From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場


(D.16.)(2-3) Mahāparinibbānasuttaṁ大般涅槃經



tải về 9.84 Mb.
trang17/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   ...   13   14   15   16   17   18   19   20   ...   48

(D.16.)(2-3) Mahāparinibbānasuttaṁ大般涅槃


▲《長阿含2經》《遊行經》(T1.11.)、《佛般泥洹經》(T1.160.),

《般泥洹經》(T1.176.),《大般涅槃經》(T1.191.),《說一切有部根本毗柰耶雜事》

(T24.382.),梵Mahāparinirvāṇa-s. (Waldschmidt 1950、1951.),

cf.《中阿含142經》雨勢經》、cf.《中阿含3經》城喻經》、cf.《中阿含33經》侍者經》、

《增壹含19.11經》(T2.596.1) 、《增壹含28.5經》(T2.652.2)、《大正句王經》(T1.831.1)
(PTS chapter I)

131. Evaṁ (CS:pg.2.61) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Tena kho pana samayena rājā Māgadho Ajātasattu Vedehiputto Vajjī abhiyātukāmo hoti. So evamāha-- “Ahaṁ hime Vajjī evaṁmahiddhike evaṁmahānubhāve ucchecchāmi1§ Vajjī, vināsessāmi Vajjī, anayabyasanaṁ āpādessāmi Vajjī”ti2§ .

132. Atha kho rājā Māgadho Ajātasattu Vedehiputto Vassakāraṁ brāhmaṇaṁ Māgadhamahāmattaṁ āmantesi-- “Ehi tvaṁ, brāhmaṇa, yena Bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vandāhi, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ puccha -- ‘Rājā, bhante, Māgadho Ajātasattu Vedehiputto Bhagavato pāde sirasā vandati, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchatī’ti. Evañca vadehi-- ‘Rājā, bhante, Māgadho Ajātasattu Vedehiputto Vajjī abhiyātukāmo. (D.16./II,72.)So evamāha-- “Ahaṁ hime Vajjī evaṁmahiddhike evaṁmahānubhāve ucchecchāmi Vajjī, vināsessāmi Vajjī, anayabyasanaṁ (D.16./II,74.) āpādessāmī’”ti. Yathā te Bhagavā byākaroti, taṁ sādhukaṁ uggahetvā mama āroceyyāsi. Na hi Tathāgatā vitathaṁ bhaṇantī”ti.


(D.16.-1)Vassakārabrāhmaṇo

133. “Evaṁ, bho”ti kho Vassakāro brāhmaṇo Māgadhamahāmatto rañño Māgadhassa Ajātasattussa Vedehiputtassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā bhaddaṁ bhaddaṁ yānaṁ abhiruhitvā bhaddehi bhaddehi yānehi Rājagahamhā niyyāsi, yena Gijjhakūṭo pabbato tena Pāyāsi. Yāvatikā yānassa bhūmi, yānena gantvā, yānā paccorohitvā pattikova yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ (CS:pg.2.62) nisīdi. Ekamantaṁ nisinno kho Vassakāro brāhmaṇo Māgadhamahāmatto Bhagavantaṁ etadavoca-- “rājā, bho Gotama, Māgadho Ajātasattu Vedehiputto bhoto Gotamassa pāde sirasā vandati, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati. Rājā3§ , bho Gotama, Māgadho Ajātasattu Vedehiputto Vajjī abhiyātukāmo. So evamāha-- ‘Ahaṁ hime Vajjī evaṁmahiddhike evaṁmahānubhāve ucchecchāmi Vajjī, vināsessāmi Vajjī, anayabyasanaṁ āpādessāmī’”ti.




(D.16.-2)Rāja-aparihāniyadhammā

134. Tena kho pana samayena āyasmā Ānando Bhagavato piṭṭhito ṭhito hoti Bhagavantaṁ bījayamāno4§ . Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Kinti te, (D.16./II,74.) Ānanda, sutaṁ, ‘Vajjī abhiṇhaṁ sannipātā sannipātabahulā’ti? “Sutaṁ metaṁ, bhante-- ‘Vajjī abhiṇhaṁ sannipātā sannipātabahulā”ti. “Yāvakīvañca, Ānanda, Vajjī abhiṇhaṁ sannipātā sannipātabahulā bhavissanti, vuddhiyeva, Ānanda, Vajjīnaṁ pāṭikaṅkhā, no parihāni.

“Kinti te, Ānanda, sutaṁ ‘Vajjī samaggā sannipatanti, samaggā vuṭṭhahanti, samaggā Vajjikaraṇīyāni karontī’ti? “Sutaṁ metaṁ, bhante-- ‘Vajjī samaggā sannipatanti, samaggā vuṭṭhahanti, samaggā Vajjikaraṇīyāni karontī”ti. “Yāvakīvañca, Ānanda, Vajjī samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā Vajjikaraṇīyāni karissanti, vuddhiyeva, Ānanda, Vajjīnaṁ pāṭikaṅkhā, no parihāni.

“Kinti te, Ānanda, sutaṁ, ‘Vajjī apaññattaṁ na paññapenti, paññattaṁ na samucchindanti, yathāpaññatte porāṇe Vajjidhamme samādāya vattantī’”ti? “Sutaṁ metaṁ, bhante-- ‘Vajjī apaññattaṁ na paññapenti, paññattaṁ na samucchindanti, yathāpaññatte porāṇe Vajjidhamme samādāya vattantī’”ti. “Yāvakīvañca, Ānanda, “Vajjī apaññattaṁ na paññapessanti, paññattaṁ na samucchindissanti, yathāpaññatte porāṇe Vajjidhamme samādāya vattissanti, vuddhiyeva, Ānanda, Vajjīnaṁ pāṭikaṅkhā, no parihāni.

“Kinti (CS:pg.2.63) te, Ānanda, sutaṁ, ‘Vajjī ye te Vajjīnaṁ Vajjimahallakā, te sakkaronti garuṁ karonti1§ mānenti pūjenti, tesañca sotabbaṁ maññantī’”ti? “Sutaṁ metaṁ, bhante-- ‘Vajjī ye te Vajjīnaṁ Vajjimahallakā, te sakkaronti garuṁ karonti mānenti pūjenti, tesañca sotabbaṁ maññantī’”ti. “Yāvakīvañca, Ānanda, Vajjī ye te Vajjīnaṁ Vajjimahallakā te sakkarissanti garuṁ karissanti mānessanti pūjessanti, tesañca sotabbaṁ maññissanti, vuddhiyeva, Ānanda, Vajjīnaṁ pāṭikaṅkhā, no parihāni.

“Kinti te, Ānanda, sutaṁ, ‘Vajjī yā tā kulitthiyo kulakumāriyo, tā na okkassa pasayha vāsentī’”ti? “Sutaṁ metaṁ, bhante-- ‘Vajjī yā tā kulitthiyo kulakumāriyo tā na okkassa pasayha vāsentī’”ti. “Yāvakīvañca, Ānanda, Vajjī yā tā kulitthiyo kulakumāriyo, tā na okkassa pasayha vāsessanti, vuddhiyeva, Ānanda, Vajjīnaṁ pāṭikaṅkhā, no parihāni.

“Kinti te, Ānanda, sutaṁ, ‘Vajjī yāni tāni Vajjīnaṁ Vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkaronti garuṁ karonti mānenti pūjenti, tesañca dinnapubbaṁ katapubbaṁ dhammikaṁ baliṁ no parihāpentī’”ti? (D.16./II,75.) “Sutaṁ metaṁ, bhante-- ‘Vajjī yāni tāni Vajjīnaṁ Vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkaronti garuṁ karonti mānenti pūjenti tesañca dinnapubbaṁ katapubbaṁ dhammikaṁ baliṁ no parihāpentī’”ti. “Yāvakīvañca, Ānanda, Vajjī yāni tāni Vajjīnaṁ Vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkarissanti garuṁ karissanti mānessanti pūjessanti, tesañca dinnapubbaṁ katapubbaṁ dhammikaṁ baliṁ no parihāpessanti, vuddhiyeva, Ānanda, Vajjīnaṁ pāṭikaṅkhā, no parihāni.

“Kinti te, Ānanda, sutaṁ, ‘Vajjīnaṁ arahantesu dhammikā rakkhāvaraṇagutti susaṁvihitā, kinti anāgatā ca arahanto vijitaṁ āgaccheyyuṁ, āgatā ca arahanto vijite phāsu vihareyyun’”ti? “Sutaṁ metaṁ, bhante ‘Vajjīnaṁ arahantesu dhammikā rakkhāvaraṇagutti susaṁvihitā kinti anāgatā ca arahanto vijitaṁ āgaccheyyuṁ, āgatā ca arahanto vijite phāsu vihareyyun’”ti. “Yāvakīvañca, Ānanda, Vajjīnaṁ arahantesu dhammikā rakkhāvaraṇagutti susaṁvihitā bhavissati, kinti anāgatā ca arahanto vijitaṁ (CS:pg.2.64) āgaccheyyuṁ, āgatā ca arahanto vijite phāsu vihareyyunti. Vuddhiyeva, Ānanda, Vajjīnaṁ pāṭikaṅkhā, no parihānī”ti.

135. Atha kho Bhagavā Vassakāraṁ brāhmaṇaṁ Māgadhamahāmattaṁ āmantesi-- “Ekamidāhaṁ, brāhmaṇa, samayaṁ Vesāliyaṁ viharāmi Sārandade2§ cetiye. Tatrāhaṁ Vajjīnaṁ ime satta aparihāniye dhamme desesiṁ. Yāvakīvañca, brāhmaṇa, ime satta aparihāniyā dhammā Vajjīsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu Vajjī sandississanti, vuddhiyeva, brāhmaṇa, Vajjīnaṁ pāṭikaṅkhā, no parihānī”ti.

Evaṁ vutte, Vassakāro brāhmaṇo Māgadhamahāmatto Bhagavantaṁ etadavoca-- “Ekamekenapi, bho Gotama, aparihāniyena dhammena samannāgatānaṁ Vajjīnaṁ vuddhiyeva pāṭikaṅkhā, no (D.16./II,76.) parihāni Ko pana vādo sattahi aparihāniyehi dhammehi. Akaraṇīyāva1§ , bho Gotama, Vajjī2§ raññā Māgadhena Ajātasattunā Vedehiputtena yadidaṁ yuddhassa, aññatra upalāpanāya aññatra mithubhedā. Handa ca dāni mayaṁ, bho Gotama, gacchāma bahukiccā mayaṁ bahukaraṇīyā”ti. “Yassadāni tvaṁ, brāhmaṇa, kālaṁ maññasī”ti. Atha kho Vassakāro brāhmaṇo Māgadhamahāmatto Bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.




(D.16.-3)Bhikkhu-aparihāniyadhammā

136. Atha kho Bhagavā acirapakkante Vassakāre brāhmaṇe Māgadhamahāmatte āyasmantaṁ Ānandaṁ āmantesi-- “Gaccha tvaṁ, Ānanda, yāvatikā bhikkhū Rājagahaṁ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṁ sannipātehī”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paṭissutvā yāvatikā bhikkhū Rājagahaṁ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṁ sannipātetvā yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho āyasmā Ānando Bhagavantaṁ etadavoca-- “Sannipatito, bhante, bhikkhusaṅgho, yassadāni, bhante, Bhagavā kālaṁ maññatī”ti.

Atha (CS:pg.2.65) kho Bhagavā uṭṭhāyāsanā yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi-- “Satta vo, bhikkhave, aparihāniye dhamme desessāmi, taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī”ti. “Evaṁ, bhante”ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca--

“Yāvakīvañca bhikkhave, bhikkhū abhiṇhaṁ sannipātā sannipātabahulā bhavissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

“Yāvakīvañca, bhikkhave, bhikkhū samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā saṅghakaraṇīyāni (D.16./II,77.) karissanti vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

“Yāvakīvañca, bhikkhave, bhikkhū apaññattaṁ na paññapessanti, paññattaṁ na samucchindissanti, yathāpaññattesu sikkhāpadesu samādāya vattissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

“Yāvakīvañca, bhikkhave, bhikkhū ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te sakkarissanti garuṁ karissanti mānessanti pūjessanti, tesañca sotabbaṁ maññissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

“Yāvakīvañca, bhikkhave, bhikkhū uppannāya taṇhāya ponobbhavikāya na vasaṁ gacchissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

“Yāvakīvañca, bhikkhave, bhikkhū āraññakesu senāsanesu sāpekkhā bhavissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

“Yāvakīvañca, bhikkhave, bhikkhū paccattaññeva satiṁ upaṭṭhapessanti-- ‘Kinti anāgatā ca pesalā sabrahmacārī āgaccheyyuṁ, āgatā ca pesalā sabrahmacārī phāsu3§ vihareyyun’ti. Vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

“Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

137. “Aparepi (CS:pg.2.66) vo, bhikkhave, satta aparihāniye dhamme desessāmi, taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī”ti. “Evaṁ, bhante”ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca--

“Yāvakīvañca, bhikkhave, bhikkhū na kammārāmā (D.16./II,78.) bhavissanti na kammaratā na kammārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

“Yāvakīvañca, bhikkhave, bhikkhū na bhassārāmā bhavissanti na bhassaratā na bhassārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

“Yāvakīvañca, bhikkhave, bhikkhū na niddārāmā bhavissanti na niddāratā na niddārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

“Yāvakīvañca, bhikkhave, bhikkhū na saṅgaṇikārāmā bhavissanti na saṅgaṇikaratā na saṅgaṇikārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

“Yāvakīvañca, bhikkhave, bhikkhū na pāpicchā bhavissanti na pāpikānaṁ icchānaṁ vasaṁ gatā, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

“Yāvakīvañca, bhikkhave, bhikkhū na pāpamittā bhavissanti na pāpasahāyā na pāpasampavaṅkā, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

“Yāvakīvañca, bhikkhave, bhikkhū na oramattakena visesādhigamena antarāvosānaṁ āpajjissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

“Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

138. “Aparepi vo, bhikkhave, satta aparihāniye dhamme desessāmi …pe… “Yāvakīvañca, bhikkhave, bhikkhū saddhā bhavissanti …pe… hirimanā bhavissanti… ottappī bhavissanti… bahussutā (D.16./II,79.) bhavissanti… āraddhavīriyā bhavissanti… upaṭṭhitassatī (CS:pg.2.67) bhavissanti… paññavanto bhavissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

139. “Aparepi vo, bhikkhave, satta aparihāniye dhamme desessāmi, taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī”ti. “Evaṁ, bhante”ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca--

“Yāvakīvañca, bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāvessanti …pe… dhammavicayasambojjhaṅgaṁ bhāvessanti… vīriyasambojjhaṅgaṁ bhāvessanti… pītisambojjhaṅgaṁ bhāvessanti… passaddhisambojjhaṅgaṁ bhāvessanti… samādhisambojjhaṅgaṁ bhāvessanti… upekkhāsambojjhaṅgaṁ bhāvessanti, vuddhiyeva bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

“Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā no parihāni.

140. “Aparepi vo, bhikkhave, satta aparihāniye dhamme desessāmi, taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī”ti. “Evaṁ, bhante”ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca--

“Yāvakīvañca, bhikkhave, bhikkhū aniccasaññaṁ bhāvessanti …pe… anattasaññaṁ bhāvessanti… asubhasaññaṁ bhāvessanti… ādīnavasaññaṁ bhāvessanti… pahānasaññaṁ bhāvessanti… virāgasaññaṁ bhāvessanti… nirodhasaññaṁ bhāvessanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

(D.16./II,80.) “Yāvakīvañca bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

141. “Cha, vo bhikkhave, aparihāniye dhamme desessāmi, taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī”ti. “Evaṁ, bhante”ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca--

“Yāvakīvañca (CS:pg.2.68) bhikkhave, bhikkhū mettaṁ kāyakammaṁ paccupaṭṭhāpessanti sabrahmacārīsu āvi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

“Yāvakīvañca, bhikkhave, bhikkhū mettaṁ vacīkammaṁ paccupaṭṭhāpessanti …pe… mettaṁ manokammaṁ paccupaṭṭhāpessanti sabrahmacārīsu āvi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

“Yāvakīvañca, bhikkhave, bhikkhū, ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi tathārūpehi lābhehi appaṭivibhattabhogī bhavissanti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

“Yāvakīvañca, bhikkhave, bhikkhū yāni kāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūpasatthāni1§ aparāmaṭṭhāni samādhisaṁvattanikāni tathārūpesu sīlesu sīlasāmaññagatā viharissanti sabrahmacārīhi āvi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

“Yāvakīvañca, bhikkhave, bhikkhū yāyaṁ diṭṭhi ariyā niyyānikā, niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagatā viharissanti sabrahmacārīhi āvi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.

(D.16./II,81.) “Yāvakīvañca bhikkhave, ime cha aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca chasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihānī”ti.

142. Tatra sudaṁ Bhagavā Rājagahe viharanto Gijjhakūṭe pabbate etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti-- “Iti sīlaṁ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ-- kāmāsavā, bhavāsavā, avijjāsavā”ti.

143. Atha (CS:pg.2.69) kho Bhagavā Rājagahe yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi-- “Āyāmānanda, yena Ambalaṭṭhikā tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena Ambalaṭṭhikā tadavasari. Tatra sudaṁ Bhagavā Ambalaṭṭhikāyaṁ viharati rājāgārake. Tatrāpi sudaṁ Bhagavā Ambalaṭṭhikāyaṁ viharanto rājāgārake etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti-- “Iti sīlaṁ iti samādhi iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ-- kāmāsavā, bhavāsavā, avijjāsavā”ti.

144. Atha kho Bhagavā Ambalaṭṭhikāyaṁ yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi-- “Āyāmānanda, yena Nāḷandā tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena Nāḷandā tadavasari, tatra sudaṁ Bhagavā Nāḷandāyaṁ viharati Pāvārikambavane


(D.16.-4)Sāriputtasīhanādo

145. Atha kho āyasmā Sāriputto yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā (D.16./II,82.) ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Sāriputto Bhagavantaṁ etadavoca-- “Evaṁ pasanno ahaṁ, bhante, Bhagavati; na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyobhiññataro yadidaṁ sambodhiyan”ti. “Uḷārā kho te ayaṁ, Sāriputta, āsabhī vācā1§ bhāsitā, ekaṁso gahito, sīhanādo nadito -- ‘Evaṁpasanno ahaṁ, bhante, Bhagavati; na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyobhiññataro yadidaṁ sambodhiyan’ti.

“Kiṁ (CS:pg.2.70) te2§ , Sāriputta, ye te ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, sabbe te Bhagavanto cetasā ceto paricca viditā-- ‘Evaṁsīlā te Bhagavanto ahesuṁ itipi, evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te Bhagavanto ahesuṁ itipī’”ti? “No hetaṁ, bhante”.

“Kiṁ pana te3§ , Sāriputta, ye te bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, sabbe te Bhagavanto cetasā ceto paricca viditā-- ‘Evaṁsīlā te Bhagavanto bhavissanti itipi, evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te Bhagavanto bhavissanti itipī’”ti? “No hetaṁ, bhante”.

“Kiṁ pana te, Sāriputta, ahaṁ etarahi arahaṁ sammāsambuddho cetasā ceto paricca vidito-- “Evaṁsīlo Bhagavā itipi evaṁdhammo evaṁpañño evaṁvihārī evaṁvimutto Bhagavā itipī’”ti? “No hetaṁ, bhante”.

“Ettha ca hi te, Sāriputta, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṁ4§ natthi. Atha kiñcarahi te ayaṁ, Sāriputta, uḷārā (D.16./II,83.) āsabhī vācā bhāsitā, ekaṁso gahito, sīhanādo nadito-- ‘Evaṁpasanno ahaṁ, bhante, Bhagavati; na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyobhiññataro yadidaṁ sambodhiyan’”ti?

146. “Na kho me, bhante, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṁ atthi, api ca me dhammanvayo vidito. Seyyathāpi, bhante, rañño paccantimaṁ nagaraṁ daḷhuddhāpaṁ daḷhapākāratoraṇaṁ ekadvāraṁ, tatrassa dovāriko paṇḍito viyatto medhāvī aññātānaṁ nivāretā ñātānaṁ pavesetā. So tassa nagarassa samantā anupariyāyapathaṁ5§ anukkamamāno na passeyya pākārasandhiṁ vā pākāravivaraṁ vā, antamaso biḷāranikkhamanamattampi. Tassa evamassa6§ -- ‘Ye kho keci oḷārikā pāṇā imaṁ nagaraṁ pavisanti vā nikkhamanti vā, sabbe te imināva dvārena pavisanti vā nikkhamanti vā’ti. Evameva kho me, bhante, dhammanvayo vidito -- ‘Ye te, bhante, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā (CS:pg.2.71) sabbe te Bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacittā sattabojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambujjhiṁsu. Yepi te, bhante, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā sabbe te Bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacittā satta bojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambujjhissanti. Bhagavāpi, bhante, etarahi arahaṁ sammāsambuddho pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacitto satta bojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambuddho’”ti.

147. Tatrapi sudaṁ Bhagavā Nāḷandāyaṁ viharanto (D.16./II,84.) Pāvārikambavane etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti-- “Iti sīlaṁ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ-- kāmāsavā, bhavāsavā, avijjāsavā”ti.




(D.16.-5)Dussīla-ādīnavā

148. Atha kho Bhagavā Nāḷandāyaṁ yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi-- “Āyāmānanda, yena Pāṭaligāmo tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi Atha kho Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena Pāṭaligāmo tadavasari. Assosuṁ kho Pāṭaligāmikā upāsakā-- “Bhagavā kira Pāṭaligāmaṁ anuppatto”ti. Atha kho Pāṭaligāmikā upāsakā yena Bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho Pāṭaligāmikā upāsakā Bhagavantaṁ etadavocuṁ-- “Adhivāsetu no, bhante, Bhagavā āvasathāgāran”ti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Pāṭaligāmikā upāsakā Bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena āvasathāgāraṁ tenupasaṅkamiṁsu; upasaṅkamitvā sabbasanthariṁ1 (CS:pg.2.72) § āvasathāgāraṁ santharitvā āsanāni paññapetvā udakamaṇikaṁ patiṭṭhāpetvā telapadīpaṁ āropetvā yena Bhagavā tenupasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho Pāṭaligāmikā upāsakā Bhagavantaṁ etadavocuṁ-- “Sabbasantharisanthataṁ2§ , bhante, āvasathāgāraṁ, āsanāni paññattāni, udakamaṇiko patiṭṭhāpito, telapadīpo āropito; yassadāni, bhante, Bhagavā kālaṁ maññatī”ti. (D.16./II,85.) Atha kho Bhagavā sāyanhasamayaṁ3§ . Nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena āvasathāgāraṁ tenupasaṅkami; upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṁ pavisitvā majjhimaṁ thambhaṁ nissāya puratthābhimukho4§ nisīdi. Bhikkhusaṅghopi kho pāde pakkhāletvā āvasathāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho nisīdi Bhagavantameva purakkhatvā. Pāṭaligāmikāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchimābhimukhā nisīdiṁsu Bhagavantameva purakkhatvā.

149. Atha kho Bhagavā Pāṭaligāmike upāsake āmantesi-- “Pañcime, gahapatayo, ādīnavā dussīlassa sīlavipattiyā. Katame pañca? Idha, gahapatayo, dussīlo sīlavipanno pamādādhikaraṇaṁ mahatiṁ bhogajāniṁ nigacchati. Ayaṁ paṭhamo ādīnavo dussīlassa sīlavipattiyā.

“Puna caparaṁ, gahapatayo, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṁ dutiyo ādīnavo dussīlassa sīlavipattiyā.

“Puna caparaṁ, gahapatayo, dussīlo sīlavipanno yaññadeva parisaṁ upasaṅkamati-- yadi khattiyaparisaṁ yadi brāhmaṇaparisaṁ yadi gahapatiparisaṁ yadi samaṇaparisaṁ-- avisārado upasaṅkamati maṅkubhūto. Ayaṁ tatiyo ādīnavo dussīlassa sīlavipattiyā.

“Puna caparaṁ, gahapatayo, dussīlo sīlavipanno sammūḷho kālaṅkaroti. Ayaṁ catuttho ādīnavo dussīlassa sīlavipattiyā.

“Puna (CS:pg.2.73) caparaṁ, gahapatayo, dussīlo sīlavipanno kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Ayaṁ pañcamo ādīnavo dussīlassa sīlavipattiyā. Ime kho, gahapatayo, pañca ādīnavā dussīlassa sīlavipattiyā.


(D.16.-6)Sīlavantta-ānisaṁsā


(D.16./II,86.)

150. “Pañcime gahapatayo, ānisaṁsā sīlavato sīlasampadāya. Katame pañca? Idha, gahapatayo, sīlavā sīlasampanno appamādādhikaraṇaṁ mahantaṁ bhogakkhandhaṁ adhigacchati. Ayaṁ paṭhamo ānisaṁso sīlavato sīlasampadāya.

“Puna caparaṁ, gahapatayo, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaṁ dutiyo ānisaṁso sīlavato sīlasampadāya.

“Puna caparaṁ, gahapatayo, sīlavā sīlasampanno yaññadeva parisaṁ upasaṅkamati-- yadi khattiyaparisaṁ yadi brāhmaṇaparisaṁ yadi gahapatiparisaṁ yadi samaṇaparisaṁ visārado upasaṅkamati amaṅkubhūto. Ayaṁ tatiyo ānisaṁso sīlavato sīlasampadāya.

“Puna caparaṁ, gahapatayo, sīlavā sīlasampanno asammūḷho kālaṅkaroti. Ayaṁ catuttho ānisaṁso sīlavato sīlasampadāya.

“Puna caparaṁ, gahapatayo, sīlavā sīlasampanno kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Ayaṁ pañcamo ānisaṁso sīlavato sīlasampadāya. Ime kho, gahapatayo, pañca ānisaṁsā sīlavato sīlasampadāyā”ti.

151. Atha kho Bhagavā Pāṭaligāmike upāsake bahudeva rattiṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uyyojesi-- “Abhikkantā kho, gahapatayo, ratti, yassadāni tumhe kālaṁ maññathā”ti. “Evaṁ, bhante”ti kho Pāṭaligāmikā upāsakā Bhagavato paṭissutvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu. Atha kho Bhagavā acirapakkantesu Pāṭaligāmikesu upāsakesu suññāgāraṁ pāvisi.


(D.16.-7)Pāṭaliputtanagaramāpanaṁ

152. Tena (CS:pg.2.74) kho pana samayena Sunidhavassakārā1§ Māgadhamahāmattā Pāṭaligāme nagaraṁ māpenti Vajjīnaṁ paṭibāhāya. Tena samayena sambahulā (D.16./II,87.) devatāyo sahasseva2 § Pāṭaligāme vatthūni pariggaṇhanti. Yasmiṁ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Yasmiṁ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Yasmiṁ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Addasā kho Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena tā devatāyo sahasseva Pāṭaligāme vatthūni pariggaṇhantiyo. Atha kho Bhagavā rattiyā paccūsasamayaṁ paccuṭṭhāya āyasmantaṁ Ānandaṁ āmantesi-- “Ke nu kho1§ , Ānanda, Pāṭaligāme nagaraṁ māpentī”ti2§ ? “Sunidhavassakārā, bhante, Māgadhamahāmattā Pāṭaligāme nagaraṁ māpenti Vajjīnaṁ paṭibāhāyā”ti. “Seyyathāpi, Ānanda, devehi tāvatiṁsehi saddhiṁ mantetvā, evameva kho, Ānanda, Sunidhavassakārā Māgadhamahāmattā Pāṭaligāme nagaraṁ māpenti Vajjīnaṁ paṭibāhāya. Idhāhaṁ, Ānanda, addasaṁ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo sahasseva Pāṭaligāme vatthūni pariggaṇhantiyo. Yasmiṁ Ānanda, padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Yasmiṁ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Yasmiṁ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Yāvatā, Ānanda, ariyaṁ āyatanaṁ yāvatā vaṇippatho idaṁ agganagaraṁ bhavissati pāṭaliputtaṁ puṭabhedanaṁ (D.16./II,88.) Pāṭaliputtassa kho, Ānanda, tayo antarāyā bhavissanti-- aggito vā udakato vā mithubhedā vā”ti.

153. Atha (CS:pg.2.75) kho Sunidhavassakārā Māgadhamahāmattā yena Bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ aṭṭhaṁsu, ekamantaṁ ṭhitā kho Sunidhavassakārā Māgadhamahāmattā Bhagavantaṁ etadavocuṁ-- “Adhivāsetu no bhavaṁ Gotamo ajjatanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Sunidhavassakārā Māgadhamahāmattā Bhagavato adhivāsanaṁ viditvā yena sako āvasatho tenupasaṅkamiṁsu; upasaṅkamitvā sake āvasathe paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā Bhagavato kālaṁ ārocāpesuṁ-- “Kālo, bho Gotama, niṭṭhitaṁ bhattan”ti.

Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena Sunidhavassakārānaṁ Māgadhamahāmattānaṁ āvasatho tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho Sunidhavassakārā Māgadhamahāmattā Buddhappamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesuṁ sampavāresuṁ. Atha kho Sunidhavassakārā Māgadhamahāmattā Bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho Sunidhavassakāre Māgadhamahāmatte Bhagavā imāhi gāthāhi anumodi--

“Yasmiṁ padese kappeti, vāsaṁ paṇḍitajātiyo;

Sīlavantettha bhojetvā, saññate brahmacārayo3§ .

“Yā tattha devatā āsuṁ, tāsaṁ dakkhiṇamādise;

Tā pūjitā pūjayanti4§ , mānitā mānayanti naṁ.

(D.16./II,89.) “Tato naṁ anukampanti, mātā puttaṁva orasaṁ;

Devatānukampito poso, sadā bhadrāni passatī”ti.

Atha kho Bhagavā Sunidhavassakāre Māgadhamahāmatte imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

154. Tena (CS:pg.2.76) kho pana samayena Sunidhavassakārā Māgadhamahāmattā Bhagavantaṁ piṭṭhito piṭṭhito anubandhā honti-- “Yenajja Samaṇo Gotamo dvārena nikkhamissati, taṁ Gotamadvāraṁ nāma bhavissati. Yena titthena Gaṅgāṁ nadiṁ tarissati, taṁ Gotamatitthaṁ nāma bhavissatī”ti. Atha kho Bhagavā yena dvārena nikkhami taṁ Gotamadvāraṁ nāma ahosi. Atha kho Bhagavā yena Gaṅgā nadī tenupasaṅkami. Tena kho pana samayena Gaṅgā nadī pūrā hoti samatittikā kākapeyyā. Appekacce manussā nāvaṁ pariyesanti, appekacce uḷumpaṁ pariyesanti, appekacce kullaṁ bandhanti apārā1§ , pāraṁ gantukāmā. Atha kho Bhagavā-- seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya, evameva -- Gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsi saddhiṁ bhikkhusaṅghena. Addasā kho Bhagavā te manusse appekacce nāvaṁ pariyesante appekacce uḷumpaṁ pariyesante appekacce kullaṁ bandhante apārā pāraṁ gantukāme. Atha kho Bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi--

“Ye taranti aṇṇavaṁ saraṁ, setuṁ katvāna visajja pallalāni.

Kullañhi jano bandhati2§ , tiṇṇā3§ medhāvino janā”ti.4

Paṭhamabhāṇavāro.
(D.16./II,90.)



tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   13   14   15   16   17   18   19   20   ...   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương