From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場


(CS:pg.2.1~283;PTS:II,1~352) 2-Mahāvaggapāḷi大品



tải về 9.84 Mb.
trang14/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   ...   10   11   12   13   14   15   16   17   ...   48

(CS:pg.2.1~283;PTS:II,1~352)

2-Mahāvaggapāḷi大品


(D.14./II,1.)

(D.14.)(2-1) Mahāpadānasuttaṁ大本


▲《長阿含1經》《大本經》(T1.1.)、《七佛經》(T1.150.),《毗婆尸佛經》

(T1.540.) , 《七佛父母姓字經》(T1.159.) ,《增壹含48.4經》

(T2.790.1),梵Mahāvadāna-s. (Waldschmidt.)

(D.14.-1)Pubbenivāsapaṭisaṁyuttakathā

1. Evaṁ (CS:pg.2.1) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme Karerikuṭikāyaṁ. Atha kho sambahulānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ karerimaṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ pubbenivāsapaṭisaṁyuttā dhammī kathā udapādi-- “Itipi pubbenivāso, itipi pubbenivāso”ti.

2. Assosi kho Bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya tesaṁ bhikkhūnaṁ imaṁ kathāsallāpaṁ. Atha kho Bhagavā uṭṭhāyāsanā yena karerimaṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi, nisajja kho Bhagavā bhikkhū āmantesi-- “Kāyanuttha, bhikkhave, etarahi kathāya sannisinnā; kā ca pana vo antarākathā vippakatā”ti?

Evaṁ vutte te bhikkhū Bhagavantaṁ etadavocuṁ-- “Idha, bhante, amhākaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ (D.14./II,2.) karerimaṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ pubbenivāsapaṭisaṁyuttā dhammī kathā udapādi-- ‘Itipi pubbenivāso itipi pubbenivāso’ti. Ayaṁ kho no, bhante, antarākathā vippakatā. Atha Bhagavā anuppatto”ti.

3. “Iccheyyātha (CS:pg.2.2) no tumhe, bhikkhave, pubbenivāsapaṭisaṁyuttaṁ dhammiṁ kathaṁ sotun”ti? “Etassa, Bhagavā, kālo; etassa, Sugata, kālo; yaṁ Bhagavā pubbenivāsapaṭisaṁyuttaṁ dhammiṁ kathaṁ kareyya, Bhagavato sutvā§ bhikkhū dhāressantī”ti. “Tena hi, bhikkhave, suṇāthasādhukaṁ manasi karotha bhāsissāmī”ti. “Evaṁ, bhante”ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca--

4. “Ito so, bhikkhave, ekanavutikappe yaṁ§Vipassī Bhagavā arahaṁ sammāsambuddho loke udapādi. Ito so, bhikkhave, ekatiṁse kappe§ yaṁ sikhī Bhagavā arahaṁ sammāsambuddho loke udapādi. Tasmiññeva kho, bhikkhave, ekatiṁse kappe Vessabhū Bhagavā arahaṁ sammāsambuddho loke udapādi. Imasmiññeva§ kho, bhikkhave, bhaddakappe Kakusandho Bhagavā arahaṁ sammāsambuddho loke udapādi. Imasmiññeva kho, bhikkhave, bhaddakappe Koṇāgamano Bhagavā arahaṁ sammāsambuddho loke udapādi. Imasmiññeva kho, bhikkhave, bhaddakappe Kassapo Bhagavā arahaṁ sammāsambuddho loke udapādi. Imasmiññeva kho, bhikkhave, bhaddakappe ahaṁ etarahi arahaṁ sammāsambuddho loke uppanno.

5. “Vipassī, bhikkhave, Bhagavā arahaṁ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. Sikhī, bhikkhave, Bhagavā arahaṁ sammāsambuddho (D.14./II,3.) khattiyo jātiyā ahosi, khattiyakule udapādi. Vessabhū, bhikkhave, Bhagavā arahaṁ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. Kakusandho, bhikkhave, Bhagavā arahaṁ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi. Koṇāgamano, bhikkhave, Bhagavā arahaṁ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi. Kassapo, bhikkhave, Bhagavā arahaṁ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi. Ahaṁ, bhikkhave, etarahi arahaṁ sammāsambuddho khattiyo jātiyā ahosiṁ, khattiyakule uppanno.

6. “Vipassī (CS:pg.2.3) bhikkhave, Bhagavā arahaṁ sammāsambuddho koṇḍañño gottena ahosi. Sikhī, bhikkhave, Bhagavā arahaṁ sammāsambuddho koṇḍañño gottena ahosi. Vessabhū, bhikkhave, Bhagavā arahaṁ sammāsambuddho koṇḍañño gottena ahosi. Kakusandho, bhikkhave, Bhagavā arahaṁ sammāsambuddho Kassapo gottena ahosi. Koṇāgamano, bhikkhave, Bhagavā arahaṁ sammāsambuddho Kassapo gottena ahosi. Kassapo, bhikkhave, Bhagavā arahaṁ sammāsambuddho Kassapo gottena ahosi. Ahaṁ, bhikkhave, etarahi arahaṁ sammāsambuddho Gotamo gottena ahosiṁ.

7. “Vipassissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi. Sikhissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa sattativassasahassāni āyuppamāṇaṁ ahosi. Vessabhussa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa saṭṭhivassasahassāni āyuppamāṇaṁ ahosi. Kakusandhassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa cattālīsavassasahassāni āyuppamāṇaṁ ahosi. Koṇāgamanassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa tiṁsavassasahassāni āyuppamāṇaṁ (D.14./II,4.) ahosi. Kassapassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa vīsativassasahassāni āyuppamāṇaṁ ahosi. Mayhaṁ, bhikkhave, etarahi appakaṁ āyuppamāṇaṁ parittaṁ lahukaṁ; yo ciraṁ jīvati, so vassasataṁ appaṁ vā bhiyyo.

8. “Vipassī, bhikkhave, Bhagavā arahaṁ sammāsambuddho pāṭaliyā mūle abhisambuddho. Sikhī, bhikkhave, Bhagavā arahaṁ sammāsambuddho puṇḍarīkassa mūle abhisambuddho. Vessabhū, bhikkhave, Bhagavā arahaṁ sammāsambuddho sālassa mūle abhisambuddho. Kakusandho, bhikkhave, Bhagavā arahaṁ sammāsambuddho sirīsassa mūle abhisambuddho. Koṇāgamano, bhikkhave, Bhagavā arahaṁ sammāsambuddho Udumbarassa mūle abhisambuddho. Kassapo, bhikkhave, Bhagavā arahaṁ sammāsambuddho nigrodhassa mūle abhisambuddho. Ahaṁ, bhikkhave, etarahi arahaṁ sammāsambuddho assatthassa mūle abhisambuddho.

9. “Vipassissa (CS:pg.2.4) bhikkhave, Bhagavato Arahato Sammāsambuddhassa khaṇḍatissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. Sikhissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa abhibhūsambhavaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. Vessabhussa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa soṇuttaraṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. Kakusandhassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa vidhurasañjīvaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. Koṇāgamanassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa bhiyyosuttaraṁ nāma sāvakayugaṁ ahosi (D.14./II,5.) aggaṁ bhaddayugaṁ. Kassapassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa Tissabhāradvājaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. Mayhaṁ, bhikkhave, etarahi Sāriputtamoggallānaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.

10. “Vipassissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ. Eko sāvakānaṁ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṁ, eko sāvakānaṁ sannipāto ahosi bhikkhusatasahassaṁ, eko sāvakānaṁ sannipāto ahosi asītibhikkhusahassāni. Vipassissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁyeva khīṇāsavānaṁ.

“Sikhissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ. Eko sāvakānaṁ sannipāto ahosi bhikkhusatasahassaṁ, eko sāvakānaṁ sannipāto ahosi asītibhikkhusahassāni, eko sāvakānaṁ sannipāto ahosi sattatibhikkhusahassāni. Sikhissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁyeva khīṇāsavānaṁ.

“Vessabhussa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ. Eko sāvakānaṁ sannipāto ahosi asītibhikkhusahassāni, eko sāvakānaṁ sannipāto ahosi sattatibhikkhusahassāni, eko sāvakānaṁ sannipāto ahosi (CS:pg.2.5) saṭṭhibhikkhusahassāni. Vessabhussa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁyeva khīṇāsavānaṁ.

“Kakusandhassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa eko sāvakānaṁ sannipāto ahosi cattālīsabhikkhusahassāni. Kakusandhassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁyeva khīṇāsavānaṁ.

“Koṇāgamanassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa (D.14./II,6.) eko sāvakānaṁ sannipāto ahosi tiṁsabhikkhusahassāni. Koṇāgamanassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁyeva khīṇāsavānaṁ.

“Kassapassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa eko sāvakānaṁ sannipāto ahosi vīsatibhikkhusahassāni. Kassapassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁyeva khīṇāsavānaṁ.

“Mayhaṁ, bhikkhave, etarahi eko sāvakānaṁ sannipāto ahosi aḍḍhateḷasāni bhikkhusatāni. Mayhaṁ, bhikkhave, ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁyeva khīṇāsavānaṁ.

11. “Vipassissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Sikhissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vessabhussa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Kakusandhassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Koṇāgamanassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Kassapassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa sabbamitto nāma (CS:pg.2.6) bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Mayhaṁ, bhikkhave, etarahi Ānando nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.

12. “Vipassissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī (D.14./II,7.) nāma devī mātā ahosi janetti§ . Bandhumassa rañño bandhumatī nāma nagaraṁ rājadhānī ahosi.

“Sikhissa bhikkhave, Bhagavato Arahato Sammāsambuddhassa aruṇo nāma rājā pitā ahosi. Pabhāvatī nāma devī mātā ahosi janetti. Aruṇassa rañño aruṇavatī nāma nagaraṁ rājadhānī ahosi.

“Vessabhussa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa suppatito nāma§ rājā pitā ahosi. Vassavatī nāma § devī mātā ahosi janetti. Suppatitassa rañño anomaṁ nāma nagaraṁ rājadhānī ahosi.

“Kakusandhassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa aggidatto nāma brāhmaṇo pitā ahosi. Visākhā nāma brāhmaṇī mātā ahosi janetti. Tena kho pana, bhikkhave, samayena khemo nāma rājā ahosi. Khemassa rañño khemavatī nāma nagaraṁ rājadhānī ahosi.

“Koṇāgamanassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa yaññadatto nāma brāhmaṇo pitā ahosi. Uttarā nāma brāhmaṇī mātā ahosi janetti. Tena kho pana, bhikkhave, samayena sobho nāma rājā ahosi. Sobhassa rañño sobhavatī nāma nagaraṁ rājadhānī ahosi.

“Kassapassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa Brahmadatto nāma brāhmaṇo pitā ahosi. Dhanavatī nāma brāhmaṇī mātā ahosi janetti. Tena kho pana, bhikkhave, samayena kikī (CS:pg.2.7) nāma § rājā ahosi. Kikissa rañño Bārāṇasī nāma nagaraṁ rājadhānī ahosi.

“Mayhaṁ, bhikkhave, etarahi suddhodano nāma rājā pitā ahosi. Māyā nāma devī mātā ahosi janetti. Kapilavatthu nāma nagaraṁ rājadhānī ahosī”ti. Idamavoca Bhagavā, idaṁ vatvāna Sugato uṭṭhāyāsanā vihāraṁ pāvisi.

(D.14./II,8.) 13. Atha kho tesaṁ bhikkhūnaṁ acirapakkantassa Bhagavato ayamantarākathā udapādi-- “Acchariyaṁ, āvuso, abbhutaṁ, āvuso, Tathāgatassa mahiddhikatā mahānubhāvatā. Yatra hi nāma Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmatopi anussarissati, gottatopi anussarissati, āyuppamāṇatopi anussarissati, sāvakayugatopi anussarissati, sāvakasannipātatopi anussarissati-- ‘Evaṁjaccā te Bhagavanto ahesuṁ itipi, evaṁnāmā evaṁgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te Bhagavanto ahesuṁ itipī’”ti.

“Kiṁ nu kho, āvuso, Tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati-- ‘Evaṁjaccā te Bhagavanto ahesuṁ itipi, evaṁnāmā evaṁgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te Bhagavanto ahesuṁ itipī’ti, udāhu devatā Tathāgatassa etamatthaṁ ārocesuṁ, yena Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume (D.14./II,9.) pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati-- ‘Evaṁjaccā te Bhagavanto ahesuṁ itipi, evaṁnāmā evaṁgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā (CS:pg.2.8) te Bhagavanto ahesuṁ itipī’”ti. Ayañca hidaṁ tesaṁ bhikkhūnaṁ antarākathā vippakatā hoti.

14. Atha kho Bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena karerimaṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi-- “Kāyanuttha, bhikkhave, etarahi kathāya sannisinnā; kā ca pana vo antarākathā vippakatā”ti?

Evaṁ vutte te bhikkhū Bhagavantaṁ etadavocuṁ-- “Idha, bhante, amhākaṁ acirapakkantassa Bhagavato ayaṁ antarākathā udapādi-- ‘Acchariyaṁ, āvuso, abbhutaṁ, āvuso, Tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmatopi anussarissati, gottatopi anussarissati, āyuppamāṇatopi anussarissati, sāvakayugatopi anussarissati, sāvakasannipātatopi anussarissati-- “Evaṁjaccā (D.14./II,10.) te Bhagavanto ahesuṁ itipi evaṁnāmā evaṁgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te Bhagavanto ahesuṁ itipī”ti. Kiṁ nu kho, āvuso, Tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati-- “Evaṁjaccā te Bhagavanto ahesuṁ itipi, evaṁnāmā evaṁgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te Bhagavanto ahesuṁ itipī”ti. Udāhu devatā Tathāgatassa etamatthaṁ ārocesuṁ, yena Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati-- ‘Evaṁjaccā te Bhagavanto ahesuṁ itipi, evaṁnāmā evaṁgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā (CS:pg.2.9) te Bhagavanto ahesuṁ itipī’ti? Ayaṁ kho no, bhante, antarākathā vippakatā, atha Bhagavā anuppatto”ti.

15. “Tathāgatassevesā, bhikkhave, dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati-- ‘Evaṁjaccā te Bhagavanto ahesuṁ itipi, evaṁnāmā evaṁgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te Bhagavanto ahesuṁ itipī’ti. Devatāpi Tathāgatassa etamatthaṁ ārocesuṁ, yena Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati-- ‘Evaṁjaccā te Bhagavanto ahesuṁ itipi, evaṁnāmā evaṁgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te Bhagavanto ahesuṁ itipī’ti.

“Iccheyyātha no tumhe, bhikkhave, bhiyyosomattāya (D.14./II,11.) pubbenivāsapaṭisaṁyuttaṁ dhammiṁ kathaṁ sotun”ti? “Etassa, Bhagavā, kālo; etassa, Sugata, kālo; yaṁ Bhagavā bhiyyosomattāya pubbenivāsapaṭisaṁyuttaṁ dhammiṁ kathaṁ kareyya, Bhagavato sutvā bhikkhū dhāressantī”ti. “Tena hi, bhikkhave suṇātha, sādhukaṁ manasi karotha, bhāsissāmī”ti. “Evaṁ, bhante”ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca--

16. “Ito so, bhikkhave, ekanavutikappe yaṁ Vipassī Bhagavā arahaṁ sammāsambuddho loke udapādi. Vipassī, bhikkhave, Bhagavā arahaṁ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. Vipassī, bhikkhave, Bhagavā arahaṁ sammāsambuddho koṇḍañño gottena ahosi. Vipassissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi. Vipassī, bhikkhave, Bhagavā arahaṁ (CS:pg.2.10) sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa, bhikkhave Bhagavato Arahato Sammāsambuddhassa khaṇḍatissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. Vipassissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ. Eko sāvakānaṁ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṁ, eko sāvakānaṁ sannipāto ahosi bhikkhusatasahassaṁ, eko sāvakānaṁ sannipāto ahosi asītibhikkhusahassāni. Vipassissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁyeva khīṇāsavānaṁ. Vipassissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī (D.14./II,11.) nāma devī mātā ahosi janetti. Bandhumassa rañño bandhumatī nāma nagaraṁ rājadhānī ahosi.




tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   10   11   12   13   14   15   16   17   ...   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương