Mahavaggapali (Vin. Mv.;mahava.)



tải về 13.37 Mb.
trang25/46
Chuyển đổi dữ liệu31.12.2017
Kích13.37 Mb.
#35183
1   ...   21   22   23   24   25   26   27   28   ...   46

121. Pavaranabheda

212. Atha kho bhikkhunam etadahosi-- “Kati nu kho pavarana”ti? Bhagavato etamattham arocesum. Dvema, bhikkhave, pavarana– catuddasika ca pannarasika ca. Ima kho, bhikkhave, dve pavaranati.

Atha kho bhikkhunam etadahosi-- “Kati nu kho pavaranakammani”ti? § Bhagavato etamattham arocesum. Cattarimani, bhikkhave, pavaranakammani– adhammena vaggam pavaranakammam, adhammena samaggam pavaranakammam, dhammena vaggam pavaranakammam, dhammena samaggam pavaranakammam. Tatra, bhikkhave, yadidam adhammena vaggam pavaranakammam, na, bhikkhave, evarupam pavaranakammam katabbam; na ca maya evarupam pavaranakammam anubbatam. Tatra, bhikkhave, yadidam adhammena samaggam pavaranakammam, na, bhikkhave, evarupam pavaranakammam katabbam; na ca maya evarupam pavaranakammam anubbatam. Tatra, bhikkhave, yadidam dhammena vaggam pavaranakammam, na, bhikkhave, evarupam pavaranakammam katabbam; na ca maya evarupam pavaranakammam anubbatam. Tatra, bhikkhave, yadidam dhammena samaggam pavaranakammam, evarupam, bhikkhave, pavaranakammam katabbam; evarupabca maya pavaranakammam anubbatam. Tasmatiha, bhikkhave, evarupam pavaranakammam karissama yadidam dhammena samagganti, evabhi vo, bhikkhave, sikkhitabbanti.
Pavaranabheda nitthita.


122. Pavaranadananujanana

213. Atha (CS:Mv.pg.225) kho Bhagava bhikkhu amantesi-- “Sannipatatha, bhikkhave. Savgho pavaressati”ti. Evam vutte abbataro bhikkhu Bhagavantam etadavoca-- “Atthi, bhante, bhikkhu gilano so anagato”ti. Anujanami, bhikkhave, gilanena bhikkhuna pavaranam datum. Evabca pana, bhikkhave, databba– tena gilanena bhikkhuna ekam (Mv.I,161.) bhikkhum upasavkamitva ekamsam uttarasavgam karitva ukkutikam nisiditva abjalim paggahetva evamassa vacaniyo– “Pavaranam dammi, pavaranam me hara, pavaranam me arocehi, mamatthaya pavarehi”ti kayena vibbapeti, vacaya vibbapeti, kayena vacaya vibbapeti, dinna hoti pavarana; na kayena vibbapeti, na vacaya vibbapeti, na kayena vacaya vibbapeti, na dinna hoti pavarana. Evabcetam labhetha, iccetam kusalam. No ce labhetha, so, bhikkhave, gilano bhikkhu mabcena va pithena va savghamajjhe anetva pavaretabbam. Sace, bhikkhave, gilanupatthakanam bhikkhunam etadahosi-- “Sace kho mayam gilanam thana cavessama, abadho va abhivaddhissati, kalamkiriya va bhavissati”ti na, bhikkhave, gilano bhikkhu thana cavetabbo. Savghena tattha gantva pavaretabbam; na tveva vaggena savghena pavaretabbam. Pavareyya ce, apatti dukkatassa.

Pavaranaharako § ce, bhikkhave, dinnaya pavaranaya tattheva pakkamati, abbassa databba pavarana. Pavaranaharako ce, bhikkhave, dinnaya pavaranaya tattheva vibbhamati …pe… kalamkaroti… samanero patijanati… sikkham paccakkhatako patijanati… antimavatthum ajjhapannako patijanati… ummattako patijanati… khittacitto patijanati… vedanatto patijanati… apattiya adassane ukkhittako patijanati… apattiya appatikamme ukkhittako patijanati… papikaya ditthiya appatinissagge ukkhittako patijanati… pandako patijanati… theyyasamvasako patijanati… titthiyapakkantako patijanati… tiracchanagato patijanati… matughatako patijanati… pitughatako patijanati… arahantaghatako patijanati… bhikkhunidusako patijanati… savghabhedako patijanati (CS:Mv.pg.226) lohituppadako patijanati… ubhatobyabjanako patijanati, abbassa databba pavarana.

Pavaranaharako ce, bhikkhave, dinnaya pavaranaya antaramagge pakkamati, anahata hoti pavarana. Pavaranaharako ce, bhikkhave, dinnaya pavaranaya antaramagge vibbhamati …pe… kalamkaroti… samanero patijanati… sikkham paccakkhatako patijanati… antimavatthum ajjhapannako patijanati… ummattako patijanati… khittacitto patijanati… vedanatto patijanati… apattiya adassane ukkhittako patijanati… apattiya appatikamme ukkhittako patijanati… papikaya ditthiya appatinissagge ukkhittako patijanati… pandako patijanati… theyyasamvasako patijanati… titthiyapakkantako patijanati… tiracchanagato patijanati… matughatako patijanati… pitughatako patijanati… arahantaghatako patijanati… bhikkhunidusako patijanati… savghabhedako patijanati… lohituppadako patijanati… ubhatobyabjanako patijanati, anahata hoti pavarana.

Pavaranaharako ce, bhikkhave, dinnaya pavaranaya savghappatto pakkamati, ahata hoti pavarana. Pavaranaharako ce, bhikkhave, dinnaya pavaranaya savghappatto vibbhamati …pe… kalamkaroti… samanero patijanati… sikkham paccakkhatako patijanati… antimavatthum ajjhapannako patijanati… ummattako patijanati… khittacitto patijanati… vedanatto patijanati… apattiya adassane ukkhittako patijanati… apattiya appatikamme ukkhittako patijanati… papikaya ditthiya appatinissagge ukkhittako patijanati… pandako patijanati… theyyasamvasako patijanati… titthiyapakkantako patijanati… tiracchanagato patijanati… matughatako patijanati… pitughatako patijanati… arahantaghatako patijanati… bhikkhunidusako patijanati… savghabhedako patijanati… lohituppadako patijanati… ubhatobyabjanako patijanati, ahata hoti pavarana.

Pavaranaharako ce, bhikkhave, dinnaya pavaranaya savghappatto sutto naroceti, ahata hoti pavarana. Pavaranaharakassa anapatti (CS:Mv.pg.227) Pavaranaharako ce, bhikkhave, dinnaya pavaranaya savghappatto pamatto naroceti …pe… samapanno naroceti, ahata hoti pavarana. Pavaranaharakassa anapatti.

Pavaranaharako ce, bhikkhave dinnaya pavaranaya savghappatto sabcicca naroceti, ahata hoti pavarana. Pavaranaharakassa apatti dukkatassa. Anujanami, bhikkhave, tadahu pavaranaya pavaranam dentena chandampi datum, santi savghassa karaniyanti.
Pavaranadananujanana nitthita.


123. Batakadiggahanakatha

214. Tena kho pana samayena abbataram bhikkhum tadahu pavaranaya bataka ganhimsu. Bhagavato etamattham arocesum. Idha pana, bhikkhave, bhikkhum tadahu pavaranaya bataka ganhanti. Te bataka bhikkhuhi evamassu vacaniya– “Ivgha, tumhe ayasmanto imam bhikkhum muhuttam mubcatha, yavayam bhikkhu pavareti”ti. Evabcetam labhetha, iccetam kusalam. No ce labhetha, te bataka bhikkhuhi evamassu vacaniya– “Ivgha, tumhe ayasmanto muhuttam ekamantam hotha, yavayam bhikkhu pavaranam deti”ti. Evabcetam labhetha, iccetam kusalam. No ce labhetha, te bataka bhikkhuhi evamassu vacaniya– “Ivgha, tumhe ayasmanto imam bhikkhum muhuttam nissimam netha, yava savgho pavareti”ti. Evabcetam labhetha, iccetam kusalam. No ce labhetha, na tveva vaggena savghena pavaretabbam. Pavareyya ce, apatti dukkatassa.

Idha pana, bhikkhave, bhikkhum tadahu pavaranaya rajano ganhanti …pe… cora ganhanti (Mv.I,162.) dhutta ganhanti… bhikkhupaccatthika ganhanti. Te bhikkhupaccatthika bhikkhuhi evamassu vacaniya– “Ivgha, tumhe ayasmanto imam bhikkhum muhuttam mubcatha, yavayam bhikkhu pavareti”ti Evabcetam labhetha, iccetam kusalam. No ce labhetha, te bhikkhupaccatthika bhikkhuhi evamassu vacaniya– “Ivgha, tumhe ayasmanto muhuttam ekamantam hotha, yavayam bhikkhu pavaranam deti”ti. Evabcetam labhetha, iccetam kusalam. No ce labhetha, te bhikkhupaccatthika bhikkhuhi evamassu vacaniya– “Ivgha, tumhe ayasmanto imam bhikkhum muhuttam nissimam netha, yava savgho pavareti”ti. Evabcetam labhetha, iccetam kusalam. No ce labhetha, na (CS:Mv.pg.228) tveva vaggena savghena pavaretabbam. Pavareyya ce, apatti dukkatassati.
Batakadiggahanakatha nitthita.


124. Savghapavaranadippabheda

215. Tena kho pana samayena abbatarasmim avase tadahu pavaranaya pabca bhikkhu viharanti. Atha kho tesam bhikkhunam etadahosi-- “Bhagavata pabbattam ‘savghena pavaretabban’ti. Mayabcamha pabca jana. Katham nu kho amhehi pavaretabban”ti? Bhagavato etamattham arocesum. Anujanami, bhikkhave, pabcannam savghe pavaretunti.

216. Tena kho pana samayena abbatarasmim avase tadahu pavaranaya cattaro bhikkhu viharanti. Atha kho tesam bhikkhunam etadahosi-- “Bhagavata anubbatam pabcannam savghe pavaretunti. Mayabcamha cattaro jana. Katham nu kho amhehi pavaretabban”ti? Bhagavato etamattham arocesum. Anujanami, bhikkhave, catunnam abbamabbam pavaretum. Evabca pana, bhikkhave, pavaretabbam. Byattena bhikkhuna patibalena te bhikkhu bapetabba–

“Sunantu me ayasmanto. Ajja pavarana. Yadayasmantanam pattakallam, mayam abbamabbam pavareyyama”ti.

Therena bhikkhuna ekamsam uttarasavgam karitva ukkutikam nisiditva abjalim paggahetva te bhikkhu evamassu vacaniya– “Aham, avuso, ayasmante pavaremi ditthena va sutena va parisavkaya va. Vadantu mam ayasmanto anukampam upadaya. Passanto patikarissami. Dutiyampi …pe… tatiyampi aham, avuso, ayasmante pavaremi ditthena va sutena va parisavkaya va. Vadantu mam ayasmanto anukampam upadaya. Passanto patikarissami”ti.

Navakena bhikkhuna ekamsam uttarasavgam karitva ukkutikam nisiditva abjalim paggahetva te bhikkhu evamassu vacaniya– “Aham, bhante, ayasmante pavaremi ditthena va sutena va parisavkaya va. Vadantu mam ayasmanto anukampam upadaya. Passanto patikarissami. Dutiyampi …pe… tatiyampi aham, bhante, ayasmante pavaremi ditthena va sutena va parisavkaya (CS:Mv.pg.229) va. Vadantu mam ayasmanto anukampam upadaya. Passanto patikarissami”ti.

Tena kho pana samayena abbatarasmim avase tadahu pavaranaya tayo bhikkhu viharanti. Atha kho tesam bhikkhunam etadahosi-- “Bhagavata anubbatam pabcannam savghe pavaretum, catunnam abbamabbam pavaretum. Mayabcamha tayo jana. Katham nu kho amhehi pavaretabban”ti? Bhagavato etamattham arocesum. Anujanami, bhikkhave, tinnam abbamabbam pavaretum. Evabca pana, bhikkhave, pavaretabbam. Byattena bhikkhuna patibalena te bhikkhu bapetabba–

“Sunantu me ayasmanta. Ajja pavarana. Yadayasmantanam pattakallam, mayam abbamabbam pavareyyama”ti.

Therena bhikkhuna ekamsam uttarasavgam karitva ukkutikam nisiditva abjalim paggahetva te bhikkhu evamassu vacaniya– “Aham, avuso, ayasmante pavaremi ditthena va sutena va parisavkaya va. Vadantu mam ayasmanta anukampam upadaya. Passanto patikarissami. Dutiyampi …pe… tatiyampi aham, avuso, ayasmante pavaremi ditthena va sutena va parisavkaya va. Vadantu mam ayasmanta anukampam upadaya. Passanto patikarissami”ti.

Navakena bhikkhuna ekamsam uttarasavgam karitva ukkutikam nisiditva abjalim paggahetva te bhikkhu evamassu vacaniya– “Aham, bhante, ayasmante pavaremi ditthena va sutena va parisavkaya va. Vadantu mam ayasmanta anukampam upadaya. Passanto patikarissami. Dutiyampi …pe… tatiyampi aham, bhante, ayasmante pavaremi ditthena va sutena va parisavkaya va. Vadantu mam ayasmanta anukampam upadaya. Passanto (Mv.I,163.) patikarissami”ti.

217. Tena kho pana samayena abbatarasmim avase tadahu pavaranaya dve bhikkhu viharanti. Atha kho tesam bhikkhunam etadahosi-- “Bhagavata anubbatam pabcannam savghe pavaretum, catunnam abbamabbam pavaretum, tinnam (CS:Mv.pg.230) abbamabbam pavaretum. Mayabcamha dve jana. Katham nu kho amhehi pavaretabban”ti. Bhagavato etamattham arocesum. Anujanami, bhikkhave, dvinnam abbamabbam pavaretum. Evabca pana, bhikkhave, pavaretabbam. Therena bhikkhuna ekamsam uttarasavgam karitva ukkutikam nisiditva abjalim paggahetva navo bhikkhu evamassa vacaniyo– “Aham, avuso, ayasmantam pavaremi ditthena va sutena va parisavkaya va. Vadatu mam ayasma anukampam upadaya. Passanto patikarissami. Dutiyampi …pe… tatiyampi aham, avuso, ayasmantam pavaremi ditthena va sutena va parisavkaya va. Vadatu mam ayasma anukampam upadaya. Passanto patikarissami”ti.

Navakena bhikkhuna ekamsam uttarasavgam karitva ukkutikam nisiditva abjalim paggahetva thero bhikkhu evamassa vacaniyo– “Aham, bhante, ayasmantam pavaremi ditthena va sutena va parisavkaya va. Vadatu mam ayasma anukampam upadaya. Passanto patikarissami. Dutiyampi …pe… tatiyampi aham, bhante, ayasmantam pavaremi ditthena va sutena va parisavkaya va. Vadatu mam ayasma anukampam upadaya. Passanto patikarissami”ti.

218. Tena kho pana samayena abbatarasmim avase tadahu pavaranaya eko bhikkhu viharati. Atha kho tassa bhikkhuno etadahosi-- “Bhagavata anubbatam pabcannam savghe pavaretum, catunnam abbamabbam pavaretum, tinnam abbamabbam pavaretum, dvinnam abbamabbam pavaretum. Ahabcamhi ekako. Katham nu kho maya pavaretabban”ti? Bhagavato etamattham arocesum.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya eko bhikkhu viharati. Tena, bhikkhave, bhikkhuna yattha bhikkhu patikkamanti upatthanasalaya va mandape va rukkhamule va, so deso sammajjitva paniyam paribhojaniyam upatthapetva asanam pabbapetva padipam katva nisiditabbam. Sace abbe bhikkhu agacchanti, tehi saddhim pavaretabbam; no ce agacchanti, ‘ajja me pavarana’ti adhitthatabbam. No ce adhittheyya, apatti dukkatassa.

Tatra (CS:Mv.pg.231) bhikkhave, yattha pabca bhikkhu viharanti, na ekassa pavaranam aharitva

Catuhi savghe pavaretabbam. Pavareyyum ce, apatti dukkatassa. Tatra, bhikkhave, yattha cattaro bhikkhu viharanti, na ekassa pavaranam aharitva tihi abbamabbam pavaretabbam. Pavareyyum ce, apatti dukkatassa. Tatra, bhikkhave, yattha tayo bhikkhu viharanti, (Mv.I,164.) na ekassa pavaranam aharitva dvihi abbamabbam pavaretabbam. Pavareyyum ce, apatti dukkatassa. Tatra, bhikkhave, yattha dve bhikkhu viharanti, na ekassa pavaranam aharitva ekena adhitthatabbam. Adhittheyya ce, apatti dukkatassati.


Savghapavaranadippabheda nitthita.


125. Apattipatikammavidhi

219. Tena kho pana samayena abbataro bhikkhu tadahu pavaranaya apattim apanno hoti. Atha kho tassa bhikkhuno etadahosi-- “Bhagavata pabbattam ‘na sapattikena pavaretabban’ti. Ahabcamhi apattim apanno. Katham nu kho maya patipajjitabban”ti? Bhagavato etamattham arocesum § .

Idha pana, bhikkhave, bhikkhu tadahu pavaranaya apattim apanno hoti. Tena, bhikkhave, bhikkhuna ekam bhikkhum upasavkamitva ekamsam uttarasavgam karitva ukkutikam nisiditva abjalim paggahetva evamassa vacaniyo– “Aham, avuso, itthannamam apattim apanno, tam patidesemi”ti. Tena vattabbo– “Passasi”ti. Ama passamiti. Ayatim samvareyyasiti.

Idha pana, bhikkhave, bhikkhu tadahu pavaranaya apattiya vematiko hoti. Tena, bhikkhave, bhikkhuna ekam bhikkhum upasavkamitva ekamsam uttarasavgam karitva ukkutikam nisiditva abjalim paggahetva evamassa vacaniyo– “Aham, avuso, itthannamaya apattiya vematiko; yada nibbematiko bhavissami tada tam apattim patikarissami”ti vatva pavaretabbam; na tveva tappaccaya pavaranaya antarayo katabboti.


Apattipatikammavidhi nitthita.


126. Apatti-avikaranavidhi

220. Tena (CS:Mv.pg.232) kho pana samayena abbataro bhikkhu pavarayamano apattim sarati. Atha kho tassa bhikkhuno etadahosi-- “Bhagavata pabbattam ‘na sapattikena pavaretabban’ti. Ahabcamhi apattim apanno. Katham nu kho maya patipajjitabban”ti? Bhagavato etamattham arocesum.

Idha pana, bhikkhave, bhikkhu pavarayamano apattim sarati. Tena, bhikkhave, bhikkhuna samanto bhikkhu evamassa vacaniyo– “Aham, avuso, itthannamam apattim apanno. Ito vutthahitva tam apattim patikarissami”ti vatva pavaretabbam; na tveva tappaccaya pavaranaya antarayo katabbo.

Idha pana, bhikkhave, bhikkhu pavarayamano apattiya vematiko hoti. Tena, bhikkhave,

Bhikkhuna samanto bhikkhu evamassa vacaniyo– “Aham, avuso, itthannamaya apattiya vematiko; yada nibbematiko bhavissami tada tam apattim patikarissami”ti vatva pavaretabbam; na tveva tappaccaya pavaranaya antarayo katabboti.
Apatti avikaranavidhi nitthita.


127. Sabhagapattipatikammavidhi

221. Tena kho pana samayena abbatarasmim avase tadahu pavaranaya sabbo savgho sabhagam apattim apanno hoti. Atha kho tesam bhikkhunam etadahosi-- “Bhagavata pabbattam ‘na sabhaga apatti desetabba, na sabhaga apatti patiggahetabba’ti. Ayabca sabbo savgho sabhagam apattim apanno. Katham nu kho amhehi patipajjitabban”ti? Bhagavato etamattham arocesum.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sabbo savgho sabhagam apattim apanno hoti. Tehi, bhikkhave, bhikkhuhi eko bhikkhu samanta avasa sajjukam pahetabbo– gacchavuso, tam apattim patikaritva agaccha, mayam te santike tam apattim patikarissamati. Evabcetam labhetha, iccetam kusalam. No ce labhetha, byattena bhikkhuna patibalena savgho bapetabbo–

“Sunatu (CS:Mv.pg.233) me, bhante, savgho. Ayam sabbo savgho sabhagam apattim apanno. Yada abbam bhikkhum suddham anapattikam passissati tada tassa santike tam apattim patikarissati”ti vatva pavaretabbam; na tveva tappaccaya pavaranaya antarayo katabbo.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sabbo savgho sabhagaya apattiya vematiko hoti. Byattena bhikkhuna patibalena savgho bapetabbo–

“Sunatu me, bhante, savgho. Ayam sabbo savgho sabhagaya apattiya vematiko. Yada nibbematiko bhavissati tada tam apattim patikarissati”ti vatva, pavaretabbam, na tveva tappaccaya pavaranaya antarayo katabboti.


Sabhagapattipatikammavidhi nitthita.
Pathamabhanavaro nitthito.


128. Anapattipannarasakam

222. Tena kho pana samayena abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatimsu, pabca va atireka va. Te na janimsu “Atthabbe avasika bhikkhu anagata”ti. Te dhammasabbino vinayasabbino vagga samaggasabbino pavaresum. Tehi pavariyamane athabbe avasika bhikkhu agacchimsu bahutara. Bhagavato etamattham arocesum.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, (Mv.I,165.) pabca va atireka va. Te na jananti “Atthabbe avasika bhikkhu anagata”ti. Te dhammasabbino vinayasabbino vagga samaggasabbino pavarenti. Tehi pavariyamane athabbe avasika bhikkhu agacchanti bahutara. Tehi, bhikkhave, bhikkhuhi puna pavaretabbam. Pavaritanam anapatti.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te na jananti “Atthabbe avasika bhikkhu anagata”ti. Te dhammasabbino vinayasabbino (CS:Mv.pg.234) vagga samaggasabbino pavarenti. Tehi pavariyamane athabbe avasika bhikkhu agacchanti samasama. Pavarita suppavarita, avasesehi pavaretabbam. Pavaritanam anapatti.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te na jananti “Atthabbe avasika bhikkhu anagata”ti. Te dhammasabbino vinayasabbino vagga samaggasabbino pavarenti. Tehi pavariyamane athabbe avasika bhikkhu agacchanti thokatara. Pavarita suppavarita, avasesehi pavaretabbam. Pavaritanam anapatti.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te na jananti “Atthabbe avasika bhikkhu anagata”ti. Te dhammasabbino vinayasabbino vagga samaggasabbino pavarenti. Tehi pavaritamatte athabbe avasika bhikkhu agacchanti bahutara. Tehi, bhikkhave, bhikkhuhi puna pavaretabbam. Pavaritanam anapatti.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te na jananti “Atthabbe avasika bhikkhu anagata”ti. Te dhammasabbino vinayasabbino vagga samaggasabbino pavarenti. Tehi pavaritamatte athabbe avasika bhikkhu agacchanti samasama. Pavarita suppavarita, tesam santike pavaretabbam. Pavaritanam anapatti.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te na jananti “Atthabbe avasika bhikkhu anagata”ti. Te dhammasabbino vinayasabbino vagga samaggasabbino pavarenti. Tehi pavaritamatte athabbe avasika bhikkhu agacchanti thokatara. Pavarita suppavarita, tesam santike pavaretabbam. Pavaritanam anapatti.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te na jananti “Atthabbe avasika bhikkhu anagata”ti. Te dhammasabbino vinayasabbino (CS:Mv.pg.235) vagga samaggasabbino pavarenti. Tehi pavaritamatte, avutthitaya parisaya, athabbe avasika bhikkhu agacchanti bahutara. Tehi, bhikkhave, bhikkhuhi puna pavaretabbam. Pavaritanam anapatti.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te na jananti “Atthabbe avasika bhikkhu anagata”ti. Te dhammasabbino vinayasabbino vagga samaggasabbino pavarenti. Tehi pavaritamatte, avutthitaya parisaya, athabbe avasika bhikkhu agacchanti samasama. Pavarita suppavarita, tesam santike pavaretabbam. Pavaritanam anapatti.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te na jananti “Atthabbe avasika bhikkhu anagata”ti. Te dhammasabbino vinayasabbino vagga samaggasabbino pavarenti. Tehi pavaritamatte, avutthitaya parisaya, athabbe avasika bhikkhu agacchanti thokatara. Pavarita suppavarita, tesam santike pavaretabbam. Pavaritanam anapatti.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te na jananti “Atthabbe avasika bhikkhu anagata”ti. Te dhammasabbino vinayasabbino vagga samaggasabbino pavarenti. Tehi pavaritamatte, ekaccaya vutthitaya parisaya, athabbe avasika bhikkhu agacchanti bahutara. Tehi, bhikkhave, bhikkhuhi puna pavaretabbam. Pavaritanam anapatti.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te na jananti “Atthabbe avasika bhikkhu anagata”ti. Te dhammasabbino vinayasabbino vagga samaggasabbino pavarenti. Tehi pavaritamatte, ekaccaya vutthitaya parisaya, athabbe avasika bhikkhu agacchanti samasama. Pavarita suppavarita, tesam santike pavaretabbam. Pavaritanam anapatti.

Idha (CS:Mv.pg.236) pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te na jananti “Atthabbe avasika bhikkhu anagata”ti. Te dhammasabbino vinayasabbino vagga samaggasabbino pavarenti. Tehi pavaritamatte, ekaccaya vutthitaya parisaya, athabbe avasika bhikkhu agacchanti thokatara. Pavarita suppavarita, tesam santike pavaretabbam. Pavaritanam anapatti.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te na jananti “Atthabbe avasika bhikkhu anagata”ti. Te dhammasabbino vinayasabbino vagga samaggasabbino pavarenti. Tehi pavaritamatte, sabbaya vutthitaya parisaya, athabbe avasika bhikkhu agacchanti bahutara. Tehi, bhikkhave, bhikkhuhi puna pavaretabbam. Pavaritanam anapatti.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te na jananti “Atthabbe avasika bhikkhu anagata”ti. Te dhammasabbino vinayasabbino vagga samaggasabbino pavarenti. Tehi pavaritamatte, sabbaya vutthitaya parisaya, athabbe avasika bhikkhu agacchanti samasama. Pavarita suppavarita, tesam santike pavaretabbam. Pavaritanam anapatti.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te na jananti “Atthabbe avasika bhikkhu anagata”ti. Te dhammasabbino vinayasabbino vagga samaggasabbino pavarenti. Tehi pavaritamatte, sabbaya vutthitaya parisaya, athabbe avasika bhikkhu agacchanti thokatara. Pavarita suppavarita, tesam santike pavaretabbam. Pavaritanam anapatti.
Anapattipannarasakam nitthitam.


129. Vaggavaggasabbipannarasakam

223. Idha (CS:Mv.pg.237) pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te dhammasabbino vinayasabbino vagga vaggasabbino pavarenti. Tehi pavariyamane athabbe avasika bhikkhu agacchanti bahutara. Tehi, bhikkhave, bhikkhuhi puna pavaretabbam. Pavaritanam apatti dukkatassa.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te dhammasabbino vinayasabbino vagga vaggasabbino pavarenti. Tehi pavariyamane athabbe avasika (Mv.I,166.) bhikkhu agacchanti samasama. Pavarita suppavarita, avasesehi pavaretabbam. Pavaritanam apatti dukkatassa.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te dhammasabbino vinayasabbino vagga vaggasabbino pavarenti. Tehi pavariyamane athabbe avasika bhikkhu agacchanti thokatara. Pavarita suppavarita, avasesehi pavaretabbam. Pavaritanam apatti dukkatassa.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te dhammasabbino vinayasabbino vagga vaggasabbino pavarenti. Tehi pavaritamatte, …pe… avutthitaya parisaya …pe… ekaccaya vutthitaya parisaya …pe… sabbaya vutthitaya parisaya, athabbe avasika bhikkhu agacchanti bahutara …pe… samasama …pe… thokatara. Pavarita suppavarita, tesam santike pavaretabbam. Pavaritanam apatti dukkatassa.
Vaggavaggasabbipannarasakam nitthitam.


130. Vematikapannarasakam

224. Idha (CS:Mv.pg.238) pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te “Kappati nu kho amhakam pavaretum, na nu kho kappati”ti vematika pavarenti. Tehi pavariyamane athabbe avasika bhikkhu agacchanti bahutara. Tehi, bhikkhave, bhikkhuhi puna pavaretabbam. Pavaritanam apatti dukkatassa.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te “Kappati nu kho amhakam pavaretum, na nu kho kappati”ti vematika pavarenti. Tehi pavariyamane athabbe avasika bhikkhu agacchanti samasama. Pavarita suppavarita, avasesehi pavaretabbam. Pavaritanam apatti dukkatassa.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te “Kappati nu kho amhakam pavaretum, na nu kho kappati”ti vematika pavarenti. Tehi pavariyamane athabbe avasika bhikkhu agacchanti thokatara. Pavarita suppavarita, avasesehi pavaretabbam. Pavaritanam apatti dukkatassa.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te “Kappati nu kho amhakam pavaretum, na nu kho kappati”ti vematika pavarenti. Tehi pavaritamatte …pe… avutthitaya parisaya …pe… ekaccaya vutthitaya parisaya …pe… sabbaya vutthitaya parisaya, athabbe avasika (CS:Mv.pg.239) bhikkhu agacchanti bahutara …pe… samasama …pe… thokatara. Pavarita suppavarita, tesam santike pavaretabbam. Pavaritanam apatti dukkatassa.
Vematikapannarasakam nitthitam.


131. Kukkuccapakatapannarasakam

225. Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te “Kappateva amhakam pavaretum, namhakam na kappati”ti kukkuccapakata pavarenti. Tehi pavariyamane athabbe avasika bhikkhu agacchanti bahutara. Tehi, bhikkhave, bhikkhuhi puna pavaretabbam. Pavaritanam apatti dukkatassa.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te “Kappateva amhakam pavaretum, namhakam na kappati”ti kukkuccapakata pavarenti. Tehi pavariyamane athabbe avasika bhikkhu agacchanti samasama. Pavarita suppavarita, avasesehi pavaretabbam. Pavaritanam apatti dukkatassa.

Idha pana, bhikkhave, abbarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te “Kappateva amhakam pavaretum, namhakam na kappati”ti kukkuccapakata pavarenti. Tehi pavariyamane athabbe avasika bhikkhu agacchanti thokatara. Pavarita suppavarita, avasesehi § pavaretabbam. Pavaritanam apatti dukkatassa.

Idha (CS:Mv.pg.240) pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te “Kappateva amhakam pavaretum, namhakam na kappati”ti kukkuccapakata pavarenti. Tehi pavaritamatte, …pe… avutthitaya parisaya …pe… ekaccaya vutthitaya parisaya …pe… sabbaya vutthitaya parisaya, athabbe avasika bhikkhu agacchanti bahutara …pe… samasama …pe… thokatara. Pavarita suppavarita, tesam santike pavaretabbam. Pavaritanam apatti dukkatassa.
Kukkuccapakatapannarasakam nitthitam.


132. Bhedapurekkharapannarasakam

226. Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya (Mv.I,167.) sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te “Nassantete, vinassantete, ko tehi attho”ti bhedapurekkhara pavarenti. Tehi pavariyamane athabbe avasika bhikkhu agacchanti bahutara Tehi, bhikkhave, bhikkhuhi puna pavaretabbam. Pavaritanam apatti thullaccayassa.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te “Nassantete, vinassantete, ko tehi attho”ti bhedapurekkhara pavarenti. Tehi pavariyamane athabbe avasika bhikkhu agacchanti samasama. Pavarita suppavarita, avasesehi pavaretabbam. Pavaritanam apatti thullaccayassa.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te “Nassantete, vinassantete (CS:Mv.pg.241) ko tehi attho”ti– bhedapurekkhara pavarenti. Tehi pavariyamane athabbe avasika bhikkhu agacchanti thokatara. Pavarita suppavarita, avasesehi pavaretabbam. Pavaritanam apatti thullaccayassa.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te “Nassantete, vinassantete, ko tehi attho”ti– bhedapurekkhara pavarenti. Tehi pavaritamatte athabbe avasika bhikkhu agacchanti bahutara, tehi bhikkhave bhikkhuhi puna pavaretabbam, pavaritanam apatti thullaccayassa.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te “Nassantete, vinassantete, ko tehi attho”ti bhedapurekkhara pavarenti. Tehi pavaritamatte athabbe avasika bhikkhu agacchanti samasama. Pavarita suppavarita, tesam santike pavaretabbam. Pavaritanam apatti thullaccayassa.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te “Nassantete, vinassantete, ko tehi attho”ti bhedapurekkhara pavarenti. Tehi pavaritamatte athabbe avasika bhikkhu agacchanti thokatara. Pavarita suppavarita, tesam santike pavaretabbam. Pavaritanam apatti thullaccayassa.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te “Nassantete, vinassantete, ko tehi attho”ti bhedapurekkhara pavarenti. Tehi pavaritamatte, avutthitaya parisaya, athabbe avasika bhikkhu (CS:Mv.pg.242) agacchanti bahutara. Tehi, bhikkhave, bhikkhuhi puna pavaretabbam. Pavaritanam apatti thullaccayassa.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te “Nassantete, vinassantete, ko tehi attho”ti bhedapurekkhara pavarenti. Tehi pavaritamatte, avutthitaya parisaya, athabbe avasika bhikkhu agacchanti samasama. Pavarita suppavarita, tesam santike pavaretabbam. Pavaritanam apatti thullaccayassa.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te “Nassantete, vinassantete, ko tehi attho”ti bhedapurekkhara pavarenti. Tehi pavaritamatte, avutthitaya parisaya, athabbe avasika bhikkhu agacchanti thokatara. Pavarita suppavarita, tesam santike pavaretabbam. Pavaritanam apatti thullaccayassa.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te “Nassantete, vinassantete, ko tehi attho”ti bhedapurekkhara pavarenti. Tehi pavaritamatte, ekaccaya vutthitaya parisaya, athabbe avasika bhikkhu agacchanti bahutara. Tehi, bhikkhave, bhikkhuhi puna pavaretabbam. Pavaritanam apatti thullaccayassa.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te “Nassantete, vinassantete, ko tehi attho”ti bhedapurekkhara pavarenti. Tehi pavaritamatte, ekaccaya vutthitaya parisaya, athabbe avasika bhikkhu agacchanti samasama. Pavarita suppavarita, tesam santike pavaretabbam. Pavaritanam apatti thullaccayassa.

Idha (CS:Mv.pg.243) pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te “Nassantete, vinassantete, ko tehi attho”ti bhedapurekkhara pavarenti. Tehi pavaritamatte, ekaccaya vutthitaya parisaya, athabbe avasika bhikkhu agacchanti thokatara. Pavarita suppavarita, tesam santike pavaretabbam. Pavaritanam apatti thullaccayassa.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te “Nassantete, vinassantete, ko tehi attho”ti bhedapurekkhara pavarenti. Tehi pavaritamatte, sabbaya vutthitaya parisaya, athabbe avasika bhikkhu agacchanti bahutara. Tehi, bhikkhave, bhikkhuhi puna pavaretabbam. Pavaritanam apatti thullaccayassa.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te “Nassantete, vinassantete, ko tehi attho”ti bhedapurekkhara pavarenti. Tehi pavaritamatte, sabbaya vutthitaya parisaya, athabbe avasika bhikkhu agacchanti samasama. Pavarita suppavarita, tesam santike pavaretabbam. Pavaritanam apatti thullaccayassa.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika

Bhikkhu sannipatanti, pabca va atireka va. Te jananti “Atthabbe avasika bhikkhu anagata”ti. Te “Nassantete, vinassantete, ko tehi attho”ti bhedapurekkhara pavarenti. Tehi pavaritamatte, sabbaya vutthitaya parisaya, athabbe avasika bhikkhu agacchanti thokatara. Pavarita suppavarita, tesam santike pavaretabbam. Pavaritanam apatti thullaccayassa.
Bhedapurekkharapannarasakam nitthitam.
Pabcavisattika nitthita.


133. Simottantikapeyyalam

227. Idha (CS:Mv.pg.244) pana, bhikkhave, abbatarasmim avase tadahu pavaranaya sambahula avasika bhikkhu sannipatanti, pabca va atireka va. Te na jananti “Abbe avasika bhikkhu antosimam okkamanti”ti …pe… te na jananti “Abbe avasika bhikkhu antosimam okkanta”ti …pe… te na passanti abbe avasike bhikkhu antosimam okkamante …pe… te na passanti abbe avasike bhikkhu antosimam okkante …pe… te na sunanti “Abbe avasika bhikkhu antosimam okkamanti”ti …pe… te na sunanti “Abbe avasika bhikkhu antosimam okkanta”ti …pe….

Avasikena avasika ekasatapabcasattati tikanayato, avasikena agantuka, agantukena avasika, agantukena agantuka, peyyalamukhena satta tikasatani honti.
Simokkantikapeyyalam nitthitam.


134. Divasananattam

228. Idha pana, bhikkhave, avasikanam bhikkhunam catuddaso hoti, agantukanam pannaraso. Sace avasika bahutara honti, agantukehi avasikanam anuvattitabbam. Sace samasama honti, agantukehi avasikanam anuvattitabbam. Sace agantuka bahutara honti, avasikehi agantukanam anuvattitabbam.

Idha pana, bhikkhave, avasikanam bhikkhunam pannaraso hoti, agantukanam catuddaso. Sace avasika bahutara honti, agantukehi avasikanam anuvattitabbam. Sace samasama honti, agantukehi avasikanam anuvattitabbam. Sace agantuka bahutara honti, avasikehi agantukanam anuvattitabbam.

Idha pana, bhikkhave, avasikanam bhikkhunam patipado hoti, agantukanam pannaraso. Sace avasika bahutara honti, avasikehi agantukanam nakama databba samaggi; agantukehi nissimam gantva pavaretabbam. Sace samasama honti, avasikehi agantukanam nakama databba samaggi; agantukehi nissimam gantva pavaretabbam (CS:Mv.pg.245) Sace agantuka bahutara honti, avasikehi agantukanam samaggi va databba, nissimam va gantabbam.

Idha pana, bhikkhave, avasikanam bhikkhunam pannaraso hoti, agantukanam patipado. Sace avasika bahutara honti, agantukehi avasikanam samaggi va databba, nissimam va gantabbam. Sace samasama honti, agantukehi avasikanam samaggi va databba, nissimam va gantabbam. Sace agantuka bahutara honti, agantukehi avasikanam nakama databba samaggi; avasikehi nissimam gantva pavaretabbam.
Divasananattam nitthitam.


135. Livgadidassanam

229. Idha pana, bhikkhave, agantuka bhikkhu passanti avasikanam bhikkhunam avasikakaram, avasikalivgam, avasikanimittam, avasikuddesam, suppabbattam mabcapitham bhisibibbohanam, paniyam paribhojaniyam sapatthitam, parivenam susammattham; passitva vematika honti– “Atthi nu kho avasika bhikkhu, natthi nu kho”ti. Te vematika na vicinanti, avicinitva pavarenti. Apatti dukkatassa …pe… te vematika vicinanti, vicinitva na passanti, apassitva pavarenti. Anapatti. Te vematika vicinanti, vicinitva passanti, passitva ekato pavarenti. Anapatti. Te vematika vicinanti, vicinitva passanti, passitva patekkam pavarenti. Apatti dukkatassa. Te vematika vicinanti, vicinitva passanti, passitva– “Nassantete, vinassantete, ko tehi attho”ti– bhedapurekkhara pavarenti. Apatti thullaccayassa.

Idha pana, bhikkhave, agantuka bhikkhu sunanti avasikanam bhikkhunam avasikakaram, avasikalivgam, avasikanimittam, avasikuddesam, cavkamantanam padasaddam, sajjhayasaddam, ukkasitasaddam, khipitasaddam; sutva vematika honti– “Atthi nu kho avasika bhikkhu, natthi nu kho”ti. Te vematika na vicinanti, avicinitva pavarenti. Apatti dukkatassa. Te vematika vicinanti, vicinitva na passanti, apassitva pavarenti. Anapatti. Te vematika vicinanti, vicinitva passanti, passitva ekato pavarenti. Anapatti. Te vematika vicinanti, vicinitva passanti, passitva (CS:Mv.pg.246) patekkam pavarenti. Apatti dukkatassa. Te vematika vicinanti, vicinitva passanti, passitva “Nassantete, vinassantete, ko tehi attho”ti bhedapurekkhara pavarenti. Apatti thullaccayassa.

Idha pana, bhikkhave, avasika bhikkhu passanti agantukanam bhikkhunam agantukakaram, agantukalivgam, agantukanimittam, agantukuddesam, abbatakam pattam, abbatakam civaram, abbatakam nisidanam, padanam dhotam, udakanissekam; passitva vematika honti– “Atthi nu kho agantuka bhikkhu, natthi nu kho”ti. Te vematika na vicinanti, avicinitva pavarenti. Apatti dukkatassa. Te vematika vicinanti, vicinitva na passanti, apassitva pavarenti. Anapatti. Te vematika vicinanti, vicinitva passanti, passitva ekato pavarenti. Anapatti. Te vematika vicinanti, vicinitva passanti, passitva patekkam pavarenti. Apatti dukkatassa. Te vematika vicinanti, vicinitva passanti, passitva– nassantete, vinassantete, ko tehi atthoti– bhedapurekkhara pavarenti. Apatti thullaccayassa.

Idha pana, bhikkhave, avasika bhikkhu sunanti agantukanam bhikkhunam agantukakaram, agantukalivgam, agantukanimittam, agantukuddesam, agacchantanam padasaddam, upahanapapphotanasaddam, ukkasitasaddam, khipitasaddam; sutva vematika honti– “Atthi nu kho agantuka bhikkhu, natthi nu kho”ti. Te vematika na vicinanti, avicinitva pavarenti. Apatti dukkatassa. Te vematika vicinanti, vicinitva na passanti, apassitva pavarenti. Anapatti. Te vematika vicinanti, vicinitva passanti, passitva ekato pavarenti. Anapatti. Te vematika vicinanti, vicinitva passanti, passitva patekkam pavarenti. Apatti dukkatassa. Te vematika vicinanti, vicinitva passanti, passitva– nassantete, vinassantete, ko tehi atthoti– bhedapurekkhara pavarenti. Apatti thullaccayassa.
Livgadidassanam nitthitam.


136. Nanasamvasakadihi pavarana

230. Idha pana, bhikkhave, agantuka bhikkhu passanti avasike bhikkhu nanasamvasake. Te samanasamvasakaditthim patilabhanti, samanasamvasakaditthim (CS:Mv.pg.247) patilabhitva na pucchanti, apucchitva ekato pavarenti. Anapatti. Te pucchanti, pucchitva nabhivitaranti, anabhivitaritva ekato pavarenti. Apatti dukkatassa. Te pucchanti, pucchitva nabhivitaranti, anabhivitaritva patekkam pavarenti. Anapatti.

Idha pana, bhikkhave, agantuka bhikkhu passanti avasike bhikkhu samanasamvasake. Te nanasamvasakaditthim patilabhanti, nanasamvasakaditthim patilabhitva na pucchanti, apucchitva ekato pavarenti. Apatti dukkatassa. Te pucchanti, pucchitva abhivitaranti, abhivitaritva patekkam pavarenti. Apatti dukkatassa. Te pucchanti, pucchitva abhivitaranti, abhivitaritva ekato pavarenti. Anapatti.

Idha pana, bhikkhave, avasika bhikkhu passanti agantuke bhikkhu nanasamvasake. Te samanasamvasakaditthim patilabhanti, samanasamvasakaditthim patilabhitva na pucchanti, apucchitva ekato pavarenti. Anapatti. Te pucchanti, pucchitva nabhivitaranti, anabhivitaritva ekato pavarenti. Apatti dukkatassa. Te pucchanti, pucchitva nabhivitaranti, anabhivitaritva patekkam pavarenti. Anapatti.

Idha pana, bhikkhave, avasika bhikkhu passanti agantuke bhikkhu samanasamvasake. Te nanasamvasakaditthim patilabhanti, nanasamvasakaditthim patilabhitva na pucchanti, apucchitva ekato pavarenti. Apatti dukkatassa. Te pucchanti, pucchitva abhivitaranti, abhivitaritva patekkam pavarenti. Apatti dukkatassa. Te pucchanti, pucchitva abhivitaranti, abhivitaritva ekato pavarenti. Anapatti.
Nanasamvasakadihi pavarana nitthita.


137. Na gantabbavaro

231. Na, bhikkhave, tadahu pavaranaya sabhikkhuka avasa abhikkhuko avaso gantabbo, abbatra savghena, abbatra antaraya. Na, bhikkhave, tadahu pavaranaya sabhikkhuka avasa abhikkhuko anavaso gantabbo, abbatra savghena, abbatra antaraya. Na, bhikkhave, tadahu pavaranaya sabhikkhuka avasa abhikkhuko avaso va anavaso va gantabbo, abbatra savghena, abbatra antaraya.

Na (CS:Mv.pg.248) bhikkhave, tadahu pavaranaya sabhikkhuka anavasa abhikkhuko avaso gantabbo, abbatra savghena, abbatra antaraya. Na, bhikkhave, tadahu pavaranaya sabhikkhuka anavasa abhikkhuko anavaso gantabbo, abbatra savghena, abbatra antaraya. Na, bhikkhave, tadahu pavaranaya sabhikkhuka anavasa abhikkhuko avaso va anavaso va gantabbo, abbatra savghena, abbatra antaraya.

Na, bhikkhave, tadahu pavaranaya sabhikkhuka avasa va anavasa va abhikkhuko avaso gantabbo, abbatra savghena, abbatra antaraya. Na, bhikkhave, tadahu pavaranaya sabhikkhuka avasa va anavasa va abhikkhuko anavaso gantabbo, abbatra savghena, abbatra antaraya Na, bhikkhave, tadahu pavaranaya sabhikkhuka avasa va anavasa va abhikkhuko avaso va anavaso va gantabbo, abbatra savghena, abbatra antaraya.

Na, bhikkhave, tadahu pavaranaya sabhikkhuka avasa sabhikkhuko avaso gantabbo, yatthassu bhikkhu nanasamvasaka, abbatra savghena, abbatra antaraya. Na, bhikkhave, tadahu pavaranaya sabhikkhuka avasa sabhikkhuko anavaso gantabbo, yatthassu bhikkhu nanasamvasaka, abbatra savghena, abbatra antaraya. Na, bhikkhave, tadahu pavaranaya sabhikkhuka avasa sabhikkhuko avaso va anavaso va gantabbo, yatthassu bhikkhu nanasamvasaka, abbatra savghena, abbatra antaraya.

Na, bhikkhave, tadahu pavaranaya sabhikkhuka anavasa sabhikkhuko avaso gantabbo, yatthassu bhikkhu nanasamvasaka, abbatra savghena, abbatra antaraya. Na, bhikkhave, tadahu pavaranaya sabhikkhuka anavasa sabhikkhuko anavaso gantabbo, yatthassu bhikkhu nanasamvasaka, abbatra savghena, abbatra antaraya. Na, bhikkhave, tadahu pavaranaya sabhikkhuka anavasa sabhikkhuko avaso va anavaso va gantabbo, yatthassu bhikkhu nanasamvasaka, abbatra savghena, abbatra antaraya.


Na (CS:Mv.pg.249) bhikkhave, tadahu pavaranaya sabhikkhuka avasa va anavasa

Va sabhikkhuko avaso gantabbo, yatthassu bhikkhu nanasamvasaka, abbatra savghena, abbatra antaraya. Na, bhikkhave, tadahu pavaranaya sabhikkhuka avasa va anavasa va sabhikkhuko anavaso gantabbo, yatthassu bhikkhu nanasamvasaka, abbatra savghena, abbatra antaraya. Na, bhikkhave, tadahu pavaranaya sabhikkhuka avasa va anavasa va sabhikkhuko avaso va anavaso va gantabbo, yatthassu bhikkhu nanasamvasaka, abbatra savghena, abbatra antaraya.


Na gantabbavaro nitthito.


138. Gantabbavaro

232. Gantabbo, bhikkhave, tadahu pavaranaya sabhikkhuka avasa sabhikkhuko avaso yatthassu bhikkhu samanasamvasaka, yam jabba “Sakkomi ajjeva gantun”ti. Gantabbo, bhikkhave, tadahu pavaranaya sabhikkhuka avasa sabhikkhuko anavaso …pe… sabhikkhuko avaso va anavaso va, yatthassu bhikkhu samanasamvasaka, yam jabba “Sakkomi ajjeva gantun”ti.

Gantabbo bhikkhave, tadahu pavaranaya sabhikkhuka anavasa sabhikkhuko avaso …pe… sabhikkhuko anavaso …pe… sabhikkhuko avaso va anavaso va, yatthassu bhikkhu samanasamvasaka, yam jabba “Sakkomi ajjeva gantun”ti.

Gantabbo, bhikkhave, tadahu pavaranaya sabhikkhuka avasa va anavasa va sabhikkhuko

Avaso …pe… sabhikkhuko anavaso …pe… sabhikkhuko avaso va anavaso va, yatthassu bhikkhu samanasamvasaka, yam jabba “Sakkomi ajjeva gantun”ti.
Gantabbavaro nitthito.


139. Vajjaniyapuggalasandassana

233. Na, bhikkhave, bhikkhuniya nisinnaparisaya pavaretabbam. Yo pavareyya, apatti dukkatassa. Na, bhikkhave, sikkhamanaya …pe… na samanerassa …pe… na samaneriya …pe… na sikkham paccakkhatakassa …pe… na antimavatthum ajjhapannakassa nisinnaparisaya pavaretabbam. Yo pavareyya, apatti dukkatassa.

(Mv.I,168.) Na (CS:Mv.pg.250) apattiya adassane ukkhittakassa nisinnaparisaya pavaretabbam. Yo pavareyya, yathadhammo karetabbo. Na apattiya appatikamme ukkhittakassa …pe… na papikaya ditthiya appatinissagge ukkhittakassa nisinnaparisaya pavaretabbam. Yo pavareyya, yathadhammo karetabbo.

Na pandakassa nisinnaparisaya pavaretabbam. Yo pavareyya, apatti dukkatassa. Na theyyasamvasakassa …pe… na titthiyapakkantakassa …pe… na tiracchanagatassa …pe… na matughatakassa …pe… na pitughatakassa …pe… na arahantaghatakassa …pe… na bhikkhunidusakassa …pe… na savghabhedakassa …pe… na lohituppadakassa …pe… na ubhatobyabjanakassa nisinnaparisaya pavaretabbam. Yo pavareyya, apatti dukkatassa.

Na, bhikkhave, parivasikapavaranadanena pavaretabbam, abbatra avutthitaya parisaya. Na ca, bhikkhave, appavaranaya pavaretabbam, abbatra savghasamaggiyati.
Vajjaniyapuggalasandassana nitthita.
Dutiyabhanavaro nitthito.


140. Dvevacikadipavarana

234. Tena kho pana samayena Kosalesu janapade abbatarasmim avase tadahu pavaranaya savarabhayam ahosi. Bhikkhu nasakkhimsu tevacikam pavaretum. Bhagavato etamattham arocesum. Anujanami, bhikkhave, dvevacikam pavaretunti.

Balhataram savarabhayam ahosi. Bhikkhu nasakkhimsu dvevacikam pavaretum. Bhagavato etamattham arocesum. Anujanami, bhikkhave, ekavacikam pavaretunti.

Balhataram savarabhayam ahosi. Bhikkhu nasakkhimsu ekavacikam pavaretum. Bhagavato etamattham arocesum. Anujanami, bhikkhave, samanavassikam pavaretunti.

Tena kho pana samayena abbatarasmim avase tadahu pavaranaya manussehi danam dentehi yebhuyyena ratti khepita hoti. Atha kho tesam (CS:Mv.pg.251) bhikkhunam etadahosi-- “Manussehi danam dentehi yebhuyyena ratti khepita. Sace savgho tevacikam pavaressati, appavaritova savgho bhavissati, athayam ratti vibhayissati. Katham nu kho amhehi patipajjitabban”ti? Bhagavato etamattham arocesum. Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya manussehi danam dentehi yebhuyyena ratti khepita hoti. Tatra ce, bhikkhave, bhikkhunam evam hoti– “Manussehi danam dentehi yebhuyyena ratti khepita. Sace savgho tevacikam pavaressati, appavaritova savgho bhavissati, athayam ratti vibhayissati”ti, byattena bhikkhuna patibalena savgho bapetabbo–

“Sunatu me, bhante, savgho. Manussehi (Mv.I,169.) danam dentehi yebhuyyena ratti khepita. Sace savgho tevacikam pavaressati, appavaritova savgho bhavissati, athayam ratti vibhayissati. Yadi savghassa pattakallam, savgho dvevacikam, ekavacikam, samanavassikam pavareyya”ti.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya bhikkhuhi dhammam bhanantehi …pe… suttantikehi suttantam savgayantehi… vinayadharehi vinayam vinicchinantehi… dhammakathikehi dhammam sakacchantehi… bhikkhuhi kalaham karontehi yebhuyyena ratti khepita hoti. Tatra ce bhikkhunam evam hoti– “Bhikkhuhi kalaham karontehi yebhuyyena ratti khepita. Sace savgho tevacikam pavaressati, appavaritova savgho bhavissati, athayam ratti vibhayissati”ti, byattena bhikkhuna patibalena savgho bapetabbo–

“Sunatu me, bhante, savgho. Bhikkhuhi kalaham karontehi yebhuyyena ratti khepita. Sace savgho tevacikam pavaressati, appavaritova savgho bhavissati, athayam ratti vibhayissati. Yadi savghassa pattakallam, savgho dvevacikam, ekavacikam, samanavassikam pavareyya”ti.

Tena kho pana samayena Kosalesu janapade abbatarasmim avase tadahu pavaranaya mahabhikkhusavgho sannipatito hoti (CS:Mv.pg.252) parittabca anovassikam § hoti, maha ca megho uggato hoti. Atha kho tesam bhikkhunam etadahosi-- “Ayam kho mahabhikkhusavgho sannipatito, parittabca anovassikam, maha ca megho uggato. Sace savgho tevacikam pavaressati, appavaritova savgho bhavissati, athayam megho pavassissati. Katham nu kho amhehi patipajjitabban”ti? Bhagavato etamattham arocesum. Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya mahabhikkhusavgho sannipatito hoti, parittabca anovassikam hoti, maha ca megho uggato hoti. Tatra ce bhikkhunam evam hoti– “Ayam kho mahabhikkhusavgho sannipatito, parittabca anovassikam, maha ca megho uggato. Sace savgho tevacikam pavaressati, appavaritova savgho bhavissati, athayam megho pavassissati”ti. Byattena bhikkhuna patibalena savgho bapetabbo–

“Sunatu me, bhante, savgho. Ayam mahabhikkhusavgho sannipatito, parittabca anovassikam, maha ca megho uggato. Sace savgho tevacikam pavaressati, appavaritova savgho bhavissati, athayam megho pavassissati. Yadi savghassa pattakallam, savgho dvevacikam, ekavacikam, samanavassikam pavareyya”ti.

Idha pana, bhikkhave, abbatarasmim avase tadahu pavaranaya rajantarayo hoti …pe… corantarayo hoti… agyantarayo hoti… udakantarayo hoti… manussantarayo hoti… amanussantarayo hoti… valantarayo hoti… sarisapantarayo hoti… jivitantarayo hoti… brahmacariyantarayo hoti. Tatra ce bhikkhunam evam hoti– “Ayam kho, brahmacariyantarayo (Mv.I,170.) Sace savgho tevacikam pavaressati, appavaritova savgho bhavissati, athayam brahmacariyantarayo bhavissati”ti, byattena bhikkhuna patibalena savgho bapetabbo–

“Sunatu me, bhante, savgho. Ayam brahmacariyantarayo. Sace savgho tevacikam pavaressati, appavaritova savgho bhavissati, athayam (CS:Mv.pg.253) brahmacariyantarayo bhavissati. Yadi savghassa pattakallam, savgho dvevacikam, ekavacikam, samanavassikam pavareyya”ti.


Dvevacikadipavarana nitthita.


141. Pavaranathapanam

235. Tena kho pana samayena chabbaggiya bhikkhu sapattika pavarenti. Bhagavato etamattham arocesum. Na, bhikkhave, sapattikena pavaretabbam. Yo pavareyya, apatti dukkatassa. Anujanami, bhikkhave, yo sapattiko pavareti, tassa okasam karapetva apattiya codetunti.

Tena kho pana samayena chabbaggiya bhikkhu okasam karapiyamana na icchanti okasam katum. Bhagavato etamattham arocesum. Anujanami, bhikkhave, okasam akarontassa pavaranam thapetum. Evabca pana, bhikkhave, thapetabba. Tadahu pavaranaya catuddase va pannarase va tasmim puggale sammukhibhute savghamajjhe udaharitabbam– “Sunatu me, bhante, savgho. Itthannamo puggalo sapattiko Tassa pavaranam thapemi. Na tasmim sammukhibhute pavaretabban”ti. Thapita hoti pavaranati.

Tena kho pana samayena chabbaggiya bhikkhu– puramhakam pesala bhikkhu pavaranam thapentiti– patikacceva suddhanam bhikkhunam anapattikanam avatthusmim akarane pavaranam thapenti, pavaritanampi pavaranam thapenti. Bhagavato etamattham arocesum. Na, bhikkhave, suddhanam bhikkhunam anapattikanam avatthusmim akarane pavarana thapetabba. Yo thapeyya, apatti dukkatassa. Na, bhikkhave, pavaritanampi pavarana thapetabba. Yo thapeyya, apatti dukkatassa.

236. Evam kho, bhikkhave, thapita hoti pavarana, evam atthapita. Kathabca, bhikkhave, atthapita hoti pavarana? Tevacikaya ce, bhikkhave, pavaranaya bhasitaya lapitaya pariyositaya pavaranam thapeti, atthapita hoti pavarana. Dvevacikaya ce, bhikkhave,… ekavacikaya ce, bhikkhave,… samanavassikaya ce, bhikkhave, pavaranaya bhasitaya lapitaya pariyositaya pavaranam thapeti (CS:Mv.pg.254) (Mv.I,171.) atthapita hoti pavarana. Evam kho, bhikkhave, atthapita hoti pavarana.

Kathabca, bhikkhave, thapita hoti pavarana? Tevacikaya, ce, bhikkhave, pavaranaya bhasitaya lapitaya apariyositaya pavaranam thapeti, thapita hoti pavarana. Dvevacikaya ce, bhikkhave,… ekavacikaya ce, bhikkhave,… samanavassikaya ce, bhikkhave, pavaranaya bhasitaya lapitaya apariyositaya pavaranam thapeti, thapita hoti pavarana. Evam kho, bhikkhave, thapita hoti pavarana.

237. Idha pana, bhikkhave, tadahu pavaranaya bhikkhu bhikkhussa pavaranam thapeti. Tam ce bhikkhum abbe bhikkhu jananti, “Ayam kho ayasma aparisuddhakayasamacaro, aparisuddhavacisamacaro, aparisuddhajivo, balo, abyatto, na patibalo anuyubjiyamano anuyogam datun”ti, ‘alam, bhikkhu, ma bhandanam, ma kalaham, ma viggaham, ma vivadan’ti omadditva savghena pavaretabbam.

Idha pana, bhikkhave, tadahu pavaranaya bhikkhu bhikkhussa pavaranam thapeti. Tam ce bhikkhum abbe bhikkhu jananti, “Ayam kho ayasma parisuddhakayasamacaro, aparisuddhavacisamacaro, aparisuddhajivo, balo, abyatto, na patibalo anuyubjiyamano anuyogam datun”ti, ‘alam, bhikkhu, ma bhandanam, ma kalaham, ma viggaham, ma vivadan’ti omadditva savghena pavaretabbam.

Idha pana, bhikkhave, tadahu pavaranaya bhikkhu bhikkhussa pavaranam thapeti. Tam ce bhikkhum abbe bhikkhu jananti, “Ayam kho ayasma parisuddhakayasamacaro, parisuddhavacisamacaro, aparisuddhajivo, balo, abyatto, na patibalo anuyubjiyamano anuyogam datun”ti, ‘alam, bhikkhu, ma bhandanam, ma kalaham, ma viggaham, ma vivadan’ti omadditva savghena pavaretabbam.

Idha pana, bhikkhave, tadahu pavaranaya bhikkhu bhikkhussa pavaranam thapeti. Tam ce bhikkhum abbe bhikkhu jananti, “Ayam kho ayasma parisuddhakayasamacaro parisuddhavacisamacaro, parisuddhajivo, balo, abyatto (CS:Mv.pg.255) na patibalo anuyubjiyamano anuyogam datun”ti, ‘alam, bhikkhu, ma bhandanam, ma kalaham, ma viggaham, ma vivadan’ti omadditva savghena pavaretabbam.



Idha pana, bhikkhave, tadahu pavaranaya bhikkhu bhikkhussa pavaranam thapeti. Tam ce bhikkhum abbe bhikkhu jananti, “Ayam kho ayasma parisuddhakayasamacaro, parisuddhavacisamacaro, parisuddhajivo, pandito, byatto, patibalo anuyubjiyamano anuyogam datun”ti, so evamassa vacaniyo, “Yam kho tvam, avuso, imassa bhikkhuno pavaranam thapesi, kimhi nam thapesi, silavipattiya va thapesi, acaravipattiya va thapesi, (Mv.I,172.) ditthivipattiya va thapesi”ti? So ce evam vadeyya– “Silavipattiya va thapemi, acaravipattiya va thapemi, ditthivipattiya va thapemi”ti, so evamassa vacaniyo– “Janasi panayasma silavipattim, janasi acaravipattim, janasi ditthivipattin”ti? So ce evam vadeyya– “Janami kho aham, avuso, silavipattim, janami acaravipattim, janami ditthivipattin”ti, so evamassa vacaniyo– “Katama panavuso, silavipatti, katama acaravipatti, katama ditthivipatti”ti? So ce evam vadeyya– “Cattari parajikani, terasa savghadisesa, ayam silavipatti; thullaccayam, pacittiyam, patidesaniyam, dukkatam, dubbhasitam, ayam acaravipatti; micchaditthi, antaggahikaditthi, ayam ditthivipatti”ti, so evamassa vacaniyo– “Yam kho tvam avuso, imassa bhikkhuno pavaranam thapesi, ditthena va thapesi, sutena va thapesi, parisavkaya va thapesi”ti? So ce evam vadeyya– “Ditthena va thapemi, sutena va thapemi, parisavkaya va thapemi”ti, so evamassa vacaniyo– “Yam kho tvam, avuso, imassa bhikkhuno ditthena pavaranam thapesi, kim te dittham, kinti te dittham, kada te dittham, kattha te dittham, parajikam ajjhapajjanto dittho, savghadisesam ajjhapajjanto dittho, thullaccayam… pacittiyam… patidesaniyam… dukkatam… dubbhasitam ajjhapajjanto dittho, kattha ca tvam ahosi, kattha cayam bhikkhu ahosi, kibca tvam karosi, kibcayam bhikkhu karoti”ti? So ce evam vadeyya– “Na kho aham, avuso, imassa bhikkhuno ditthena pavaranam thapemi, apica sutena pavaranam thapemi”ti, so evamassa vacaniyo– “Yam kho tvam, avuso, imassa bhikkhuno (CS:Mv.pg.256) sutena pavaranam thapesi, kim te sutam, kinti te sutam, kada te sutam, kattha te sutam, parajikam ajjhapannoti sutam, savghadisesam ajjhapannoti sutam, thullaccayam… pacittiyam… patidesaniyam… dukkatam… dubbhasitam ajjhapannoti sutam, bhikkhussa sutam, bhikkhuniya sutam, sikkhamanaya sutam, samanerassa sutam, samaneriya sutam, upasakassa sutam, upasikaya sutam, rajunam sutam, rajamahamattanam sutam, titthiyanam sutam, titthiyasavakanam sutan”ti? So ce evam vadeyya– “Na kho aham, avuso, imassa bhikkhuno sutena pavaranam thapemi apica parisavkaya pavaranam thapemi”ti, so evamassa vacaniyo– “Yam kho tvam, avuso, imassa bhikkhuno parisavkaya pavaranam thapesi, kim parisavkasi, kinti parisavkasi, kada parisavkasi, kattha parisavkasi, parajikam (Mv.I,173.) ajjhapannoti parisavkasi, savghadisesam ajjhapannoti parisavkasi, thullaccayam… pacittiyam… patidesaniyam… dukkatam… dubbhasitam ajjhapannoti parisavkasi, bhikkhussa sutva parisavkasi, bhikkhuniya sutva parisavkasi, sikkhamanaya sutva parisavkasi, samanerassa sutva parisavkasi, samaneriya sutva parisavkasi, upasakassa sutva parisavkasi, upasikaya sutva parisavkasi, rajunam sutva parisavkasi, rajamahamattanam sutva parisavkasi, titthiyanam sutva parisavkasi, titthiyasavakanam sutva parisavkasi”ti? So ce evam vadeyya– “Na kho aham, avuso, imassa bhikkhuno parisavkaya pavaranam thapemi, api ca ahampi na janami kena panaham imassa bhikkhuno pavaranam thapemi”ti. So ce, bhikkhave, codako bhikkhu anuyogena vibbunam sabrahmacarinam cittam na aradheti, ananuvado cudito bhikkhuti alam vacanaya. So ce, bhikkhave, codako bhikkhu anuyogena vibbunam sabrahmacarinam cittam aradheti, sanuvado cudito bhikkhuti alam vacanaya. So ce, bhikkhave, codako bhikkhu amulakena parajikena anuddhamsitam patijanati, savghadisesam aropetva savghena pavaretabbam. So ce, bhikkhave, codako bhikkhu amulakena savghadisesena anuddhamsitam patijanati, yathadhammam karapetva savghena pavaretabbam. So ce, bhikkhave, codako, bhikkhu amulakena thullaccayena… pacittiyena… patidesaniyena… dukkatena… dubbhasitena anuddhamsitam patijanati, yathadhammam karapetva savghena pavaretabbam. So (CS:Mv.pg.257) ce, bhikkhave, cudito bhikkhu parajikam ajjhapannoti patijanati, nasetva savghena pavaretabbam. So ce, bhikkhave, cudito bhikkhu savghadisesam ajjhapannoti patijanati, savghadisesam aropetva savghena pavaretabbam. So ce, bhikkhave, cudito bhikkhu thullaccayam… pacittiyam… patidesaniyam… dukkatam… dubbhasitam ajjhapannoti patijanati, yathadhammam karapetva savghena pavaretabbam.
Pavaranathapanam nitthitam.


142. Thullaccayavatthukadi

238. Idha pana, bhikkhave, bhikkhu tadahu pavaranaya thullaccayam ajjhapanno hoti. Ekacce bhikkhu thullaccayaditthino honti, ekacce bhikkhu savghadisesaditthino honti. Ye te, bhikkhave, bhikkhu thullaccayaditthino, tehi so, bhikkhave, bhikkhu ekamantam apanetva yathadhammam karapetva savgham upasavkamitva evamassa vacaniyo– “Yam kho so, avuso, bhikkhu apattim apanno, sassa yathadhammam patikata. Yadi savghassa pattakallam, savgho pavareyya”ti.

Idha pana, bhikkhave, bhikkhu tadahu pavaranaya thullaccayam ajjhapanno hoti. Ekacce bhikkhu thullaccayaditthino honti, ekacce bhikkhu pacittiyaditthino honti …pe… ekacce bhikkhu (Mv.I,174.) thullaccayaditthino honti, ekacce bhikkhu patidesaniyaditthino honti… ekacce bhikkhu thullaccayaditthino honti, ekacce bhikkhu dukkataditthino honti… ekacce bhikkhu thullaccayaditthino honti, ekacce bhikkhu dubbhasitaditthino honti. Ye te, bhikkhave, bhikkhu thullaccayaditthino, tehi so, bhikkhave, bhikkhu ekamantam apanetva yathadhammam karapetva savgham upasavkamitva evamassa vacaniyo– “Yam kho so, avuso, bhikkhu apattim apanno, sassa yathadhammam patikata. Yadi savghassa pattakallam, savgho pavareyya”ti.

Idha pana, bhikkhave, bhikkhu tadahu pavaranaya pacittiyam ajjhapanno hoti …pe… patidesaniyam ajjhapanno hoti… dukkatam ajjhapanno hoti… dubbhasitam ajjhapanno hoti. Ekacce bhikkhu dubbhasitaditthino honti, ekacce bhikkhu savghadisesaditthino honti. Ye te, bhikkhave, bhikkhu dubbhasitaditthino, tehi so, bhikkhave, bhikkhu ekamantam (CS:Mv.pg.258) apanetva yathadhammam karapetva savgham upasavkamitva evamassa vacaniyo– “Yam kho so, avuso, bhikkhu apattim apanno, sassa yathadhammam patikata. Yadi savghassa pattakallam, savgho pavareyya”ti.

Idha pana, bhikkhave, bhikkhu tadahu pavaranaya dubbhasitam ajjhapanno hoti. Ekacce bhikkhu dubbhasitaditthino honti, ekacce bhikkhu thullaccayaditthino honti …pe… ekacce bhikkhu dubbhasitaditthino honti, ekacce bhikkhu pacittiyaditthino honti… ekacce bhikkhu dubbhasitaditthino honti, ekacce bhikkhu patidesaniyaditthino honti… ekacce bhikkhu dubbhasitaditthino honti, ekacce bhikkhu dukkataditthino honti. Ye te, bhikkhave, bhikkhu dubbhasitaditthino, tehi so, bhikkhave, bhikkhu ekamantam apanetva yathadhammam karapetva savgham upasavkamitva evamassa vacaniyo– “Yam kho so, avuso, bhikkhu apattim apanno, sassa yathadhammam patikata. Yadi savghassa pattakallam, savgho pavareyya”ti.
Thullaccayavatthukadi nitthita.


143. Vatthuthapanadi

239. Idha pana, bhikkhave, bhikkhu tadahu pavaranaya savghamajjhe udahareyya– “Sunatu me, bhante, savgho. Idam vatthu pabbayati, na puggalo. Yadi savghassa pattakallam, vatthum thapetva savgho pavareyya”ti. So evamassa vacaniyo– “Bhagavata kho, avuso, visuddhanam pavarana pabbatta. Sace vatthu pabbayati, na puggalo, idaneva nam vadehi”ti.

Idha pana, bhikkhave, bhikkhu tadahu pavaranaya savghamajjhe udahareyya– “Sunatu me, bhante, savgho. Ayam puggalo pabbayati, na vatthu. Yadi savghassa pattakallam, puggalam thapetva savgho pavareyya”ti. So evamassa vacaniyo– “Bhagavata kho, avuso, samagganam pavarana pabbatta. Sace puggalo pabbayati, na vatthu, idaneva nam vadehi”ti.

Idha pana, bhikkhave, bhikkhu tadahu pavaranaya savghamajjhe udahareyya– “Sunatu me, bhante, savgho. Idam vatthu ca puggalo ca pabbayati. Yadi (CS:Mv.pg.259) savghassa pattakallam, vatthubca puggalabca thapetva savgho pavareyya”ti. So evamassa vacaniyo– “Bhagavata kho, avuso, visuddhanabca samagganabca pavarana pabbatta. Sace vatthu ca puggalo ca pabbayati, idaneva nam vadehi”ti.

Pubbe ce, bhikkhave, pavaranaya vatthu pabbayati, paccha puggalo, kallam vacanaya. Pubbe ce, bhikkhave, (Mv.I,175.) pavaranaya puggalo pabbayati, paccha vatthu, kallam vacanaya. Pubbe ce, bhikkhave, pavaranaya vatthu ca puggalo ca pabbayati, tam ce kataya pavaranaya ukkoteti, ukkotanakam pacittiyanti.
Vatthuthapanadi nitthita.


144. Bhandanakarakavatthu

240. Tena kho pana samayena sambahula sandittha sambhatta bhikkhu Kosalesu janapade abbatarasmim avase vassam upagacchimsu. Tesam samanta abbe bhikkhu bhandanakaraka kalahakaraka vivadakaraka bhassakaraka savghe adhikaranakaraka vassam upagacchimsu– mayam tesam bhikkhunam vassamvutthanam pavaranaya pavaranam thapessamati. Assosum kho te bhikkhu– “Amhakam kira samanta abbe bhikkhu bhandanakaraka kalahakaraka vivadakaraka bhassakaraka savghe adhikaranakaraka vassam upagata– mayam tesam bhikkhunam vassamvutthanam pavaranaya pavaranam thapessama”ti. Katham nu kho amhehi patipajjitabbanti? Bhagavato etamattham arocesum.

Idha pana, bhikkhave, sambahula sandittha sambhatta bhikkhu abbatarasmim avase vassam upagacchanti. Tesam samanta abbe bhikkhu bhandanakaraka kalahakaraka vivadakaraka bhassakaraka savghe adhikaranakaraka vassam upagacchanti– mayam tesam bhikkhunam vassamvutthanam pavaranaya pavaranam thapessamati. Anujanami, bhikkhave, tehi bhikkhuhi dve tayo uposathe catuddasike katum– katham mayam tehi bhikkhuhi pathamataram pavareyyamati. Te ce, bhikkhave, bhikkhu bhandanakaraka kalahakaraka vivadakaraka bhassakaraka savghe adhikaranakaraka tam avasam agacchanti, tehi, bhikkhave, avasikehi bhikkhuhi lahum lahum sannipatitva pavaretabbam, pavaretva vattabba– “Pavarita (CS:Mv.pg.260) kho mayam, avuso; yathayasmanta mabbanti tatha karontu”ti. Te ce, bhikkhave, bhikkhu bhandanakaraka kalahakaraka vivadakaraka bhassakaraka savghe adhikaranakaraka asamvihita tam avasam agacchanti, tehi, bhikkhave, avasikehi bhikkhuhi asanam pabbapetabbam, padodakam padapitham padakathalikam upanikkhipitabbam, paccuggantva pattacivaram patiggahetabbam, paniyena paripucchitabba; tesam vikkhitva § nissimam gantva pavaretabbam, pavaretva vattabba– “Pavarita kho mayam, avuso; yathayasmanta mabbanti tatha karontu”ti. Evabcetam labhetha, iccetam kusalam. No ce labhetha, avasikena bhikkhuna byattena patibalena avasika bhikkhu bapetabba–

“Sunantu me, ayasmanto § , avasika. Yadayasmantanam pattakallam, idani uposatham kareyyama, patimokkham uddiseyyama (Mv.I,176.) agame kale pavareyyama”ti. Te ce, bhikkhave, bhikkhu bhandanakaraka kalahakaraka vivadakaraka bhassakaraka savghe adhikaranakaraka te bhikkhu evam vadeyyum– “Sadhavuso, idaneva no pavaretha”ti, te evamassu vacaniya– “Anissara kho tumhe, avuso, amhakam pavaranaya; na tava mayam pavareyyama”ti. Te ce, bhikkhave, bhikkhu bhandanakaraka kalahakaraka vivadakaraka bhassakaraka savghe adhikaranakaraka tam kalam anuvaseyyum, avasikena, bhikkhave, bhikkhuna byattena patibalena avasika bhikkhu bapetabba–

“Sunantu me, ayasmanto, avasika. Yadayasmantanam pattakallam, idani uposatham kareyyama, patimokkham uddiseyyama, agame junhe pavareyyama”ti. Te ce, bhikkhave, bhikkhu bhandanakaraka kalahakaraka vivadakaraka bhassakaraka savghe adhikaranakaraka te bhikkhu evam vadeyyum– “Sadhavuso, idaneva no pavareyyatha”ti, te evamassu vacaniya– “Anissara kho tumhe, avuso, amhakam pavaranaya, na tava mayam pavareyyama”ti. Te ce, bhikkhave, bhikkhu bhandanakaraka kalahakaraka vivadakaraka bhassakaraka savghe adhikaranakaraka (CS:Mv.pg.261) tampi junham anuvaseyyum, tehi, bhikkhave, bhikkhuhi sabbeheva agame junhe komudiya catumasiniya akama pavaretabbam.

Tehi ce, bhikkhave, bhikkhuhi pavariyamane gilano agilanassa pavaranam thapeti, so evamassa vacaniyo– “Ayasma kho gilano. Gilano ca ananuyogakkhamo vutto Bhagavata. Agamehi, avuso, yava arogo hosi. Arogo akavkhamano codessasi”ti. Evabce vuccamano codeti, anadariye pacittiyam. Tehi ce, bhikkhave, bhikkhuhi pavariyamane agilano gilanassa pavaranam thapeti, so evamassa vacaniyo– “Ayam kho, avuso, bhikkhu gilano. Gilano ca ananuyogakkhamo vutto Bhagavata. Agamehi, avuso, yavayam bhikkhu arogo hoti. Arogam akavkhamano codessasi”ti. Evabce vuccamano codeti, anadariye pacittiyam. Tehi ce, bhikkhave, bhikkhuhi pavariyamane gilano gilanassa pavaranam thapeti, so evamassa vacaniyo– “Ayasmanta kho gilana. Gilano ca ananuyogakkhamo vutto Bhagavata. Agamehi, avuso, yava aroga hotha. Arogo arogam akavkhamano codessasi”ti § . Evabce vuccamano codeti, anadariye pacittiyam. Tehi ce, bhikkhave, bhikkhuhi pavariyamane agilano agilanassa pavaranam thapeti, ubho savghena samanuyubjitva samanugahitva § yathadhammam karapetva savghena pavaretabbanti.


Bhandanakarakavatthu nitthitam.


145. Pavaranasavgaho

241. Tena kho pana samayena sambahula sandittha sambhatta (Mv.I,177.) bhikkhu Kosalesu janapade abbatarasmim avase vassam upagacchimsu. Tesam samagganam sammodamananam avivadamananam viharatam abbataro phasuviharo adhigato hoti. Atha kho tesam bhikkhunam etadahosi-- “Amhakam kho samagganam sammodamananam avivadamananam viharatam abbataro phasuviharo adhigato. Sace mayam idani pavaressama (CS:Mv.pg.262) siyapi bhikkhu pavaretva carikam pakkameyyum. Evam mayam imamha phasuvihara paribahira bhavissama. Katham nu kho amhehi patipajjitabban”ti? Bhagavato etamattham arocesum.

Idha pana, bhikkhave, sambahula sandittha sambhatta bhikkhu abbatarasmim avase vassam upagacchanti. Tesam samagganam sammodamananam avivadamananam viharatam abbataro phasuviharo adhigato hoti. Tatra ce bhikkhunam evam hoti– “Amhakam kho samagganam sammodamananam avivadamananam viharatam abbataro phasuviharo adhigato. Sace mayam idani pavaressama, siyapi bhikkhu pavaretva carikam pakkameyyum. Evam mayam imamha phasuvihara paribahira bhavissama”ti, anujanami, bhikkhave, tehi bhikkhuhi pavaranasavgaham katum. Evabca pana, bhikkhave, katabbo. Sabbeheva ekajjham sannipatitabbam– sannipatitva byattena bhikkhuna patibalena savgho bapetabbo–

“Sunatu me, bhante, savgho. Amhakam samagganam sammodamananam avivadamananam viharatam abbataro phasuviharo adhigato. Sace mayam idani pavaressama, siyapi bhikkhu pavaretva carikam pakkameyyum. Evam mayam imamha phasuvihara paribahira bhavissama. Yadi savghassa pattakallam, savgho pavaranasavgaham kareyya, idani uposatham kareyya, patimokkham uddiseyya, agame junhe komudiya catumasiniya pavareyya. Esa batti.

“Sunatu me, bhante, savgho. Amhakam samagganam sammodamananam avivadamananam viharatam abbataro phasuviharo adhigato. Sace mayam idani pavaressama, siyapi bhikkhu pavaretva carikam pakkameyyum. Evam mayam imamha phasuvihara paribahira bhavissama. Savgho pavaranasavgaham karoti, idani uposatham karissati, patimokkham uddisissati, agame junhe komudiya catumasiniya pavaressati. Yassayasmato khamati pavaranasavgahassa karanam, idani uposatham karissati, patimokkham uddisissati, agame junhe komudiya catumasiniya pavaressati, so tunhassa; yassa nakkhamati, so bhaseyya.

“Kato (CS:Mv.pg.263) savghena pavaranasavgaho, idani uposatham karissati, patimokkham uddisissati, agame junhe komudiya catumasiniya pavaressati. Khamati savghassa, tasma tunhi, evametam dharayami”ti.

Tehi ce, bhikkhave, bhikkhuhi kate pavaranasavgahe abbataro bhikkhu evam vadeyya– “Icchamaham, avuso, janapadacarikam pakkamitum; atthi me janapade karaniyan”ti, so evamassa vacaniyo– “Sadhavuso, pavaretva gacchahi”ti. So (Mv.I,178.) ce bhikkhave, bhikkhu pavarayamano abbatarassa bhikkhuno pavaranam thapeti, so evamassa vacaniyo– “Anissaro kho me tvam, avuso, pavaranaya, na tavaham pavaressami”ti. Tassa ce, bhikkhave, bhikkhuno pavarayamanassa abbataro bhikkhu tassa bhikkhuno pavaranam thapeti, ubho savghena samanuyubjitva samanugahitva yathadhammam karapetabba. So ce, bhikkhave, bhikkhu janapade tam karaniyam tiretva punadeva anto komudiya catumasiniya tam avasam agacchati, tehi ce, bhikkhave, bhikkhuhi pavariyamane abbataro bhikkhu tassa bhikkhuno pavaranam thapeti, so evamassa vacaniyo– “Anissaro kho me tvam, avuso, pavaranaya; pavarito ahan”ti. Tehi ce, bhikkhave, bhikkhuhi pavariyamane so bhikkhu abbatarassa bhikkhuno pavaranam thapeti, ubho savghena samanuyubjitva samanugahitva yathadhammam karapetva savghena pavaretabbanti.
Pavaranasavgaho nitthito.
Pavaranakkhandhako catuttho.


146. Tassuddanam

Vassamvuttha Kosalesu, agamum satthu dassanam;

Aphasum pasusamvasam, abbamabbanulomata.

Pavarenta panamabca § , kammam gilanabataka;

Raja cora ca dhutta ca, bhikkhupaccatthika tatha.

Pabca catutayo dveko, apanno vemati sari;

Sabbo savgho vematiko, bahu sama ca thokika.

Avasika (CS:Mv.pg.264) catuddasa, livgasamvasaka ubho;

Gantabbam na nisinnaya, chandadane pavarana § .

Savarehi khepita megho, antara ca pavarana;

Na icchanti puramhakam, atthapita ca bhikkhuno.

Kimhi vati katamabca, ditthena sutasavkaya;

Codako cuditako ca, thullaccayam vatthu bhandanam.

Pavaranasavgaho ca, anissaro pavarayeti.


Imamhi khandhake vatthuni chacattarisati.
Pavaranakkhandhako nitthito.




tải về 13.37 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   21   22   23   24   25   26   27   28   ...   46




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương