From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場



tải về 9.84 Mb.
trang18/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   ...   14   15   16   17   18   19   20   21   ...   48

(PTS D.16.chapter II)

(D.16.-8)Ariyasaccakathā

155. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Āyāmānanda, yena koṭigāmo tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena koṭigāmo tadavasari. Tatra sudaṁ Bhagavā koṭigāme viharati. Tatra kho Bhagavā bhikkhū āmantesi--

“Catunnaṁ (CS:pg.2.77) bhikkhave, ariyasaccānaṁ ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Katamesaṁ catunnaṁ? Dukkhassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Dukkhasamudayassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Dukkhanirodhassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Dukkhanirodhagāminiyā paṭipadāya, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Tayidaṁ, bhikkhave, dukkhaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhasamudayaṁ5§ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhaṁ6§ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthidāni punabbhavo”ti. Idamavoca Bhagavā. Idaṁ vatvāna Sugato athāparaṁ etadavoca Satthā--

(D.16./II,91.) “Catunnaṁ ariyasaccānaṁ, yathābhūtaṁ adassanā;

Saṁsitaṁ dīghamaddhānaṁ, tāsu tāsveva jātisu.

Tāni etāni diṭṭhāni, bhavanetti samūhatā;

Ucchinnaṁ mūlaṁ dukkhassa, natthi dāni punabbhavo”ti.

Tatrapi sudaṁ Bhagavā koṭigāme viharanto etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti-- “Iti sīlaṁ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ-- kāmāsavā, bhavāsavā, avijjāsavā”ti.




(D.16.-9)Anāvattidhammasambodhiparāyaṇā

156. Atha kho Bhagavā koṭigāme yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi-- “Āyāmānanda, yena Nātikā1§ tenupaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato (CS:pg.2.78) paccassosi. Atha kho Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena Nātikā tadavasari. Tatrapi sudaṁ Bhagavā Nātike viharati Giñjakāvasathe. Atha kho āyasmā Ānando yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etadavoca-- “Sāḷho nāma, bhante, bhikkhu Nātike kālaṅkato, tassa kā gati, ko abhisamparāyo? Nandā nāma, bhante, bhikkhunī Nātike kālaṅkatā, tassā kā gati, ko abhisamparāyo? (D.16./II,92.) Sudatto nāma, bhante, upāsako Nātike kālaṅkato, tassa kā gati, ko abhisamparāyo? Sujātā nāma, bhante, upāsikā Nātike kālaṅkatā, tassā kā gati ko abhisamparāyo? Kukkuṭo2§ nāma, bhante, upāsako Nātike kālaṅkato, tassa kā gati, ko abhisamparāyo? Kāḷimbo3§ nāma, bhante, upāsako …pe… nikaṭo nāma, bhante, upāsako… kaṭissaho4§ nāma, bhante, upāsako… tuṭṭho nāma, bhante, upāsako… santuṭṭho nāma, bhante, upāsako… Bhaddo5§ nāma, bhante, upāsako… Subhaddo6§ nāma, bhante, upāsako Nātike kālaṅkato, tassa kā gati, ko abhisamparāyo”ti?

157. “Sāḷho, Ānanda, bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Nandā, Ānanda, bhikkhunī pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā. Sudatto, Ānanda, upāsako tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissati. Sujātā, Ānanda, upāsikā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā7§ . Kukkuṭo, Ānanda, upāsako pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Kāḷimbo, Ānanda, upāsako …pe… Nikaṭo, Ānanda, upāsako… Kaṭissaho (CS:pg.2.79) Ānanda, upāsako… Tuṭṭho, Ānanda, upāsako … Santuṭṭho, Ānanda, upāsako… Bhaddo, Ānanda, upāsako… Subhaddo, Ānanda, upāsako pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā (D.16./II,93.) lokā Paropaññāsaṁ, Ānanda, Nātike upāsakā kālaṅkatā, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti1§ , Ānanda, Nātike upāsakā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti. Sātirekāni2§ , Ānanda, pañcasatāni Nātike upāsakā kālaṅkatā, tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.

(D.16.-10)Dhammādāsadhammapariyāyā

158. “Anacchariyaṁ kho panetaṁ, Ānanda, yaṁ manussabhūto kālaṅkareyya. Tasmiṁyeva3§ kālaṅkate Tathāgataṁ upasaṅkamitvā etamatthaṁ pucchissatha, vihesā hesā, Ānanda, Tathāgatassa. Tasmātihānanda, dhammādāsaṁ nāma dhammapariyāyaṁ desessāmi, yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṁ byākareyya -- ‘Khīṇanirayomhi4 khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’ti.

159. “Katamo ca so, Ānanda, dhammādāso dhammapariyāyo, yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṁ byākareyya-- ‘Khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’ti?

“Idhānanda (CS:pg.2.80) ariyasāvako Buddhe aveccappasādena samannāgato hoti-- ‘Itipi so Bhagavā 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā’ti.

“Dhamme aveccappasādena samannāgato hoti-- ‘svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhī’ti.

“Saṅghe aveccappasādena samannāgato hoti-- ‘suppaṭipanno Bhagavato sāvakasaṅgho, ujuppaṭipanno Bhagavato sāvakasaṅgho, ñāyappaṭipanno (D.16./II,94.) Bhagavato sāvakasaṅgho, sāmīcippaṭipanno Bhagavato sāvakasaṅgho yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā, esa Bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā’ti.

“Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūpasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi.

“Ayaṁ kho so, Ānanda, dhammādāso dhammapariyāyo, yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṁ byākareyya -- ‘Khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”ti.

Tatrapi sudaṁ Bhagavā Nātike viharanto Giñjakāvasathe etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti--

“Iti sīlaṁ iti samādhi iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ-- kāmāsavā, bhavāsavā, avijjāsavā”ti.

160. Atha (CS:pg.2.81) kho Bhagavā Nātike yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi-- “Āyāmānanda, yena Vesālī tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena Vesālī tadavasari. Tatra sudaṁ Bhagavā Vesāliyaṁ viharati ambapālivane. Tatra kho Bhagavā bhikkhū āmantesi--

“Sato, bhikkhave, bhikkhu vihareyya sampajāno, ayaṁ vo amhākaṁ anusāsanī. Kathañca, bhikkhave, bhikkhu sato hoti? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī …pe… citte cittānupassī …pe… dhammesu dhammānupassī viharati ātāpī sampajāno (D.16./II,95.) satimā vineyya loke abhijjhādomanassaṁ. Evaṁ kho, bhikkhave, bhikkhu sato hoti.

“Kathañca bhikkhave, bhikkhu sampajāno hoti? Idha, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṁ kho, bhikkhave, bhikkhu sampajāno hoti. Sato, bhikkhave, bhikkhu vihareyya sampajāno, ayaṁ vo amhākaṁ anusāsanī”ti.


(D.16.-11)Ambapālīgaṇikā

161. Assosi kho ambapālī gaṇikā-- “Bhagavā kira Vesāliṁ anuppatto Vesāliyaṁ viharati mayhaṁ Ambavane”ti. Atha kho ambapālī gaṇikā bhaddāni bhaddāni yānāni yojāpetvā bhaddaṁ bhaddaṁ yānaṁ abhiruhitvā bhaddehi bhaddehi yānehi Vesāliyā niyyāsi. Yena sako ārāmo tena Pāyāsi. Yāvatikā yānassa bhūmi, yānena gantvā, yānā paccorohitvā pattikāva yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ (CS:pg.2.82) nisinnaṁ kho ambapāliṁ gaṇikaṁ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Atha kho ambapālī gaṇikā Bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā Bhagavantaṁ etadavoca-- “Adhivāsetu me, bhante, Bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho ambapālī gaṇikā Bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Assosuṁ kho Vesālikā Licchavī-- “Bhagavā kira (D.16./II,96.) Vesāliṁ anuppatto Vesāliyaṁ viharati ambapālivane”ti. Atha kho te Licchavī bhaddāni bhaddāni yānāni yojāpetvā bhaddaṁ bhaddaṁ yānaṁ abhiruhitvā bhaddehi bhaddehi yānehi Vesāliyā niyyiṁsu. Tatra ekacce Licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā, ekacce Licchavī pītā honti pītavaṇṇā pītavatthā pītālaṅkārā, ekacce Licchavī lohitā honti lohitavaṇṇā lohitavatthā lohitālaṅkārā, ekacce Licchavī odātā honti odātavaṇṇā odātavatthā odātālaṅkārā. Atha kho ambapālī gaṇikā daharānaṁ daharānaṁ Licchavīnaṁ akkhena akkhaṁ cakkena cakkaṁ yugena yugaṁ paṭivaṭṭesi1§ . Atha kho te Licchavī ambapāliṁ gaṇikaṁ etadavocuṁ-- “Kiṁ, je ambapāli daharānaṁ daharānaṁ Licchavīnaṁ akkhena akkhaṁ cakkena cakkaṁ yugena yugaṁ paṭivaṭṭesī”ti? “Tathā hi pana me, ayyaputtā, Bhagavā nimantito svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. “Dehi, je ambapāli, etaṁ1§ bhattaṁ satasahassenā”ti. “Sacepi me, ayyaputtā, Vesāliṁ sāhāraṁ dassatha2§ , evamahaṁ taṁ3§ bhattaṁ na dassāmī”ti 4§ . Atha kho te Licchavī aṅguliṁ phoṭesuṁ-- “Jitamha5§ vata bho ambakāya, jitamha vata bho ambakāyā”ti6§ .

Atha kho te Licchavī yena ambapālivanaṁ tena pāyiṁsu. Addasā kho Bhagavā te Licchavī dūratova āgacchante. Disvāna bhikkhū āmantesi-- “Yesaṁ7 (CS:pg.2.83)§ , bhikkhave, bhikkhūnaṁ devā tāvatiṁsā adiṭṭhapubbā, oloketha, bhikkhave, Licchaviparisaṁ; apaloketha, (D.16./II,97.) bhikkhave Licchaviparisaṁ; upasaṁharatha, bhikkhave, Licchaviparisaṁ-- tāvatiṁsasadisan”ti. Atha kho te Licchavī yāvatikā yānassa bhūmi, yānena gantvā, yānā paccorohitvā pattikāva yena Bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te Licchavī Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Atha kho te Licchavī Bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā Bhagavantaṁ etadavocuṁ-- “Adhivāsetu no, bhante, Bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. Atha kho Bhagavā te Licchavī etadavoca-- “Adhivutthaṁ8§ kho me, Licchavī, svātanāya ambapāliyā gaṇikāya bhattan”ti. Atha kho te Licchavī aṅguliṁ phoṭesuṁ-- “Jitamha vata bho ambakāya, jitamha vata bho ambakāyā”ti. Atha kho te Licchavī Bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.

162. Atha kho ambapālī gaṇikā tassā rattiyā accayena sake ārāme paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā Bhagavato kālaṁ ārocāpesi-- “Kālo, bhante, niṭṭhitaṁ bhattan”ti. Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena ambapāliyā gaṇikāya nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho ambapālī gaṇikā Buddhappamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho ambapālī gaṇikā Bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā (D.16./II,98.) ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho ambapālī gaṇikā Bhagavantaṁ etadavoca-- “Imāhaṁ, bhante, ārāmaṁ Buddhappamukhassa bhikkhusaṅghassa dammī”ti. Paṭiggahesi Bhagavā ārāmaṁ. Atha kho Bhagavā ambapāliṁ gaṇikaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi. Tatrapi sudaṁ Bhagavā Vesāliyaṁ viharanto ambapālivane etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti (CS:pg.2.84) “Iti sīlaṁ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ-- kāmāsavā, bhavāsavā, avijjāsavā”ti.


(D.16.-12)Veḷuvagāmavassūpagamanaṁ

163. Atha kho Bhagavā ambapālivane yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi-- “Āyāmānanda, yena veḷuvagāmako1§ tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena veḷuvagāmako tadavasari. Tatra sudaṁ Bhagavā veḷuvagāmake viharati. Tatra kho Bhagavā bhikkhū āmantesi-- “Etha tumhe, bhikkhave, samantā Vesāliṁ yathāmittaṁ yathāsandiṭṭhaṁ yathāsambhattaṁ vassaṁ upetha2§ . Ahaṁ pana idheva veḷuvagāmake vassaṁ upagacchāmī”ti. “Evaṁ, bhante”ti kho te bhikkhū Bhagavato paṭissutvā samantā Vesāliṁ yathāmittaṁ yathāsandiṭṭhaṁ (D.16./II,99.) yathāsambhattaṁ vassaṁ upagacchiṁsu. Bhagavā pana tattheva veḷuvagāmake vassaṁ upagacchi.

164. Atha kho Bhagavato vassūpagatassa kharo ābādho uppajji, bāḷhā vedanā vattanti māraṇantikā. Tā sudaṁ Bhagavā sato sampajāno adhivāsesi avihaññamāno. Atha kho Bhagavato etadahosi-- “Na kho metaṁ patirūpaṁ, yvāhaṁ anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṁ parinibbāyeyyaṁ. Yaṁnūnāhaṁ imaṁ ābādhaṁ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṁ adhiṭṭhāya vihareyyan”ti. Atha kho Bhagavā taṁ ābādhaṁ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṁ adhiṭṭhāya vihāsi. Atha kho Bhagavato so ābādho paṭipassambhi. Atha kho Bhagavā gilānā vuṭṭhito3§ aciravuṭṭhito gelaññā vihārā nikkhamma vihārapacchāyāyaṁ paññatte āsane nisīdi. Atha kho āyasmā Ānando yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ (CS:pg.2.85) etadavoca-- “Diṭṭho me, bhante, Bhagavato phāsu; diṭṭhaṁ me, bhante, Bhagavato khamanīyaṁ, api ca me, bhante, madhurakajāto viya kāyo. Disāpi me na pakkhāyanti; dhammāpi maṁ na paṭibhanti Bhagavato gelaññena, api ca me, bhante, ahosi kācideva assāsamattā -- ‘Na tāva Bhagavā parinibbāyissati, na yāva Bhagavā bhikkhusaṅghaṁ ārabbha kiñcideva udāharatī’”ti.

(D.16./II,100.) 165. “Kiṁ panānanda, bhikkhusaṅgho mayi paccāsīsati4§ ? Desito, Ānanda, mayā dhammo anantaraṁ abāhiraṁ karitvā. Natthānanda, Tathāgatassa dhammesu ācariyamuṭṭhi. Yassa nūna, Ānanda, evamassa-- ‘Ahaṁ bhikkhusaṅghaṁ pariharissāmī’ti vā ‘mamuddesiko bhikkhusaṅgho’ti vā, so nūna, Ānanda, bhikkhusaṅghaṁ ārabbha kiñcideva udāhareyya. Tathāgatassa kho, Ānanda, na evaṁ hoti-- ‘Ahaṁ bhikkhusaṅghaṁ pariharissāmī’ti vā ‘mamuddesiko bhikkhusaṅgho’ti vā. Sakiṁ5§ , Ānanda, Tathāgato bhikkhusaṅghaṁ ārabbha kiñcideva udāharissati. Ahaṁ kho panānanda, etarahi jiṇṇo vuddho mahallako addhagato vayo-anuppatto. Āsītiko me vayo vattati. Seyyathāpi, Ānanda, jajjarasakaṭaṁ veṭhamissakena6§ yāpeti, evameva kho, Ānanda, veṭhamissakena maññe Tathāgatassa kāyo yāpeti. Yasmiṁ, Ānanda, samaye Tathāgato sabbanimittānaṁ amanasikārā ekaccānaṁ vedanānaṁ nirodhā animittaṁ cetosamādhiṁ upasampajja viharati, phāsutaro, Ānanda, tasmiṁ samaye Tathāgatassa kāyo hoti. Tasmātihānanda, attadīpā viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Kathañcānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo? Idhānanda, bhikkhu kāye kāyānupassī viharati atāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. Vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. Evaṁ kho, Ānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo (D.16./II,101.) (CS:pg.2.86) Ye hi keci, Ānanda, etarahi vā mama vā accayena attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā, tamatagge me te, Ānanda, bhikkhū bhavissanti ye keci sikkhākāmā”ti.

Dutiyabhāṇavāro.



tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   14   15   16   17   18   19   20   21   ...   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương