From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場



tải về 9.84 Mb.
trang20/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   ...   16   17   18   19   20   21   22   23   ...   48

(PTS D.16.chapter IV)


(D.16./II,122.)

(D.16.-21)Nāgāpalokitaṁ


186. Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya Vesāliṁ piṇḍāya pāvisi. Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātappaṭikkanto nāgāpalokitaṁ Vesāliṁ apaloketvā āyasmantaṁ Ānandaṁ āmantesi-- “Idaṁ pacchimakaṁ, Ānanda, Tathāgatassa Vesāliyā dassanaṁ bhavissati. Āyāmānanda, yena bhaṇḍagāmo3§ tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi.

Atha (CS:pg.2.102) kho Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena bhaṇḍagāmo tadavasari. Tatra sudaṁ Bhagavā bhaṇḍagāme viharati. Tatra kho Bhagavā bhikkhū āmantesi-- “Catunnaṁ, bhikkhave, dhammānaṁ ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Katamesaṁ catunnaṁ? Ariyassa, bhikkhave, sīlassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamaṁ ceva tumhākañca. Ariyassa, bhikkhave, samādhissa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamaṁ ceva tumhākañca. Ariyāya, bhikkhave, paññāya ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamaṁ ceva tumhākañca. Ariyāya, bhikkhave, vimuttiyā ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamaṁ ceva tumhākañca. Tayidaṁ, bhikkhave, ariyaṁ sīlaṁ anubuddhaṁ (D.16./II,123.) paṭividdhaṁ, ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, ariyā vimutti anubuddhā paṭividdhā, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo”ti. Idamavoca Bhagavā, idaṁ vatvāna Sugato athāparaṁ etadavoca Satthā--

“Sīlaṁ samādhi paññā ca, vimutti ca anuttarā;

Anubuddhā ime dhammā, Gotamena yasassinā.

“Iti Buddho abhiññāya, dhammamakkhāsi bhikkhunaṁ;

Dukkhassantakaro Satthā, cakkhumā parinibbuto”ti.

Tatrāpi sudaṁ Bhagavā bhaṇḍagāme viharanto etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti-- “Iti sīlaṁ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ-- kāmāsavā, bhavāsavā, avijjāsavā”ti.


(D.16.-22)Catumahāpadesakathā

187. Atha kho Bhagavā bhaṇḍagāme yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi-- “Āyāmānanda, yena hatthigāmo, yena ambagāmo, yena jambugāmo, yena bhoganagaraṁ tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho (CS:pg.2.103) Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena bhoganagaraṁ tadavasari. Tatra sudaṁ Bhagavā bhoganagare viharati Ānande1§ cetiye. Tatra kho Bhagavā bhikkhū āmantesi-- “Cattārome, bhikkhave, mahāpadese desessāmi, taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī”ti. (D.16./II,124.) “Evaṁ bhante”ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca--

188. “Idha, bhikkhave, bhikkhu evaṁ vadeyya-- ‘sammukhā metaṁ, āvuso, Bhagavato sutaṁ sammukhā paṭiggahitaṁ, ayaṁ dhammo ayaṁ vinayo idaṁ Satthusāsanan’ti. Tassa, bhikkhave, bhikkhuno bhāsitaṁ neva abhinanditabbaṁ nappaṭikkositabbaṁ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṁ uggahetvā sutte osāretabbāni2§ , vinaye sandassetabbāni. Tāni ce sutte osāriyamānāni3§ vinaye sandassiyamānāni na ceva sutte osaranti4§ , na ca vinaye sandissanti, niṭṭhamettha gantabbaṁ-- ‘Addhā, idaṁ na ceva tassa Bhagavato vacanaṁ; imassa ca bhikkhuno duggahitan’ti. Itihetaṁ, bhikkhave, chaḍḍeyyātha. Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni sutte ceva osaranti, vinaye ca sandissanti, niṭṭhamettha gantabbaṁ-- ‘Addhā, idaṁ tassa Bhagavato vacanaṁ; imassa ca bhikkhuno suggahitan’ti. Idaṁ, bhikkhave, paṭhamaṁ mahāpadesaṁ dhāreyyātha.

“Idha pana, bhikkhave, bhikkhu evaṁ vadeyya-- ‘Amukasmiṁ nāma āvāse saṅgho viharati sathero sapāmokkho. Tassa me saṅghassa sammukhā sutaṁ sammukhā paṭiggahitaṁ, ayaṁ dhammo ayaṁ vinayo idaṁ Satthusāsanan’ti. Tassa, bhikkhave, bhikkhuno bhāsitaṁ neva abhinanditabbaṁ nappaṭikkositabbaṁ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṁ uggahetvā sutte osāretabbāni, vinaye sandassetabbāni. Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni na ceva sutte osaranti, na ca vinaye sandissanti, niṭṭhamettha gantabbaṁ-- ‘Addhā, idaṁ na ceva tassa Bhagavato vacanaṁ; tassa ca saṅghassa duggahitan’ti. Itihetaṁ, bhikkhave, chaḍḍeyyātha. Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni sutte ceva (CS:pg.2.104) osaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṁ-- (D.16./II,125.) ‘Addhā idaṁ tassa Bhagavato vacanaṁ; tassa ca saṅghassa suggahitan’ti. Idaṁ, bhikkhave, dutiyaṁ mahāpadesaṁ dhāreyyātha.

“Idha pana, bhikkhave, bhikkhu evaṁ vadeyya-- ‘Amukasmiṁ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. Tesaṁ me therānaṁ sammukhā sutaṁ sammukhā paṭiggahitaṁ-- ayaṁ dhammo ayaṁ vinayo idaṁ Satthusāsanan’ti. Tassa, bhikkhave, bhikkhuno bhāsitaṁ neva abhinanditabbaṁ …pe… na ca vinaye sandissanti, niṭṭhamettha gantabbaṁ-- ‘Addhā, idaṁ na ceva tassa Bhagavato vacanaṁ; tesañca therānaṁ duggahitan’ti. Itihetaṁ, bhikkhave, chaḍḍeyyātha. Tāni ce sutte osāriyamānāni …pe… vinaye ca sandissanti, niṭṭhamettha gantabbaṁ -- ‘Addhā, idaṁ tassa Bhagavato vacanaṁ; tesañca therānaṁ suggahitan’ti. Idaṁ, bhikkhave, tatiyaṁ mahāpadesaṁ dhāreyyātha.

“Idha pana, bhikkhave, bhikkhu evaṁ vadeyya-- ‘Amukasmiṁ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo. Tassa me therassa sammukhā sutaṁ sammukhā paṭiggahitaṁ-- ayaṁ dhammo ayaṁ vinayo idaṁ Satthusāsanan’ti. Tassa, bhikkhave, bhikkhuno bhāsitaṁ neva abhinanditabbaṁ nappaṭikkositabbaṁ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṁ uggahetvā sutte osāritabbāni, vinaye sandassetabbāni. Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni na ceva sutte osaranti, na ca vinaye sandissanti, niṭṭhamettha gantabbaṁ-- ‘Addhā, idaṁ na ceva tassa Bhagavato vacanaṁ; tassa ca therassa duggahitan’ti. Itihetaṁ, bhikkhave, chaḍḍeyyātha. Tāni ca sutte osāriyamānāni vinaye sandassiyamānāni sutte ceva osaranti, vinaye ca sandissanti niṭṭhamettha gantabbaṁ-- (D.16./II,126.) ‘Addhā idaṁ tassa Bhagavato vacanaṁ; tassa ca therassa suggahitan’ti. Idaṁ, bhikkhave, catutthaṁ mahāpadesaṁ dhāreyyātha. Ime kho, bhikkhave, cattāro mahāpadese dhāreyyāthā”ti.

Tatrapi sudaṁ Bhagavā bhoganagare viharanto Ānande cetiye etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti-- “Iti sīlaṁ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso (CS:pg.2.105) Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ-- kāmāsavā, bhavāsavā, avijjāsavā”ti.


(D.16.-23)Kammāraputtacundavatthu

189. Atha kho Bhagavā bhoganagare yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi-- “Āyāmānanda, yena pāvā tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena pāvā tadavasari. Tatra sudaṁ Bhagavā Pāvāyaṁ viharati Cundassa kammāraputtassa Ambavane. Assosi kho Cundo kammāraputto-- “Bhagavā kira pāvaṁ anuppatto, Pāvāyaṁ viharati mayhaṁ Ambavane”ti. Atha kho Cundo kammāraputto yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Cundaṁ kammāraputtaṁ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Atha kho Cundo kammāraputto Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito Bhagavantaṁ etadavoca-- “Adhivāsetu me, bhante, Bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Cundo kammāraputto Bhagavato adhivāsanaṁ (D.16./II,127.) viditvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho Cundo kammāraputto tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā pahūtañca sūkaramaddavaṁ Bhagavato kālaṁ ārocāpesi-- “Kālo, bhante, niṭṭhitaṁ bhattan”ti. Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena Cundassa kammāraputtassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā Cundaṁ kammāraputtaṁ āmantesi-- “Yaṁ te, Cunda, sūkaramaddavaṁ paṭiyattaṁ, tena maṁ parivisa. Yaṁ panaññaṁ khādanīyaṁ bhojanīyaṁ paṭiyattaṁ, tena bhikkhusaṅghaṁ parivisā”ti. “Evaṁ, bhante”ti kho Cundo kammāraputto Bhagavato paṭissutvā yaṁ ahosi sūkaramaddavaṁ paṭiyattaṁ, tena Bhagavantaṁ parivisi. Yaṁ panaññaṁ khādanīyaṁ bhojanīyaṁ paṭiyattaṁ (CS:pg.2.106) tena bhikkhusaṅghaṁ parivisi. Atha kho Bhagavā Cundaṁ kammāraputtaṁ āmantesi-- “Yaṁ te, Cunda, sūkaramaddavaṁ avasiṭṭhaṁ, taṁ sobbhe nikhaṇāhi. Nāhaṁ taṁ, Cunda, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yassa taṁ paribhuttaṁ sammā pariṇāmaṁ gaccheyya aññatra Tathāgatassā”ti. “Evaṁ, bhante”ti kho Cundo kammāraputto Bhagavato paṭissutvā yaṁ ahosi sūkaramaddavaṁ avasiṭṭhaṁ, taṁ sobbhe nikhaṇitvā yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Cundaṁ kammāraputtaṁ Bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.

190. Atha kho Bhagavato Cundassa kammāraputtassa bhattaṁ bhuttāvissa kharo ābādho uppajji, lohitapakkhandikā pabāḷhā vedanā vattanti māraṇantikā. Tā(D.16./II,128.) sudaṁ Bhagavā sato sampajāno adhivāsesi avihaññamāno. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Āyāmānanda, yena Kusinārā tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi.

Cundassa bhattaṁ bhuñjitvā, kammārassāti me sutaṁ;

Ābādhaṁ samphusī dhīro, pabāḷhaṁ māraṇantikaṁ.

Bhuttassa ca sūkaramaddavena,

Byādhippabāḷho udapādi Satthuno.

Virecamāno1§ Bhagavā avoca,

Gacchāmahaṁ Kusināraṁ nagaranti.




(D.16.-24)Pānīyāharaṇaṁ

191. Atha kho Bhagavā maggā okkamma yena aññataraṁ rukkhamūlaṁ tenupasaṅkami; upasaṅkamitvā āyasmantaṁ Ānandaṁ āmantesi-- “Iṅgha me tvaṁ, Ānanda, catugguṇaṁ saṅghāṭiṁ paññapehi, kilantosmi, Ānanda, nisīdissāmī”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paṭissutvā catugguṇaṁ saṅghāṭiṁ paññapesi. Nisīdi Bhagavā paññatte āsane. Nisajja kho Bhagavā āyasmantaṁ (CS:pg.2.107) Ānandaṁ āmantesi-- “Iṅgha me tvaṁ, Ānanda, pānīyaṁ āhara, pipāsitosmi, Ānanda, pivissāmī”ti. Evaṁ vutte āyasmā Ānando Bhagavantaṁ etadavoca-- “Idāni, bhante, pañcamattāni sakaṭasatāni atikkantāni, taṁ cakkacchinnaṁ udakaṁ parittaṁ luḷitaṁ āvilaṁ sandati. Ayaṁ, bhante, Kakudhā2§ nadī avidūre acchodakā sātodakā (D.16./II,129.) sītodakā setodakā3§ suppatitthā ramaṇīyā. Ettha Bhagavā pānīyañca pivissati, gattāni ca sītī4§ karissatī”ti.

Dutiyampi kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Iṅgha me tvaṁ, Ānanda, pānīyaṁ āhara, pipāsitosmi, Ānanda, pivissāmī”ti. Dutiyampi kho āyasmā Ānando Bhagavantaṁ etadavoca-- “Idāni, bhante, pañcamattāni sakaṭasatāni atikkantāni, taṁ cakkacchinnaṁ udakaṁ parittaṁ luḷitaṁ āvilaṁ sandati. Ayaṁ, bhante, Kakudhā nadī avidūre acchodakā sātodakā sītodakā setodakā suppatitthā ramaṇīyā. Ettha Bhagavā pānīyañca pivissati, gattāni ca sītīkarissatī”ti.

Tatiyampi kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Iṅgha me tvaṁ, Ānanda, pānīyaṁ āhara, pipāsitosmi, Ānanda, pivissāmī”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paṭissutvā pattaṁ gahetvā yena sā nadikā tenupasaṅkami. Atha kho sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā, āyasmante Ānande upasaṅkamante acchā vippasannā anāvilā sandittha1§ . Atha kho āyasmato Ānandassa etadahosi-- “Acchariyaṁ vata, bho, abbhutaṁ vata, bho, Tathāgatassa mahiddhikatā mahānubhāvatā. Ayañhi sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandatī”ti. Pattena pānīyaṁ ādāya yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ etadavoca-- “Acchariyaṁ, bhante, abbhutaṁ, bhante, Tathāgatassa mahiddhikatā mahānubhāvatā. Idāni sā bhante nadikā cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandittha. Pivatu Bhagavā pānīyaṁ pivatu Sugato pānīyan”ti. Atha kho Bhagavā pānīyaṁ apāyi.

(D.16./II,130.)

(D.16.-25)Pukkusamallaputtavatthu

192. Tena (CS:pg.2.108) rokho pana samayena Pukkuso Mallaputto Āḷārassa Kālāmassa sāvako Kusinārāya Pāvaṁ addhānamaggappaṭippanno hoti. Addasā kho Pukkuso Mallaputto Bhagavantaṁ aññatarasmiṁ rukkhamūle nisinnaṁ. Disvā yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Pukkuso Mallaputto Bhagavantaṁ etadavoca-- “Acchariyaṁ, bhante, abbhutaṁ, bhante, santena vata, bhante, pabbajitā vihārena viharanti. Bhūtapubbaṁ, bhante Āḷāro Kālāmo addhānamaggappaṭippanno maggā okkamma avidūre aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi. Atha kho, bhante, pañcamattāni sakaṭasatāni Āḷāraṁ Kālāmaṁ nissāya nissāya atikkamiṁsu. Atha kho, bhante, aññataro puriso tassa sakaṭasatthassa2§ piṭṭhito piṭṭhito āgacchanto yena Āḷāro Kālāmo tenupasaṅkami; upasaṅkamitvā āḷāraṁ kālāmaṁ etadavoca-- ‘Api, bhante, pañcamattāni sakaṭasatāni atikkantāni addasā’ti? ‘Na kho ahaṁ, āvuso, addasan’ti. ‘Kiṁ pana, bhante, saddaṁ assosī’ti? ‘Na kho ahaṁ, āvuso, saddaṁ assosin’ti. ‘Kiṁ pana, bhante, sutto ahosī’ti? ‘Na kho ahaṁ, āvuso, sutto ahosin’ti. ‘Kiṁ pana, bhante, saññī ahosī’ti? ‘Evamāvuso’ti. ‘So tvaṁ, bhante, saññī samāno jāgaro pañcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva addasa, na pana saddaṁ assosi; apisu3§ te, bhante, saṅghāṭi rajena okiṇṇā’ti? ‘Evamāvuso’ti. Atha kho, bhante, tassa purisassa etadahosi-- ‘Acchariyaṁ vata bho, abbhutaṁ vata bho, santena vata bho pabbajitā vihārena viharanti. Yatra hi nāma saññī (D.16./II,131.) samāno jāgaro pañcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva dakkhati, na pana saddaṁ sossatī’ti! Āḷāre kālāme uḷāraṁ pasādaṁ pavedetvā pakkāmī”ti.

193. “Taṁ kiṁ maññasi, Pukkusa, katamaṁ nu kho dukkarataraṁ vā durabhisambhavataraṁ vā-- yo vā saññī samāno jāgaro pañcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva passeyya, na pana saddaṁ (CS:pg.2.109) suṇeyya; yo vā saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjullatāsu1§ niccharantīsu asaniyā phalantiyā neva passeyya, na pana saddaṁ suṇeyyā”ti? “Kiñhi, bhante, karissanti pañca vā sakaṭasatāni cha vā sakaṭasatāni satta vā sakaṭasatāni aṭṭha vā sakaṭasatāni nava vā sakaṭasatāni2§ , sakaṭasahassaṁ vā sakaṭasatasahassaṁ vā. Atha kho etadeva dukkarataraṁ ceva durabhisambhavatarañca yo saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā neva passeyya, na pana saddaṁ suṇeyyā”ti.

“Ekamidāhaṁ, Pukkusa, samayaṁ ātumāyaṁ viharāmi bhusāgāre. Tena kho pana samayena deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā avidūre bhusāgārassa dve kassakā bhātaro hatā cattāro ca balibaddā3§ . Atha kho, Pukkusa, ātumāya mahājanakāyo nikkhamitvā yena te dve kassakā bhātaro hatā cattāro ca balibaddā tenupasaṅkami. Tena kho panāhaṁ, Pukkusa, samayena bhusāgārā nikkhamitvā bhusāgāradvāre abbhokāse caṅkamāmi. Atha kho, Pukkusa, aññataro puriso tamhā mahājanakāyā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho ahaṁ, Pukkusa, taṁ purisaṁ etadavocaṁ-- ‘Kiṁ nu kho eso, āvuso, mahājanakāyo sannipatito’ti? (D.16./II,132.) ‘Idāni bhante, deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā dve kassakā bhātaro hatā cattāro ca balibaddā. Ettheso mahājanakāyo sannipatito. Tvaṁ pana, bhante, kva ahosī’ti? ‘Idheva kho ahaṁ, āvuso, ahosin’ti. ‘Kiṁ pana, bhante, addasā’ti? ‘Na kho ahaṁ, āvuso, addasan’ti. ‘Kiṁ pana, bhante, saddaṁ assosī’ti? ‘Na kho ahaṁ, āvuso, saddaṁ assosin’ti. ‘Kiṁ pana, bhante, sutto ahosī’ti? ‘Na kho ahaṁ, āvuso, sutto ahosin’ti. ‘Kiṁ pana, bhante, saññī ahosī’ti? ‘Evamāvuso’ti. ‘So tvaṁ, bhante, saññī samāno jāgaro deve vassante deve gaḷagaḷāyante (CS:pg.2.110) vijjullatāsu niccharantīsu asaniyā phalantiyā neva addasa, na pana saddaṁ assosī’ti? “Evamāvuso”ti?

“Atha kho, Pukkusa, purisassa etadahosi-- ‘Acchariyaṁ vata bho, abbhutaṁ vata bho, santena vata bho pabbajitā vihārena viharanti. Yatra hi nāma saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā neva dakkhati, na pana saddaṁ sossatī’ti4§ . Mayi uḷāraṁ pasādaṁ pavedetvā maṁ abhivādetvā padakkhiṇaṁ katvā pakkāmī”ti.

Evaṁ vutte Pukkuso Mallaputto Bhagavantaṁ etadavoca-- “Esāhaṁ, bhante, yo me āḷāre kālāme pasādo taṁ mahāvāte vā ophuṇāmi sīghasotāya5§ vā nadiyā pavāhemi. Abhikkantaṁ, bhante, abhikkantaṁ, bhante! Seyyathāpi, bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya ‘Cakkhumanto rūpāni dakkhantī’ti; evamevaṁ Bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ, bhante, Bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. (D.16./II,133.) Upāsakaṁ maṁ Bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti.

194. Atha kho Pukkuso Mallaputto aññataraṁ purisaṁ āmantesi-- “Iṅgha me tvaṁ, bhaṇe, siṅgīvaṇṇaṁ yugamaṭṭhaṁ dhāraṇīyaṁ āharā”ti. “Evaṁ, bhante”ti kho so puriso Pukkusassa Mallaputtassa paṭissutvā taṁ siṅgīvaṇṇaṁ yugamaṭṭhaṁ dhāraṇīyaṁ āhari1§ . Atha kho Pukkuso Mallaputto taṁ siṅgīvaṇṇaṁ yugamaṭṭhaṁ dhāraṇīyaṁ Bhagavato upanāmesi-- “Idaṁ, bhante, siṅgīvaṇṇaṁ yugamaṭṭhaṁ dhāraṇīyaṁ, taṁ me Bhagavā paṭiggaṇhātu anukampaṁ upādāyā”ti. “Tena hi, Pukkusa, ekena maṁ acchādehi, ekena Ānandan”ti. “Evaṁ, bhante”ti kho Pukkuso Mallaputto Bhagavato paṭissutvā ekena Bhagavantaṁ acchādeti, ekena āyasmantaṁ Ānandaṁ. Atha kho Bhagavā Pukkusaṁ Mallaputtaṁ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Atha kho Pukkuso Mallaputto Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

195. Atha (CS:pg.2.111) kho āyasmā Ānando acirapakkante Pukkuse Mallaputte taṁ siṅgīvaṇṇaṁ yugamaṭṭhaṁ dhāraṇīyaṁ Bhagavato kāyaṁ upanāmesi. Taṁ Bhagavato kāyaṁ upanāmitaṁ hataccikaṁ viya2§ khāyati. Atha kho āyasmā Ānando Bhagavantaṁ etadavoca-- “Acchariyaṁ, bhante, abbhutaṁ, bhante, yāva parisuddho, bhante, Tathāgatassa chavivaṇṇo pariyodāto. Idaṁ, bhante, siṅgīvaṇṇaṁ yugamaṭṭhaṁ dhāraṇīyaṁ Bhagavato (D.16./II,134.) kāyaṁ upanāmitaṁ hataccikaṁ viya khāyatī”ti. “Evametaṁ, Ānanda, evametaṁ, Ānanda dvīsu kālesu ativiya Tathāgatassa kāyo parisuddho hoti chavivaṇṇo pariyodāto. Katamesu dvīsu? Yañca, Ānanda, rattiṁ Tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, yañca rattiṁ anupādisesāya nibbānadhātuyā parinibbāyati. Imesu kho, Ānanda, dvīsu kālesu ativiya Tathāgatassa kāyo parisuddho hoti chavivaṇṇo pariyodāto. “Ajja kho, panānanda, rattiyā pacchime yāme Kusinārāyaṁ upavattane Mallānaṁ sālavane antarena3§ yamakasālānaṁ Tathāgatassa parinibbānaṁ bhavissati4§ . Āyāmānanda, yena Kakudhā nadī tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi.

Siṅgīvaṇṇaṁ yugamaṭṭhaṁ, Pukkuso abhihārayi;

Tena acchādito Satthā, hemavaṇṇo asobhathāti.

196. Atha kho Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena Kakudhā nadī tenupasaṅkami upasaṅkamitvā Kakudhaṁ nadiṁ ajjhogāhetvā nhatvā ca pivitvā ca paccuttaritvā yena Ambavanaṁ tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ Cundakaṁ āmantesi-- “Iṅgha me tvaṁ, Cundaka, catugguṇaṁ saṅghāṭiṁ paññapehi, kilantosmi, Cundaka, nipajjissāmī”ti.

“Evaṁ, bhante”ti kho āyasmā Cundako Bhagavato paṭissutvā catugguṇaṁ saṅghāṭiṁ paññapesi. Atha kho Bhagavā dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ. (D.16./II,135.) manasikaritvā Āyasmā pana Cundako tattheva Bhagavato purato nisīdi.

Gantvāna (CS:pg.2.112) Buddho nadikaṁ Kakudhaṁ,

Acchodakaṁ sātudakaṁ vippasannaṁ.

Ogāhi Satthā akilantarūpo5§ ,

Tathāgato appaṭimo ca6§ loke.

Nhatvā ca pivitvā cudatāri Satthā7§ ,

Purakkhato bhikkhugaṇassa majjhe.

Vattā1§ pavattā Bhagavā idha dhamme,

Upāgami Ambavanaṁ mahesi.

Āmantayi Cundakaṁ nāma bhikkhuṁ,

Catugguṇaṁ santhara me nipajjaṁ.

So codito bhāvitattena Cundo,

Catugguṇaṁ santhari khippameva.

Nipajji Satthā akilantarūpo,

Cundopi tattha pamukhe2§ nisīdīti.

197. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Siyā kho3§ , panānanda, Cundassa kammāraputtassa koci vippaṭisāraṁ uppādeyya-- ‘Tassa te, āvuso Cunda, alābhā tassa te dulladdhaṁ, yassa te Tathāgato pacchimaṁ piṇḍapātaṁ paribhuñjitvā parinibbuto’ti. Cundassa, Ānanda, kammāraputtassa evaṁ vippaṭisāro paṭivinetabbo-- ‘Tassa te, āvuso Cunda, lābhā tassa te suladdhaṁ, yassa te Tathāgato pacchimaṁ piṇḍapātaṁ paribhuñjitvā parinibbuto. Sammukhā metaṁ, āvuso Cunda, Bhagavato sutaṁ sammukhā paṭiggahitaṁ-- dve me piṇḍapātā samasamaphalā4§ (D.16./II,136.) samavipākā5 § , ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṁsatarā ca. Katame dve? Yañca piṇḍapātaṁ paribhuñjitvā Tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, yañca piṇḍapātaṁ paribhuñjitvā Tathāgato anupādisesāya nibbānadhātuyā parinibbāyati. Ime dve piṇḍapātā samasamaphalā samavipākā (CS:pg.2.113) ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṁsatarā ca. Āyusaṁvattanikaṁ āyasmatā Cundena kammāraputtena kammaṁ upacitaṁ, vaṇṇasaṁvattanikaṁ āyasmatā Cundena kammāraputtena kammaṁ upacitaṁ, sukhasaṁvattanikaṁ āyasmatā Cundena kammāraputtena kammaṁ upacitaṁ, yasasaṁvattanikaṁ āyasmatā Cundena kammāraputtena kammaṁ upacitaṁ, saggasaṁvattanikaṁ āyasmatā Cundena kammāraputtena kammaṁ upacitaṁ, ādhipateyyasaṁvattanikaṁ āyasmatā Cundena kammāraputtena kammaṁ upacitan’ti. Cundassa, Ānanda, kammāraputtassa evaṁ vippaṭisāro paṭivinetabbo”ti. Atha kho Bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi--

“Dadato puññaṁ pavaḍḍhati,

Saṁyamato veraṁ na cīyati.

Kusalo ca jahāti pāpakaṁ,

Rāgadosamohakkhayā sanibbuto”ti.6

Catuttho bhāṇavāro.




tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   16   17   18   19   20   21   22   23   ...   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương