From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場



tải về 9.84 Mb.
trang19/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   ...   15   16   17   18   19   20   21   22   ...   48

(PTS D.16.chapter III)

(D.16.-13)Nimittobhāsakathā


(D.16./II,102.) 166. Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya Vesāliṁ piṇḍāya pāvisi. Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto āyasmantaṁ Ānandaṁ āmantesi-- “Gaṇhāhi, Ānanda, nisīdanaṁ, yena Cāpālaṁ cetiyaṁ1§ tenupasaṅkamissāma divā vihārāyā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paṭissutvā nisīdanaṁ ādāya Bhagavantaṁ piṭṭhito piṭṭhito anubandhi. Atha kho Bhagavā yena Cāpālaṁ cetiyaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Āyasmāpi kho Ānando Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.

167. Ekamantaṁ nisinnaṁ kho āyasmantaṁ Ānandaṁ Bhagavā etadavoca-- “ramaṇīyā, Ānanda, Vesālī, ramaṇīyaṁ Udenaṁ cetiyaṁ, ramaṇīyaṁ Gotamakaṁ cetiyaṁ, ramaṇīyaṁ Sattambaṁ2§ cetiyaṁ, ramaṇīyaṁ Bahuputtaṁ cetiyaṁ, ramaṇīyaṁ Sārandadaṁ cetiyaṁ, ramaṇīyaṁ Cāpālaṁ cetiyaṁ. (D.16./II,103.) Yassa kassaci, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Tathāgatassa kho, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno3§ , Ānanda, Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā”ti. Evampi kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ; na Bhagavantaṁ yāci-- “Tiṭṭhatu, bhante, Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti, yathā taṁ mārena pariyuṭṭhitacitto. Dutiyampi (CS:pg.2.87) kho Bhagavā …pe… Tatiyampi kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Ramaṇīyā, Ānanda, Vesālī, ramaṇīyaṁ Udenaṁ cetiyaṁ, ramaṇīyaṁ Gotamakaṁ cetiyaṁ, ramaṇīyaṁ Sattambaṁ cetiyaṁ, ramaṇīyaṁ Bahuputtaṁ cetiyaṁ, ramaṇīyaṁ Sārandadaṁ cetiyaṁ, ramaṇīyaṁ Cāpālaṁ cetiyaṁ. Yassa kassaci, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Tathāgatassa kho, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, Ānanda, Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā”ti. Evampi kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ (D.16./II,104.) na Bhagavantaṁ yāci-- “Tiṭṭhatu bhante, Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti, yathā taṁ mārena pariyuṭṭhitacitto. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Gaccha tvaṁ, Ānanda, yassadāni kālaṁ maññasī”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paṭissutvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā avidūre aññatarasmiṁ rukkhamūle nisīdi.




(D.16.-14)Mārayācanakathā

168. Atha kho Māro pāpimā acirapakkante āyasmante Ānande yena Bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho Māro pāpimā Bhagavantaṁ etadavoca-- “Parinibbātudāni, bhante, Bhagavā, parinibbātu Sugato, parinibbānakālo dāni, bhante, Bhagavato. Bhāsitā kho panesā, bhante, Bhagavatā vācā-- ‘Na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānī1§ karissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessantī’ti (CS:pg.2.88) Etarahi kho pana, bhante, bhikkhū Bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā (D.14./II,105.) sāmīcippaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti. Parinibbātudāni, bhante, Bhagavā, parinibbātu Sugato, parinibbānakālodāni, bhante, Bhagavato.

“Bhāsitā kho panesā, bhante, Bhagavatā vācā-- ‘Na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessantī’ti Etarahi kho pana, bhante, bhikkhuniyo Bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti. Parinibbātudāni, bhante, Bhagavā, parinibbātu Sugato, parinibbānakālodāni, bhante, Bhagavato.

“Bhāsitā kho panesā, bhante, Bhagavatā vācā-- ‘Na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessantī’ti. Etarahi kho pana, bhante, upāsakā Bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti. Parinibbātudāni (CS:pg.2.89) bhante, Bhagavā, parinibbātu Sugato, parinibbānakālodāni bhante, Bhagavato.

“Bhāsitā kho panesā, bhante, Bhagavatā vācā-- ‘Na tāvāhaṁ, pāpima parinibbāyissāmi, yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessantī’ti. Etarahi kho pana, bhante, upāsikā Bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṁ ācariyakaṁ (D.16./II,106.) uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti. Parinibbātudāni, bhante, Bhagavā, parinibbātu Sugato, parinibbānakālodāni, bhante, Bhagavato.

“Bhāsitā kho panesā, bhante, Bhagavatā vācā-- ‘Na tāvāhaṁ, pāpima, parinibbāyissāmi yāva me idaṁ brahmacariyaṁ na iddhaṁ ceva bhavissati phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitan’ti. Etarahi kho pana, bhante, Bhagavato brahmacariyaṁ iddhaṁ ceva phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ, yāva devamanussehi suppakāsitaṁ. Parinibbātudāni, bhante, Bhagavā, parinibbātu Sugato, parinibbānakālodāni, bhante, Bhagavato”ti

Evaṁ vutte Bhagavā māraṁ pāpimantaṁ etadavoca-- “Appossukko tvaṁ, pāpima, hohi, na ciraṁ Tathāgatassa parinibbānaṁ bhavissati. Ito tiṇṇaṁ māsānaṁ accayena Tathāgato parinibbāyissatī”ti.


(D.16.-15)Āyusaṅkhāra-ossajjanaṁ

169. Atha kho Bhagavā Cāpāle cetiye sato sampajāno āyusaṅkhāraṁ ossaji. Ossaṭṭhe ca Bhagavatā āyusaṅkhāre mahābhūmicālo ahosi bhiṁsanako salomahaṁso1§ , devadundubhiyo2§ ca phaliṁsu (CS:pg.2.90) Atha kho Bhagavā (D.16./II,107.) etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi--

“Tulamatulañca sambhavaṁ, bhavasaṅkhāramavassaji muni;

Ajjhattarato samāhito, abhindi kavacamivattasambhavan”ti.3




(D.16.-16)Mahābhūmicālahetu

170. Atha kho āyasmato Ānandassa etadahosi-- “Acchariyaṁ vata bho, abbhutaṁ vata bho, mahā vatāyaṁ bhūmicālo; sumahā vatāyaṁ bhūmicālo bhiṁsanako salomahaṁso; devadundubhiyo ca phaliṁsu. Ko nu kho hetu ko paccayo mahato bhūmicālassa pātubhāvāyā”ti?

Atha kho āyasmā Ānando yena Bhagavā tenupasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etadavoca-- “Acchariyaṁ, bhante, abbhutaṁ, bhante, mahā vatāyaṁ, bhante, bhūmicālo; sumahā vatāyaṁ bhante, bhūmicālo bhiṁsanako salomahaṁso; devadundubhiyo ca phaliṁsu. Ko nu kho, bhante hetu ko paccayo mahato bhūmicālassa pātubhāvāyā”ti?

171. “Aṭṭha kho ime, Ānanda, hetū, aṭṭha paccayā mahato bhūmicālassa pātubhāvāya. Katame aṭṭha? Ayaṁ, Ānanda, mahāpathavī udake patiṭṭhitā, udakaṁ vāte patiṭṭhitaṁ, vāto ākāsaṭṭho. Hoti kho so, Ānanda, samayo, yaṁ mahāvātā vāyanti. Mahāvātā vāyantā udakaṁ kampenti. Udakaṁ kampitaṁ pathaviṁ kampeti. Ayaṁ (D.16./II,108.) paṭhamo hetu paṭhamo paccayo mahato bhūmicālassa pātubhāvāya.

“Puna caparaṁ, Ānanda, samaṇo vā hoti brāhmaṇo vā iddhimā cetovasippatto, devo vā mahiddhiko mahānubhāvo, tassa parittā pathavīsaññā bhāvitā hoti, appamāṇā āposaññā. So imaṁ pathaviṁ kampeti saṅkampeti sampakampeti sampavedheti. Ayaṁ dutiyo hetu dutiyo paccayo mahato bhūmicālassa pātubhāvāya.

“Puna (CS:pg.2.91) caparaṁ, Ānanda, yadā bodhisatto Tusitakāyā cavitvā sato sampajāno mātukucchiṁ okkamati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṁ tatiyo hetu tatiyo paccayo mahato bhūmicālassa pātubhāvāya.

“Puna caparaṁ, Ānanda, yadā bodhisatto sato sampajāno mātukucchismā nikkhamati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṁ catuttho hetu catuttho paccayo mahato bhūmicālassa pātubhāvāya.

“Puna caparaṁ, Ānanda, yadā Tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṁ pañcamo hetu pañcamo paccayo mahato bhūmicālassa pātubhāvāya.

“Puna caparaṁ, Ānanda, yadā Tathāgato anuttaraṁ dhammacakkaṁ pavatteti, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṁ chaṭṭho hetu chaṭṭho paccayo mahato bhūmicālassa pātubhāvāya.

“Puna caparaṁ, Ānanda, yadā Tathāgato sato sampajāno āyusaṅkhāraṁ ossajjati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṁ sattamo hetu sattamo paccayo mahato bhūmicālassa pātubhāvāya.

“Puna caparaṁ, Ānanda, yadā Tathāgato anupādisesāya (D.16./II,109.) nibbānadhātuyā parinibbāyati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṁ aṭṭhamo hetu aṭṭhamo paccayo mahato bhūmicālassa pātubhāvāya. Ime kho, Ānanda, aṭṭha hetū, aṭṭha paccayā mahato bhūmicālassa pātubhāvāyā”ti.


(D.16.-17)Aṭṭha parisā

172. “Aṭṭha kho imā, Ānanda, parisā. Katamā aṭṭha? Khattiyaparisā, brāhmaṇaparisā, gahapatiparisā, samaṇaparisā, cātumahārājikaparisā1§ , tāvatiṁsaparisā, māraparisā, brahmaparisā. Abhijānāmi kho panāhaṁ, Ānanda (CS:pg.2.92) anekasataṁ khattiyaparisaṁ upasaṅkamitā. Tatrapi mayā sannisinnapubbaṁ ceva sallapitapubbañca sākacchā ca samāpajjitapubbā Tattha yādisako tesaṁ vaṇṇo hoti, tādisako mayhaṁ vaṇṇo hoti. Yādisako tesaṁ saro hoti, tādisako mayhaṁ saro hoti. Dhammiyā kathāya sandassemi samādapemi samuttejemi sampahaṁsemi. Bhāsamānañca maṁ na jānanti-- ‘Ko nu kho ayaṁ bhāsati devo vā manusso vā’ti? Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā antaradhāyāmi. Antarahitañca maṁ na jānanti-- ‘Ko nu kho ayaṁ antarahito devo vā manusso vā’ti? Abhijānāmi kho panāhaṁ, Ānanda, anekasataṁ brāhmaṇaparisaṁ …pe… gahapatiparisaṁ… samaṇaparisaṁ… cātumahārājikaparisaṁ… tāvatiṁsaparisaṁ… māraparisaṁ… brahmaparisaṁ upasaṅkamitā. Tatrapi mayā sannisinnapubbaṁ ceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaṁ vaṇṇo hoti, tādisako mayhaṁ vaṇṇo hoti. Yādisako tesaṁ saro hoti, tādisako mayhaṁ saro hoti. (D.16./II,110.) Dhammiyā kathāya sandassemi samādapemi samuttejemi sampahaṁsemi. Bhāsamānañca maṁ na jānanti-- ‘Ko nu kho ayaṁ bhāsati devo vā manusso vā’ti? Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā antaradhāyāmi. Antarahitañca maṁ na jānanti-- ‘Ko nu kho ayaṁ antarahito devo vā manusso vā’ti? Imā kho, Ānanda, aṭṭha parisā.




(D.16.-18)Aṭṭha abhibhāyatanāni

173. “Aṭṭha kho imāni, Ānanda, abhibhāyatanāni. Katamāni aṭṭha Ajjhattaṁ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ paṭhamaṁ abhibhāyatanaṁ.

“Ajjhattaṁ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ dutiyaṁ abhibhāyatanaṁ.

“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ tatiyaṁ abhibhāyatanaṁ.

“Ajjhattaṁ (CS:pg.2.93) arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ catutthaṁ abhibhāyatanaṁ.

“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Seyyathāpi nāma umāpupphaṁ nīlaṁ nīlavaṇṇaṁ nīlanidassanaṁ nīlanibhāsaṁ. Seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhatobhagavimaṭṭhaṁ nīlaṁ nīlavaṇṇaṁ nīlanidassanaṁ nīlanibhāsaṁ. Evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ pañcamaṁ abhibhāyatanaṁ.

(D.16./II,111.) “Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaṁ pītaṁ pītavaṇṇaṁ pītanidassanaṁ pītanibhāsaṁ. Seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhatobhagavimaṭṭhaṁ pītaṁ pītavaṇṇaṁ pītanidassanaṁ pītanibhāsaṁ. Evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ chaṭṭhaṁ abhibhāyatanaṁ.

“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Seyyathāpi nāma bandhujīvakapupphaṁ lohitakaṁ lohitakavaṇṇaṁ lohitakanidassanaṁ lohitakanibhāsaṁ. Seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhatobhagavimaṭṭhaṁ lohitakaṁ lohitakavaṇṇaṁ lohitakanidassanaṁ lohitakanibhāsaṁ. Evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ sattamaṁ abhibhāyatanaṁ.

“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhitārakā (CS:pg.2.94) odātā odātavaṇṇā odātanidassanā odātanibhāsā. Seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhatobhagavimaṭṭhaṁ odātaṁ odātavaṇṇaṁ odātanidassanaṁ odātanibhāsaṁ. Evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ aṭṭhamaṁ abhibhāyatanaṁ Imāni kho, Ānanda, aṭṭha abhibhāyatanāni.


(D.16.-19)Aṭṭha vimokkhā

174. “Aṭṭha kho ime, Ānanda, vimokkhā. Katame aṭṭha? Rūpī rūpāni passati, ayaṁ paṭhamo vimokkho. (D.16./II,112.) Ajjhattaṁ arūpasaññī bahiddhā rūpāni passati, ayaṁ dutiyo vimokkho. Subhanteva adhimutto hoti, ayaṁ tatiyo vimokkho. Sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ‘Ananto ākāso’ti ākāsānañcāyatanaṁ upasampajja viharati, ayaṁ catuttho vimokkho. Sabbaso ākāsānañcāyatanaṁ samatikkamma ‘Anantaṁ viññāṇan’ti viññāṇañcāyatanaṁ upasampajja viharati, ayaṁ pañcamo vimokkho. Sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṁ upasampajja viharati, ayaṁ chaṭṭho vimokkho. Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. Ayaṁ sattamo vimokkho. Sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati, ayaṁ aṭṭhamo vimokkho. Ime kho, Ānanda, aṭṭha vimokkhā.

175. “Ekamidāhaṁ Ānanda, samayaṁ Uruvelāyaṁ viharāmi najjā Nerañjarāya tīre Ajapālanigrodhe1 paṭhamābhisambuddho. Atha kho, Ānanda, Māro pāpimā yenāhaṁ tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, Ānanda, Māro pāpimā maṁ

Etadavoca-- ‘Parinibbātudāni, bhante, Bhagavā; parinibbātu Sugato, parinibbānakālodāni, bhante, Bhagavato’ti. Evaṁ vutte ahaṁ, Ānanda, māraṁ pāpimantaṁ etadavocaṁ--

“‘Na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā (CS:pg.2.95) sāmīcippaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti (D.16./II,113.) vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti.

“‘Na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti.

“‘Na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti.

“‘Na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti.

“‘Na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me idaṁ brahmacariyaṁ na iddhañceva bhavissati phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitan’ti.

176. “Idāneva kho, Ānanda, ajja Cāpāle cetiye Māro pāpimā yenāhaṁ tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, Ānanda, Māro pāpimā maṁ etadavoca-- ‘Parinibbātudāni, bhante, Bhagavā, parinibbātu Sugato, parinibbānakālodāni, bhante, Bhagavato. Bhāsitā kho panesā, bhante, Bhagavatā vācā-- “Na tāvāhaṁ, (D.16./II,114.) pāpima (CS:pg.2.96) parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti …pe… yāva me bhikkhuniyo na sāvikā bhavissanti …pe… yāva me upāsakā na sāvakā bhavissanti …pe… yāva me upāsikā na sāvikā bhavissanti …pe… yāva me idaṁ brahmacariyaṁ na iddhañceva bhavissati phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ, yāva devamanussehi suppakāsitan”ti. Etarahi kho pana, bhante, Bhagavato brahmacariyaṁ iddhañceva phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ, yāva devamanussehi suppakāsitaṁ. Parinibbātudāni, bhante, Bhagavā, parinibbātu Sugato, parinibbānakālodāni, bhante, Bhagavato’ti.

177. “Evaṁ vutte, ahaṁ, Ānanda, Māraṁ pāpimantaṁ etadavocaṁ-- ‘Appossukko tvaṁ, pāpima, hohi, naciraṁ Tathāgatassa parinibbānaṁ bhavissati. Ito tiṇṇaṁ māsānaṁ accayena Tathāgato parinibbāyissatī’ti. Idāneva kho, Ānanda, ajja Cāpāle cetiye Tathāgatena satena sampajānena āyusaṅkhāro ossaṭṭho”ti.


(D.16.-20)Ānandayācanakathā


(D.16./II,115.)

178. Evaṁ vutte āyasmā Ānando Bhagavantaṁ etadavoca-- “Tiṭṭhatu, bhante, Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti.

“Alaṁdāni, Ānanda. Mā Tathāgataṁ yāci, akālodāni, Ānanda, Tathāgataṁ yācanāyā”ti. Dutiyampi kho āyasmā Ānando …pe… tatiyampi kho āyasmā Ānando Bhagavantaṁ etadavoca-- “Tiṭṭhatu, bhante, Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti.

“Saddahasi tvaṁ, Ānanda, Tathāgatassa bodhin”ti? “Evaṁ, bhante”. “Atha kiñcarahi tvaṁ, Ānanda, Tathāgataṁ yāvatatiyakaṁ abhinippīḷesī”ti? “Sammukhā metaṁ, bhante, Bhagavato sutaṁ sammukhā paṭiggahitaṁ-- ‘Yassa kassaci, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Tathāgatassa kho, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So (CS:pg.2.97) ākaṅkhamāno, Ānanda, Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā’”ti. “Saddahasi tvaṁ, Ānandā”ti? “Evaṁ, bhante”. “Tasmātihānanda, tuyhevetaṁ dukkaṭaṁ, tuyhevetaṁ aparaddhaṁ, yaṁ tvaṁ Tathāgatena evaṁ oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ, na Tathāgataṁ yāci-- ‘Tiṭṭhatu, bhante, Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti. Sace tvaṁ, Ānanda, Tathāgataṁ yāceyyāsi, dveva te vācā Tathāgato paṭikkhipeyya, atha tatiyakaṁ adhivāseyya. Tasmātihānanda, tuyhevetaṁ dukkaṭaṁ, tuyhevetaṁ aparaddhaṁ.

179. “Ekamidāhaṁ, Ānanda, samayaṁ Rājagahe viharāmi Gijjhakūṭe pabbate. Tatrāpi kho tāhaṁ, Ānanda, āmantesiṁ -- (D.16./II,116.) ‘Ramaṇīyaṁ, Ānanda, Rājagahaṁ, ramaṇīyo, Ānanda, Gijjhakūṭo pabbato. Yassa kassaci, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Tathāgatassa kho, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, Ānanda, Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā’ti. Evampi kho tvaṁ, Ānanda, Tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ, na Tathāgataṁ yāci-- ‘Tiṭṭhatu, bhante, Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. Sace tvaṁ, Ānanda, Tathāgataṁ yāceyyāsi, dve te vācā Tathāgato paṭikkhipeyya, atha tatiyakaṁ adhivāseyya. Tasmātihānanda, tuyhevetaṁ dukkaṭaṁ, tuyhevetaṁ aparaddhaṁ.

180. “Ekamidāhaṁ, Ānanda, samayaṁ tattheva Rājagahe viharāmi Gotamanigrodhe …pe… tattheva Rājagahe viharāmi corapapāte… tattheva Rājagahe viharāmi Vebhārapasse sattapaṇṇiguhāyaṁ… tattheva Rājagahe viharāmi Isigilipasse Kāḷasilāyaṁ… tattheva Rājagahe viharāmi Sītavane sappasoṇḍikapabbhāre… tattheva Rājagahe viharāmi Tapodārāme… tattheva Rājagahe viharāmi Veḷuvane Kalandakanivāpe… tattheva Rājagahe viharāmi Jīvakambavane… tattheva Rājagahe viharāmi maddakucchismiṁ migadāye (CS:pg.2.98) tatrāpi kho tāhaṁ, Ānanda, āmantesiṁ-- ‘Ramaṇīyaṁ, Ānanda, Rājagahaṁ, ramaṇīyo Gijjhakūṭo pabbato, ramaṇīyo Gotamanigrodho, ramaṇīyo corapapāto, ramaṇīyā Vebhārapasse sattapaṇṇiguhā, ramaṇīyā Isigilipasse Kāḷasilā, ramaṇīyo sītavane sappasoṇḍikapabbhāro (D.16./II,117.) ramaṇīyo Tapodārāmo, ramaṇīyo Veḷuvane Kalandakanivāpo, ramaṇīyaṁ Jīvakambavanaṁ, ramaṇīyo maddakucchismiṁ migadāyo. Yassa kassaci, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā …pe… ākaṅkhamāno, Ānanda, Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā’ti. Evampi kho tvaṁ, Ānanda, Tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ, na Tathāgataṁ yāci-- ‘Tiṭṭhatu, bhante, Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. Sace tvaṁ, Ānanda, Tathāgataṁ yāceyyāsi, dveva te vācā Tathāgato paṭikkhipeyya, atha tatiyakaṁ adhivāseyya. Tasmātihānanda, tuyhevetaṁ dukkaṭaṁ, tuyhevetaṁ aparaddhaṁ.

181. “Ekamidāhaṁ, Ānanda, samayaṁ idheva Vesāliyaṁ viharāmi udene cetiye. Tatrāpi kho tāhaṁ, Ānanda, āmantesiṁ-- ‘Ramaṇīyā, Ānanda, Vesālī, ramaṇīyaṁ udenaṁ cetiyaṁ. Yassa kassaci, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Tathāgatassa kho, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, Ānanda, Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā’ti. Evampi kho tvaṁ, Ānanda, Tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ, na Tathāgataṁ yāci-- ‘Tiṭṭhatu, bhante, Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. Sace tvaṁ, Ānanda, Tathāgataṁ yāceyyāsi, dveva te vācā Tathāgato paṭikkhipeyya, atha tatiyakaṁ adhivāseyya, tasmātihānanda, tuyhevetaṁ dukkaṭaṁ, tuyhevetaṁ aparaddhaṁ.

(D.16./II,118.) 182. “Ekamidāhaṁ (CS:pg.2.99) Ānanda, samayaṁ idheva Vesāliyaṁ viharāmi Gotamake cetiye …pe… idheva Vesāliyaṁ viharāmi Sattambe cetiye1… idheva Vesāliyaṁ viharāmi Bahuputte cetiye… idheva Vesāliyaṁ viharāmi Sārandade cetiye… idāneva kho tāhaṁ, Ānanda, ajja Cāpāle cetiye āmantesiṁ-- ‘Ramaṇīyā, Ānanda, Vesālī, ramaṇīyaṁ Udenaṁ cetiyaṁ, ramaṇīyaṁ Gotamakaṁ cetiyaṁ, ramaṇīyaṁ Sattambaṁ cetiyaṁ, ramaṇīyaṁ Bahuputtaṁ cetiyaṁ, ramaṇīyaṁ Sārandadaṁ cetiyaṁ, ramaṇīyaṁ Cāpālaṁ cetiyaṁ. Yassa kassaci, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Tathāgatassa kho, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, Ānanda, Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā’ti. Evampi kho tvaṁ, Ānanda, Tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ, na Tathāgataṁ yāci-- ‘Tiṭṭhatu Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. Sace tvaṁ, Ānanda, Tathāgataṁ yāceyyāsi, dveva te vācā Tathāgato paṭikkhipeyya, atha tatiyakaṁ adhivāseyya. Tasmātihānanda, tuyhevetaṁ dukkaṭaṁ, tuyhevetaṁ aparaddhaṁ.

183. “Nanu etaṁ2§ , Ānanda, mayā paṭikacceva3 § akkhātaṁ -- ‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Taṁ kutettha, Ānanda, labbhā, yaṁ taṁ jātaṁ bhūtaṁ saṅkhataṁ palokadhammaṁ, taṁ vata mā palujjīti netaṁ ṭhānaṁ vijjati’. Yaṁ kho panetaṁ, Ānanda, Tathāgatena cattaṁ vantaṁ muttaṁ pahīnaṁ paṭinissaṭṭhaṁ ossaṭṭho āyusaṅkhāro, ekaṁsena vācā bhāsitā-- ‘Na ciraṁ Tathāgatassa parinibbānaṁ (D.16./II,119.) bhavissati. Ito tiṇṇaṁ māsānaṁ accayena Tathāgato parinibbāyissatī’ti. Tañca4 § Tathāgato jīvitahetu puna paccāvamissatīti5§ netaṁ ṭhānaṁ vijjati. Āyāmānanda, yena Mahāvanaṁ Kūṭāgārasālā tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho (CS:pg.2.100) āyasmā Ānando Bhagavato paccassosi.

Atha kho Bhagavā āyasmatā Ānandena saddhiṁ yena Mahāvanaṁ Kūṭāgārasālā tenupasaṅkami; upasaṅkamitvā āyasmantaṁ Ānandaṁ āmantesi-- “Gaccha tvaṁ, Ānanda, yāvatikā bhikkhū Vesāliṁ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṁ sannipātehī”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paṭissutvā yāvatikā bhikkhū Vesāliṁ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṁ sannipātetvā yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho āyasmā Ānando Bhagavantaṁ etadavoca “Sannipatito, bhante, bhikkhusaṅgho, yassadāni, bhante, Bhagavā kālaṁ maññatī”ti.

184. Atha kho Bhagavā yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi-- “Tasmātiha, bhikkhave, ye te mayā dhammā abhiññā desitā, te vo sādhukaṁ uggahetvā āsevitabbā bhāvetabbā bahulīkātabbā, yathayidaṁ (D.16./II,120.) brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. Katame ca te, bhikkhave, dhammā mayā abhiññā desitā, ye vo sādhukaṁ uggahetvā āsevitabbā bhāvetabbā bahulīkātabbā, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. Seyyathidaṁ-- cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Ime kho te, bhikkhave, dhammā mayā abhiññā desitā, ye vo sādhukaṁ uggahetvā āsevitabbā bhāvetabbā bahulīkātabbā, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti.

185. Atha kho Bhagavā bhikkhū āmantesi-- “Handadāni, bhikkhave, āmantayāmi vo, vayadhammā saṅkhārā, appamādena sampādetha. Naciraṁ Tathāgatassa (CS:pg.2.101) parinibbānaṁ bhavissati. Ito tiṇṇaṁ māsānaṁ accayena Tathāgato parinibbāyissatī”ti. Idamavoca Bhagavā, idaṁ vatvāna Sugato athāparaṁ etadavoca Satthā1§ .--

“Paripakko vayo mayhaṁ, parittaṁ mama jīvitaṁ;

Pahāya vo gamissāmi, kataṁ me saraṇamattano.

“Appamattā satīmanto, susīlā hotha bhikkhavo;

Susamāhitasaṅkappā, sacittamanurakkhatha.

(D.16./II,121.) “Yo imasmiṁ dhammavinaye, appamatto vihassati;

Pahāya jātisaṁsāraṁ, dukkhassantaṁ karissatī”ti2§ .

Tatiyo bhāṇavāro.



tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   15   16   17   18   19   20   21   22   ...   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương