Dighanikayo -2 Mahavaggapali


(D.19.) 6. Mahagovindasuttam



tải về 2.68 Mb.
trang17/26
Chuyển đổi dữ liệu16.11.2017
Kích2.68 Mb.
#34354
1   ...   13   14   15   16   17   18   19   20   ...   26

(D.19.) 6. Mahagovindasuttam

293. Evam (CS:pg.2.178) me sutam-- Ekam samayam Bhagava Rajagahe viharati Gijjhakute pabbate. Atha kho Pabcasikho Gandhabbaputto abhikkantaya rattiya abhikkantavanno kevalakappam Gijjhakutam pabbatam obhasetva yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam atthasi. Ekamantam thito kho Pabcasikho Gandhabbaputto Bhagavantam etadavoca-- “Yam kho me, bhante, devanam tavatimsanam sammukha sutam sammukha patiggahitam, arocemi tam Bhagavato”ti. “Arocehi me tvam, Pabcasikha”ti Bhagava avoca.




(D.19.-1)Devasabha

294. “Purimani, bhante, divasani purimatarani tadahuposathe pannarase pavaranaya punnaya punnamaya rattiya kevalakappa ca deva tavatimsa sudhammayam sabhayam sannisinna honti sannipatita; mahati ca dibbaparisa samantato nisinna honti, cattaro ca maharajano catuddisa nisinna honti; puratthimaya disaya dhatarattho maharaja pacchimabhimukho nisinno hoti deve purakkhatva; dakkhinaya disaya (D.19./II,221.) virulhako maharaja uttarabhimukho nisinno hoti deve purakkhatva; pacchimaya disaya virupakkho maharaja puratthabhimukho nisinno hoti deve purakkhatva; uttaraya disaya Vessavano Maharaja dakkhinabhimukho nisinno hoti deve purakkhatva. Yada bhante, kevalakappa ca deva tavatimsa sudhammayam sabhayam sannisinna honti sannipatita, mahati ca dibbaparisa samantato nisinna honti, cattaro ca maharajano catuddisa nisinna honti, idam nesam hoti asanasmim; atha paccha amhakam asanam hoti.

“Ye te, bhante, deva Bhagavati brahmacariyam caritva adhunupapanna tavatimsakayam, te abbe deve atirocanti vannena ceva yasasa ca. Tena sudam, bhante, deva tavatimsa attamana honti pamudita (CS:pg.2.179) pitisomanassajata; ‘dibba vata, bho, kaya paripurenti, hayanti asurakaya’ti.

295. “Atha kho, bhante, Sakko devanamindo devanam tavatimsanam sampasadam viditva imahi gathahi anumodi--

‘Modanti vata bho deva, tavatimsa sahindaka;

Tathagatam namassanta, dhammassa ca sudhammatam.

Nave deve ca passanta, vannavante yasassine;

Sugatasmim brahmacariyam, caritvana idhagate.

Te abbe atirocanti, vannena yasasayuna;

Savaka bhuripabbassa, visesupagata idha.

Idam disvana nandanti, tavatimsa sahindaka;

Tathagatam namassanta, dhammassa ca sudhammatan’ti.

(D.19./II,222.) “Tena sudam bhante, deva tavatimsa bhiyyoso mattaya attamana honti pamudita pitisomanassajata; ‘dibba vata, bho, kaya paripurenti, hayanti asurakaya’”ti.


(D.19.-2)Attha yathabhuccavanna

296. “Atha kho, bhante, Sakko devanamindo devanam tavatimsanam sampasadam viditva deve tavatimse amantesi-- ‘Iccheyyatha no tumhe, marisa, tassa Bhagavato attha yathabhucce vanne sotun’ti? ‘Icchama mayam, marisa, tassa Bhagavato attha yathabhucce vanne sotun’ti. Atha kho, bhante, Sakko devanamindo devanam tavatimsanam Bhagavato attha yathabhucce vanne payirudahasi-- ‘Tam kim mabbanti, bhonto deva tavatimsa? Yavabca so Bhagava bahujanahitaya patipanno bahujanasukhaya lokanukampaya atthaya hitaya sukhaya devamanussanam. Evam bahujanahitaya patipannam bahujanasukhaya lokanukampaya atthaya hitaya sukhaya devamanussanam iminapavgena samannagatam sattharam neva atitamse samanupassama, na panetarahi, abbatra tena Bhagavata.

“Svakkhato (CS:pg.2.180) kho pana tena Bhagavata dhammo sanditthiko akaliko ehipassiko opaneyyiko paccattam veditabbo vibbuhi. Evam opaneyyikassa dhammassa desetaram iminapavgena samannagatam sattharam neva atitamse samanupassama, na panetarahi, abbatra tena Bhagavata.

“Idam kusalanti kho pana tena Bhagavata supabbattam, idam akusalanti supabbattam. Idam (D.19./II,223.) savajjam idam anavajjam, idam sevitabbam idam na sevitabbam, idam hinam idam panitam, idam kanhasukkasappatibhaganti supabbattam. Evam kusalakusalasavajjanavajjasevitabbasevitabbahina-panitakanhasukkasappatibhaganam dhammanam pabbapetaram iminapavgena samannagatam sattharam neva atitamse samanupassama, na panetarahi, abbatra tena Bhagavata.

“Supabbatta kho pana tena Bhagavata savakanam nibbanagamini patipada, samsandati nibbanabca patipada ca. Seyyathapi nama gavgodakam yamunodakena samsandati sameti, evameva supabbatta tena Bhagavata savakanam nibbanagamini patipada, samsandati nibbanabca patipada ca. Evam nibbanagaminiya patipadaya pabbapetaram iminapavgena samannagatam sattharam neva atitamse samanupassama, na panetarahi, abbatra tena Bhagavata.

“Abhinipphanno§ kho pana tassa Bhagavato labho abhinipphanno siloko, yava mabbe khattiya sampiyayamanarupa viharanti, vigatamado kho pana so Bhagava aharam ahareti. Evam vigatamadam aharam aharayamanam iminapavgena samannagatam sattharam neva atitamse samanupassama, na panetarahi, abbatra tena Bhagavata.

“Laddhasahayo kho pana so Bhagava sekhanabceva patipannanam khinasavanabca vusitavatam. Te Bhagava apanujja ekaramatam anuyutto viharati. Evam ekaramatam anuyuttam iminapavgena samannagatam sattharam neva (D.19./II,224.) atitamse samanupassama, na panetarahi, abbatra tena Bhagavata.

“Yathavadi kho pana so Bhagava tathakari, yathakari tathavadi, iti yathavadi tathakari, yathakari tathavadi. Evam dhammanudhammappatipannam iminapavgena samannagatam sattharam neva atitamse samanupassama, na panetarahi, abbatra tena Bhagavata.

“Tinnavicikiccho (CS:pg.2.181) kho pana so Bhagava vigatakathamkatho pariyositasavkappo ajjhasayam adibrahmacariyam. Evam tinnavicikiccham vigatakathamkatham pariyositasavkappam ajjhasayam adibrahmacariyam iminapavgena samannagatam sattharam neva atitamse samanupassama, na panetarahi, abbatra tena Bhagavata’ti.

297. “Ime kho, bhante, Sakko devanamindo devanam tavatimsanam Bhagavato attha yathabhucce vanne payirudahasi. Tena sudam, bhante, deva tavatimsa bhiyyoso mattaya attamana honti pamudita pitisomanassajata Bhagavato attha yathabhucce vanne sutva. Tatra, bhante, ekacce deva evamahamsu-- ‘Aho vata, marisa, cattaro sammasambuddha loke uppajjeyyum dhammabca deseyyum yathariva Bhagava. Tadassa bahujanahitaya bahujanasukhaya lokanukampaya atthaya hitaya sukhaya devamanussanan’ti. Ekacce deva evamahamsu-- ‘Titthantu, marisa, cattaro sammasambuddha, aho vata, marisa, tayo sammasambuddha loke uppajjeyyum dhammabca deseyyum yathariva Bhagava. Tadassa bahujanahitaya bahujanasukhaya lokanukampaya atthaya hitaya sukhaya devamanussanan’ti. Ekacce deva evamahamsu-- ‘Titthantu, marisa, tayo sammasambuddha, aho vata, marisa, dve sammasambuddha loke uppajjeyyum dhammabca deseyyum yathariva Bhagava. Tadassa bahujanahitaya bahujanasukhaya lokanukampaya atthaya hitaya sukhaya devamanussanan’ti.

(D.19./II,225.) 298. “Evam vutte bhante, Sakko devanamindo deve tavatimse etadavoca-- ‘Atthanam kho etam, marisa, anavakaso, yam ekissa lokadhatuya dve arahanto sammasambuddha apubbam acarimam uppajjeyyum, netam thanam vijjati. Aho vata, marisa, so Bhagava appabadho appatavko ciram dighamaddhanam tittheyya. Tadassa bahujanahitaya bahujanasukhaya lokanukampaya atthaya hitaya sukhaya devamanussanan’ti. Atha kho, bhante, yenatthena deva tavatimsa sudhammayam sabhayam sannisinna honti sannipatita, tam attham cintayitva tam attham mantayitva vuttavacanapi tam cattaro maharajano tasmim atthe honti. Paccanusitthavacanapi (CS:pg.2.182) tam cattaro maharajano tasmim atthe honti, sakesu sakesu asanesu thita avipakkanta.

Te vuttavakya rajano, patiggayhanusasanim;

Vippasannamana santa, atthamsu samhi asaneti.

299. “Atha kho, bhante, uttaraya disaya ularo aloko sabjayi, obhaso paturahosi atikkammeva devanam devanubhavam. Atha kho, bhante, Sakko devanamindo deve tavatimse amantesi-- ‘Yatha kho, marisa, nimittani dissanti, ularo aloko sabjayati, obhaso patubhavati brahma patubhavissati; brahmuno hetam pubbanimittam patubhavaya, yadidam aloko sabjayati obhaso patubhavatiti.

‘Yatha nimitta dissanti, brahma patubhavissati;

Brahmuno hetam nimittam, obhaso vipulo maha’ti.




(D.19.-3)Sanavkumarakatha


(D.19./II,226.)

300. “Atha kho, bhante, deva tavatimsa yathasakesu asanesu nisidimsu-- ‘Obhasametam bassama, yamvipako bhavissati, sacchikatvava nam gamissama’ti. Cattaropi maharajano yathasakesu asanesu nisidimsu-- ‘Obhasametam bassama, yamvipako bhavissati, sacchikatvava nam gamissama’ti. Idam sutva deva tavatimsa ekagga samapajjimsu-- ‘Obhasametam bassama, yamvipako bhavissati, sacchikatvava nam gamissama’ti.

“Yada, bhante, brahma sanavkumaro devanam tavatimsanam patubhavati, olarikam attabhavam abhinimminitva patubhavati. Yo kho pana, bhante, brahmuno pakativanno, anabhisambhavaniyo so devanam tavatimsanam cakkhupathasmim. Yada, bhante, brahma sanavkumaro devanam tavatimsanam patubhavati, so abbe deve atirocati vannena ceva yasasa ca. Seyyathapi, bhante, sovanno viggaho manusam viggaham atirocati, evameva kho, bhante, yada brahma sanavkumaro devanam (CS:pg.2.183) tavatimsanam patubhavati, so abbe deve atirocati vannena ceva yasasa ca. Yada, bhante, brahma sanavkumaro devanam tavatimsanam patubhavati, na tassam parisayam koci devo abhivadeti va paccuttheti va asanena va nimanteti. Sabbeva tunhibhuta pabjalika pallavkena nisidanti-- ‘Yassadani devassa pallavkam icchissati brahma sanavkumaro, tassa devassa pallavke nisidissati’ti. Yassa kho pana, bhante, devassa brahma sanavkumaro pallavke nisidati, ularam so labhati devo vedapatilabham, ularam so labhati devo somanassapatilabham (D.19./II,227.) Seyyathapi, bhante, raja khattiyo muddhavasitto adhunabhisitto rajjena, ularam so labhati vedapatilabham, ularam so labhati somanassapatilabham, evameva kho, bhante, yassa devassa brahma sanavkumaro pallavke nisidati, ularam so labhati devo vedapatilabham, ularam so labhati devo somanassapatilabham. Atha, bhante, brahma sanavkumaro devanam tavatimsanam sampasadam viditva antarahito imahi gathahi anumodi--

‘Modanti vata bho deva, tavatimsa sahindaka;

Tathagatam namassanta, dhammassa ca sudhammatam.

‘Nave deve ca passanta, vannavante yasassine;

Sugatasmim brahmacariyam, caritvana idhagate.

‘Te abbe atirocanti, vannena yasasayuna;

Savaka bhuripabbassa, visesupagata idha.

‘Idam disvana nandanti, tavatimsa sahindaka;

Tathagatam namassanta, dhammassa ca sudhammatan’ti.

301. “Imamattham, bhante, brahma sanavkumaro abhasittha. Imamattham, bhante brahmuno sanavkumarassa bhasato atthavgasamannagato saro hoti vissattho ca vibbeyyo ca mabju ca savaniyo ca bindu ca avisari ca gambhiro ca ninnadi ca. Yathaparisam kho pana, bhante, brahma sanavkumaro sarena vibbapeti, na cassa bahiddha parisaya ghoso niccharati. Yassa kho pana, bhante, evam atthavgasamannagato saro hoti, so vuccati ‘brahmassaro’ti. Atha kho, bhante, deva tavatimsa brahmanam sanavkumaram etadavocum (CS:pg.2.184) ‘sadhu, mahabrahme, etadeva mayam savkhaya modama; (D.19./II,228.) atthi ca Sakkena devanamindena tassa Bhagavato attha yathabhucca vanna bhasita; te ca mayam savkhaya modama’ti.




(D.19.-4)Attha yathabhuccavanna

302. “Atha bhante, brahma sanavkumaro Sakkam devanamindam etadavoca-- ‘sadhu, devanaminda, mayampi tassa Bhagavato attha yathabhucce vanne suneyyama’ti. ‘Evam mahabrahme’ti kho, bhante, Sakko devanamindo brahmuno sanavkumarassa Bhagavato attha yathabhucce vanne payirudahasi.

“Tam kim mabbati, bhavam mahabrahma? Yavabca so Bhagava bahujanahitaya patipanno bahujanasukhaya lokanukampaya atthaya hitaya sukhaya devamanussanam. Evam bahujanahitaya patipannam bahujanasukhaya lokanukampaya atthaya hitaya sukhaya devamanussanam iminapavgena samannagatam sattharam neva atitamse samanupassama, na panetarahi, abbatra tena Bhagavata.

“Svakkhato kho pana tena Bhagavata dhammo sanditthiko akaliko ehipassiko opaneyyiko paccattam veditabbo vibbuhi. Evam opaneyyikassa dhammassa desetaram iminapavgena samannagatam sattharam neva atitamse samanupassama, na panetarahi, abbatra tena Bhagavata.

“Idam kusalan’ti kho pana tena Bhagavata supabbattam, ‘idam akusalan’ti supabbattam, ‘idam savajjam idam anavajjam, idam sevitabbam idam na sevitabbam, idam hinam idam panitam, idam kanhasukkasappatibhagan’ti supabbattam. Evam kusalakusalasavajjanavajjasevitabbasevitabbahinapanitakanhasukkasappatibhaganam dhammanam pabbapetaram. Iminapavgena samannagatam sattharam neva (D.19./II,229.) atitamse samanupassama, na panetarahi, abbatra tena Bhagavata.

“Supabbatta kho pana tena Bhagavata savakanam nibbanagamini patipada samsandati nibbanabca patipada ca. Seyyathapi nama gavgodakam yamunodakena samsandati (CS:pg.2.185) sameti, evameva supabbatta tena Bhagavata savakanam nibbanagamini patipada samsandati nibbanabca patipada ca. Evam nibbanagaminiya patipadaya pabbapetaram iminapavgena samannagatam sattharam neva atitamse samanupassama, na panetarahi, abbatra tena Bhagavata.

“Abhinipphanno kho pana tassa Bhagavato labho abhinipphanno siloko, yava mabbe khattiya sampiyayamanarupa viharanti. Vigatamado kho pana so Bhagava aharam ahareti. Evam vigatamadam aharam aharayamanam iminapavgena samannagatam sattharam neva atitamse samanupassama, na panetarahi, abbatra tena Bhagavata.

“Laddhasahayo kho pana so Bhagava sekhanabceva patipannanam khinasavanabca vusitavatam, te Bhagava apanujja ekaramatam anuyutto viharati. Evam ekaramatam anuyuttam iminapavgena samannagatam sattharam neva atitamse samanupassama, na panetarahi, abbatra tena Bhagavata.

“Yathavadi kho pana so Bhagava tathakari, yathakari tathavadi; iti yathavadi tathakari, yathakari tathavadi. Evam dhammanudhammappatippannam iminapavgena samannagatam sattharam neva atitamse samanupassama, na panetarahi, abbatra tena Bhagavata.

“Tinnavicikiccho kho pana so Bhagava vigatakathamkatho pariyositasavkappo ajjhasayam adibrahmacariyam (D.19./II,230.) Evam tinnavicikiccham vigatakathamkatham pariyositasavkappam ajjhasayam adibrahmacariyam. Iminapavgena samannagatam sattharam neva atitamse samanupassama, na panetarahi, abbatra tena Bhagavata’ti.

303. “Ime kho, bhante, Sakko devanamindo brahmuno sanavkumarassa Bhagavato attha yathabhucce vanne payirudahasi. Tena sudam, bhante, brahma sanavkumaro attamano hoti pamudito pitisomanassajato Bhagavato attha yathabhucce vanne sutva. Atha, bhante, brahma sanavkumaro olarikam attabhavam abhinimminitva kumaravanni hutva Pabcasikho devanam tavatimsanam paturahosi So vehasam abbhuggantva akase antalikkhe pallavkena nisidi. Seyyathapi, bhante, balava (CS:pg.2.186) puriso supaccatthate va pallavke same va bhumibhage pallavkena nisideyya, evameva kho, bhante, brahma sanavkumaro vehasam abbhuggantva akase antalikkhe pallavkena nisiditva deve tavatimse amantesi--


(D.19.-5)Govindabrahmanavatthu

304. “Tam kim mabbanti, bhonto deva tavatimsa, yava digharattam mahapabbova so Bhagava ahosi. Bhutapubbam, bho, raja disampati nama ahosi. Disampatissa rabbo Govindo nama brahmano purohito ahosi. Disampatissa rabbo renu nama kumaro putto ahosi. Govindassa brahmanassa Jotipalo nama manavo putto ahosi. Iti renu ca rajaputto Jotipalo ca manavo abbe ca cha khattiya iccete attha sahaya ahesum. (D.19./II,231.) Atha kho, bho, ahorattanam accayena Govindo brahmano kalamakasi. Govinde brahmane kalavkate raja disampati paridevesi-- “Yasmim vata, bho, mayam samaye Govinde brahmane sabbakiccani samma vossajjitva pabcahi kamagunehi samappita samavgibhuta paricarema, tasmim no samaye Govindo brahmano kalavkato”ti. Evam vutte bho renu rajaputto rajanam disampatim etadavoca-- “Ma kho tvam, deva, Govinde brahmane kalavkate atibalham paridevesi. Atthi, deva, Govindassa brahmanassa Jotipalo nama manavo putto panditataro ceva pitara, alamatthadasataro ceva pitara; yepissa pita atthe anusasi, tepi Jotipalasseva manavassa anusasaniya”ti. “Evam kumara”ti? “Evam deva”ti.




(D.19.-6)Mahagovindavatthu

305. “Atha kho, bho, raja disampati abbataram purisam amantesi-- “Ehi tvam, ambho purisa, yena Jotipalo nama manavo tenupasavkama; upasavkamitva Jotipalam manavam evam vadehi-- ‘Bhavamatthu bhavantam Jotipalam, raja disampati bhavantam Jotipalam manavam amantayati, raja disampati bhoto Jotipalassa manavassa dassanakamo’”ti. “Evam, deva”ti kho, bho, so puriso disampatissa rabbo patissutva yena (CS:pg.2.187) Jotipalo manavo tenupasavkami; upasavkamitva Jotipalam manavam etadavoca-- “Bhavamatthu bhavantam Jotipalam, raja disampati bhavantam Jotipalam manavam amantayati (D.19./II,232.) raja disampati bhoto Jotipalassa manavassa dassanakamo”ti. “Evam, bho”ti kho bho Jotipalo manavo tassa purisassa patissutva yena raja disampati tenupasavkami; upasavkamitva disampatina rabba saddhim sammodi; sammodaniyam katham saraniyam vitisaretva ekamantam nisidi. Ekamantam nisinnam kho, bho, Jotipalam manavam raja disampati etadavoca-- “Anusasatu no bhavam Jotipalo, ma no bhavam Jotipalo anusasaniya paccabyahasi. Pettike tam thane thapessami, Govindiye abhisibcissami”ti. “Evam, bho”ti kho, bho, so Jotipalo manavo disampatissa rabbo paccassosi. Atha kho, bho, raja disampati Jotipalam manavam Govindiye abhisibci, tam pettike thane thapesi. Abhisitto Jotipalo manavo Govindiye pettike thane thapito yepissa pita atthe anusasi tepi atthe anusasati, yepissa pita atthe nanusasi, tepi atthe anusasati; yepissa pita kammante abhisambhosi, tepi kammante abhisambhoti, yepissa pita kammante nabhisambhosi, tepi kammante abhisambhoti. Tamenam manussa evamahamsu-- “Govindo vata, bho, brahmano, Mahagovindo vata, bho, brahmano”ti. Imina kho evam, bho, pariyayena Jotipalassa manavassa Govindo Mahagovindotveva samabba udapadi.




(D.19.-7)Rajjasamvibhajanam

306. “Atha kho, bho, Mahagovindo brahmano yena te cha khattiya tenupasavkami; upasavkamitva te cha khattiye etadavoca-- “Disampati kho, bho, raja jinno vuddho mahallako addhagato (D.19./II,233.) vayo-anuppatto, ko nu kho pana, bho, janati jivitam? Thanam kho panetam vijjati, yam disampatimhi rabbe kalavkate rajakattaro renum rajaputtam rajje abhisibceyyum. Ayantu, bhonto, yena renu rajaputto tenupasavkamatha; upasavkamitva renum rajaputtam evam vadetha-- “Mayam kho bhoto renussa sahaya piya manapa appatikula, yamsukho bhavam (CS:pg.2.188) tamsukha mayam, yamdukkho bhavam tamdukkha mayam. Disampati kho, bho, raja jinno vuddho mahallako addhagato vayo-anuppatto, ko nu kho pana, bho, janati jivitam? Thanam kho panetam vijjati, yam disampatimhi rabbe kalavkate rajakattaro bhavantam renum rajje abhisibceyyum. Sace bhavam renu rajjam labhetha, samvibhajetha no rajjena”ti. “Evam bho”ti kho, bho, te cha khattiya Mahagovindassa brahmanassa patissutva yena renu rajaputto tenupasavkamimsu; upasavkamitva renum rajaputtam etadavocum-- “Mayam kho bhoto renussa sahaya piya manapa appatikula yamsukho bhavam tamsukha mayam, yamdukkho bhavam tamdukkha mayam. Disampati kho, bho, raja jinno vuddho mahallako addhagato vayo-anuppatto, ko nu kho pana bho janati jivitam? Thanam kho panetam vijjati, yam disampatimhi rabbe kalavkate rajakattaro bhavantam renum rajje abhisibceyyum. Sace bhavam renu rajjam labhetha, samvibhajetha no rajjena”ti. “Ko nu kho, bho, abbo mama vijite sukho bhavetha§ , abbatra bhavantebhi? Sacaham, bho, rajjam labhissami, samvibhajissami vo rajjena’”ti.

(D.19./II,234.) 307. “Atha kho, bho, ahorattanam accayena raja disampati kalamakasi. Disampatimhi rabbe kalavkate rajakattaro renum rajaputtam rajje abhisibcimsu. Abhisitto renu rajjena pabcahi kamagunehi samappito samavgibhuto paricareti. Atha kho, bho, Mahagovindo brahmano yena te cha khattiya tenupasavkami; upasavkamitva te cha khattiye etadavoca “Disampati kho, bho, raja kalavkato. Abhisitto renu rajjena pabcahi kamagunehi samappito samavgibhuto paricareti. Ko nu kho pana, bho, janati, madaniya kama? Ayantu, bhonto, yena renu raja tenupasavkamatha; upasavkamitva renum rajanam evam vadetha-- disampati kho, bho, raja kalavkato, abhisitto bhavam renu rajjena, sarati bhavam tam vacanan’”ti?

308. “‘Evam (CS:pg.2.189) bho”ti kho, bho, te cha khattiya Mahagovindassa brahmanassa patissutva yena renu raja tenupasavkamimsu; upasavkamitva renum rajanam etadavocum-- “Disampati kho, bho, raja kalavkato, abhisitto bhavam renu rajjena, sarati bhavam tam vacanan”ti? “Saramaham, bho, tam vacanam§ . Ko nu kho, bho, pahoti imam mahapathavim uttarena ayatam dakkhinena sakatamukham sattadha samam suvibhattam vibhajitun”ti? “Ko nu kho, bho, abbo pahoti, abbatra Mahagovindena brahmanena”ti? Atha kho, bho, renu raja abbataram purisam amantesi-- “Ehi tvam, ambho purisa, yena Mahagovindo brahmano tenupasavkama; upasavkamitva Mahagovindam brahmanam evam vadehi -- ‘Raja tam, bhante, renu amanteti’”ti. (D.19./II,235.) “Evam deva”ti kho, bho, so puriso renussa rabbo patissutva yena Mahagovindo brahmano tenupasavkami; upasavkamitva Mahagovindam brahmanam etadavoca-- “raja tam, bhante, renu amanteti”ti. “Evam, bho”ti kho, bho, Mahagovindo brahmano tassa purisassa patissutva yena renu raja tenupasavkami; upasavkamitva renuna rabba saddhim sammodi. Sammodaniyam katham saraniyam vitisaretva ekamantam nisidi. Ekamantam nisinnam kho, bho, Mahagovindam brahmanam renu raja etadavoca-- “Etu, bhavam Govindo, imam mahapathavim uttarena ayatam dakkhinena sakatamukham sattadha samam suvibhattam vibhajatu”ti. “Evam, bho”ti kho Mahagovindo brahmano renussa rabbo patissutva imam mahapathavim uttarena ayatam dakkhinena sakatamukham sattadha samam suvibhattam vibhaji. Sabbani sakatamukhani patthapesi§ . Tatra sudam majjhe renussa rabbo janapado hoti.

309. Dantapuram kalivganam§ , assakanabca potanam.

Mahesayam§ avantinam, soviranabca rorukam.

Mithila ca videhanam, Campa Avgesu mapita;

Baranasi ca kasinam, ete Govindamapitati.

(D.19./II,236.) 310. “Atha (CS:pg.2.190) kho, bho, te cha khattiya yathasakena labhena attamana ahesum paripunnasavkappa-- “Yam vata no ahosi icchitam, yam akavkhitam, yam adhippetam, yam abhipatthitam, tam no laddhan”ti.

“Sattabhu Brahmadatto ca, Vessabhu bharato saha;

Renu dve dhatarattha ca, tadasum satta bharadha’ti.

Pathamabhanavaro nitthito.




(D.19.-8)Kittisadda-abbhuggamanam

311. “Atha kho, bho, te cha khattiya yena Mahagovindo brahmano tenupasavkamimsu; upasavkamitva Mahagovindam brahmanam etadavocum-- “Yatha kho bhavam Govindo renussa rabbo sahayo piyo manapo appatikulo. Evameva kho bhavam Govindo amhakampi sahayo piyo manapo appatikulo, anusasatu no bhavam Govindo; ma no bhavam Govindo anusasaniya paccabyahasi”ti. “Evam, bho”ti kho Mahagovindo brahmano tesam channam khattiyanam paccassosi. Atha kho, bho, Mahagovindo brahmano satta ca rajano khattiye muddhavasitte rajje§ anusasi, satta ca brahmanamahasale satta ca nhatakasatani mante vacesi.

(D.19./II,237.) 312. “Atha kho, bho, Mahagovindassa brahmanassa aparena samayena evam kalyano kittisaddo abbhuggacchi§ -- “Sakkhi Mahagovindo brahmano brahmanam passati, Sakkhi Mahagovindo brahmano brahmuna sakaccheti sallapati manteti”ti. Atha kho, bho, Mahagovindassa brahmanassa etadahosi-- “Mayham kho evam kalyano kittisaddo abbhuggato-- ‘Sakkhi Mahagovindo brahmano brahmanam passati, Sakkhi Mahagovindo brahmano brahmuna sakaccheti sallapati manteti’ti. Na kho panaham brahmanam passami, na brahmuna sakacchemi, na brahmuna sallapami (CS:pg.2.191) na brahmuna mantemi. Sutam kho pana metam brahmananam vuddhanam mahallakanam acariyapacariyanam bhasamananam-- ‘Yo vassike cattaro mase patisalliyati, karunam jhanam jhayati, so brahmanam passati brahmuna sakaccheti brahmuna sallapati brahmuna manteti’ti. Yamnunaham vassike cattaro mase patisalliyeyyam, karunam jhanam jhayeyyan”ti.

313. “Atha kho, bho, Mahagovindo brahmano yena renu raja tenupasavkami; upasavkamitva renum rajanam etadavoca-- “Mayham kho, bho, evam kalyano kittisaddo abbhuggato-- ‘Sakkhi Mahagovindo brahmano brahmanam passati, Sakkhi Mahagovindo brahmano brahmuna sakaccheti sallapati manteti’ti. Na kho panaham, bho, brahmanam passami, na brahmuna sakacchemi, na brahmuna sallapami, na brahmuna mantemi. Sutam kho pana metam brahmananam vuddhanam mahallakanam acariyapacariyanam bhasamananam-- ‘Yo vassike cattaro mase patisalliyati, karunam jhanam jhayati, so brahmanam passati, brahmuna sakaccheti brahmuna sallapati brahmuna manteti’ti. Icchamaham, bho, vassike cattaro mase patisalliyitum, karunam jhanam jhayitum; namhi kenaci upasavkamitabbo abbatra ekena bhattabhiharena”ti. “Yassadani bhavam Govindo kalam mabbati”ti.

(D.19./II,238.) 314. “Atha kho, bho, Mahagovindo brahmano yena te cha khattiya tenupasavkami; upasavkamitva te cha khattiye etadavoca-- “Mayham kho, bho, evam kalyano kittisaddo abbhuggato-- ‘Sakkhi Mahagovindo brahmano brahmanam passati, Sakkhi Mahagovindo brahmano brahmuna sakaccheti sallapati manteti’ti. Na kho panaham, bho, brahmanam passami, na brahmuna sakacchemi, na brahmuna sallapami, na brahmuna mantemi. Sutam kho pana metam brahmananam vuddhanam mahallakanam acariyapacariyanam bhasamananam, ‘Yo vassike cattaro mase patisalliyati, karunam jhanam jhayati, so brahmanam passati brahmuna sakaccheti brahmuna sallapati brahmuna manteti’ti. Icchamaham, bho, vassike cattaro mase patisalliyitum, karunam jhanam jhayitum; namhi kenaci upasavkamitabbo abbatra ekena bhattabhiharena”ti. “Yassadani bhavam Govindo kalam mabbati’”ti.

315. “Atha (CS:pg.2.192) kho, bho, Mahagovindo brahmano yena te satta ca brahmanamahasala satta ca nhatakasatani tenupasavkami; upasavkamitva te satta ca brahmanamahasale satta ca nhatakasatani etadavoca-- “Mayham kho, bho, evam kalyano kittisaddo abbhuggato -- ‘Sakkhi Mahagovindo brahmano brahmanam passati, Sakkhi Mahagovindo brahmano brahmuna sakaccheti sallapati manteti’ti. Na kho panaham, bho, brahmanam passami, na brahmuna sakacchemi, na brahmuna sallapami, na brahmuna mantemi. Sutam kho pana metam brahmananam vuddhanam mahallakanam acariyapacariyanam bhasamananam-- ‘Yo vassike cattaro mase patisalliyati, karunam jhanam jhayati, so brahmanam passati, brahmuna sakaccheti, brahmuna sallapati, brahmuna manteti’ti. Tena hi, bho, yathasute yathapariyatte mante vittharena sajjhayam karotha, abbamabbabca mante vacetha; icchamaham, bho, vassike cattaro mase patisalliyitum, karunam jhanam jhayitum; namhi kenaci upasavkamitabbo abbatra ekena bhattabhiharena”ti. “Yassa dani bhavam Govindo kalam mabbati”ti.

(D.19./II,239.) 316. “Atha kho, bho, Mahagovindo brahmano yena cattarisa bhariya sadisiyo tenupasavkami; upasavkamitva cattarisa bhariya sadisiyo etadavoca-- “Mayham kho, bhoti, evam kalyano kittisaddo abbhuggato-- ‘Sakkhi Mahagovindo brahmano brahmanam passati, Sakkhi Mahagovindo brahmano brahmuna sakaccheti sallapati manteti’ti. Na kho panaham, bhoti, brahmanam passami, na brahmuna sakacchemi, na brahmuna sallapami, na brahmuna mantemi. Sutam kho pana metam brahmananam vuddhanam mahallakanam acariyapacariyanam bhasamananam ‘Yo vassike cattaro mase patisalliyati, karunam jhanam jhayati, so brahmanam passati, brahmuna sakaccheti, brahmuna sallapati, brahmuna mantetiti, icchamaham, bhoti, vassike cattaro mase patisalliyitum, karunam jhanam jhayitum; namhi kenaci upasavkamitabbo abbatra ekena bhattabhiharena”ti. “Yassa dani bhavam Govindo kalam mabbati’”ti.

317. “Atha kho, bho, Mahagovindo brahmano puratthimena nagarassa navam sandhagaram karapetva vassike cattaro mase patisalliyi, karunam (CS:pg.2.193) jhanam jhayi; nassudha koci upasavkamati § abbatra ekena bhattabhiharena. Atha kho, bho, Mahagovindassa brahmanassa catunnam masanam accayena ahudeva ukkanthana ahu paritassana-- “Sutam kho pana metam brahmananam vuddhanam mahallakanam acariyapacariyanam bhasamananam-- ‘Yo vassike cattaro mase patisalliyati, karunam jhanam jhayati, so brahmanam passati, brahmuna sakaccheti brahmuna sallapati brahmuna manteti’ti. Na kho panaham brahmanam passami, na brahmuna sakacchemi na brahmuna sallapami na brahmuna mantemi’”ti.




(D.19.-9)Brahmuna sakaccha

318. “Atha kho, bho, brahma sanavkumaro Mahagovindassa brahmanassa cetasa cetoparivitakkamabbaya (D.19./II,240.) seyyathapi nama balava puriso samibjitam va baham pasareyya, pasaritam va baham samibjeyya, evameva, brahmaloke antarahito Mahagovindassa brahmanassa sammukhe paturahosi. Atha kho, bho, Mahagovindassa brahmanassa ahudeva bhayam ahu chambhitattam ahu lomahamso yatha tam aditthapubbam rupam disva. Atha kho, bho, Mahagovindo brahmano bhito samviggo lomahatthajato brahmanam sanavkumaram gathaya ajjhabhasi--

“‘Vannava yasava sirima, ko nu tvamasi marisa;

Ajananta tam pucchama, katham janemu tam mayan”ti.

“Mam ve kumaram jananti, brahmaloke sanantanam§ ;

Sabbe jananti mam deva, evam Govinda janahi”.

“‘Asanam udakam pajjam, madhusakabca§ brahmuno;

Agghe bhavantam pucchama, aggham kurutu no bhavam”.

“Patigganhama te aggham, yam tvam Govinda bhasasi;

Ditthadhammahitatthaya, samparaya sukhaya ca.

Katavakaso pucchassu, yam kibci abhipatthitan”ti.

319. “Atha kho, bho, Mahagovindassa brahmanassa etadahosi-- “Katavakaso khomhi brahmuna sanavkumarena. Kim nu kho aham brahmanam sanavkumaram (CS:pg.2.194) puccheyyam ditthadhammikam va attham samparayikam va’ti? (D.19./II,241.) Atha kho, bho, Mahagovindassa brahmanassa etadahosi-- ‘Kusalo kho aham ditthadhammikanam atthanam, abbepi mam ditthadhammikam attham pucchanti. Yamnunaham brahmanam sanavkumaram samparayikabbeva attham puccheyyan’ti. Atha kho, bho, Mahagovindo brahmano brahmanam sanavkumaram gathaya ajjhabhasi--

“Pucchami brahmanam sanavkumaram,

Kavkhi akavkhim paravediyesu.

Katthatthito kimhi ca sikkhamano,

Pappoti macco amatam brahmalokan”ti.

“Hitva mamattam manujesu brahme,

Ekodibhuto karunedhimutto§ .

Niramagandho virato methunasma,

Etthatthito ettha ca sikkhamano.

Pappoti macco amatam brahmalokan”ti.

320. “Hitva mamattan’ti aham bhoto ajanami. Idhekacco appam va bhogakkhandham pahaya mahantam va bhogakkhandham pahaya appam va batiparivattam pahaya mahantam va batiparivattam pahaya kesamassum oharetva kasayani vatthani acchadetva agarasma anagariyam pabbajati, ‘iti hitva mamattan’ti aham bhoto ajanami. ‘Ekodibhuto’ti aham bhoto ajanami. Idhekacco vivittam senasanam bhajati arabbam rukkhamulam pabbatam kandaram giriguham susanam vanapattham abbhokasam palalapubjam, iti ekodibhuto’ti aham bhoto ajanami. ‘Karunedhimutto’ti aham bhoto ajanami. Idhekacco karunasahagatena cetasa ekam disam pharitva viharati, tatha dutiyam, tatha tatiyam, tatha catuttham. Iti uddhamadhotiriyam sabbadhi sabbattataya sabbavantam lokam karunasahagatena cetasa vipulena mahaggatena appamanena averena abyapajjena pharitva viharati. Iti ‘karunedhimutto’ti aham bhoto ajanami. Amagandhe ca kho aham bhoto bhasamanassa na ajanami.

“Ke (CS:pg.2.195) amagandha manujesu brahme,

Ete avidva idha bruhi dhira.

(D.19./II,243.)Kenavata§ vati paja kurutu§ ,

Apayika nivutabrahmaloka”ti.

“Kodho mosavajjam nikati ca dubbho,

Kadariyata atimano usuya.

Iccha viviccha parahethana ca,

Lobho ca doso ca mado ca moho.

Etesu yutta aniramagandha,

Apayika nivutabrahmaloka”ti.

“Yatha kho aham bhoto amagandhe bhasamanassa ajanami. Te na sunimmadaya agaram ajjhavasata. Pabbajissamaham, bho, agarasma anagariyan”ti. “Yassadani bhavam Govindo kalam mabbati”ti.


(D.19.-10)Renuraja-amantana

321. “Atha kho, bho, Mahagovindo brahmano yena renu raja tenupasavkami; upasavkamitva renum rajanam etadavoca-- “Abbam dani bhavam purohitam pariyesatu, yo bhoto rajjam anusasissati. Icchamaham, bho agarasma anagariyam pabbajitum. Yatha kho pana me sutam brahmuno amagandhe bhasamanassa, te na sunimmadaya agaram ajjhavasata. Pabbajissamaham, bho, agarasma anagariyan”ti.

“Amantayami rajanam, renum bhumipatim aham;

Tvam pajanassu rajjena, naham porohicce rame”.

“Sace te unam kamehi, aham paripurayami te;

Yo tam himsati varemi, bhumisenapati aham.

Tuvam pita aham putto, ma no Govinda pajahiӤ .

“Namatthi unam kamehi, himsita me na vijjati;

Amanussavaco sutva, tasmaham na gahe rame”.

(D.19./II,244.) “Amanusso (CS:pg.2.196) kathamvanno, kim te attham abhasatha;

Yabca sutva jahasi no, gehe amhe ca kevali”.

“Upavutthassa me pubbe, yitthukamassa me sato;

Aggi pajjalito asi, kusapattaparitthato”.

“Tato me brahma paturahu, brahmaloka sanantano;

So me pabham viyakasi, tam sutva na gahe rame”.

“Saddahami aham bhoto, yam tvam Govinda bhasasi;

Amanussavaco sutva, katham vattetha abbatha.

“Te tam anuvattissama, sattha Govinda no bhavam;

Mani yatha veluriyo, akaco vimalo subho.

Evam suddha carissama, Govindassanusasane”ti.

“‘Sace bhavam Govindo agarasma anagariyam pabbajissati, mayampi agarasma anagariyam pabbajissama. Atha ya te gati, sa no gati bhavissati”ti.


(D.19.-11)Cha khattiya-amantana

322. “Atha kho, bho, Mahagovindo brahmano yena te cha khattiya tenupasavkami; upasavkamitva te cha khattiye etadavoca-- “Abbam dani bhavanto purohitam pariyesantu, yo bhavantanam rajje anusasissati. Icchamaham, bho, agarasma anagariyam pabbajitum. Yatha kho pana me sutam brahmuno amagandhe bhasamanassa, te na sunimmadaya agaram ajjhavasata. Pabbajissamaham, bho, agarasma anagariyan”ti. Atha kho, bho, te cha khattiya ekamantam apakkamma (D.19./II,245.) evam samacintesum-- “Ime kho brahmana nama dhanaluddha; yamnuna mayam Mahagovindam brahmanam dhanena sikkheyyama”ti. Te Mahagovindam brahmanam upasavkamitva evamahamsu-- “Samvijjati kho, bho, imesu sattasu rajjesu pahutam sapateyyam, tato bhoto yavatakena attho, tavatakam ahariyatan”ti. “Alam, bho, mamapidam pahutam sapateyyam bhavantanamyeva vahasa. Tamaham sabbam pahaya agarasma anagariyam pabbajissami. Yatha kho pana me sutam brahmuno amagandhe bhasamanassa, te na sunimmadaya agaram (CS:pg.2.197) ajjhavasata, pabbajissamaham, bho, agarasma anagariyan”ti. Atha kho, bho, te cha khattiya ekamantam apakkamma evam samacintesum “Ime kho brahmana nama itthiluddha; yamnuna mayam Mahagovindam brahmanam itthihi sikkheyyama”ti. Te Mahagovindam brahmanam upasavkamitva evamahamsu-- “Samvijjanti kho, bho, imesu sattasu rajjesu pahuta itthiyo, tato bhoto yavatikahi attho, tavatika aniyatan”ti. “Alam, bho, mamapima§ cattarisa bhariya sadisiyo. Tapaham sabba pahaya agarasma anagariyam pabbajissami. Yatha kho pana me sutam brahmuno amagandhe bhasamanassa, te na sunimmadaya agaram ajjhavasata, pabbajissamaham, bho, agarasma anagariyanti”.

(D.19./II,246.) 323. “Sace bhavam Govindo agarasma anagariyam pabbajissati, mayampi agarasma anagariyam pabbajissama, atha ya te gati, sa no gati bhavissatiti.

“Sace jahatha kamani, yattha satto puthujjano;

Arambhavho dalha hotha, khantibalasamahita.

“Esa maggo ujumaggo, esa maggo anuttaro;

Saddhammo sabbhi rakkhito, brahmalokupapattiyati.

“Tena hi bhavam Govindo satta vassani agametu. Sattannam vassanam accayena mayampi agarasma anagariyam pabbajissama, atha ya te gati, sa no gati bhavissati”ti.

“‘Aticiram kho, bho, satta vassani, naham sakkomi, bhavante, satta vassani agametum. Ko nu kho pana, bho, janati jivitanam! Gamaniyo samparayo, mantayam§ boddhabbam, kattabbam kusalam, caritabbam brahmacariyam, natthi jatassa amaranam. Yatha kho pana me sutam brahmuno amagandhe bhasamanassa, te na sunimmadaya agaram ajjhavasata, pabbajissamaham, bho, agarasma anagariyan’”ti. “Tena hi bhavam Govindo chabbassani agametu …pe… pabca vassani agametu… cattari vassani agametu… tini vassani agametu… dve vassani agametu… ekam vassam (CS:pg.2.198) agametu, ekassa vassassa accayena mayampi agarasma anagariyam pabbajissama, atha ya te gati, sa no gati bhavissati”ti.

“‘Aticiram kho, bho, ekam vassam, naham sakkomi (D.19./II,247.) bhavante ekam vassam agametum. Ko nu kho pana, bho, janati jivitanam! Gamaniyo samparayo, mantayam boddhabbam, kattabbam kusalam caritabbam brahmacariyam, natthi jatassa amaranam. Yatha kho pana me sutam brahmuno amagandhe bhasamanassa, te na sunimmadaya agaram ajjhavasata, pabbajissamaham, bho, agarasma anagariyan”ti. “Tena hi bhavam Govindo satta masani agametu, sattannam masanam accayena mayampi agarasma anagariyam pabbajissama, atha ya te gati, sa no gati bhavissati”ti.

“‘Aticiram kho, bho, satta masani, naham sakkomi bhavante satta masani agametum. Ko nu kho pana, bho, janati jivitanam. Gamaniyo samparayo, mantayam boddhabbam kattabbam kusalam, caritabbam brahmacariyam, natthi jatassa amaranam. Yatha kho pana me sutam brahmuno amagandhe bhasamanassa, te na sunimmadaya agaram ajjhavasata, pabbajissamaham, bho, agarasma anagariyan”ti.

“‘Tena hi bhavam Govindo cha masani agametu …pe… pabca masani agametu… cattari masani agametu… tini masani agametu… dve masani agametu… ekam masam agametu… addhamasam agametu, addhamasassa accayena mayampi agarasma anagariyam pabbajissama, atha ya te gati, sa no gati bhavissati”ti.

“‘Aticiram kho, bho, addhamaso, naham sakkomi bhavante addhamasam agametum. Ko nu kho pana, bho, janati jivitanam! Gamaniyo samparayo, mantayam boddhabbam, kattabbam kusalam, caritabbam brahmacariyam, natthi jatassa amaranam. Yatha kho pana me sutam brahmuno amagandhe bhasamanassa, te na sunimmadaya agaram ajjhavasata, pabbajissamaham, bho, agarasma anagariyan”ti. (D.19./II,248.) “Tena hi bhavam Govindo sattaham agametu, yava mayam sake puttabhataro rajjena§ anusasissama, sattahassa (CS:pg.2.199) accayena mayampi agarasma anagariyam pabbajissama, atha ya te gati, sa no gati bhavissati”ti. “Na ciram kho, bho, sattaham, agamessamaham bhavante sattahan”ti.


(D.19.-12)Brahmanamahasaladinam amantana

324. “Atha kho, bho, Mahagovindo brahmano yena te satta ca brahmanamahasala satta ca nhatakasatani tenupasavkami; upasavkamitva te satta ca brahmanamahasale satta ca nhatakasatani etadavoca-- “Abbam dani bhavanto acariyam pariyesantu, yo bhavantanam mante vacessati. Icchamaham, bho, agarasma anagariyam pabbajitum. Yatha kho pana me sutam brahmuno amagandhe bhasamanassa. Te na sunimmadaya agaram ajjhavasata, pabbajissamaham, bho, agarasma anagariyan”ti. “Ma bhavam Govindo agarasma anagariyam pabbaji. Pabbajja, bho, appesakkha ca appalabha ca; brahmabbam mahesakkhabca mahalabhabca”ti. “Ma bhavanto evam avacuttha-- “Pabbajja appesakkha ca appalabha ca, brahmabbam mahesakkhabca mahalabhabca”ti. Ko nu kho, bho, abbatra maya mahesakkhataro va mahalabhataro va! Ahabhi, bho, etarahi rajava rabbam brahmava brahmananam§ devatava gahapatikanam. Tamaham sabbam pahaya agarasma anagariyam pabbajissami. Yatha kho pana me sutam brahmuno amagandhe bhasamanassa, te na sunimmadaya (D.19./II,249.) agaram ajjhavasata. Pabbajissamaham, bho, agarasma anagariyan”ti. “Sace bhavam Govindo agarasma anagariyam pabbajissati, mayampi agarasma anagariyam pabbajissama, atha ya te gati, sa no gati bhavissati”ti.




(D.19.-13)Bhariyanam amantana

325. “Atha kho, bho, Mahagovindo brahmano yena cattarisa bhariya sadisiyo tenupasavkami; upasavkamitva cattarisa bhariya sadisiyo etadavoca-- “Ya bhotinam icchati, sakani va batikulani gacchatu abbam va bhattaram pariyesatu. Icchamaham, bhoti, agarasma (CS:pg.2.200) anagariyam pabbajitum. Yatha kho pana me sutam brahmuno amagandhe bhasamanassa, te na sunimmadaya agaram ajjhavasata. Pabbajissamaham, bhoti, agarasma anagariyan”ti. “Tvabbeva no bati batikamanam, tvam pana bhatta bhattukamanam. Sace bhavam Govindo agarasma anagariyam pabbajissati, mayampi agarasma anagariyam pabbajissama, atha ya te gati, sa no gati bhavissati”ti.




(D.19.-14)Mahagovindapabbajja

326. “Atha kho, bho, Mahagovindo brahmano tassa sattahassa accayena kesamassum oharetva kasayani vatthani acchadetva agarasma anagariyam pabbaji. Pabbajitam pana Mahagovindam brahmanam satta ca rajano khattiya muddhavasitta satta ca brahmanamahasala satta ca nhatakasatani cattarisa ca bhariya sadisiyo anekani ca khattiyasahassani anekani ca brahmanasahassani anekani ca gahapatisahassani anekehi ca itthagarehi itthiyo kesamassum oharetva kasayani vatthani acchadetva Mahagovindam brahmanam agarasma anagariyam pabbajitam anupabbajimsu. Taya sudam, bho, parisaya parivuto Mahagovindo brahmano gamanigamarajadhanisu (D.19./II,250.) carikam carati. Yam kho pana, bho, tena samayena Mahagovindo brahmano gamam va nigamam va upasavkamati, tattha rajava hoti rabbam, brahmava brahmananam, devatava gahapatikanam. Tena kho pana samayena manussa khipanti va upakkhalanti va te evamahamsu-- “Namatthu Mahagovindassa brahmanassa, namatthu satta purohitassa’”ti.

327. “Mahagovindo, bho, brahmano mettasahagatena cetasa ekam disam pharitva vihasi, tatha dutiyam, tatha tatiyam, tatha catuttham. Iti uddhamadho tiriyam sabbadhi sabbattataya sabbavantam lokam mettasahagatena cetasa vipulena mahaggatena appamanena averena abyapajjena pharitva vihasi. Karunasahagatena cetasa …pe… muditasahagatena cetasa …pe… upekkhasahagatena cetasa …pe… abyapajjena pharitva vihasi savakanabca brahmalokasahabyataya maggam desesi.

328. “Ye (CS:pg.2.201) kho pana, bho, tena samayena Mahagovindassa brahmanassa savaka sabbena sabbam sasanam ajanimsu. Te kayassa bheda param marana Sugatim brahmalokam upapajjimsu. Ye na sabbena sabbam sasanam ajanimsu, te kayassa bheda param marana appekacce paranimmitavasavattinam devanam sahabyatam upapajjimsu; appekacce nimmanaratinam devanam sahabyatam upapajjimsu; appekacce Tusitanam devanam sahabyatam upapajjimsu; appekacce yamanam devanam (D.19./II,251.) sahabyatam upapajjimsu; appekacce tavatimsanam devanam sahabyatam upapajjimsu; appekacce catumaharajikanam devanam sahabyatam upapajjimsu; ye sabbanihinam kayam paripuresum te gandhabbakayam paripuresum. Iti kho, bho§ , sabbesamyeva tesam kulaputtanam amogha pabbajja ahosi avabjha saphala sa-udraya’”ti.

329. “Sarati tam Bhagava”ti? “Saramaham, Pabcasikha. Aham tena samayena Mahagovindo brahmano ahosim. Aham tesam savakanam brahmalokasahabyataya maggam desesim. Tam kho pana me, Pabcasikha, brahmacariyam na nibbidaya na viragaya na nirodhaya na upasamaya na abhibbaya na sambodhaya na nibbanaya samvattati, yavadeva brahmalokupapattiya.

Idam kho pana me, Pabcasikha, brahmacariyam ekantanibbidaya viragaya nirodhaya upasamaya abhibbaya sambodhaya nibbanaya samvattati. Katamabca tam, Pabcasikha, brahmacariyam ekantanibbidaya viragaya nirodhaya upasamaya abhibbaya sambodhaya nibbanaya samvattati? Ayameva ariyo atthavgiko maggo. Seyyathidam-- sammaditthi sammasavkappo sammavaca sammakammanto samma-ajivo sammavayamo sammasati sammasamadhi. Idam kho tam, Pabcasikha, brahmacariyam ekantanibbidaya viragaya nirodhaya upasamaya abhibbaya sambodhaya nibbanaya samvattati.

330. “Ye kho pana me, Pabcasikha, savaka sabbena sabbam sasanam ajananti, te asavanam khaya anasavam cetovimuttim pabbavimuttim dittheva dhamme sayam (D.19./II,252.)abhibba sacchikatva upasampajja viharanti; ye na sabbena sabbam sasanam ajananti, te pabcannam orambhagiyanam samyojananam parikkhaya (CS:pg.2.202) opapatika honti tattha parinibbayino anavattidhamma tasma loka. Ye na sabbena sabbam sasanam ajananti, appekacce tinnam samyojananam parikkhaya ragadosamohanam tanutta sakadagamino honti sakideva imam lokam agantva dukkhassantam karissanti§ . Ye na sabbena sabbam sasanam ajananti, appekacce tinnam samyojananam parikkhaya sotapanna honti avinipatadhamma niyata sambodhiparayana. Iti kho, Pabcasikha, sabbesamyeva imesam kulaputtanam amogha pabbajja§ avabjha saphala sa-udraya”ti.

Idamavoca Bhagava. Attamano Pabcasikho Gandhabbaputto Bhagavato bhasitam abhinanditva anumoditva Bhagavantam abhivadetva padakkhinam katva tatthevantaradhayiti.

Mahagovindasuttam nitthitam chattham.
(D.20./II,253.)



tải về 2.68 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   13   14   15   16   17   18   19   20   ...   26




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương