From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場



tải về 9.84 Mb.
trang21/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   ...   17   18   19   20   21   22   23   24   ...   48

(PTS D.16.chapter V)

(D.16.-26)Yamakasālā


(D.16./II,137.)198. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Āyāmānanda, yena hiraññavatiyā nadiyā pārimaṁ tīraṁ, yena Kusinārā upavattanaṁ Mallānaṁ sālavanaṁ tenupasaṅkamissāmā”ti “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena hiraññavatiyā nadiyā pārimaṁ tīraṁ, yena Kusinārā upavattanaṁ Mallānaṁ sālavanaṁ tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ Ānandaṁ āmantesi-- “Iṅgha me tvaṁ, Ānanda, antarena yamakasālānaṁ uttarasīsakaṁ mañcakaṁ paññapehi, kilantosmi, Ānanda, nipajjissāmī”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paṭissutvā antarena yamakasālānaṁ uttarasīsakaṁ mañcakaṁ paññapesi. Atha kho Bhagavā dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya sato sampajāno.

Tena (CS:pg.2.114) kho pana samayena yamakasālā sabbaphāliphullā honti akālapupphehi. Te Tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya. Dibbānipi mandāravapupphāni antalikkhā papatanti, tāni Tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya. Dibbānipi candanacuṇṇāni antalikkhā papatanti, tāni Tathāgatassa sarīraṁ (D.16./II,138.) okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya. Dibbānipi tūriyāni antalikkhe Vajjanti Tathāgatassa pūjāya. Dibbānipi saṅgītāni antalikkhe vattanti Tathāgatassa pūjāya.

199. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Sabbaphāliphullā kho, Ānanda, yamakasālā akālapupphehi. Te Tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya. Dibbānipi mandāravapupphāni antalikkhā papatanti, tāni Tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya. Dibbānipi candanacuṇṇāni antalikkhā papatanti, tāni Tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya. Dibbānipi tūriyāni antalikkhe vajjanti Tathāgatassa pūjāya. Dibbānipi saṅgītāni antalikkhe vattanti Tathāgatassa pūjāya. Na kho, Ānanda, ettāvatā Tathāgato sakkato vā hoti garukato vā mānito vā pūjito vā apacito vā. Yo kho, Ānanda, bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā dhammānudhammappaṭipanno viharati sāmīcippaṭipanno anudhammacārī, so Tathāgataṁ sakkaroti garuṁ karoti māneti pūjeti apaciyati1§ , paramāya pūjāya. Tasmātihānanda, dhammānudhammappaṭipannā viharissāma sāmīcippaṭipannā anudhammacārinoti. Evañhi vo, Ānanda, sikkhitabban”ti.


(D.16.-27)Upavāṇatthero

200. Tena kho pana samayena āyasmā upavāṇo Bhagavato purato ṭhito hoti Bhagavantaṁ bījayamāno. Atha kho Bhagavā āyasmantaṁ upavāṇaṁ apasāresi-- “Apehi, bhikkhu, mā me purato aṭṭhāsī”ti. Atha kho āyasmato Ānandassa etadahosi-- “Ayaṁ kho (CS:pg.2.115) (D.16./II,139.) āyasmā upavāṇo dīgharattaṁ Bhagavato upaṭṭhāko santikāvacaro samīpacārī. Atha ca pana Bhagavā pacchime kāle āyasmantaṁ upavāṇaṁ apasāreti-- ‘Apehi bhikkhu, mā me purato aṭṭhāsī’ti. Ko nu kho hetu, ko paccayo, yaṁ Bhagavā āyasmantaṁ upavāṇaṁ apasāreti-- ‘Apehi, bhikkhu, mā me purato aṭṭhāsī’ti? Atha kho āyasmā Ānando Bhagavantaṁ etadavoca-- ‘Ayaṁ, bhante, āyasmā upavāṇo dīgharattaṁ Bhagavato upaṭṭhāko santikāvacaro samīpacārī. Atha ca pana Bhagavā pacchime kāle āyasmantaṁ upavāṇaṁ apasāreti-- “Apehi, bhikkhu, mā me purato aṭṭhāsī”ti. Ko nu kho, bhante, hetu, ko paccayo, yaṁ Bhagavā āyasmantaṁ upavāṇaṁ apasāreti-- “Apehi, bhikkhu, mā me purato aṭṭhāsī”ti? “Yebhuyyena, Ānanda, dasasu lokadhātūsu devatā sannipatitā Tathāgataṁ dassanāya. Yāvatā, Ānanda, Kusinārā upavattanaṁ Mallānaṁ sālavanaṁ samantato dvādasa yojanāni, natthi so padeso vālaggakoṭinitudanamattopi mahesakkhāhi devatāhi apphuṭo. Devatā, Ānanda, ujjhāyanti-- ‘Dūrā ca vatamha āgatā Tathāgataṁ dassanāya. Kadāci karahaci Tathāgatā loke uppajjanti arahanto sammāsambuddhā. Ajjeva rattiyā pacchime yāme Tathāgatassa parinibbānaṁ bhavissati. Ayañca mahesakkho bhikkhu Bhagavato purato ṭhito ovārento, na mayaṁ labhāma pacchime kāle Tathāgataṁ dassanāyā’”ti.

201. “Kathaṁbhūtā pana, bhante, Bhagavā devatā manasikarotī”ti1§ ? “Santānanda, devatā ākāse pathavīsaññiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṁ (D.16./II,140.) papatanti2§ , āvaṭṭanti, vivaṭṭanti-- ‘Atikhippaṁ Bhagavā parinibbāyissati, atikhippaṁ Sugato parinibbāyissati, atikhippaṁ cakkhuṁ3§ loke antaradhṁ-āyissatī’ti.

“Santānanda, devatā pathaviyaṁ pathavīsaññiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṁ papatanti, āvaṭṭanti, vivaṭṭanti-- ‘Atikhippaṁ Bhagavā parinibbāyissati, atikhippaṁ Sugato parinibbāyissati, atikhippaṁ cakkhuṁ loke antaradhāyissatī’”ti.

“Yā (CS:pg.2.116) pana tā devatā vītarāgā, tā satā sampajānā adhivāsenti-- ‘Aniccā saṅkhārā, taṁ kutettha labbhā’ti.


(D.16.-28)Catusaṁvejanīyaṭṭhānāni

202. “Pubbe bhante, disāsu vassaṁ vuṭṭhā4§ bhikkhū āgacchanti Tathāgataṁ dassanāya. Te mayaṁ labhāma manobhāvanīye bhikkhū dassanāya, labhāma payirupāsanāya. Bhagavato pana mayaṁ, bhante, accayena na labhissāma manobhāvanīye bhikkhū dassanāya, na labhissāma payirupāsanāyā”ti.

“Cattārimāni, Ānanda, saddhassa kulaputtassa dassanīyāni saṁvejanīyāni ṭhānāni. Katamāni cattāri? ‘Idha Tathāgato jāto’ti, Ānanda, saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ. ‘Idha Tathāgato anuttaraṁ sammāsambodhiṁ abhisambuddho’ti, Ānanda, saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ. ‘Idha Tathāgatena anuttaraṁ dhammacakkaṁ pavattitan’ti, Ānanda, saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ. ‘Idha Tathāgato anupādisesāya nibbānadhātuyā parinibbuto’ti, Ānanda, saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ. (D.16./II,141.) Imāni kho Ānanda, cattāri saddhassa kulaputtassa dassanīyāni saṁvejanīyāni ṭhānāni.

“Āgamissanti kho, Ānanda, saddhā bhikkhū bhikkhuniyo upāsakā upāsikāyo-- ‘idha Tathāgato jāto’tipi, ‘idha Tathāgato anuttaraṁ sammāsambodhiṁ abhisambuddho’tipi, ‘idha Tathāgatena anuttaraṁ dhammacakkaṁ pavattitan’tipi, ‘idha Tathāgato anupādisesāya nibbānadhātuyā parinibbuto’tipi. Ye hi keci, Ānanda, cetiyacārikaṁ āhiṇḍantā pasannacittā kālaṅkarissanti, sabbe te kāyassa bhedā paraṁ maraṇā Sugatiṁ saggaṁ lokaṁ upapajjissantī”ti.




(D.16.-29)Ānandapucchākathā

203. “Kathaṁ mayaṁ, bhante, mātugāme paṭipajjāmā”ti? “Adassanaṁ, Ānandā”ti. “Dassane, Bhagavā, sati kathaṁ paṭipajjitabban”ti? “Anālāpo, Ānandā”ti (CS:pg.2.117) “Ālapantena pana, bhante, kathaṁ paṭipajjitabban”ti? “Sati, Ānanda, upaṭṭhāpetabbā”ti.

204. “Kathaṁ mayaṁ, bhante, Tathāgatassa sarīre paṭipajjāmā”ti? “Abyāvaṭā tumhe, Ānanda, hotha Tathāgatassa sarīrapūjāya. Iṅgha tumhe, Ānanda, sāratthe ghaṭatha anuyuñjatha5§ , sāratthe appamattā ātāpino pahitattā viharatha. Santānanda, khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi Tathāgate abhippasannā, te Tathāgatassa sarīrapūjaṁ karissantī”ti.

205. “Kathaṁ pana, bhante, Tathāgatassa sarīre paṭipajjitabban”ti? “Yathā kho, Ānanda, rañño cakkavattissa sarīre paṭipajjanti, evaṁ Tathāgatassa sarīre paṭipajjitabban”ti. “Kathaṁ pana, bhante, rañño cakkavattissa sarīre paṭipajjantī”ti? “Rañño, Ānanda, cakkavattissa sarīraṁ ahatena vatthena veṭhenti, ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti, vihatena kappāsena veṭhetvā ahatena vatthena (D.16./II,142.) veṭhenti. Etenupāyena pañcahi yugasatehi rañño cakkavattissa sarīraṁ1§ veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjitvā sabbagandhānaṁ citakaṁ karitvā rañño cakkavattissa sarīraṁ jhāpenti. Cātumahāpathe2§ rañño cakkavattissa thūpaṁ karonti Evaṁ kho, Ānanda, rañño cakkavattissa sarīre paṭipajjanti. Yathā kho, Ānanda, rañño cakkavattissa sarīre paṭipajjanti, evaṁ Tathāgatassa sarīre paṭipajjitabbaṁ. Cātumahāpathe Tathāgatassa thūpo kātabbo. Tattha ye mālaṁ vā gandhaṁ vā cuṇṇakaṁ3§ vā āropessanti vā abhivādessanti vā cittaṁ vā pasādessanti tesaṁ taṁ bhavissati dīgharattaṁ hitāya sukhāya.




(D.16.-30)Thūpārahapuggalo

206. “Cattārome, Ānanda, thūpārahā. Katame cattāro? Tathāgato arahaṁ sammāsambuddho thūpāraho, paccekasambuddho thūpāraho, Tathāgatassa sāvako thūpāraho, rājā cakkavattī4§ thūpārahoti.

“Kiñcānanda (CS:pg.2.118) atthavasaṁ paṭicca Tathāgato arahaṁ sammāsambuddho thūpāraho? ‘Ayaṁ tassa Bhagavato Arahato Sammāsambuddhassa thūpo’ti, Ānanda, bahujanā cittaṁ pasādenti. Te tattha cittaṁ pasādetvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Idaṁ kho, Ānanda, atthavasaṁ paṭicca Tathāgato arahaṁ sammāsambuddho thūpāraho.

“Kiñcānanda, atthavasaṁ paṭicca paccekasambuddho thūpāraho? ‘Ayaṁ tassa Bhagavato paccekasambuddhassa (D.16./II,143.) thūpo’ti, Ānanda, bahujanā cittaṁ pasādenti. Te tattha cittaṁ pasādetvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Idaṁ kho, Ānanda, atthavasaṁ paṭicca paccekasambuddho thūpāraho.

“Kiñcānanda, atthavasaṁ paṭicca Tathāgatassa sāvako thūpāraho? ‘Ayaṁ tassa Bhagavato Arahato Sammāsambuddhassa sāvakassa thūpo’ti Ānanda, bahujanā cittaṁ pasādenti. Te tattha cittaṁ pasādetvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Idaṁ kho, Ānanda, atthavasaṁ paṭicca Tathāgatassa sāvako thūpāraho.

“Kiñcānanda, atthavasaṁ paṭicca rājā cakkavattī thūpāraho? ‘Ayaṁ tassa dhammikassa dhammarañño thūpo’ti, Ānanda, bahujanā cittaṁ pasādenti. Te tattha cittaṁ pasādetvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Idaṁ kho, Ānanda, atthavasaṁ paṭicca rājā cakkavattī thūpāraho. Ime kho, Ānanda cattāro thūpārahā”ti.




(D.16.-31)Ānanda-acchariyadhammo

207. Atha kho āyasmā Ānando vihāraṁ pavisitvā kapisīsaṁ ālambitvā rodamāno aṭṭhāsi-- “Ahañca vatamhi sekho sakaraṇīyo, Satthu ca me parinibbānaṁ bhavissati, yo mama anukampako”ti. Atha kho Bhagavā bhikkhū āmantesi-- “Kahaṁ nu kho, bhikkhave, Ānando”ti? “Eso, bhante, āyasmā Ānando vihāraṁ pavisitvā kapisīsaṁ ālambitvā rodamāno ṭhito-- ‘Ahañca vatamhi sekho sakaraṇīyo, Satthu ca me parinibbānaṁ bhavissati, yo mama anukampako’”ti. Atha kho Bhagavā aññataraṁ bhikkhuṁ āmantesi-- “Ehi tvaṁ, bhikkhu, mama vacanena Ānandaṁ āmantehi (CS:pg.2.119) ‘Satthā taṁ, āvuso Ānanda, āmantetī’”ti. (D.16./II,144.) “Evaṁ bhante”ti kho so bhikkhu Bhagavato paṭissutvā yenāyasmā Ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṁ Ānandaṁ etadavoca-- “Satthā taṁ, āvuso Ānanda, āmantetī”ti. “Evamāvuso”ti kho āyasmā Ānando tassa bhikkhuno paṭissutvā yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ Ānandaṁ Bhagavā etadavoca-- “Alaṁ, Ānanda, mā soci mā paridevi, nanu etaṁ, Ānanda, mayā paṭikacceva akkhātaṁ-- ‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo’; taṁ kutettha, Ānanda, labbhā. Yaṁ taṁ jātaṁ bhūtaṁ saṅkhataṁ palokadhammaṁ, taṁ vata Tathāgatassāpi sarīraṁ mā palujjī’ti netaṁ ṭhānaṁ vijjati. Dīgharattaṁ kho te, Ānanda, Tathāgato paccupaṭṭhito mettena kāyakammena hitena sukhena advayena appamāṇena, mettena vacīkammena hitena sukhena advayena appamāṇena, mettena manokammena hitena sukhena advayena appamāṇena. Katapuññosi tvaṁ, Ānanda, padhānamanuyuñja, khippaṁ hohisi anāsavo”ti.

208. Atha kho Bhagavā bhikkhū āmantesi-- “Yepi te, bhikkhave, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, tesampi Bhagavantānaṁ etapparamāyeva upaṭṭhākā ahesuṁ, seyyathāpi mayhaṁ Ānando. Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, tesampi Bhagavantānaṁ etapparamāyeva upaṭṭhākā bhavissanti, seyyathāpi mayhaṁ Ānando. Paṇḍito, bhikkhave, Ānando; medhāvī, bhikkhave, Ānando. Jānāti ‘Ayaṁ kālo Tathāgataṁ dassanāya upasaṅkamituṁ bhikkhūnaṁ, ayaṁ kālo bhikkhunīnaṁ, ayaṁ kālo upāsakānaṁ ayaṁ kālo upāsikānaṁ, (D.16./II,145.) ayaṁ kālo rañño rājamahāmattānaṁ titthiyānaṁ titthiyasāvakānan’ti.

209. “Cattārome, bhikkhave, acchariyā abbhutā dhammā1§ Ānande. Katame cattāro? Sace, bhikkhave, bhikkhuparisā Ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce Ānando dhammaṁ (CS:pg.2.120) bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, bhikkhuparisā hoti, atha kho Ānando tuṇhī hoti. Sace, bhikkhave, bhikkhunīparisā Ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce Ānando dhammaṁ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, bhikkhunīparisā hoti, atha kho Ānando tuṇhī hoti. Sace, bhikkhave, upāsakaparisā Ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce Ānando dhammaṁ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, upāsakaparisā hoti, atha kho Ānando tuṇhī hoti. Sace, bhikkhave, upāsikāparisā Ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce, Ānando, dhammaṁ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, upāsikāparisā hoti, atha kho Ānando tuṇhī hoti. Ime kho, bhikkhave, cattāro acchariyā abbhutā dhammā Ānande.

“Cattārome, bhikkhave, acchariyā abbhutā dhammā raññe cakkavattimhi. Katame cattāro Sace, bhikkhave, khattiyaparisā rājānaṁ cakkavattiṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, khattiyaparisā hoti. Atha kho rājā cakkavattī tuṇhī hoti. Sace bhikkhave, brāhmaṇaparisā …pe… gahapatiparisā …pe… samaṇaparisā rājānaṁ cakkavattiṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, samaṇaparisā hoti, atha kho rājā cakkavattī tuṇhī hoti. (D.16./II,146.) Evameva

Kho, bhikkhave, cattārome acchariyā abbhutā dhammā Ānande. Sace, bhikkhave, bhikkhuparisā Ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce Ānando dhammaṁ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, bhikkhuparisā hoti. Atha kho Ānando tuṇhī hoti. Sace, bhikkhave bhikkhunīparisā …pe… upāsakaparisā …pe… upāsikāparisā Ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā (CS:pg.2.121) hoti. Tatra ce Ānando dhammaṁ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, upāsikāparisā hoti. Atha kho Ānando tuṇhī hoti. Ime kho, bhikkhave, cattāro acchariyā abbhutā dhammā Ānande”ti.




(D.16.-32)Mahāsudassanasuttadesanā

210. Evaṁ vutte āyasmā Ānando Bhagavantaṁ etadavoca-- “Mā, bhante, Bhagavā imasmiṁ khuddakanagarake ujjaṅgalanagarake sākhānagarake parinibbāyi. Santi, bhante, aññāni mahānagarāni, seyyathidaṁ-- Campā Rājagahaṁ Sāvatthi sāketaṁ Kosambī Bārāṇasī; ettha Bhagavā parinibbāyatu. Ettha bahū khattiyamahāsālā, brāhmaṇamahāsālā gahapatimahāsālā Tathāgate abhippasannā. Te Tathāgatassa sarīrapūjaṁ karissantī”ti “Māhevaṁ, Ānanda, avaca; māhevaṁ, Ānanda, avaca-- ‘Khuddakanagarakaṁ ujjaṅgalanagarakaṁ sākhānagarakan’ti.

“Bhūtapubbaṁ, Ānanda, rājā Mahāsudassano nāma ahosi cakkavattī dhammiko dhammarājā cāturanto vijitāvī janappadatthāvariyappatto sattaratanasamannāgato. Rañño, Ānanda, Mahāsudassanassa ayaṁ Kusinārā kusāvatī nāma rājadhānī ahosi, puratthimena ca pacchimena ca dvādasayojanāni āyāmena; uttarena ca dakkhiṇena ca sattayojanāni vitthārena. Kusāvatī, Ānanda, rājadhānī iddhā ceva ahosi phītā (D.16./II,147.) ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Seyyathāpi, Ānanda, devānaṁ āḷakamandā nāma rājadhānī iddhā ceva hoti phītā ca bahujanā ca ākiṇṇayakkhā ca subhikkhā ca; evameva kho, Ānanda, kusāvatī rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Kusāvatī, Ānanda, rājadhānī dasahi saddehi avivittā ahosi divā ceva rattiñca, seyyathidaṁ-- hatthisaddena assasaddena rathasaddena bherisaddena mudiṅgasaddena vīṇāsaddena gītasaddena saṅkhasaddena sammasaddena pāṇitāḷasaddena ‘Asnātha pivatha khādathā’ti dasamena saddena.

“Gaccha tvaṁ, Ānanda, Kusināraṁ pavisitvā kosinārakānaṁ Mallānaṁ ārocehi-- ‘Ajja kho, Vāseṭṭhā, rattiyā pacchime yāme Tathāgatassa parinibbānaṁ (CS:pg.2.122) bhavissati. Abhikkamatha Vāseṭṭhā, abhikkamatha Vāseṭṭhā. Mā pacchā vippaṭisārino ahuvattha-- amhākañca no gāmakkhette Tathāgatassa parinibbānaṁ ahosi, na mayaṁ labhimhā pacchime kāle Tathāgataṁ dassanāyā’”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paṭissutvā nivāsetvā pattacīvaramādāya attadutiyo Kusināraṁ pāvisi.




(D.16.-33)Mallānaṁ vandanā

211. Tena kho pana samayena kosinārakā Mallā sandhāgāre1§ sannipatitā honti kenacideva karaṇīyena. Atha kho āyasmā Ānando yena kosinārakānaṁ Mallānaṁ sandhāgāraṁ tenupasaṅkami; upasaṅkamitvā kosinārakānaṁ Mallānaṁ ārocesi-- “Ajja kho, Vāseṭṭhā, rattiyā pacchime yāme Tathāgatassa parinibbānaṁ bhavissati. Abhikkamatha Vāseṭṭhā abhikkamatha Vāseṭṭhā. Mā pacchā vippaṭisārino ahuvattha-- ‘Amhākañca no gāmakkhette Tathāgatassa (D.16./II,148.) parinibbānaṁ ahosi, na mayaṁ labhimhā pacchime kāle Tathāgataṁ dassanāyā’”ti. Idamāyasmato Ānandassa vacanaṁ sutvā Mallā ca Mallaputtā ca Mallasuṇisā ca Mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā appekacce kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṁ papatanti, āvaṭṭanti vivaṭṭanti-- ‘Atikhippaṁ Bhagavā parinibbāyissati, atikhippaṁ Sugato parinibbāyissati, atikhippaṁ cakkhuṁ loke antaradhāyissatī’ti. Atha kho Mallā ca Mallaputtā ca Mallasuṇisā ca Mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā yena upavattanaṁ Mallānaṁ sālavanaṁ yenāyasmā Ānando tenupasaṅkamiṁsu. Atha kho āyasmato Ānandassa etadahosi -- “Sace kho ahaṁ kosinārake Malle ekamekaṁ Bhagavantaṁ vandāpessāmi, avandito Bhagavā kosinārakehi Mallehi bhavissati, athāyaṁ ratti vibhāyissati. Yaṁnūnāhaṁ kosinārake Malle kulaparivattaso kulaparivattaso ṭhapetvā Bhagavantaṁ vandāpeyyaṁ-- ‘Itthannāmo, bhante, Mallo saputto sabhariyo sapariso sāmacco Bhagavato pāde (CS:pg.2.123) sirasā vandatī’ti. Atha kho āyasmā Ānando kosinārake Malle kulaparivattaso kulaparivattaso ṭhapetvā Bhagavantaṁ vandāpesi-- ‘Itthannāmo, bhante, Mallo saputto sabhariyo sapariso sāmacco Bhagavato pāde sirasā vandatī’”ti. Atha kho āyasmā Ānando etena upāyena paṭhameneva yāmena kosinārake Malle Bhagavantaṁ vandāpesi.




(D.16.-34)Subhaddaparibbājakavatthu

212. Tena kho pana samayena Subhaddo nāma paribbājako Kusinārāyaṁ paṭivasati. Assosi kho Subhaddo paribbājako-- “Ajja kira rattiyā pacchime yāme samaṇassa Gotamassa parinibbānaṁ bhavissatī”ti. (D.16./II,149.) Atha kho Subhaddassa paribbājakassa etadahosi-- “Sutaṁ kho pana metaṁ paribbājakānaṁ vuḍḍhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ-- ‘Kadāci karahaci Tathāgatā loke uppajjanti arahanto sammāsambuddhā’ti. Ajjeva rattiyā pacchime yāme samaṇassa Gotamassa parinibbānaṁ bhavissati. Atthi ca me ayaṁ kaṅkhādhammo uppanno, evaṁ pasanno ahaṁ samaṇe Gotame, ‘pahoti me Samaṇo Gotamo tathā dhammaṁ desetuṁ, yathāhaṁ imaṁ kaṅkhādhammaṁ pajaheyyan’”ti. Atha kho Subhaddo paribbājako yena upavattanaṁ Mallānaṁ sālavanaṁ, yenāyasmā Ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṁ Ānandaṁ etadavoca-- “Sutaṁ metaṁ, bho Ānanda, paribbājakānaṁ vuḍḍhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ-- ‘Kadāci karahaci Tathāgatā loke uppajjanti arahanto sammāsambuddhā’ti. Ajjeva rattiyā pacchime yāme samaṇassa Gotamassa parinibbānaṁ bhavissati. Atthi ca me ayaṁ kaṅkhādhammo uppanno-- evaṁ pasanno ahaṁ samaṇe Gotame ‘pahoti me Samaṇo Gotamo tathā dhammaṁ desetuṁ, yathāhaṁ imaṁ kaṅkhādhammaṁ pajaheyyan’ti. Sādhāhaṁ, bho Ānanda, labheyyaṁ samaṇaṁ Gotamaṁ dassanāyā”ti. Evaṁ vutte āyasmā Ānando Subhaddaṁ paribbājakaṁ etadavoca-- “Alaṁ, āvuso Subhadda, mā Tathāgataṁ viheṭhesi, kilanto Bhagavā”ti. Dutiyampi kho Subhaddo paribbājako …pe… tatiyampi kho Subhaddo paribbājako āyasmantaṁ Ānandaṁ etadavoca-- “Sutaṁ metaṁ, bho Ānanda, paribbājakānaṁ vuḍḍhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ-- ‘Kadāci karahaci Tathāgatā (CS:pg.2.124) loke uppajjanti arahanto sammāsambuddhā’ti. Ajjeva rattiyā pacchime yāme (D.16./II,150.) samaṇassa Gotamassa parinibbānaṁ bhavissati. Atthi ca me ayaṁ kaṅkhādhammo uppanno-- evaṁ pasanno ahaṁ samaṇe Gotame, ‘pahoti me Samaṇo Gotamo tathā dhammaṁ desetuṁ, yathāhaṁ imaṁ kaṅkhādhammaṁ pajaheyyan’ti. Sādhāhaṁ, bho Ānanda, labheyyaṁ samaṇaṁ Gotamaṁ dassanāyā”ti. Tatiyampi kho āyasmā Ānando Subhaddaṁ paribbājakaṁ etadavoca-- “Alaṁ, āvuso Subhadda, mā Tathāgataṁ viheṭhesi, kilanto Bhagavā”ti.

213. Assosi kho Bhagavā āyasmato Ānandassa Subhaddena paribbājakena saddhiṁ imaṁ kathāsallāpaṁ. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Alaṁ, Ānanda, mā Subhaddaṁ vāresi, labhataṁ, Ānanda, Subhaddo Tathāgataṁ dassanāya. Yaṁ kiñci maṁ Subhaddo pucchissati, sabbaṁ taṁ aññāpekkhova pucchissati, no vihesāpekkho. Yaṁ cassāhaṁ puṭṭho byākarissāmi, taṁ khippameva ājānissatī”ti. Atha kho āyasmā Ānando Subhaddaṁ paribbājakaṁ etadavoca-- “Gacchāvuso Subhadda, karoti te Bhagavā okāsan”ti. Atha kho Subhaddo paribbājako yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Subhaddo paribbājako Bhagavantaṁ etadavoca-- “Yeme, bho Gotama, samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathidaṁ Pūraṇo Kassapo, Makkhali Gosālo, Ajito Kesakambalo, Pakudho Kaccāyano, Sañcayo Belaṭṭhaputto, Nigaṇṭho Nāṭaputto, sabbete sakāya paṭiññāya abbhaññiṁsu, sabbeva na (D.16./II,151.) abbhaññiṁsu udāhu ekacce abbhaññiṁsu, ekacce na abbhaññiṁsū”ti? “Alaṁ, Subhadda, tiṭṭhatetaṁ-- ‘sabbete sakāya paṭiññāya abbhaññiṁsu, sabbeva na abbhaññiṁsu, udāhu ekacce abbhaññiṁsu, ekacce na abbhaññiṁsū’ti. Dhammaṁ te, Subhadda, desessāmi; taṁ suṇāhi sādhukaṁ manasikarohi, bhāsissāmī”ti. “Evaṁ, bhante”ti kho Subhaddo paribbājako Bhagavato paccassosi. Bhagavā etadavoca--

214. “Yasmiṁ kho, Subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇopi tattha na upalabbhati. Dutiyopi tattha samaṇo (CS:pg.2.125) na upalabbhati. Tatiyopi tattha samaṇo na upalabbhati. Catutthopi tattha samaṇo na upalabbhati. Yasmiñca kho, Subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, samaṇopi tattha upalabbhati, dutiyopi tattha samaṇo upalabbhati, tatiyopi tattha samaṇo upalabbhati, catutthopi tattha samaṇo upalabbhati. Imasmiṁ kho, Subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, idheva, Subhadda, samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇebhi aññehi1§ . Ime ca2§ , Subhadda, bhikkhū sammā vihareyyuṁ, asuñño loko arahantehi assāti.

“Ekūnatiṁso vayasā Subhadda,

Yaṁ pabbajiṁ kiṁkusalānu-esī.

Vassāni paññāsa samādhikāni,

Yato ahaṁ pabbajito Subhadda.

Ñāyassa dhammassa padesavattī,

Ito bahiddhā samaṇopi natthi.

(D.16./II,152.) “Dutiyopi samaṇo natthi. Tatiyopi samaṇo natthi. Catutthopi samaṇo natthi. Suññā parappavādā samaṇebhi aññehi. Ime ca, Subhadda, bhikkhū sammā vihareyyuṁ, asuñño loko arahantehi assā”ti.

215. Evaṁ vutte Subhaddo paribbājako Bhagavantaṁ etadavoca-- “Abhikkantaṁ, bhante, abhikkantaṁ, bhante. Seyyathāpi, bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, ‘Cakkhumanto rūpāni dakkhantī’ti, evamevaṁ Bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ, bhante, Bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṁ, bhante, Bhagavato santike pabbajjaṁ, labheyyaṁ upasampadan”ti. “Yo kho, Subhadda, aññatitthiyapubbo imasmiṁ dhammavinaye ākaṅkhati pabbajjaṁ, ākaṅkhati upasampadaṁ, so cattāro (CS:pg.2.126) māse parivasati. Catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditā”ti. “Sace, bhante, aññatitthiyapubbā imasmiṁ dhammavinaye ākaṅkhantā pabbajjaṁ ākaṅkhantā upasampadaṁ cattāro māse parivasanti, catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya. Ahaṁ cattāri vassāni parivasissāmi, catunnaṁ vassānaṁ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyā”ti.

Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Tenahānanda, Subhaddaṁ pabbājehī”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Subhaddo paribbājako āyasmantaṁ Ānandaṁ etadavoca-- “Lābhā vo, āvuso Ānanda; suladdhaṁ vo, āvuso Ānanda, ye ettha Satthu1§ sammukhā antevāsikābhisekena abhisittā”ti. (D.16./II,153.) Alattha kho Subhaddo paribbājako Bhagavato santike pabbajjaṁ, alattha upasampadaṁ. Acirūpasampanno kho panāyasmā Subhaddo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva-- ‘Yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti’ tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. ‘Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti abbhaññāsi. Aññataro kho panāyasmā Subhaddo arahataṁ ahosi. So Bhagavato pacchimo sakkhisāvako ahosīti.
Pañcamo bhāṇavāro.

(PTS chapter VI)


(D.16.-35)Tathāgatapacchimavācā


(D.16./II,154.)

216. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Siyā kho panānanda, tumhākaṁ evamassa-- ‘Atītasatthukaṁ pāvacanaṁ, natthi no Satthā’ti. Na kho panetaṁ, Ānanda, evaṁ daṭṭhabbaṁ. Yo vo, Ānanda, mayā dhammo ca vinayo (CS:pg.2.127) ca desito paññatto, so vo mamaccayena Satthā. Yathā kho panānanda, etarahi bhikkhū aññamaññaṁ āvusovādena samudācaranti, na kho mamaccayena evaṁ samudācaritabbaṁ. Theratarena, Ānanda, bhikkhunā navakataro bhikkhu nāmena vā gottena vā āvusovādena vā samudācaritabbo. Navakatarena bhikkhunā therataro bhikkhu ‘bhante’ti vā ‘āyasmā’ti vā samudācaritabbo. Ākaṅkhamāno, Ānanda, saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatu. Channassa, Ānanda, bhikkhuno mamaccayena brahmadaṇḍo dātabbo”ti. “Katamo pana, bhante, brahmadaṇḍo”ti? “Channo, Ānanda, bhikkhu yaṁ iccheyya, taṁ vadeyya. So bhikkhūhi neva vattabbo, na ovaditabbo, na anusāsitabbo”ti.

217. Atha kho Bhagavā bhikkhū āmantesi-- “Siyā kho pana, bhikkhave, ekabhikkhussāpi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā (D.16./II,155.) vippaṭisārino ahuvattha-- ‘sammukhībhūto no Satthā ahosi na mayaṁ sakkhimhā Bhagavantaṁ sammukhā paṭipucchitu’” nti. Evaṁ vutte te bhikkhū tuṇhī ahesuṁ. Dutiyampi kho Bhagavā …pe… tatiyampi kho Bhagavā bhikkhū āmantesi-- “Siyā kho pana, bhikkhave, ekabhikkhussāpi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha-- ‘sammukhībhūto no Satthā ahosi na mayaṁ sakkhimhā Bhagavantaṁ sammukhā paṭipucchitu’” nti. Tatiyampi kho te bhikkhū tuṇhī ahesuṁ. Atha kho Bhagavā bhikkhū āmantesi-- “Siyā kho pana, bhikkhave, Satthugāravenapi na puccheyyātha. Sahāyakopi, bhikkhave, sahāyakassa ārocetū”ti. Evaṁ vutte te bhikkhū tuṇhī ahesuṁ. Atha kho āyasmā Ānando Bhagavantaṁ etadavoca-- “Acchariyaṁ, bhante, abbhutaṁ, bhante, evaṁ pasanno ahaṁ, bhante, imasmiṁ bhikkhusaṅghe, ‘Natthi ekabhikkhussāpi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā’”ti. “Pasādā kho tvaṁ, Ānanda, vadesi, ñāṇameva hettha, Ānanda, Tathāgatassa. Natthi imasmiṁ bhikkhusaṅghe ekabhikkhussāpi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā. Imesañhi, Ānanda, pañcannaṁ bhikkhusatānaṁ yo pacchimako bhikkhu, so sotāpanno avinipātadhammo niyato sambodhiparāyaṇo”ti.

218. Atha (CS:pg.2.128) kho Bhagavā bhikkhū āmantesi--(D.16./II,156.) “Handa dāni, bhikkhave, āmantayāmi vo, vayadhammā saṅkhārā appamādena sampādethā”ti. Ayaṁ Tathāgatassa pacchimā vācā.




(D.16.-36)Parinibbutakathā

219. Atha kho Bhagavā paṭhamaṁ jhānaṁ samāpajji, paṭhamajjhānā vuṭṭhahitvā dutiyaṁ jhānaṁ samāpajji, dutiyajjhānā vuṭṭhahitvā tatiyaṁ jhānaṁ samāpajji, tatiyajjhānā vuṭṭhahitvā catutthaṁ jhānaṁ samāpajji. Catutthajjhānā vuṭṭhahitvā ākāsānañcāyatanaṁ samāpajji, ākāsānañcāyatanasamāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṁ samāpajji, viññāṇañcāyatanasamāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṁ samāpajji, ākiñcaññāyatanasamāpattiyā vuṭṭhahitvā nevasaññānāsaññāyatanaṁ samāpajji, nevasaññānāsaññāyatanasamāpattiyā vuṭṭhahitvā saññāvedayitanirodhaṁ samāpajji.

Atha kho āyasmā Ānando āyasmantaṁ Anuruddhaṁ etadavoca-- “Parinibbuto, bhante Anuruddha Bhagavā”ti. “Nāvuso Ānanda, Bhagavā parinibbuto, saññāvedayitanirodhaṁ samāpanno”ti.

Atha kho Bhagavā saññāvedayitanirodhasamāpattiyā vuṭṭhahitvā nevasaññānāsaññāyatanaṁ samāpajji, nevasaññānāsaññāyatanasamāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṁ samāpajji, ākiñcaññāyatanasamāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṁ samāpajji, viññāṇañcāyatanasamāpattiyā vuṭṭhahitvā ākāsānañcāyatanaṁ samāpajji, ākāsānañcāyatanasamāpattiyā vuṭṭhahitvā catutthaṁ jhānaṁ samāpajji, catutthajjhānā vuṭṭhahitvā tatiyaṁ jhānaṁ samāpajji, tatiyajjhānā vuṭṭhahitvā dutiyaṁ jhānaṁ samāpajji, dutiyajjhānā vuṭṭhahitvā paṭhamaṁ jhānaṁ samāpajji, paṭhamajjhānā vuṭṭhahitvā dutiyaṁ jhānaṁ samāpajji, dutiyajjhānā vuṭṭhahitvā tatiyaṁ jhānaṁ samāpajji, tatiyajjhānā vuṭṭhahitvā catutthaṁ jhānaṁ samāpajji, catutthajjhānā vuṭṭhahitvā samanantarā Bhagavā parinibbāyi.

220. Parinibbute Bhagavati saha parinibbānā mahābhūmicālo ahosi bhiṁsanako salomahaṁso. Devadundubhiyo ca phaliṁsu. (D.16./II,157.) Parinibbute Bhagavati saha parinibbānā brahmāsahampati imaṁ gāthaṁ abhāsi–

“Sabbeva (CS:pg.2.129) nikkhipissanti, bhūtā loke samussayaṁ;

Yattha etādiso Satthā, loke appaṭipuggalo.

Tathāgato balappatto, sambuddho parinibbuto”ti.

221. Parinibbute Bhagavati saha parinibbānā Sakko devānamindo imaṁ gāthaṁ abhāsi--

“Aniccā vata saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṁ vūpasamo sukho”ti.

222. Parinibbute Bhagavati saha parinibbānā āyasmā Anuruddho imā gāthāyo abhāsi–

“Nāhu assāsapassāso, ṭhitacittassa tādino;

Anejo santimārabbha, yaṁ kālamakarī muni.

“Asallīnena cittena, vedanaṁ ajjhavāsayi;

Pajjotasseva nibbānaṁ, vimokkho cetaso ahū”ti.

223. Parinibbute Bhagavati saha parinibbānā āyasmā Ānando imaṁ gāthaṁ abhāsi--

“Tadāsi yaṁ bhiṁsanakaṁ, tadāsi lomahaṁsanaṁ;

Sabbākāravarūpete, sambuddhe parinibbute”ti.

224. Parinibbute Bhagavati ye te tattha bhikkhū avītarāgā appekacce bāhā paggayha kandanti, chinnapātaṁ papatanti, āvaṭṭanti vivaṭṭanti, “Atikhippaṁ Bhagavā (D.16./II,158.) parinibbuto atikhippaṁ Sugato parinibbuto, atikhippaṁ cakkhuṁ loke antarahito”ti. Ye pana te bhikkhū vītarāgā, te satā sampajānā adhivāsenti-- “Aniccā saṅkhārā, taṁ kutettha labbhā”ti.

225. Atha kho āyasmā Anuruddho bhikkhū āmantesi-- “Alaṁ, āvuso, mā socittha mā paridevittha. Nanu etaṁ, āvuso, Bhagavatā paṭikacceva akkhātaṁ-- ‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo’. Taṁ kutettha, āvuso, labbhā. ‘Yaṁ taṁ jātaṁ bhūtaṁ saṅkhataṁ palokadhammaṁ, taṁ vata mā palujjī’ti, netaṁ ṭhānaṁ vijjati (CS:pg.2.130) Devatā, āvuso, ujjhāyantī”ti. “Kathaṁbhūtā pana, bhante, āyasmā Anuruddho devatā manasi karotī”ti1§ ?

“Santāvuso Ānanda, devatā ākāse pathavīsaññiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṁ papatanti, āvaṭṭanti, vivaṭṭanti-- ‘Atikhippaṁ Bhagavā parinibbuto, atikhippaṁ Sugato parinibbuto, atikhippaṁ cakkhuṁ loke antarahito’ti. Santāvuso Ānanda, devatā pathaviyā pathavīsaññiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṁ papatanti, āvaṭṭanti, vivaṭṭanti-- ‘Atikhippaṁ Bhagavā parinibbuto atikhippaṁ Sugato parinibbuto, atikhippaṁ cakkhuṁ loke antarahito’ti. Yā pana tā devatā vītarāgā, tā satā sampajānā adhivāsenti-- ‘Aniccā saṅkhārā, taṁ kutettha labbhā’ti. Atha kho āyasmā ca Anuruddho āyasmā ca Ānando taṁ rattāvasesaṁ dhammiyā kathāya vītināmesuṁ.

226. Atha kho āyasmā Anuruddho āyasmantaṁ Ānandaṁ āmantesi-- “Gacchāvuso Ānanda, Kusināraṁ pavisitvā kosinārakānaṁ Mallānaṁ ārocehi-- ‘parinibbuto, Vāseṭṭhā, Bhagavā, yassadāni kālaṁ maññathā’”ti. “Evaṁ, bhante”ti kho āyasmā Ānando āyasmato Anuruddhassa paṭissutvā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya attadutiyo Kusināraṁ pāvisi. (D.16./II,159.) Tena kho pana samayena kosinārakā Mallā sandhāgāre sannipatitā honti teneva karaṇīyena. Atha kho āyasmā Ānando yena kosinārakānaṁ Mallānaṁ sandhāgāraṁ tenupasaṅkami; upasaṅkamitvā kosinārakānaṁ Mallānaṁ ārocesi-- ‘parinibbuto, Vāseṭṭhā, Bhagavā, yassadāni kālaṁ maññathā’ti. Idamāyasmato Ānandassa vacanaṁ sutvā Mallā ca Mallaputtā ca Mallasuṇisā ca Mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā appekacce kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṁ papatanti, āvaṭṭanti, vivaṭṭanti-- “Atikhippaṁ Bhagavā parinibbuto, atikhippaṁ Sugato parinibbuto, atikhippaṁ cakkhuṁ loke antarahito”ti.

(D.16.-37)Buddhasarīrapūjā

227. Atha (CS:pg.2.131) kho kosinārakā Mallā purise āṇāpesuṁ -- “Tena hi, bhaṇe, Kusinārāyaṁ gandhamālañca sabbañca tāḷāvacaraṁ sannipātethā”ti. Atha kho kosinārakā Mallā gandhamālañca sabbañca tāḷāvacaraṁ pañca ca dussayugasatāni ādāya yena upavattanaṁ Mallānaṁ sālavanaṁ, yena Bhagavato sarīraṁ tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṁ karontā mānentā pūjentā celavitānāni karontā maṇḍalamāḷe paṭiyādentā ekadivasaṁ vītināmesuṁ.

Atha kho kosinārakānaṁ Mallānaṁ etadahosi-- “Ativikālo kho ajja Bhagavato sarīraṁ jhāpetuṁ, sve dāni mayaṁ Bhagavato sarīraṁ jhāpessāmā”ti. Atha kho kosinārakā Mallā Bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṁ karontā mānentā pūjentā celavitānāni karontā maṇḍalamāḷe paṭiyādentā dutiyampi divasaṁ vītināmesuṁ, tatiyampi divasaṁ vītināmesuṁ, catutthampi divasaṁ vītināmesuṁ, pañcamampi divasaṁ vītināmesuṁ, chaṭṭhampi divasaṁ vītināmesuṁ.

Atha kho sattamaṁ divasaṁ kosinārakānaṁ Mallānaṁ (D.16./II,160.) etadahosi-- “Mayaṁ Bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṁ karontā mānentā pūjentā dakkhiṇena dakkhiṇaṁ nagarassa haritvā bāhirena bāhiraṁ dakkhiṇato nagarassa Bhagavato sarīraṁ jhāpessāmā”ti.

228. Tena kho pana samayena aṭṭha Mallapāmokkhā sīsaṁnhātā ahatāni vatthāni nivatthā “Mayaṁ Bhagavato sarīraṁ uccāressāmā”ti na sakkonti uccāretuṁ. Atha kho kosinārakā Mallā āyasmantaṁ Anuruddhaṁ etadavocuṁ-- “Ko nu kho, bhante Anuruddha, hetu ko paccayo, yenime aṭṭha Mallapāmokkhā sīsaṁnhātā ahatāni vatthāni nivatthā ‘Mayaṁ Bhagavato sarīraṁ uccāressāmā’ti na sakkonti uccāretun”ti? “Aññathā kho, Vāseṭṭhā, tumhākaṁ adhippāyo, aññathā devatānaṁ adhippāyo”ti. “Kathaṁ pana, bhante, devatānaṁ adhippāyo”ti? “Tumhākaṁ kho, Vāseṭṭhā, adhippāyo-- ‘Mayaṁ Bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi (CS:pg.2.132) sakkarontā garuṁ karontā mānentā pūjentā dakkhiṇena dakkhiṇaṁ nagarassa haritvā bāhirena bāhiraṁ dakkhiṇato nagarassa Bhagavato sarīraṁ jhāpessāmā’ti; devatānaṁ kho, Vāseṭṭhā, adhippāyo-- ‘Mayaṁ Bhagavato sarīraṁ dibbehi naccehi gītehi vāditehi gandhehi sakkarontā garuṁ karontā mānentā pūjentā uttarena uttaraṁ nagarassa haritvā uttarena dvārena nagaraṁ pavesetvā majjhena majjhaṁ nagarassa haritvā puratthimena dvārena nikkhamitvā puratthimato nagarassa makuṭabandhanaṁ nāma Mallānaṁ cetiyaṁ ettha Bhagavato sarīraṁ jhāpessāmā’ti. “Yathā, bhante, devatānaṁ adhippāyo, tathā hotū”ti.

229. Tena kho pana samayena Kusinārā yāva sandhisamalasaṁkaṭīrā jaṇṇumattena odhinā mandāravapupphehi santhatā1§ hoti. Atha kho devatā ca kosinārakā ca Mallā Bhagavato sarīraṁ dibbehi ca mānusakehi ca (D.16./II,161.) naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṁ karontā mānentā pūjentā uttarena uttaraṁ nagarassa haritvā uttarena dvārena nagaraṁ pavesetvā majjhena majjhaṁ nagarassa haritvā puratthimena dvārena nikkhamitvā puratthimato nagarassa makuṭabandhanaṁ nāma Mallānaṁ cetiyaṁ ettha ca Bhagavato sarīraṁ nikkhipiṁsu.

230. Atha kho kosinārakā Mallā āyasmantaṁ Ānandaṁ etadavocuṁ-- “Kathaṁ mayaṁ, bhante Ānanda, Tathāgatassa sarīre paṭipajjāmā”ti? “Yathā kho, Vāseṭṭhā, rañño cakkavattissa sarīre paṭipajjanti, evaṁ Tathāgatassa sarīre paṭipajjitabban”ti. “Kathaṁ pana, bhante Ānanda, rañño cakkavattissa sarīre paṭipajjantī”ti? “Rañño, Vāseṭṭhā, cakkavattissa sarīraṁ ahatena vatthena veṭhenti, ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti, vihatena kappāsena veṭhetvā ahatena vatthena veṭhenti. Etena upāyena pañcahi yugasatehi rañño cakkavattissa sarīraṁ veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjitvā sabbagandhānaṁ citakaṁ karitvā rañño cakkavattissa sarīraṁ jhāpenti. Cātumahāpathe rañño cakkavattissa thūpaṁ karonti (CS:pg.2.133) Evaṁ kho, Vāseṭṭhā, rañño cakkavattissa sarīre paṭipajjanti. Yathā kho, Vāseṭṭhā, rañño cakkavattissa sarīre paṭipajjanti, evaṁ Tathāgatassa sarīre paṭipajjitabbaṁ. Cātumahāpathe Tathāgatassa thūpo kātabbo. Tattha ye mālaṁ vā gandhaṁ vā cuṇṇakaṁ vā āropessanti vā abhivādessanti vā cittaṁ vā pasādessanti, tesaṁ taṁ bhavissati dīgharattaṁ hitāya sukhāyā”ti. Atha kho kosinārakā Mallā purise āṇāpesuṁ-- “Tena hi, bhaṇe, Mallānaṁ vihataṁ kappāsaṁ sannipātethā”ti.

Atha kho kosinārakā Mallā Bhagavato sarīraṁ ahatena vatthena veṭhetvā vihatena kappāsena veṭhesuṁ, vihatena kappāsena veṭhetvā ahatena (D.16./II,162.) vatthena veṭhesuṁ. Etena upāyena pañcahi yugasatehi Bhagavato sarīraṁ veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjitvā sabbagandhānaṁ citakaṁ karitvā Bhagavato sarīraṁ citakaṁ āropesuṁ.




(D.16.-38)Mahākassapattheravatthu

231. Tena kho pana samayena āyasmā Mahākassapo Pāvāya Kusināraṁ addhānamaggappaṭippanno hoti mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi. Atha kho āyasmā Mahākassapo maggā okkamma aññatarasmiṁ rukkhamūle nisīdi. Tena kho pana samayena aññataro ājīvako Kusinārāya mandāravapupphaṁ gahetvā pāvaṁ addhānamaggappaṭippanno hoti. Addasā kho āyasmā Mahākassapo taṁ ājīvakaṁ dūratova āgacchantaṁ, disvā taṁ ājīvakaṁ etadavoca-- “Apāvuso, amhākaṁ Satthāraṁ jānāsī”ti? “Āmāvuso, jānāmi, ajja sattāhaparinibbuto Samaṇo Gotamo. Tato me idaṁ mandāravapupphaṁ gahitan”ti. Tattha ye te bhikkhū avītarāgā appekacce bāhā paggayha kandanti, chinnapātaṁ papatanti, āvaṭṭanti, vivaṭṭanti-- “Atikhippaṁ Bhagavā parinibbuto, atikhippaṁ Sugato parinibbuto, atikhippaṁ cakkhuṁ loke antarahito”ti. Ye pana te bhikkhū vītarāgā, te satā sampajānā adhivāsenti-- “Aniccā saṅkhārā, taṁ kutettha labbhā”ti.

232. Tena kho pana samayena Subhaddo nāma vuddhapabbajito tassaṁ parisāyaṁ nisinno hoti. Atha kho Subhaddo vuddhapabbajito te (CS:pg.2.134) bhikkhū etadavoca-- “Alaṁ, āvuso, mā socittha, mā paridevittha, sumuttā mayaṁ tena mahāsamaṇena. Upaddutā ca homa-- ‘Idaṁ vo kappati, idaṁ vo na kappatī’ti. Idāni pana mayaṁ yaṁ icchissāma, taṁ karissāma, yaṁ na icchissāma, na taṁ karissāmā”ti. Atha kho āyasmā Mahākassapo bhikkhū āmantesi-- “Alaṁ, āvuso, mā socittha, mā paridevittha. Nanu (D.16./II,163.) etaṁ āvuso, Bhagavatā paṭikacceva akkhātaṁ-- ‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo’. Taṁ kutettha, āvuso, labbhā. ‘Yaṁ taṁ jātaṁ bhūtaṁ saṅkhataṁ palokadhammaṁ, taṁ Tathāgatassāpi sarīraṁ mā palujjī’ti, netaṁ ṭhānaṁ vijjatī”ti.

233. Tena kho pana samayena cattāro Mallapāmokkhā sīsaṁnhātā ahatāni vatthāni nivatthā-- “Mayaṁ Bhagavato citakaṁ āḷimpessāmā”ti na sakkonti āḷimpetuṁ. Atha kho kosinārakā Mallā āyasmantaṁ Anuruddhaṁ etadavocuṁ-- “Ko nu kho, bhante Anuruddha, hetu ko paccayo, yenime cattāro Mallapāmokkhā sīsaṁnhātā ahatāni vatthāni nivatthā-- ‘Mayaṁ Bhagavato citakaṁ āḷimpessāmā’ti na sakkonti āḷimpetun”ti? “Aññathā kho, Vāseṭṭhā, devatānaṁ adhippāyo”ti. “Kathaṁ pana, bhante, devatānaṁ adhippāyo”ti? “Devatānaṁ kho, Vāseṭṭhā, adhippāyo-- ‘Ayaṁ āyasmā Mahākassapo Pāvāya Kusināraṁ addhānamaggappaṭippanno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi. Na tāva Bhagavato citako pajjalissati, yāvāyasmā Mahākassapo Bhagavato pāde sirasā na vandissatī’”ti. “Yathā, bhante, devatānaṁ adhippāyo, tathā hotū”ti.

234. Atha kho āyasmā Mahākassapo yena Kusinārā makuṭabandhanaṁ nāma Mallānaṁ cetiyaṁ, yena Bhagavato citako tenupasaṅkami; upasaṅkamitvā ekaṁsaṁ cīvaraṁ katvā añjaliṁ paṇāmetvā tikkhattuṁ citakaṁ padakkhiṇaṁ katvā Bhagavato pāde sirasā vandi. Tānipi kho pañcabhikkhusatāni ekaṁsaṁ cīvaraṁ katvā añjaliṁ paṇāmetvā tikkhattuṁ citakaṁ padakkhiṇaṁ katvā Bhagavato pāde sirasā vandiṁsu. (D.16./II,164.) Vandite ca panāyasmatā Mahākassapena tehi ca pañcahi bhikkhusatehi sayameva Bhagavato citako pajjali.

235. Jhāyamānassa (CS:pg.2.135) kho pana Bhagavato sarīrassa yaṁ ahosi chavīti vā cammanti vā maṁsanti vā nhārūti vā lasikāti vā, tassa neva chārikā paññāyittha, na masi; sarīrāneva avasissiṁsu. Seyyathāpi nāma sappissa vā telassa vā jhāyamānassa neva chārikā paññāyati, na masi; evameva Bhagavato sarīrassa jhāyamānassa yaṁ ahosi chavīti vā cammanti vā maṁsanti vā nhārūti vā lasikāti vā, tassa neva chārikā paññāyittha, na masi; sarīrāneva avasissiṁsu. Tesañca pañcannaṁ dussayugasatānaṁ dveva dussāni na ḍayhiṁsu yañca sabba-abbhantarimaṁ yañca bāhiraṁ. Daḍḍhe ca kho pana Bhagavato sarīre antalikkhā udakadhārā pātubhavitvā Bhagavato citakaṁ nibbāpesi. Udakasālatopi1§ abbhunnamitvā Bhagavato citakaṁ nibbāpesi. Kosinārakāpi Mallā sabbagandhodakena Bhagavato citakaṁ nibbāpesuṁ. Atha kho kosinārakā Mallā Bhagavato sarīrāni sattāhaṁ sandhāgāre sattipañjaraṁ karitvā dhanupākāraṁ parikkhipāpetvā2§ naccehi gītehi vāditehi mālehi gandhehi sakkariṁsu garuṁ kariṁsu mānesuṁ pūjesuṁ.




(D.16.-39)Sarīradhātuvibhājanaṁ

236. Assosi kho rājā Māgadho Ajātasattu Vedehiputto-- “Bhagavā kira Kusinārāyaṁ parinibbuto”ti. Atha kho rājā Māgadho Ajātasattu Vedehiputto kosinārakānaṁ Mallānaṁ dūtaṁ pāhesi-- “Bhagavāpi khattiyo ahampi khattiyo, ahampi arahāmi Bhagavato sarīrānaṁ bhāgaṁ, ahampi Bhagavato sarīrānaṁ thūpañca mahañca karissāmī”ti.

Assosuṁ kho Vesālikā Licchavī-- “Bhagavā kira Kusinārāyaṁ parinibbuto”ti. Atha kho Vesālikā Licchavī kosinārakānaṁ Mallānaṁ dūtaṁ pāhesuṁ-- “Bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma Bhagavato (D.16./II,165.) sarīrānaṁ bhāgaṁ, mayampi Bhagavato sarīrānaṁ thūpañca mahañca karissāmā”ti.

Assosuṁ kho Kapilavatthuvāsī sakyā-- “Bhagavā kira Kusinārāyaṁ parinibbuto”ti. Atha kho Kapilavatthuvāsī sakyā kosinārakānaṁ Mallānaṁ (CS:pg.2.136) dūtaṁ pāhesuṁ-- “Bhagavā amhākaṁ ñātiseṭṭho mayampi arahāma Bhagavato sarīrānaṁ bhāgaṁ, mayampi Bhagavato sarīrānaṁ thūpañca mahañca karissāmā”ti.

Assosuṁ kho allakappakā bulayo1§ -- “Bhagavā kira Kusinārāyaṁ parinibbuto”ti. Atha kho allakappakā bulayo kosinārakānaṁ Mallānaṁ dūtaṁ pāhesuṁ-- “Bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma Bhagavato sarīrānaṁ bhāgaṁ, mayampi Bhagavato sarīrānaṁ thūpañca mahañca karissāmā”ti

Assosuṁ kho rāmagāmakā koḷiyā-- “Bhagavā kira Kusinārāyaṁ parinibbuto”ti. Atha kho rāmagāmakā koḷiyā kosinārakānaṁ Mallānaṁ dūtaṁ pāhesuṁ-- “Bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma Bhagavato sarīrānaṁ bhāgaṁ, mayampi Bhagavato sarīrānaṁ thūpañca mahañca karissāmā”ti.

Assosi kho veṭṭhadīpako brāhmaṇo-- “Bhagavā kira Kusinārāyaṁ parinibbuto”ti. Atha kho veṭṭhadīpako brāhmaṇo kosinārakānaṁ Mallānaṁ dūtaṁ pāhesi-- “Bhagavāpi khattiyo ahaṁ pismi brāhmaṇo, ahampi arahāmi Bhagavato sarīrānaṁ bhāgaṁ, ahampi Bhagavato sarīrānaṁ thūpañca mahañca karissāmī”ti.

Assosuṁ kho pāveyyakā Mallā-- “Bhagavā kira Kusinārāyaṁ parinibbuto”ti. Atha kho pāveyyakā Mallā kosinārakānaṁ Mallānaṁ dūtaṁ pāhesuṁ-- “Bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma Bhagavato sarīrānaṁ bhāgaṁ, mayampi Bhagavato sarīrānaṁ thūpañca mahañca karissāmā”ti.

Evaṁ vutte kosinārakā Mallā te saṅghe gaṇe etadavocuṁ-- (D.16./II,166.) “Bhagavā amhākaṁ gāmakkhette parinibbuto, na mayaṁ dassāma Bhagavato sarīrānaṁ bhāgan”ti.

237. Evaṁ vutte doṇo brāhmaṇo te saṅghe gaṇe etadavoca--

“Suṇantu (CS:pg.2.137) bhonto mama ekavācaṁ,

Amhāka2§ . Buddho ahu khantivādo.

Na hi sādhu yaṁ uttamapuggalassa,

Sarīrabhāge siyā sampahāro.

Sabbeva bhonto sahitā samaggā,

Sammodamānā karomaṭṭhabhāge.

Vitthārikā hontu disāsu thūpā,

Bahū janā cakkhumato pasannā”ti.

238. “Tena hi, brāhmaṇa, tvaññeva Bhagavato sarīrāni aṭṭhadhā samaṁ savibhattaṁ vibhajāhī”ti. “Evaṁ, bho”ti kho doṇo brāhmaṇo tesaṁ saṅghānaṁ gaṇānaṁ paṭissutvā Bhagavato sarīrāni aṭṭhadhā samaṁ suvibhattaṁ vibhajitvā te saṅghe gaṇe etadavoca-- “Imaṁ me bhonto tumbaṁ dadantu ahampi tumbassa thūpañca mahañca karissāmī”ti. Adaṁsu kho te doṇassa brāhmaṇassa tumbaṁ.

Assosuṁ kho pippalivaniyā3§ moriyā-- “Bhagavā kira Kusinārāyaṁ parinibbuto”ti. Atha kho pippalivaniyā moriyā kosinārakānaṁ Mallānaṁ dūtaṁ pāhesuṁ-- “Bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma Bhagavato sarīrānaṁ bhāgaṁ, mayampi Bhagavato sarīrānaṁ thūpañca mahañca karissāmā”ti. “Natthi Bhagavato sarīrānaṁ bhāgo, vibhattāni Bhagavato sarīrāni. Ito aṅgāraṁ harathā”ti. Te tato aṅgāraṁ hariṁsu4§ .




(D.16.-40)Dhātuthūpapūjā

239. Atha kho rājā Māgadho Ajātasattu Vedehiputto Rājagahe Bhagavato sarīrānaṁ thūpañca mahañca akāsi. (D.16./II,167.) Vesālikāpi Licchavī Vesāliyaṁ Bhagavato sarīrānaṁ thūpañca mahañca akaṁsu. Kapilavatthuvāsīpi sakyā Kapilavatthusmiṁ Bhagavato sarīrānaṁ thūpañca mahañca akaṁsu. Allakappakāpi bulayo allakappe Bhagavato sarīrānaṁ thūpañca mahañca akaṁsu. Rāmagāmakāpi koḷiyā rāmagāme Bhagavato sarīrānaṁ thūpañca mahañca akaṁsu. Veṭṭhadīpakopi brāhmaṇo veṭṭhadīpe Bhagavato (CS:pg.2.138) sarīrānaṁ thūpañca mahañca akāsi. Pāveyyakāpi Mallā Pāvāyaṁ Bhagavato sarīrānaṁ thūpañca mahañca akaṁsu. Kosinārakāpi Mallā Kusinārāyaṁ Bhagavato sarīrānaṁ thūpañca mahañca akaṁsu. Doṇopi brāhmaṇo tumbassa thūpañca mahañca akāsi. Pippalivaniyāpi moriyā pippalivane aṅgārānaṁ thūpañca mahañca akaṁsu. Iti aṭṭha sarīrathūpā navamo tumbathūpo dasamo aṅgārathūpo. Evametaṁ bhūtapubbanti.

240. Aṭṭhadoṇaṁ cakkhumato sarīraṁ, sattadoṇaṁ jambudīpe mahenti.

Ekañca doṇaṁ purisavaruttamassa, rāmagāme nāgarājā maheti.

Ekāhi dāṭhā tidivehi pūjitā, ekā pana gandhārapure mahīyati.

Kāliṅgarañño vijite punekaṁ, ekaṁ pana nāgarājā maheti.

Tasseva tejena ayaṁ vasundharā,

Āyāgaseṭṭhehi mahī alaṅkatā.

Evaṁ imaṁ cakkhumato sarīraṁ,

Susakkataṁ sakkatasakkatehi.

(D.16./II,168.) Devindanāgindanarindapūjito

Manussindaseṭṭhehi tatheva pūjito.

Taṁ vandatha1§ pañjalikā labhitvā,

Buddho have kappasatehi dullabhoti.

Cattālīsa samā dantā, kesā lomā ca sabbaso;

Devā hariṁsu ekekaṁ, cakkavāḷaparamparāti.


~ Mahāparinibbānasuttaṁ niṭṭhitaṁ tatiyaṁ. ~
(D.17./II,169.)


tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   17   18   19   20   21   22   23   24   ...   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương