani (CS:pg.2.168) bhante, divasani purimatarani tadahuposathe pannarase vassupanayikaya punnaya punnamaya rattiya kevalakappa ca deva tavatimsa sudhammayam sabhayam sannisinna honti sannipatita. Mahati ca dibbaparisa§ samantato nisinna honti§ , cattaro ca maharajano catuddisa nisinna honti. Puratthimaya disaya dhatarattho maharaja pacchimabhimukho§ nisinno hoti deve purakkhatva; dakkhinaya disaya virulhako maharaja uttarabhimukho nisinno hoti deve purakkhatva; pacchimaya disaya virupakkho maharaja puratthabhimukho nisinno hoti deve purakkhatva; uttaraya disaya Vessavano Maharaja dakkhinabhimukho nisinno hoti deve (D.18./II,208.)purakkhatva Yada, bhante, kevalakappa ca deva tavatimsa sudhammayam sabhayam sannisinna honti sannipatita, mahati ca dibbaparisa samantato nisinna honti, cattaro ca maharajano catuddisa nisinna honti. Idam nesam hoti asanasmim; atha paccha amhakam asanam hoti. Ye te, bhante, deva Bhagavati brahmacariyam caritva adhunupapanna tavatimsakayam, te abbe deve atirocanti vannena ceva yasasa ca. Tena sudam, bhante, deva tavatimsa attamana honti pamudita pitisomanassajata “Dibba vata bho kaya paripurenti, hayanti asurakaya”ti. Atha kho, bhante, Sakko devanamindo devanam tavatimsanam sampasadam viditva imahi gathahi anumodi--

“Modanti vata bho deva, tavatimsa sahindaka§ ;

Tathagatam namassanta, dhammassa ca sudhammatam.

Nave deve ca passanta, vannavante yasassine§ ;

Sugatasmim brahmacariyam, caritvana idhagate.

Te abbe atirocanti, vannena yasasayuna;

Savaka bhuripabbassa, visesupagata idha.

Idam (CS:pg.2.169) disvana nandanti, tavatimsa sahindaka;

Tathagatam namassanta, dhammassa ca sudhammatan”ti.

(D.18./II,209.) ‘Tena sudam, bhante, deva tavatimsa bhiyyosomattaya attamana honti pamudita pitisomanassajata “Dibba vata, bho, kaya paripurenti, hayanti asurakaya”ti. Atha kho, bhante, yenatthena deva tavatimsa sudhammayam sabhayam sannisinna honti sannipatita, tam attham cintayitva tam attham mantayitva vuttavacanapi tam§ cattaro maharajano tasmim atthe honti. Paccanusitthavacanapi tam§ cattaro maharajano tasmim atthe honti, sakesu sakesu asanesu thita avipakkanta§ .

Te vuttavakya rajano, patiggayhanusasanim;

Vippasannamana santa, atthamsu samhi asaneti.

283. ‘Atha kho, bhante, uttaraya disaya ularo aloko sabjayi, obhaso paturahosi atikkammeva devanam devanubhavam. Atha kho, bhante, Sakko devanamindo deve tavatimse amantesi-- “Yatha kho, marisa, nimittani dissanti, ularo aloko sabjayati, obhaso patubhavati, brahma patubhavissati. Brahmuno hetam pubbanimittam patubhavaya yadidam aloko sabjayati obhaso patubhavatiti.

“Yatha nimitta dissanti, brahma patubhavissati;

Brahmuno hetam nimittam, obhaso vipulo maha”ti.




(D.18.-5)Sanavkumarakatha

284. ‘Atha kho, bhante, deva tavatimsa yathasakesu asanesu nisidimsu-- “Obhasametam bassama, yamvipako bhavissati, sacchikatvava (D.18./II,210.) nam gamissama”ti. Cattaropi maharajano yathasakesu asanesu nisidimsu-- “Obhasametam bassama yamvipako bhavissati, sacchikatvava (CS:pg.2.170) nam gamissama”ti. Idam sutva deva tavatimsa ekagga samapajjimsu-- “Obhasametam bassama, yamvipako bhavissati, sacchikatvava nam gamissama”ti.

‘Yada, bhante, brahma sanavkumaro devanam tavatimsanam patubhavati, olarikam attabhavam abhinimminitva patubhavati. Yo kho pana, bhante, brahmuno pakativanno anabhisambhavaniyo so devanam tavatimsanam cakkhupathasmim. Yada, bhante, brahma sanavkumaro devanam tavatimsanam patubhavati so abbe deve atirocati vannena ceva yasasa ca. Seyyathapi, bhante, sovanno viggaho manusam viggaham atirocati; evameva kho, bhante, yada brahma sanavkumaro devanam tavatimsanam patubhavati, so abbe deve atirocati vannena ceva yasasa ca. Yada, bhante, brahma sanavkumaro devanam tavatimsanam patubhavati, na tassam parisayam koci devo abhivadeti va paccuttheti va asanena va nimanteti. Sabbeva tunhibhuta pabjalika pallavkena nisidanti-- “Yassadani devassa pallavkam icchissati brahma sanavkumaro, tassa devassa pallavke nisidissati”ti.

‘Yassa kho pana, bhante, devassa brahma sanavkumaro pallavke nisidati, ularam so labhati devo vedapatilabham; ularam so labhati devo somanassapatilabham. Seyyathapi, bhante, raja khattiyo muddhavasitto adhunabhisitto rajjena, ularam so labhati vedapatilabham, ularam so labhati somanassapatilabham. Evameva kho, bhante, yassa devassa brahma sanavkumaro pallavke nisidati, ularam so labhati devo vedapatilabham, ularam so labhati devo somanassapatilabham. (D.18./II,211.) Atha bhante, brahma sanavkumaro olarikam attabhavam abhinimminitva kumaravanni§ hutva Pabcasikho devanam tavatimsanam paturahosi. So vehasam abbhuggantva akase antalikkhe pallavkena nisidi. Seyyathapi, bhante, balava puriso supaccatthate va pallavke same va bhumibhage pallavkena nisideyya; evameva kho, bhante, brahma sanavkumaro vehasam abbhuggantva akase antalikkhe pallavkena nisiditva devanam tavatimsanam sampasadam viditva imahi gathahi anumodi--

“Modanti (CS:pg.2.171) vata bho deva, tavatimsa sahindaka;

Tathagatam namassanta, dhammassa ca sudhammatam.

“Nave deve ca passanta, vannavante yasassine;

Sugatasmim brahmacariyam, caritvana idhagate.

“Te abbe atirocanti, vannena yasasayuna;

Savaka bhuripabbassa, visesupagata idha.

“Idam disvana nandanti, tavatimsa sahindaka;

Tathagatam namassanta, dhammassa ca sudhammatan”ti.

285. ‘Imamattham, bhante, brahma sanavkumaro bhasittha; imamattham, bhante, brahmuno sanavkumarassa bhasato atthavgasamannagato saro hoti vissattho ca vibbeyyo ca mabju ca savaniyo ca bindu ca avisari ca gambhiro ca ninnadi ca. Yathaparisam kho pana, bhante, brahma sanavkumaro sarena vibbapeti; na cassa bahiddha parisaya ghoso niccharati. Yassa kho pana, bhante, evam atthavgasamannagato saro hoti, so vuccati “Brahmassaro”ti.

‘Atha kho, bhante, brahma sanavkumaro tettimse attabhave abhinimminitva devanam tavatimsanam (D.18./II,212.) paccekapallavkesu pallavkena § nisiditva deve tavatimse amantesi-- “Tam kim mabbanti, bhonto deva tavatimsa, yavabca so Bhagava bahujanahitaya patipanno bahujanasukhaya lokanukampaya atthaya hitaya sukhaya devamanussanam. Ye hi keci, bho, Buddham saranam gata dhammam saranam gata savgham saranam gata silesu paripurakarino te kayassa bheda param marana appekacce paranimmitavasavattinam devanam sahabyatam upapajjanti, appekacce nimmanaratinam devanam sahabyatam upapajjanti, appekacce Tusitanam devanam sahabyatam upapajjanti, appekacce yamanam devanam sahabyatam upapajjanti, appekacce tavatimsanam devanam sahabyatam upapajjanti, appekacce catumaharajikanam devanam sahabyatam upapajjanti. Ye sabbanihinam kayam paripurenti, te gandhabbakayam paripurenti’”ti.

286. ‘Imamattham (CS:pg.2.172) bhante, brahma sanavkumaro bhasittha; imamattham, bhante, brahmuno sanavkumarassa bhasato ghosoyeva deva mabbanti-- “Yvayam mama pallavke svayam ekova bhasati”ti.

Ekasmim bhasamanasmim, sabbe bhasanti nimmita;

Ekasmim tunhimasine, sabbe tunhi bhavanti te.

Tadasu deva mabbanti, tavatimsa sahindaka;

Yvayam mama pallavkasmim, svayam ekova bhasatiti.

‘Atha kho, bhante, brahma sanavkumaro ekattena attanam upasamharati, ekattena attanam upasamharitva (D.18./II,213.) Sakkassa devanamindassa pallavke pallavkena nisiditva deve tavatimse amantesi--




(D.18.-6)Bhavita-iddhipado

287. “‘Tam kim mabbanti, bhonto deva tavatimsa, yava supabbatta cime tena Bhagavata janata passata arahata sammasambuddhena cattaro iddhipada pabbatta iddhipahutaya§ iddhivisavitaya § iddhivikubbanataya. Katame cattaro? Idha bho bhikkhu chandasamadhippadhanasavkharasamannagatam iddhipadam bhaveti. Viriyasamadhippadhanasavkharasamannagatam iddhipadam bhaveti. Cittasamadhippadhanasavkharasamannagatam iddhipadam bhaveti. Vimamsasamadhippadhanasavkharasamannagatam iddhipadam bhaveti. Ime kho, bho, tena Bhagavata janata passata arahata sammasambuddhena cattaro iddhipada pabbatta iddhipahutaya iddhivisavitaya iddhivikubbanataya.

“‘Ye hi keci bho atitamaddhanam samana va brahmana va anekavihitam iddhividham paccanubhosum, sabbe te imesamyeva catunnam iddhipadanam bhavitatta bahulikatatta. Yepi hi keci bho anagatamaddhanam samana va brahmana va anekavihitam iddhividham paccanubhossanti, sabbe te imesamyeva catunnam iddhipadanam bhavitatta bahulikatatta. Yepi hi keci bho etarahi samana va brahmana va anekavihitam iddhividham paccanubhonti, sabbe te imesamyeva catunnam iddhipadanam bhavitatta bahulikatatta. Passanti no bhonto deva tavatimsa mamapimam (CS:pg.2.173) evarupam iddhanubhavan”ti? “Evam mahabrahme”ti. “Ahampi kho bho imesamyeva catunnabca iddhipadanam (D.18./II,214.) bhavitatta bahulikatatta evam mahiddhiko evammahanubhavo”ti. Imamattham, bhante, brahma sanavkumaro bhasittha. Imamattham, bhante, brahma sanavkumaro bhasitva deve tavatimse amantesi--


(D.18.-7)Tividho okasadhigamo

288. “‘Tam kim mabbanti, bhonto deva tavatimsa, yavabcidam tena Bhagavata janata passata arahata sammasambuddhena tayo okasadhigama anubuddha sukhassadhigamaya. Katame tayo? Idha bho ekacco samsattho viharati kamehi samsattho akusalehi dhammehi. So aparena samayena ariyadhammam sunati, yoniso manasi karoti, dhammanudhammam patipajjati. So ariyadhammassavanam agamma yonisomanasikaram dhammanudhammappatipattim asamsattho viharati kamehi asamsattho akusalehi dhammehi. Tassa asamsatthassa kamehi asamsatthassa akusalehi dhammehi uppajjati sukham, sukha bhiyyo somanassam. Seyyathapi, bho, pamuda pamojjam§ jayetha, evameva kho, bho, asamsatthassa kamehi asamsatthassa akusalehi dhammehi uppajjati sukham, sukha bhiyyo somanassam. Ayam kho, bho, tena Bhagavata janata passata arahata sammasambuddhena pathamo okasadhigamo anubuddho sukhassadhigamaya.

“‘Puna caparam, bho, idhekaccassa olarika kayasavkhara appatippassaddha honti, olarika vacisavkhara appatippassaddha honti, olarika cittasavkhara appatippassaddha honti. So aparena samayena ariyadhammam sunati, yoniso manasi karoti, dhammanudhammam patipajjati. Tassa ariyadhammassavanam agamma yonisomanasikaram dhammanudhammappatipattim olarika kayasavkhara patippassambhanti, olarika vacisavkhara patippassambhanti, olarika (D.18./II,215.) cittasavkhara patippassambhanti. Tassa olarikanam kayasavkharanam patippassaddhiya olarikanam vacisavkharanam patippassaddhiya olarikanam cittasavkharanam (CS:pg.2.174) patippassaddhiya uppajjati sukham, sukha bhiyyo somanassam. Seyyathapi, bho, pamuda pamojjam jayetha, evameva kho bho olarikanam kayasavkharanam patippassaddhiya olarikanam vacisavkharanam patippassaddhiya olarikanam cittasavkharanam patippassaddhiya uppajjati sukham, sukha bhiyyo somanassam. Ayam kho, bho, tena Bhagavata janata passata arahata sammasambuddhena dutiyo okasadhigamo anubuddho sukhassadhigamaya.

“‘Puna caparam, bho, idhekacco ‘idam kusalan’ti yathabhutam nappajanati, ‘idam akusalan’ti yathabhutam nappajanati. ‘Idam savajjam idam anavajjam, idam sevitabbam idam na sevitabbam, idam hinam idam panitam, idam kanhasukkasappatibhagan’ti yathabhutam nappajanati. So aparena samayena ariyadhammam sunati, yoniso manasi karoti, dhammanudhammam patipajjati. So ariyadhammassavanam agamma yonisomanasikaram dhammanudhammappatipattim, ‘idam kusalan’ti yathabhutam pajanati, ‘idam akusalan’ti yathabhutam pajanati. Idam savajjam idam anavajjam, idam sevitabbam idam na sevitabbam, idam hinam idam panitam, idam kanhasukkasappatibhagan’ti yathabhutam pajanati. Tassa evam janato evam passato avijja pahiyati, vijja uppajjati. Tassa avijjaviraga vijjuppada uppajjati sukham, sukha bhiyyo somanassam. Seyyathapi, bho, pamuda pamojjam jayetha evameva kho, bho, avijjaviraga vijjuppada uppajjati sukham, sukha bhiyyo somanassam. Ayam kho, bho, tena Bhagavata janata passata arahata sammasambuddhena tatiyo okasadhigamo anubuddho sukhassadhigamaya. (D.18./II,216.) Ime kho, bho, tena Bhagavata janata passata arahata sammasambuddhena tayo okasadhigama anubuddha sukhassadhigamaya”ti. Imamattham, bhante, brahma sanavkumaro bhasittha, imamattham, bhante, brahma sanavkumaro bhasitva deve tavatimse amantesi--




(D.18.-8)Catusatipatthanam

289. “‘Tam kim mabbanti, bhonto deva tavatimsa, yava supabbatta cime tena Bhagavata janata passata arahata sammasambuddhena cattaro satipatthana pabbatta kusalassadhigamaya. Katame cattaro? Idha (CS:pg.2.175) bho, bhikkhu ajjhattam kaye kayanupassi viharati atapi sampajano satima vineyya loke abhijjhadomanassam. Ajjhattam kaye kayanupassi viharanto tattha samma samadhiyati, samma vippasidati. So tattha samma samahito samma vippasanno bahiddha parakaye banadassanam abhinibbatteti. Ajjhattam vedanasu vedananupassi viharati …pe… bahiddha paravedanasu banadassanam abhinibbatteti. Ajjhattam citte cittanupassi viharati …pe… bahiddha paracitte banadassanam abhinibbatteti. Ajjhattam dhammesu dhammanupassi viharati atapi sampajano satima vineyya loke abhijjhadomanassam. Ajjhattam dhammesu dhammanupassi viharanto tattha samma samadhiyati, samma vippasidati. So tattha samma samahito samma vippasanno bahiddha paradhammesu banadassanam abhinibbatteti. Ime kho, bho, tena Bhagavata janata passata arahata sammasambuddhena cattaro satipatthana pabbatta kusalassadhigamaya”ti. Imamattham, bhante, brahma sanavkumaro bhasittha. Imamattham, bhante, brahma sanavkumaro bhasitva deve tavatimse amantesi--




(D.18.-9)Satta samadhiparikkhara

290. “‘Tam kim mabbanti, bhonto deva tavatimsa, yava supabbatta cime tena Bhagavata janata passata arahata sammasambuddhena satta samadhiparikkhara sammasamadhissa paribhavanaya sammasamadhissa paripuriya. Katame satta? Sammaditthi sammasavkappo sammavaca sammakammanto samma-ajivo (D.18./II,217.) sammavayamo sammasati. Ya kho, bho, imehi sattahavgehi cittassa ekaggata parikkhata, ayam vuccati, bho, ariyo sammasamadhi sa-upaniso itipi saparikkharo itipi. Sammaditthissa bho, sammasavkappo pahoti, sammasavkappassa sammavaca pahoti, sammavacassa sammakammanto pahoti. Sammakammantassa samma-ajivo pahoti, samma-ajivassa sammavayamo pahoti, sammavayamassa sammasati pahoti sammasatissa sammasamadhi pahoti, sammasamadhissa sammabanam pahoti, sammabanassa sammavimutti pahoti. Yabhi tam, bho, samma vadamano vadeyya-- ‘svakkhato Bhagavata dhammo sanditthiko akaliko ehipassiko opaneyyiko paccattam veditabbo vibbuhi aparuta amatassa (CS:pg.2.176) dvara’ti idameva tam samma vadamano vadeyya. Svakkhato hi, bho, Bhagavata dhammo sanditthiko, akaliko ehipassiko opaneyyiko paccattam veditabbo vibbuhi aparuta amatassa dvara§ .

“‘Ye hi keci, bho, Buddhe aveccappasadena samannagata, dhamme aveccappasadena samannagata, savghe aveccappasadena samannagata, ariyakantehi silehi samannagata (D.18./II,218.) ye cime opapatika dhammavinita satirekani catuvisatisatasahassani Magadhaka paricaraka abbhatita kalavkata tinnam samyojananam parikkhaya sotapanna avinipatadhamma niyata sambodhiparayana. Atthi cevettha sakadagamino.

“Atthayam§ itara paja, pubbabhagati me mano;

Savkhatum nopi sakkomi, musavadassa ottappan”ti.

291. ‘Imamattham, bhante, brahma sanavkumaro bhasittha, imamattham, bhante, brahmuno sanavkumarassa bhasato vessavanassa maharajassa evam cetaso parivitakko udapadi-- “Acchariyam vata bho, abbhutam vata bho, evarupopi nama ularo sattha bhavissati, evarupam ularam dhammakkhanam, evarupa ulara visesadhigama pabbayissanti”ti. Atha, bhante, brahma sanavkumaro vessavanassa maharajassa cetasa cetoparivitakkamabbaya vessavanam maharajanam etadavoca-- “Tam kim mabbati bhavam Vessavano Maharaja atitampi addhanam evarupo ularo sattha ahosi, evarupam ularam dhammakkhanam, evarupa ulara visesadhigama pabbayimsu. Anagatampi addhanam evarupo ularo sattha bhavissati, evarupam ularam dhammakkhanam, evarupa ulara visesadhigama pabbayissanti’”ti.

292. “‘Imamattham, bhante, brahma sanavkumaro devanam tavatimsanam abhasi, imamattham Vessavano Maharaja brahmuno sanavkumarassa devanam (CS:pg.2.177) tavatimsanam (D.18./II,219.) bhasato sammukha sutam § sammukha patiggahitam sayam parisayam arocesi”.

Imamattham janavasabho yakkho vessavanassa maharajassa sayam parisayam bhasato sammukha sutam sammukha patiggahitam§ Bhagavato arocesi. Imamattham Bhagava janavasabhassa yakkhassa sammukha sutva sammukha patiggahetva samabca abhibbaya ayasmato Anandassa arocesi, imamatthamayasma Anando Bhagavato sammukha sutva sammukha patiggahetva arocesi bhikkhunam bhikkhuninam upasakanam upasikanam. Tayidam brahmacariyam iddhabceva phitabca vittharikam bahujabbam puthubhutam yava devamanussehi suppakasitanti.

Janavasabhasuttam nitthitam pabcamam.
(D.19./II,220.)



tải về 2.68 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   12   13   14   15   16   17   18   19   ...   26




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương