Mahavaggapali (Vin. Mv.;mahava.)



tải về 13.37 Mb.
trang23/46
Chuyển đổi dữ liệu31.12.2017
Kích13.37 Mb.
#35183
1   ...   19   20   21   22   23   24   25   26   ...   46

3. Vassupanayikakkhandhako

(Mv.I,137.)


107. Vassupanayikanujanana

184. Tena (CS:Mv.pg.192) samayena Buddho Bhagava Rajagahe viharati Veluvane Kalandakanivape. Tena kho pana samayena Bhagavata bhikkhunam vassavaso apabbatto hoti. Te-idha bhikkhu hemantampi gimhampi vassampi carikam caranti. Manussa ujjhayanti khiyyanti vipacenti– “Kathabhi nama samana sakyaputtiya hemantampi gimhampi vassampi carikam carissanti, haritani tinani sammaddanta, ekindriyam jivam vihethenta, bahu khuddake pane savghatam apadenta. Ime hi nama abbatitthiya durakkhatadhamma vassavasam alliyissanti savkasayissanti. Ime hi nama sakuntaka rukkhaggesu kulavakani karitva vassavasam alliyissanti savkasayissanti § . Ime pana samana sakyaputtiya hemantampi gimhampi vassampi carikam caranti, haritani tinani sammaddanta, ekindriyam jivam vihethenta, bahu khuddake pane savghatam apadenta”ti. Assosum kho bhikkhu tesam manussanam ujjhayantanam khiyyantanam vipacentanam. Atha kho te bhikkhu Bhagavato etamattham arocesum. Atha kho Bhagava etasmim nidane etasmim pakarane dhammim katham katva bhikkhu amantesi-- “Anujanami, bhikkhave, vassam upagantun”ti. Atha kho bhikkhunam etadahosi-- “Kada nu kho vassam upagantabban”ti? Bhagavato etamattham arocesum. Anujanami, bhikkhave, vassane vassam upagantunti.

Atha kho bhikkhunam etadahosi-- “Kati nu kho vassupanayika”ti? Bhagavato etamattham arocesum. Dvema, bhikkhave, vassupanayika– purimika, pacchimika. Aparajjugataya asalhiya purimika upagantabba, masagataya asalhiya pacchimika upagantabba– ima kho, bhikkhave, dve vassupanayikati.
Vassupanayikanujanana nitthita.


108. Vassane carikapatikkhepadi


(Mv.I,138.)

185. Tena kho pana samayena chabbaggiya bhikkhu vassam upagantva antaravassam carikam caranti. Manussa tatheva ujjhayanti khiyyanti vipacenti– “Kathabhi (CS:Mv.pg.193) nama samana sakyaputtiya hemantampi gimhampi vassampi carikam carissanti, haritani tinani sammaddanta, ekindriyam jivam vihethenta, bahu khuddake pane savghatam apadenta. Ime hi nama abbatitthiya durakkhatadhamma vassavasam alliyissanti savkasayissanti. Ime hi nama sakuntaka rukkhaggesu kulavakani karitva vassavasam alliyissanti savkasayissanti. Ime pana samana sakyaputtiya hemantampi gimhampi vassampi carikam caranti, haritani tinani sammaddanta, ekindriyam jivam vihethenta, bahu khuddake pane savghatam apadenta”ti. Assosum kho bhikkhu tesam manussanam ujjhayantanam khiyyantanam vipacentanam. Ye te bhikkhu appiccha …pe… te ujjhayanti khiyyanti vipacenti– “Kathabhi nama chabbaggiya bhikkhu vassam upagantva antaravassam carikam carissanti”ti? Atha kho te bhikkhu Bhagavato etamattham arocesum. Atha kho Bhagava etasmim nidane etasmim pakarane dhammim katham katva bhikkhu amantesi-- “Na, bhikkhave, vassam upagantva purimam va temasam pacchimam va temasam avasitva carika pakkamitabba. Yo pakkameyya, apatti dukkatassa”ti.

186. Tena kho pana samayena chabbaggiya bhikkhu na icchanti vassam upagantum. Bhagavato etamattham arocesum. Na, bhikkhave, vassam na upagantabbam. Yo na upagaccheyya, apatti dukkatassati.

Tena kho pana samayena chabbaggiya bhikkhu tadahu vassupanayikaya vassam anupagantukama sabcicca avasam atikkamanti. Bhagavato etamattham arocesum. Na, bhikkhave, tadahu vassupanayikaya vassam anupagantukamena sabcicca avaso atikkamitabbo. Yo atikkameyya, apatti dukkatassati.

Tena kho pana samayena raja Magadho Seniyo Bimbisaro vassam ukkaddhitukamo bhikkhunam santike dutam pahesi– yadi panayya agame junhe vassam upagaccheyyunti. Bhagavato etamattham arocesum. Anujanami, bhikkhave, rajunam anuvattitunti.
Vassane carikapatikkhepadi nitthita.


109. Sattahakaraniyanujanana


(Mv.I,139.)

187. Atha kho Bhagava Rajagahe yathabhirantam viharitva yena Savatthi tena carikam pakkami. Anupubbena carikam caramano yena Savatthi (CS:Mv.pg.194) tadavasari. Tatra sudam Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Tena kho pana samayena Kosalesu janapade Udenena upasakena savgham uddissa viharo karapito hoti. So bhikkhunam santike dutam pahesi– “Agacchantu bhadanta, icchami danabca datum, dhammabca sotum, bhikkhu ca passitun”ti. Bhikkhu evamahamsu– “Bhagavata, avuso, pabbattam ‘na vassam upagantva purimam va temasam pacchimam va temasam avasitva carika pakkamitabba’ti. Agametu Udeno upasako, yava bhikkhu vassam vasanti. Vassamvuttha agamissanti. Sace panassa accayikam karaniyam, tattheva avasikanam bhikkhunam santike viharam patitthapetu”ti. Udeno upasako ujjhayati khiyyati vipaceti– “Kathabhi nama bhadanta maya pahite na agacchissanti. Ahabhi dayako karako savghupatthako”ti. Assosum kho bhikkhu Udenassa upasakassa ujjhayantassa khiyyantassa vipacentassa. Atha kho te bhikkhu Bhagavato etamattham arocesum. Atha kho Bhagava etasmim nidane etasmim pakarane dhammim katham katva bhikkhu amantesi-- “Anujanami, bhikkhave, sattannam sattahakaraniyena pahite gantum, na tveva appahite. Bhikkhussa, bhikkhuniya, sikkhamanaya, samanerassa, samaneriya, upasakassa, upasikaya– anujanami, bhikkhave, imesam sattannam sattahakaraniyena pahite gantum, na tveva appahite. Sattaham sannivatto katabbo”.

188. Idha pana, bhikkhave, upasakena savgham uddissa viharo karapito hoti. So ce bhikkhunam santike dutam pahineyya– “Agacchantu bhadanta, icchami danabca datum, dhammabca sotum, bhikkhu ca passitun”ti, gantabbam, bhikkhave, sattahakaraniyena, pahite, na tveva appahite. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, upasakena savgham uddissa addhayogo karapito hoti …pe… pasado karapito hoti… hammiyam karapitam hoti… guha karapita hoti… parivenam karapitam hoti… kotthako karapito hoti… upatthanasala karapita hoti… aggisala karapita hoti… kappiyakuti karapita hoti… vaccakuti karapita hoti… cavkamo karapito hoti (CS:Mv.pg.195) cavkamanasala karapita hoti… udapano karapito hoti … udapanasala karapita hoti… jantagharam karapitam (Mv.I,140.) hoti… jantagharasala karapita hoti… pokkharani karapita hoti… mandapo karapito hoti… aramo karapito hoti… aramavatthu karapitam hoti. So ce bhikkhunam santike dutam pahineyya– “Agacchantu bhadanta, icchami danabca datum, dhammabca sotum, bhikkhu ca passitun”ti, gantabbam, bhikkhave, sattahakaraniyena, pahite, na tveva appahite. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, upasakena sambahule bhikkhu uddissa …pe… ekam bhikkhum uddissa viharo karapito hoti… addhayogo karapito hoti… pasado karapito hoti hammiyam karapitam hoti… guha karapita hoti… parivenam karapitam hoti… kotthako karapito hoti… upatthanasala karapita hoti… aggisala karapita hoti… kappiyakuti karapita hoti… vaccakuti karapita hoti… cavkamo karapito hoti… cavkamanasala karapita hoti… udapano karapito hoti… udapanasala karapita hoti… jantagharam karapitam hoti… jantagharasala karapita hoti… pokkharani karapita hoti… mandapo karapito hoti… aramo karapito hoti… aramavatthu karapitam hoti. So ce bhikkhunam santike dutam pahineyya– “Agacchantu bhadanta, icchami danabca datum, dhammabca sotum, bhikkhu ca passitun”ti, gantabbam, bhikkhave, sattahakaraniyena, pahite, na tveva appahite. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, upasakena bhikkhunisavgham uddissa …pe… sambahula bhikkhuniyo uddissa …pe… ekam bhikkhunim uddissa …pe… sambahula sikkhamanayo uddissa …pe… ekam sikkhamanam uddissa …pe… sambahule samanere uddissa …pe… ekam samaneram uddissa …pe… sambahula samaneriyo uddissa …pe… ekam samanerim uddissa viharo karapito hoti …pe… addhayogo karapito hoti… pasado karapito hoti… hammiyam (CS:Mv.pg.196) karapitam hoti… guha karapita hoti… parivenam karapitam hoti… kotthako karapito hoti… upatthanasala karapita hoti… aggisala karapita hoti kappiyakuti karapita hoti… cavkamo karapito hoti… cavkamanasala karapita hoti… udapano karapito hoti… udapanasala karapita hoti… pokkharani karapita hoti… mandapo karapito hoti… aramo karapito hoti… aramavatthu karapitam hoti. So ce bhikkhunam santike dutam pahineyya– “Agacchantu bhadanta, icchami danabca datum dhammabca sotum, bhikkhu ca passitun”ti, gantabbam, bhikkhave, sattahakaraniyena, pahite, na tveva appahite. Sattaham sannivatto katabbo.

189. Idha pana, bhikkhave, upasakena attano atthaya nivesanam karapitam hoti …pe… sayanigharam karapitam hoti… udosito karapito hoti… atto karapito hoti… malo karapito hoti… apano karapito hoti… apanasala karapita hoti… pasado karapito hoti… hammiyam karapitam hoti… guha karapita hoti… parivenam karapitam hoti… kotthako karapito hoti… upatthanasala karapita hoti… aggisala karapita hoti… rasavati karapita hoti… cavkamo karapito hoti… cavkamanasala karapita hoti… udapano karapito hoti… udapanasala karapita hoti… pokkharani karapita hoti… mandapo karapito hoti… aramo karapito hoti aramavatthu karapitam hoti… puttassa va vareyyam hoti… dhituya va vareyyam hoti… gilano va hoti… abhibbatam va suttantam bhanati. So ce bhikkhunam santike dutam pahineyya– ‘agacchantu bhadanta, imam suttantam pariyapunissanti, purayam suttanto na (Mv.I,141.) palujjati’ti. Abbataram va panassa kiccam hoti– karaniyam va, so ce bhikkhunam santike dutam pahineyya– “Agacchantu bhadanta, icchami danabca datum, dhammabca sotum, bhikkhu ca passitun”ti, gantabbam, bhikkhave, sattahakaraniyena, pahite, na tveva appahite. Sattaham sannivatto katabbo.

190. Idha (CS:Mv.pg.197) pana, bhikkhave, upasikaya savgham uddissa viharo karapito hoti. Sa ce bhikkhunam santike dutam pahineyya– “Agacchantu ayya, icchami danabca datum, dhammabca sotum, bhikkhu ca passitun”ti, gantabbam, bhikkhave, sattahakaraniyena, pahite, na tveva appahite. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, upasikaya savgham uddissa addhayogo karapito hoti …pe… pasado karapito hoti… hammiyam karapitam hoti… guha karapita hoti… parivenam karapitam hoti… kotthako karapito hoti… upatthanasala karapita hoti… aggisala karapita hoti… kappiyakuti karapita hoti… vaccakuti karapita hoti… cavkamo karapito hoti… cavkamanasala karapita hoti… udapano karapito hoti… udapanasala karapita hoti… jantagharam karapitam hoti… jantagharasala karapita hoti… pokkharani karapita hoti… mandapo karapito hoti… aramo karapito hoti… aramavatthu karapitam hoti. Sa ce bhikkhunam santike dutam pahineyya– “Agacchantu ayya, icchami danabca datum, dhammabca sotum, bhikkhu ca passitun”ti, gantabbam, bhikkhave, sattahakaraniyena, pahite, na tveva appahite. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, upasikaya sambahule bhikkhu uddissa …pe… ekam bhikkhum uddissa …pe… bhikkhunisavgham uddissa …pe… sambahula bhikkhuniyo uddissa …pe… ekam bhikkhunim uddissa …pe… sambahula sikkhamanayo uddissa …pe… ekam sikkhamanam uddissa …pe… sambahule samanere uddissa …pe… ekam samaneram uddissa …pe… sambahula samaneriyo uddissa …pe… ekam samanerim uddissa …pe….

191. Idha pana, bhikkhave, upasikaya attano atthaya nivesanam karapitam hoti …pe… sayanigharam karapitam hoti… udosito karapito hoti… atto karapito hoti… malo karapito hoti… apano karapito hoti… apanasala karapita hoti… pasado karapito hoti… hammiyam (CS:Mv.pg.198) karapitam hoti… guha karapita hoti… parivenam karapitam hoti… kotthako karapito hoti… upatthanasala karapita hoti… aggisala karapita hoti… rasavati karapita hoti… cavkamo karapito hoti… cavkamanasala karapita hoti… udapano karapito hoti udapanasala karapita hoti… pokkharani karapita hoti… mandapo karapito hoti… aramo karapito hoti… aramavatthu karapitam hoti… puttassa va vareyyam hoti… dhituya va vareyyam hoti… gilana va hoti… abhibbatam va suttantam bhanati. Sa ce bhikkhunam santike dutam pahineyya– “Agacchantu ayya, imam suttantam pariyapunissanti, purayam suttanto palujjati”ti. Abbataram va panassa kiccam hoti karaniyam va, sa ce bhikkhunam santike dutam pahineyya– “Agacchantu ayya, icchami danabca datum, dhammabca sotum, bhikkhu ca passitun”ti, gantabbam, bhikkhave, sattahakaraniyena, pahite, na tveva appahite. Sattaham sannivatto katabbo.

192. Idha pana, bhikkhave, bhikkhuna savgham uddissa …pe… bhikkhuniya savgham uddissa… sikkhamanaya savgham uddissa… samanerena savgham uddissa… samaneriya savgham uddissa … sambahule bhikkhu uddissa… ekam bhikkhum uddissa… bhikkhunisavgham uddissa… sambahula bhikkhuniyo uddissa… ekam bhikkhunim uddissa… sambahula sikkhamanayo uddissa… ekam sikkhamanam uddissa… sambahule samanere uddissa… ekam samaneram uddissa… (Mv.I,142.) sambahula samaneriyo uddissa… ekam samanerim uddissa… attano atthaya viharo karapito hoti …pe… addhayogo karapito hoti… pasado karapito hoti… hammiyam karapitam hoti… guha karapita hoti… parivenam karapitam hoti kotthako karapito hoti… upatthanasala karapita hoti… aggisala karapita hoti… kappiyakuti karapita hoti… cavkamo karapito hoti… cavkamanasala karapita hoti… udapano karapito hoti… udapanasala karapita hoti… pokkharani karapita hoti… mandapo karapito hoti… aramo karapito hoti… aramavatthu karapitam hoti. Sa ce bhikkhunam (CS:Mv.pg.199) santike dutam pahineyya… “Agacchantu ayya, icchami danabca datum, dhammabca sotum, bhikkhu ca passitun”ti, gantabbam, bhikkhave, sattahakaraniyena, pahite, na tveva appahite. Sattaham sannivatto katabboti.


Sattahakaraniyanujanata nitthita.


110. Pabcannam appahitepi anujanana

193. Tena kho pana samayena abbataro bhikkhu gilano hoti. So bhikkhunam santike dutam pahesi– “Ahabhi gilano, agacchantu bhikkhu, icchami bhikkhunam agatan”ti. Bhagavato etamattham arocesum. Anujanami, bhikkhave, pabcannam sattahakaraniyena appahitepi gantum, pageva pahite. Bhikkhussa, bhikkhuniya, sikkhamanaya, samanerassa, samaneriya– anujanami, bhikkhave, imesam pabcannam sattahakaraniyena appahitepi gantum, pageva pahite. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, bhikkhu gilano hoti. So ce bhikkhunam santike dutam pahineyya– “Ahabhi gilano, agacchantu bhikkhu, icchami bhikkhunam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Gilanabhattam va pariyesissami, gilanupatthakabhattam va pariyesissami, gilanabhesajjam va pariyesissami, pucchissami va, upatthahissami va”ti. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, bhikkhussa anabhirati uppanna hoti. So ce bhikkhunam santike dutam pahineyya– “Anabhirati me uppanna, agacchantu bhikkhu, icchami bhikkhunam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Anabhiratam vupakasessami va, vupakasapessami va, dhammakatham vassa karissami”ti. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, bhikkhussa kukkuccam uppannam hoti. So ce bhikkhunam santike dutam pahineyya– “Kukkuccam me uppannam, agacchantu bhikkhu, icchami bhikkhunam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Kukkuccam vinodessami va, vinodapessami va, dhammakatham vassa karissami”ti. Sattaham sannivatto katabbo.

Idha (CS:Mv.pg.200) pana, bhikkhave, bhikkhussa ditthigatam uppannam hoti. So ce (Mv.I,143.)bhikkhunam santike dutam pahineyya– “Ditthigatam me uppannam, agacchantu bhikkhu, icchami bhikkhunam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Ditthigatam vivecessami va, vivecapessami va, dhammakatham vassa karissami”ti. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, bhikkhu garudhammam ajjhapanno hoti parivasaraho. So ce bhikkhunam santike dutam pahineyya– “Ahabhi garudhammam ajjhapanno parivasaraho, agacchantu bhikkhu, icchami bhikkhunam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Parivasadanam ussukkam karissami va, anussavessami va, ganapurako va bhavissami”ti. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, bhikkhu mulaya patikassanaraho hoti. So ce bhikkhunam santike dutam pahineyya– “Ahabhi mulaya patikassanaraho, agacchantu bhikkhu, icchami bhikkhunam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Mulaya patikassanam ussukkam karissami va, anussavessami va, ganapurako va bhavissami”ti. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, bhikkhu manattaraho hoti. So ce bhikkhunam santike dutam pahineyya– “Ahabhi manattaraho, agacchantu bhikkhu, icchami bhikkhunam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Manattadanam ussukkam karissami va, anussavessami va, ganapurako va bhavissami”ti. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, bhikkhu abbhanaraho hoti. So ce bhikkhunam santike dutam pahineyya “Ahabhi abbhanaraho, agacchantu bhikkhu, icchami bhikkhunam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Abbhanam ussukkam karissami va, anussavessami va, ganapurako va bhavissami”ti. Sattaham sannivatto katabbo.

Idha (CS:Mv.pg.201) pana, bhikkhave, bhikkhussa savgho kammam kattukamo hoti tajjaniyam va, niyassam va, pabbajaniyam va, patisaraniyam va, ukkhepaniyam va. So ce bhikkhunam santike dutam pahineyya– “Savgho me kammam kattukamo, agacchantu bhikkhu, icchami bhikkhunam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Kinti (Mv.I,144.)nu kho savgho kammam na kareyya, lahukaya va parinameyya”ti. Sattaham sannivatto katabbo.

Katam va panassa hoti savghena kammam tajjaniyam va niyassam va pabbajaniyam va patisaraniyam va ukkhepaniyam va. So ce bhikkhunam santike dutam pahineyya “Savgho me kammam akasi, agacchantu bhikkhu, icchami bhikkhunam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Kinti nu kho samma vatteyya, lomam pateyya, nettharam vatteyya, savgho tam kammam patippassambheyya”ti. Sattaham sannivatto katabbo.

194. Idha pana, bhikkhave, bhikkhuni gilana hoti. Sa ce bhikkhunam santike dutam pahineyya– “Ahabhi gilana, agacchantu ayya, icchami ayyanam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Gilanabhattam va pariyesissami, gilanupatthakabhattam va pariyesissami, gilanabhesajjam va pariyesissami, pucchissami va, upatthahissami va”ti. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, bhikkhuniya anabhirati uppanna hoti. Sa ce bhikkhunam santike dutam pahineyya– “Anabhirati me uppanna, agacchantu ayya, icchami ayyanam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Anabhiratam vupakasessami va, vupakasapessami va, dhammakatham vassa karissami”ti. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, bhikkhuniya kukkuccam uppannam hoti. Sa ce bhikkhunam santike dutam pahineyya– “Kukkuccam me uppannam, agacchantu ayya, icchami ayyanam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva (CS:Mv.pg.202) pahite– “Kukkuccam vinodessami va, vinodapessami va, dhammakatham vassa karissami”ti. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, bhikkhuniya ditthigatam uppannam hoti. Sa ce bhikkhunam santike dutam pahineyya– “Ditthigatam me uppannam, agacchantu ayya, icchami ayyanam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Ditthigatam vivecessami va, vivecapessami va, dhammakatham vassa karissami”ti. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, bhikkhuni garudhammam ajjhapanna hoti manattaraha. Sa ce bhikkhunam santike dutam pahineyya– “Ahabhi (Mv.I,145.) garudhammam ajjhapanna manattaraha agacchantu ayya, icchami ayyanam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Manattadanam ussukkam karissami”ti. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, bhikkhuni mulaya patikassanaraha hoti. Sa ce bhikkhunam santike dutam pahineyya– “Ahabhi mulaya patikassanaraha, agacchantu ayya, icchami ayyanam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Mulaya patikassanam ussukkam karissami”ti. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, bhikkhuni abbhanaraha hoti. Sa ce bhikkhunam santike dutam pahineyya– “Ahabhi abbhanaraha, agacchantu ayya, icchami ayyanam agatan”ti, gantabbam bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Abbhanam ussukkam karissami”ti. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, bhikkhuniya savgho kammam kattukamo hoti– tajjaniyam va, niyassam va, pabbajaniyam va, patisaraniyam va, ukkhepaniyam va. Sa ce bhikkhunam santike dutam pahineyya– “Savgho me kammam kattukamo, agacchantu ayya, icchami ayyanam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Kinti nu kho savgho kammam na kareyya, lahukaya va parinameyya”ti. Sattaham sannivatto katabbo.

Katam (CS:Mv.pg.203) va panassa hoti savghena kammam– tajjaniyam va niyassam va, pabbajaniyam va, patisaraniyam va, ukkhepaniyam va. Sa ce bhikkhunam santike dutam pahineyya– “Savgho me kammam akasi, agacchantu ayya, icchami ayyanam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Kinti nu kho samma vatteyya, lomam pateyya, nettharam vatteyya, savgho tam kammam patippassambheyya”ti. Sattaham sannivatto katabbo.

195. Idha pana, bhikkhave, sikkhamana gilana hoti. Sa ce bhikkhunam santike dutam pahineyya– “Ahabhi gilana, agacchantu ayya, icchami ayyanam agatan”ti– gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Gilanabhattam va pariyesissami, gilanupatthakabhattam va pariyesissami, gilanabhesajjam va pariyesissami, pucchissami va, upatthahissami va”ti. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, sikkhamanaya (Mv.I,146.) anabhirati uppanna hoti …pe… sikkhamanaya kukkuccam uppannam hoti… sikkhamanaya ditthigatam uppannam hoti… sikkhamanaya sikkha kupita hoti. Sa ce bhikkhunam santike dutam pahineyya– “Sikkha me kupita, agacchantu ayya, icchami ayyanam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Sikkhasamadanam ussukkam karissami”ti. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, sikkhamana upasampajjitukama hoti. Sa ce bhikkhunam santike dutam pahineyya– “Ahabhi upasampajjitukama, agacchantu ayya icchami ayyanam agatan”ti gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– upasampadam ussukkam karissami va, anussavessami va, ganapurako va bhavissamiti. Sattaham sannivatto katabbo.

196. Idha pana, bhikkhave, samanero gilano hoti. So ce bhikkhunam santike dutam pahineyya– “Ahabhi gilano, agacchantu bhikkhu (CS:Mv.pg.204) icchami bhikkhunam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Gilanabhattam va pariyesissami, gilanupatthakabhattam va pariyesissami, gilanabhesajjam va pariyesissami, pucchissami va, upatthahissami va”ti. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, samanerassa anabhirati uppanna hoti …pe… samanerassa kukkuccam uppannam hoti… samanerassa ditthigatam uppannam hoti… samanero vassam pucchitukamo hoti. So ce bhikkhunam santike dutam pahineyya– “Ahabhi vassam pucchitukamo, agacchantu bhikkhu, icchami bhikkhunam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Pucchissami va, acikkhissami va”ti. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, samanero upasampajjitukamo hoti. So ce bhikkhunam santike dutam pahineyya– “Ahabhi upasampajjitukamo, agacchantu bhikkhu, icchami bhikkhunam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Upasampadam ussukkam karissami va, anussavessami va, ganapurako va bhavissami”ti. Sattaham sannivatto katabbo.

197. Idha pana, bhikkhave, samaneri gilana hoti. Sa ce bhikkhunam santike dutam pahineyya– “Ahabhi gilana, agacchantu ayya, icchami ayyanam agatan”ti (Mv.I,147.) gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Gilanabhattam va pariyesissami, gilanupatthakabhattam va pariyesissami, gilanabhesajjam va pariyesissami, pucchissami va, upatthahissami va”ti. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, samaneriya anabhirati uppanna hoti …pe… samaneriya kukkuccam uppannam hoti… samaneriya ditthigatam uppannam hoti… samaneri vassam pucchitukama hoti. Sa ce bhikkhunam santike dutam pahineyya– “Ahabhi vassam pucchitukama, agacchantu ayya, icchami ayyanam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Pucchissami va, acikkhissami va”ti. Sattaham sannivatto katabbo.

Idha (CS:Mv.pg.205) pana, bhikkhave, samaneri sikkham samadiyitukama hoti. Sa ce bhikkhunam santike dutam pahineyya– “Ahabhi sikkham samadiyitukama, agacchantu ayya, icchami ayyanam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Sikkhasamadanam ussukkam karissami”ti. Sattaham sannivatto katabboti.


Pabcannam appahitepi anujanana nitthita.


111. Sattannam appahitepi anujanana

198. Tena kho pana samayena abbatarassa bhikkhuno mata gilana hoti. Sa puttassa santike dutam pahesi– “Ahabhi gilana, agacchatu me putto, icchami puttassa agatan”ti. Atha kho tassa bhikkhuno etadahosi-- “Bhagavata pabbattam sattannam sattahakaraniyena pahite gantum, na tveva appahite; pabcannam sattahakaraniyena appahitepi gantum, pageva pahiteti. Ayabca me mata gilana, sa ca anupasika, katham nu kho maya patipajjitabban”ti? Bhagavato etamattham arocesum. Anujanami, bhikkhave, sattannam sattahakaraniyena appahitepi gantum, pageva pahite. Bhikkhussa, bhikkhuniya, sikkhamanaya, samanerassa, samaneriya, matuya ca pitussa ca– anujanami, bhikkhave, imesam sattannam sattahakaraniyena appahitepi gantum, pageva pahite. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, bhikkhussa mata gilana hoti. Sa ce puttassa santike dutam pahineyya– “Ahabhi gilana, agacchatu me putto, icchami puttassa agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Gilanabhattam va pariyesissami, gilanupatthakabhattam va pariyesissami, gilanabhesajjam va pariyesissami, pucchissami va, upatthahissami va”ti. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, bhikkhussa (Mv.I,148.) pita gilano hoti. So ce puttassa santike dutam pahineyya– “Ahabhi gilano, agacchatu me putto, icchami puttassa agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, appahitepi, pageva pahite– “Gilanabhattam va pariyesissami, gilanupatthakabhattam va pariyesissami, gilanabhesajjam va pariyesissami, pucchissami va, upatthahissami va”ti. Sattaham sannivatto katabbo.


Sattannam appahitepi anujanana nitthita.


112. Pahiteyeva anujanana

199. Idha (CS:Mv.pg.206) pana, bhikkhave, bhikkhussa bhata gilano hoti. So ce bhatuno santike dutam pahineyya– “Ahabhi gilano, agacchatu me bhata, icchami bhatuno agatan”ti, gantabbam, bhikkhave sattahakaraniyena, pahite, na tveva appahite. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, bhikkhussa bhagini gilana hoti. Sa ce bhatuno santike dutam pahineyya– “Ahabhi gilana, agacchatu me bhata, icchami bhatuno agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, pahite, na tveva appahite. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, bhikkhussa batako gilano hoti. So ce bhikkhussa santike dutam pahineyya– “Ahabhi gilano, agacchatu bhadanto, icchami bhadantassa agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, pahite, na tveva appahite. Sattaham sannivatto katabbo.

Idha pana, bhikkhave, bhikkhugatiko gilano hoti. So ce bhikkhunam santike dutam pahineyya– “Ahabhi gilano, agacchantu bhadanta, icchami bhadantanam agatan”ti, gantabbam, bhikkhave, sattahakaraniyena, pahite, na tveva appahite. Sattaham sannivatto katabbo.

Tena kho pana samayena savghassa viharo undriyati. Abbatarena upasakena arabbe bhandam chedapitam hoti. So bhikkhunam santike dutam pahesi– “Sace bhadanta tam bhandam avahapeyyum, dajjaham tam bhandan”ti. Bhagavato etamattham arocesum. Anujanami, bhikkhave, savghakaraniyena gantum. Sattaham sannivatto katabboti.


Pahiteyeva anujanana nitthita.
Vassavasabhanavaro nitthito.


113. Antaraye anapattivassacchedavaro

200. Tena kho pana samayena Kosalesu janapade abbatarasmim avase vassupagata bhikkhu valehi ubbalha honti. Ganhimsupi paripatimsupi. Bhagavato etamattham arocesum.

Idha (CS:Mv.pg.207) pana, bhikkhave, vassupagata bhikkhu valehi ubbalha honti. Ganhantipi paripatentipi. Eseva antarayoti pakkamitabbam. Anapatti vassacchedassa.

Idha pana, bhikkhave, vassupagata bhikkhu sarisapehi ubbalha honti. Damsantipi paripatentipi. Eseva antarayoti pakkamitabbam. Anapatti vassacchedassa.

(Mv.I,149.) Idha pana, bhikkhave, vassupagata bhikkhu corehi ubbalha honti. Vilumpantipi akotentipi. Eseva antarayoti pakkamitabbam. Anapatti vassacchedassa.

Idha pana, bhikkhave, vassupagata bhikkhu pisacehi ubbalha honti. Avisantipi hanantipi § . Eseva antarayoti pakkamitabbam. Anapatti vassacchedassa.

Idha pana, bhikkhave, vassupagatanam bhikkhunam gamo aggina daddho hoti. Bhikkhu pindakena kilamanti. Eseva antarayoti pakkamitabbam. Anapatti vassacchedassa.

Idha pana, bhikkhave, vassupagatanam bhikkhunam senasanam aggina daddham hoti. Bhikkhu senasanena kilamanti. Eseva antarayoti pakkamitabbam. Anapatti vassacchedassa.

Idha pana, bhikkhave, vassupagatanam bhikkhunam gamo udakena vulho hoti. Bhikkhu pindakena kilamanti. Eseva antarayoti pakkamitabbam. Anapatti vassacchedassa.

Idha pana, bhikkhave, vassupagatanam bhikkhunam senasanam udakena vulham hoti. Bhikkhu senasanena kilamanti. Eseva antarayoti pakkamitabbam. Anapatti vassacchedassati.

201. Tena kho pana samayena abbatarasmim avase vassupagatanam bhikkhunam gamo corehi vutthasi. Bhagavato etamattham arocesum. Anujanami, bhikkhave, yena gamo tena gantunti.

Gamo (CS:Mv.pg.208) dvedha bhijjittha. Bhagavato etamattham arocesum. Anujanami, bhikkhave, yena bahutara tena gantunti.

Bahutara assaddha honti appasanna. Bhagavato etamattham arocesum. Anujanami, bhikkhave, yena saddha pasanna tena gantunti.

Tena kho pana samayena Kosalesu janapade abbatarasmim avase vassupagata bhikkhu na labhimsu lukhassa va panitassa va bhojanassa yavadattham paripurim. Bhagavato etamattham arocesum.

Idha pana, bhikkhave, vassupagata bhikkhu na labhanti lukhassa va panitassa va bhojanassa yavadattham paripurim. Eseva antarayoti pakkamitabbam. Anapatti vassacchedassa.

Idha pana, bhikkhave, vassupagata bhikkhu labhanti lukhassa va panitassa va bhojanassa yavadattham paripurim, na labhanti sappayani bhojanani. Eseva antarayoti pakkamitabbam. Anapatti vassacchedassa.

Idha pana, bhikkhave, vassupagata bhikkhu labhanti lukhassa va panitassa va bhojanassa yavadattham paripurim, labhanti sappayani (Mv.I,150.) bhojanani na labhanti sappayani bhesajjani. Eseva antarayoti pakkamitabbam. Anapatti vassacchedassa.

Idha pana, bhikkhave, vassupagata bhikkhu labhanti lukhassa va panitassa va bhojanassa yavadattham paripurim, labhanti sappayani bhojanani, labhanti sappayani bhesajjani, na labhanti patirupam upatthakam. Eseva antarayoti pakkamitabbam. Anapatti vassacchedassa.

Idha pana, bhikkhave, vassupagatam bhikkhum itthi nimanteti– “Ehi, bhante, hirabbam va te demi, suvannam va te demi, khettam va te demi, vatthum va te demi, gavum va te demi, gavim va te demi, dasam va te demi, dasim va te demi, dhitaram va te demi bhariyatthaya, aham va te bhariya homi, abbam va te bhariyam anemi”ti. Tatra ce bhikkhuno evam hoti, ‘lahuparivattam kho cittam vuttam Bhagavata, siyapi me brahmacariyassa antarayo’ti, pakkamitabbam. Anapatti vassacchedassa.

Idha (CS:Mv.pg.209) pana, bhikkhave, vassupagatam bhikkhum vesi nimanteti …pe… thullakumari nimanteti… pandako nimanteti… bataka nimantenti… rajano nimantenti… cora nimantenti… dhutta nimantenti– “Ehi, bhante, hirabbam va te dema, suvannam va te dema, khettam va te dema, vatthum va te dema gavum va te dema, gavim va te dema, dasam va te dema, dasim va te dema, dhitaram va te dema bhariyatthaya, abbam va te bhariyam anema”ti. Tatra ce bhikkhuno evam hoti, ‘lahuparivattam kho cittam vuttam Bhagavata, siyapi me brahmacariyassa antarayo’ti, pakkamitabbam. Anapatti vassacchedassa.

Idha pana, bhikkhave, vassupagato bhikkhu assamikam nidhim passati. Tatra ce bhikkhuno evam hoti, ‘lahuparivattam kho cittam vuttam Bhagavata, siyapi me brahmacariyassa antarayo’ti, pakkamitabbam. Anapatti vassacchedassa.
Antaraye anapattivassacchedavaro nitthito.


114. Savghabhede anapattivassacchedavaro

202. Idha pana, bhikkhave, vassupagato bhikkhu passati sambahule bhikkhu savghabhedaya parakkamante. Tatra ce bhikkhuno evam hoti, ‘garuko kho savghabhedo vutto Bhagavata; ma mayi sammukhibhute savgho bhijji’ti, pakkamitabbam. Anapatti vassacchedassa.

Idha pana, bhikkhave, vassupagato bhikkhu sunati– “Asukasmim kira avase sambahula bhikkhu savghabhedaya parakkamanti”ti. Tatra ce bhikkhuno evam hoti, ‘garuko kho savghabhedo vutto Bhagavata; ma mayi sammukhibhute savgho bhijji’ti, pakkamitabbam. Anapatti vassacchedassa.

Idha pana, bhikkhave, vassupagato bhikkhu sunati– “Asukasmim kira avase sambahula bhikkhu savghabhedaya parakkamanti”ti. Tatra ce bhikkhuno evam hoti– “Te kho me bhikkhu mitta. Tyaham vakkhami ‘garuko kho, avuso, savghabhedo vutto Bhagavata; mayasmantanam savghabhedo ruccittha’ti. Karissanti me vacanam, sussusissanti, sotam odahissanti”ti, pakkamitabbam. Anapatti vassacchedassa.

Idha (CS:Mv.pg.210) pana, bhikkhave, vassupagato bhikkhu sunati– “Asukasmim kira avase sambahula bhikkhu savghabhedaya (Mv.I,151.) parakkamanti”ti. Tatra ce bhikkhuno evam hoti– “Te kho me bhikkhu na mitta; api ca ye tesam mitta, te me mitta. Tyaham vakkhami. Te vutta te vakkhanti ‘garuko kho, avuso, savghabhedo vutto Bhagavata; mayasmantanam savghabhedo ruccittha’ti. Karissanti tesam vacanam, sussusissanti, sotam odahissanti”ti, pakkamitabbam. Anapatti vassacchedassa.

Idha pana, bhikkhave, vassupagato bhikkhu sunati– “Asukasmim kira avase sambahulehi bhikkhuhi savgho bhinno”ti. Tatra ce bhikkhuno evam hoti– “Te kho me bhikkhu mitta. Tyaham vakkhami ‘garuko kho, avuso, savghabhedo vutto Bhagavata; mayasmantanam savghabhedo ruccittha’ti. Karissanti me vacanam, sussusissanti, sotam odahissanti”ti, pakkamitabbam. Anapatti vassacchedassa.

Idha pana, bhikkhave, vassupagato bhikkhu sunati– “Asukasmim kira avase sambahulehi bhikkhuhi savgho bhinno”ti. Tatra ce bhikkhuno evam hoti– “Te kho me bhikkhu na mitta; api ca, ye tesam mitta te me mitta. Tyaham vakkhami. Te vutta te vakkhanti ‘garuko kho, avuso, savghabhedo vutto Bhagavata; mayasmantanam savghabhedo ruccittha’ti. Karissanti tesam vacanam, sussusissanti sotam odahissanti”ti, pakkamitabbam. Anapatti vassacchedassa.

Idha pana, bhikkhave, vassupagato bhikkhu sunati– “Amukasmim kira avase sambahula bhikkhuniyo savghabhedaya parakkamanti”ti. Tatra ce bhikkhuno evam hoti– “Ta kho me bhikkhuniyo mitta. Taham vakkhami ‘garuko kho, bhaginiyo, savghabhedo vutto Bhagavata; ma bhagininam savghabhedo ruccittha’ti. Karissanti me vacanam, sussusissanti, sotam odahissanti”ti, pakkamitabbam. Anapatti vassacchedassa.

Idha pana, bhikkhave, vassupagato bhikkhu sunati– “Amukasmim kira avase sambahula bhikkhuniyo savghabhedaya parakkamanti”ti. Tatra ce bhikkhuno evam hoti– “Ta kho me bhikkhuniyo na mitta. Api ca, ya tasam mitta, ta me mitta. Taham vakkhami. Ta vutta ta vakkhanti ‘garuko (CS:Mv.pg.211) kho, bhaginiyo, savghabhedo vutto Bhagavata. Ma bhagininam savghabhedo ruccittha’ti. Karissanti tasam vacanam, sussusissanti, sotam odahissanti”ti, pakkamitabbam. Anapatti vassacchedassati.

Idha pana, bhikkhave, vassupagato bhikkhu sunati– “Amukasmim kira avase sambahulahi bhikkhunihi savgho bhinno”ti. Tatra ce bhikkhuno evam hoti– “Ta kho me bhikkhuniyo mitta. Taham vakkhami ‘garuko kho, bhaginiyo, savghabhedo vutto Bhagavata. Ma bhagininam savghabhedo ruccittha’ti. Karissanti me vacanam, sussusissanti, sotam odahissanti”ti, pakkamitabbam. Anapatti vassacchedassati.

Idha pana, bhikkhave, vassupagato bhikkhu sunati– “Amukasmim kira avase sambahulahi bhikkhunihi savgho bhinno”ti. Tatra ce bhikkhuno evam hoti– “Ta kho me bhikkhuniyo na mitta. Api ca, ya tasam mitta ta me mitta. Taham vakkhami. Ta vutta ta vakkhanti ‘garuko kho, bhaginiyo § , savghabhedo vutto Bhagavata; ma bhagininam § savghabhedo ruccittha’ti. Karissanti tasam vacanam, sussusissanti, sotam odahissanti”ti, pakkamitabbam. Anapatti vassacchedassati.
Savghabhede anapattivassacchedavaro nitthito.


115. Vajadisu vassupagamanam

203. Tena kho pana samayena abbataro bhikkhu vaje vassam (Mv.I,152.) upagantukamo hoti. Bhagavato etamattham arocesum. Anujanami, bhikkhave, vaje vassam upagantunti. Vajo vutthasi. Bhagavato etamattham arocesum. Anujanami, bhikkhave, yena vajo tena gantunti.

Tena kho pana samayena abbataro bhikkhu upakatthaya vassupanayikaya satthena gantukamo hoti. Bhagavato etamattham arocesum. Anujanami, bhikkhave, satthe vassam upagantunti.

Tena kho pana samayena abbataro bhikkhu upakatthaya vassupanayikaya navaya gantukamo hoti. Bhagavato etamattham arocesum. Anujanami, bhikkhave, navaya vassam upagantunti.


Vajadisu vassupagamanam nitthitam.


116. Vassam anupagantabbatthanani

204. Tena (CS:Mv.pg.212) kho pana samayena bhikkhu rukkhasusire vassam upagacchanti. Manussa ujjhayanti khiyyanti vipacenti– “Seyyathapi pisacillika”ti. Bhagavato etamattham arocesum. Na, bhikkhave, rukkhasusire vassam upagantabbam. Yo upagaccheyya, apatti dukkatassati.

Tena kho pana samayena bhikkhu rukkhavitabhiya vassam upagacchanti. Manussa ujjhayanti khiyyanti vipacenti– “Seyyathapi migaluddaka”ti. Bhagavato etamattham arocesum. Na, bhikkhave, rukkhavitabhiya vassam upagantabbam. Yo upagaccheyya, apatti dukkatassati.

Tena kho pana samayena bhikkhu ajjhokase vassam upagacchanti. Deve vassante rukkhamulampi nibbakosampi upadhavanti. Bhagavato etamattham arocesum. Na, bhikkhave, ajjhokase vassam upagantabbam. Yo upagaccheyya, apatti dukkatassati.

Tena kho pana samayena bhikkhu asenasanika vassam upagacchanti. Sitenapi kilamanti, unhenapi kilamanti. Bhagavato etamattham arocesum. Na, bhikkhave, asenasanikena vassam upagantabbam. Yo upagaccheyya, apatti dukkatassati.

Tena kho pana samayena bhikkhu chavakutikaya vassam upagacchanti. Manussa ujjhayanti khiyyanti vipacenti– “Seyyathapi chavadahaka”ti. Bhagavato etamattham arocesum. Na, bhikkhave, chavakutikaya vassam upagantabbam. Yo upagaccheyya, apatti dukkatassati.

Tena kho pana samayena bhikkhu chatte vassam upagacchanti. Manussa ujjhayanti khiyyanti vipacenti– “Seyyathapi gopalaka”ti. Bhagavato etamattham arocesum. Na, bhikkhave, chatte vassam upagantabbam. Yo upagaccheyya, apatti dukkatassati.

(Mv.I,153.) Tena kho pana samayena bhikkhu catiya vassam upagacchanti. Manussa ujjhayanti khiyyanti vipacenti– “Seyyathapi titthiya”ti. Bhagavato etamattham arocesum. Na, bhikkhave, catiya vassam upagantabbam. Yo upagaccheyya, apatti dukkatassati.


Vassam anupagantabbatthanani nitthita.


117. Adhammikakatika

205. Tena (CS:Mv.pg.213) kho pana samayena Savatthiya savghena evarupa katika kata hoti– antaravassam na pabbajetabbanti. Visakhaya Migaramatuya natta bhikkhu upasavkamitva pabbajjam yaci. Bhikkhu evamahamsu– “Savghena kho, avuso, evarupa katika kata ‘antaravassam na pabbajetabban’ti. Agamehi, avuso, yava bhikkhu vassam vasanti. Vassamvuttha pabbajessanti”ti. Atha kho te bhikkhu vassamvuttha visakhaya Migaramatuya nattaram etadavocum– “Ehi, dani, avuso, pabbajahi”ti. So evamaha– “Sacaham, bhante, pabbajito assam, abhirameyyamaham § . Na danaham, bhante, pabbajissami”ti. Visakha Migaramata ujjhayati khiyyati vipaceti– “Kathabhi nama ayya evarupam katikam karissanti ‘na antaravassam pabbajetabban’ti. Kam kalam dhammo na caritabbo”ti? Assosum kho bhikkhu visakhaya Migaramatuya ujjhayantiya khiyyantiya vipacentiya. Atha kho te bhikkhu Bhagavato etamattham arocesum. Na, bhikkhave, evarupa katika katabba– ‘na antaravassam pabbajetabban’ti. Yo kareyya, apatti dukkatassati.


Adhammikakatika nitthita.


118. Patissavadukkatapatti

206. Tena kho pana samayena ayasmata Upanandena sakyaputtena rabbo Pasenadissa Kosalassa vassavaso patissuto hoti purimikaya. So tam avasam gacchanto addasa antaramagge dve avase bahucivarake. Tassa etadahosi-- “Yamnunaham imesu dvisu avasesu vassam vaseyyam. Evam me bahum civaram § uppajjissati”ti. So tesu dvisu avasesu vassam vasi. Raja Pasenadi Kosalo ujjhayati khiyyati vipaceti– “Kathabhi nama ayyo Upanando sakyaputto amhakam vassavasam patissunitva visamvadessati. Nanu Bhagavata anekapariyayena musavado garahito, musavada veramani pasattha”ti. Assosum kho bhikkhu rabbo Pasenadissa Kosalassa ujjhayantassa khiyyantassa vipacentassa. Ye te bhikkhu appiccha …pe… te ujjhayanti khiyyanti vipacenti– “Kathabhi nama (Mv.I,154.) ayasma Upanando sakyaputto (CS:Mv.pg.214) rabbo Pasenadissa Kosalassa vassavasam patissunitva visamvadessati. Nanu Bhagavata anekapariyayena musavado garahito, musavada veramani pasattha”ti. Atha kho te bhikkhu Bhagavato etamattham arocesum …pe… atha kho Bhagava etasmim nidane etasmim pakarane bhikkhusavgham sannipatapetva ayasmantam Upanandam sakyaputtam patipucchi--”Saccam kira tvam, Upananda, rabbo Pasenadissa Kosalassa vassavasam patissunitva visamvadesi”ti? “Saccam, Bhagava”ti. Vigarahi Buddho Bhagava …pe… kathabhi nama tvam, moghapurisa, rabbo Pasenadissa Kosalassa vassavasam patissunitva visamvadessasi. Nanu maya, moghapurisa, anekapariyayena musavado garahito, musavada veramani pasattha. Netam, moghapurisa, appasannanam va pasadaya …pe… vigarahitva …pe… dhammim katham katva bhikkhu amantesi--

207. Idha pana, bhikkhave, bhikkhuna vassavaso patissuto hoti purimikaya. So tam avasam gacchanto passati antaramagge dve avase bahucivarake. Tassa evam hoti– “Yamnunaham imesu dvisu avasesu vassam vaseyyam. Evam me bahum civaram uppajjissati”ti. So tesu dvisu avasesu vassam vasati. Tassa, bhikkhave, bhikkhuno purimika ca na pabbayati, patissave ca apatti dukkatassa.

Idha pana, bhikkhave, bhikkhuna vassavaso patissuto hoti purimikaya. So tam avasam gacchanto bahiddha uposatham karoti, patipade § viharam upeti, senasanam pabbapeti, paniyam paribhojaniyam upatthapeti, parivenam sammajjati. So tadaheva akaraniyo pakkamati. Tassa, bhikkhave, bhikkhuno purimika ca na pabbayati, patissave ca apatti dukkatassa.

Idha pana, bhikkhave, bhikkhuna vassavaso patissuto hoti purimikaya. So tam avasam gacchanto bahiddha uposatham karoti, patipade viharam upeti, senasanam pabbapeti, paniyam paribhojaniyam upatthapeti, parivenam sammajjati. So tadaheva sakaraniyo pakkamati. Tassa (CS:Mv.pg.215) bhikkhave, bhikkhuno purimika ca na pabbayati, patissave ca apatti dukkatassa.

Idha pana, bhikkhave, bhikkhuna vassavaso patissuto hoti purimikaya. So tam avasam gacchanto bahiddha uposatham karoti, patipade viharam upeti, senasanam pabbapeti, paniyam paribhojaniyam upatthapeti, parivenam sammajjati. So dvihatiham vasitva akaraniyo pakkamati. Tassa, bhikkhave, bhikkhuno purimika ca na pabbayati, patissave ca apatti dukkatassa.

Idha pana, bhikkhave, bhikkhuna vassavaso patissuto hoti purimikaya. So tam avasam gacchanto bahiddha uposatham karoti, patipade viharam upeti, senasanam pabbapeti, paniyam paribhojaniyam upatthapeti, parivenam sammajjati. So dvihatiham vasitva sakaraniyo pakkamati. Tassa, bhikkhave, bhikkhuno purimika ca na pabbayati, patissave ca apatti dukkatassa.

Idha pana, bhikkhave, bhikkhuna vassavaso patissuto hoti purimikaya. So tam avasam gacchanto bahiddha uposatham karoti, patipade viharam upeti, senasanam pabbapeti, paniyam paribhojaniyam upatthapeti, parivenam sammajjati. So dvihatiham vasitva sattahakaraniyena pakkamati. So tam sattaham bahiddha vitinameti. Tassa, bhikkhave, bhikkhuno purimika ca na pabbayati, patissave ca apatti dukkatassa.

Idha pana, bhikkhave, bhikkhuna vassavaso patissuto hoti purimikaya. So tam avasam gacchanto bahiddha uposatham karoti, patipade viharam upeti, senasanam pabbapeti, paniyam paribhojaniyam upatthapeti, parivenam sammajjati. So dvihatiham vasitva sattahakaraniyena pakkamati (Mv.I,155.) So tam sattaham anto sannivattam karoti. Tassa, bhikkhave, bhikkhuno purimika ca pabbayati, patissave ca anapatti.

Idha pana, bhikkhave bhikkhuna vassavaso patissuto hoti purimikaya. So tam avasam gacchanto bahiddha uposatham karoti, patipade viharam upeti, senasanam pabbapeti, paniyam paribhojaniyam upatthapeti (CS:Mv.pg.216) parivenam sammajjati. So sattaham anagataya pavaranaya sakaraniyo pakkamati. Agaccheyya va so, bhikkhave, bhikkhu tam avasam na va agaccheyya, tassa, bhikkhave, bhikkhuno purimika ca pabbayati, patissave ca anapatti.

Idha pana, bhikkhave, bhikkhuna vassavaso patissuto hoti purimikaya. So tam avasam gantva uposatham karoti, patipade viharam upeti, senasanam pabbapeti, paniyam paribhojaniyam upatthapeti, parivenam sammajjati. So tadaheva akaraniyo pakkamati. Tassa, bhikkhave, bhikkhuno purimika ca na pabbayati, patissave ca apatti dukkatassa.

Idha pana, bhikkhave, bhikkhuna vassavaso patissuto hoti purimikaya. So tam avasam gantva uposatham karoti, patipade viharam upeti, senasanam pabbapeti, paniyam paribhojaniyam upatthapeti, parivenam sammajjati. So tadaheva sakaraniyo pakkamati …pe… so dvihatiham vasitva akaraniyo pakkamati …pe… so dvihatiham vasitva sakaraniyo pakkamati …pe… so dvihatiham vasitva sattahakaraniyena pakkamati. So tam sattaham bahiddha vitinameti. Tassa, bhikkhave, bhikkhuno purimika ca na pabbayati, patissave ca apatti dukkatassa …pe… so dvihatiham vasitva sattahakaraniyena pakkamati. So tam sattaham anto sannivattam karoti. Tassa, bhikkhave, bhikkhuno purimika ca pabbayati, patissave ca anapatti …pe… so sattaham anagataya pavaranaya sakaraniyo pakkamati. Agaccheyya va so, bhikkhave, bhikkhu tam avasam na va agaccheyya, tassa, bhikkhave, bhikkhuno purimika ca pabbayati, patissave ca anapatti.

208. Idha pana, bhikkhave, bhikkhuna vassavaso patissuto hoti pacchimikaya. So tam avasam gacchanto bahiddha uposatham karoti, patipade viharam upeti, senasanam pabbapeti, paniyam paribhojaniyam upatthapeti, parivenam sammajjati. So tadaheva akaraniyo pakkamati. Tassa, bhikkhave, bhikkhuno pacchimika ca na pabbayati, patissave ca apatti dukkatassa.

Idha (CS:Mv.pg.217) pana, bhikkhave, bhikkhuna vassavaso patissuto hoti pacchimikaya. So tam avasam gacchanto bahiddha uposatham karoti, patipade viharam upeti, senasanam pabbapeti, paniyam paribhojaniyam upatthapeti, parivenam sammajjati. So tadaheva sakaraniyo pakkamati. Tassa, bhikkhave, bhikkhuno pacchimika ca na pabbayati, patissave ca apatti dukkatassa.

Idha pana, bhikkhave, bhikkhuna vassavaso patissuto hoti pacchimikaya. So tam avasam gacchanto bahiddha uposatham karoti, patipade viharam upeti, senasanam pabbapeti, paniyam paribhojaniyam upatthapeti, parivenam sammajjati. So dvihatiham vasitva akaraniyo pakkamati Tassa, bhikkhave, bhikkhuno pacchimika ca na pabbayati, patissave ca apatti dukkatassa.

Idha pana, bhikkhave, bhikkhuna vassavaso patissuto hoti pacchimikaya. So tam avasam gacchanto bahiddha uposatham karoti, patipade viharam upeti, senasanam pabbapeti, paniyam paribhojaniyam upatthapeti, parivenam sammajjati. So dvihatiham vasitva sakaraniyo pakkamati. Tassa, bhikkhave, bhikkhuno pacchimika ca na pabbayati, patissave ca apatti dukkatassa.

Idha pana, bhikkhave, bhikkhuna vassavaso patissuto hoti pacchimikaya. So tam avasam gacchanto bahiddha uposatham karoti, patipade viharam upeti, senasanam pabbapeti, paniyam paribhojaniyam upatthapeti, parivenam sammajjati. So dvihatiham vasitva sattahakaraniyena pakkamati. So tam sattaham bahiddha vitinameti. Tassa, bhikkhave, bhikkhuno pacchimika ca na pabbayati, patissave ca apatti dukkatassa.

Idha pana, bhikkhave, bhikkhuna vassavaso patissuto hoti pacchimikaya. So tam avasam gacchanto bahiddha uposatham karoti, patipade viharam upeti, senasanam pabbapeti, paniyam paribhojaniyam upatthapeti, parivenam sammajjati. So dvihatiham vasitva sattahakaraniyena pakkamati. So tam sattaham anto sannivattam karoti. Tassa, bhikkhave, bhikkhuno pacchimika ca pabbayati, patissave ca anapatti.

Idha (CS:Mv.pg.218) pana, bhikkhave, bhikkhuna vassavaso patissuto hoti pacchimikaya. So tam avasam gacchanto bahiddha uposatham karoti, patipade viharam upeti, senasanam pabbapeti, paniyam paribhojaniyam upatthapeti, parivenam sammajjati. So sattaham anagataya komudiya catumasiniya sakaraniyo pakkamati. Agaccheyya va so, bhikkhave, bhikkhu tam avasam na va agaccheyya, tassa, bhikkhave, bhikkhuno pacchimika ca pabbayati, patissave ca anapatti.

Idha pana, bhikkhave, bhikkhuna vassavaso patissuto hoti pacchimikaya. So tam avasam gantva uposatham karoti, patipade viharam upeti, senasanam pabbapeti, paniyam paribhojaniyam upatthapeti, parivenam sammajjati. So tadaheva akaraniyo pakkamati. Tassa, bhikkhave, bhikkhuno pacchimika ca na pabbayati, patissave ca apatti dukkatassa.

Idha pana, bhikkhave, bhikkhuna vassavaso patissuto hoti pacchimikaya. So tam avasam gantva uposatham karoti, patipade viharam upeti, senasanam pabbapeti, paniyam paribhojaniyam upatthapeti, parivenam sammajjati. So tadaheva sakaraniyo pakkamati …pe… so dvihatiham vasitva akaraniyo pakkamati …pe… so dvihatiham vasitva sakaraniyo pakkamati …pe… so dvihatiham vasitva sattahakaraniyena pakkamati. So tam sattaham bahiddha vitinameti. Tassa, bhikkhave, bhikkhuno pacchimika ca na pabbayati, patissave ca apatti dukkatassa …pe… so dvihatiham vasitva sattahakaraniyena pakkamati. So tam sattaham anto sannivattam karoti. Tassa bhikkhave, bhikkhuno pacchimika ca pabbayati, patissave ca anapatti.

Idha pana, bhikkhave, bhikkhuna vassavaso patissuto hoti pacchimikaya. So tam avasam gantva uposatham karoti, patipade viharam upeti, senasanam pabbapeti, paniyam paribhojaniyam upatthapeti, parivenam sammajjati. So sattaham anagataya komudiya catumasiniya sakaraniyo pakkamati. Agaccheyya va so, bhikkhave, bhikkhu tam avasam na va agaccheyya, tassa, bhikkhave, bhikkhuno pacchimika ca pabbayati, patissave ca anapattiti.


Patissavadukkatapatti nitthita.
Vassupanayikakkhandhako tatiyo.


119. Tassuddanam

Upagantum (CS:Mv.pg.219) kada ceva, kati antaravassa ca;

Na icchanti ca sabcicca, ukkaddhitum upasako.

(Mv.I,156.)Gilano mata ca pita, bhata ca atha batako;

Bhikkhugatiko viharo, vala capi sarisapa.

Coro ceva pisaca ca, daddha tadubhayena ca;

Vulhodakena vutthasi, bahutara ca dayaka.

Lukhappanitasappaya, bhesajjupatthakena ca;

Itthi vesi kumari ca, pandako batakena ca.

Raja cora dhutta nidhi, bheda-atthavidhena § ca;

Vajasattha ca nava ca, susire vitabhiya ca.

Ajjhokase vassavaso, asenasanikena ca;

Chavakutika chatte ca, catiya ca upenti te.

Katika patissunitva, bahiddha ca uposatha;

Purimika pacchimika, yathabayena yojaye.

Akarani pakkamati, sakarani tatheva ca;

Dvihatiha ca puna ca § , sattahakaraniyena ca.

Sattahanagata ceva, agaccheyya na eyya va;

Vatthuddane antarika, tantimaggam nisamayeti.
Imamhi khandhake vatthuni dvepannasa.
Vassupanayikakkhandhako nitthito.




tải về 13.37 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   19   20   21   22   23   24   25   26   ...   46




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương