From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場


(D.20.)7. Mahāsamayasuttaṁ大會經



tải về 9.84 Mb.
trang25/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   ...   21   22   23   24   25   26   27   28   ...   48

(D.20.)7. Mahāsamayasuttaṁ大會


▲《長阿含19經》《大會經》(T1.79)、《大三摩惹經》(T1.258),

《雜阿含1192經》(T2.323.1),《別譯雜阿含105經》(T2.411.1),

後二經相當本經1~3的部分,前三經與本經不同,梵Mahāsamāja-s. (Waldschmidt 小經)
(PTS:1) 331. Evaṁ (CS:pg.2.203) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Mahāvane mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti Bhagavantaṁ dassanāya bhikkhusaṅghañca. (PTS:2) Atha kho catunnaṁ suddhāvāsakāyikānaṁ devatānaṁ§ etadahosi-- “Ayaṁ kho Bhagavā Sakkesu viharati Kapilavatthusmiṁ Mahāvane mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti Bhagavantaṁ dassanāya bhikkhusaṅghañca. Yaṁnūna mayampi yena Bhagavā tenupasaṅkameyyāma; upasaṅkamitvā Bhagavato santike paccekaṁ gāthaṁ§ bhāseyyāmā”ti.

(PTS:3) 332. Atha kho tā devatā seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ (D.20./II,254.) samiñjeyya evameva suddhāvāsesu devesu antarahitā Bhagavato purato pāturahesuṁ. Atha kho tā devatā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho ekā devatā Bhagavato santike imaṁ gāthaṁ abhāsi--

“Mahāsamayo pavanasmiṁ, devakāyā samāgatā;

Āgatamha imaṁ dhammasamayaṁ, dakkhitāye aparājitasaṅghan”ti.

Atha kho aparā devatā Bhagavato santike imaṁ gāthaṁ abhāsi--

“Tatra bhikkhavo samādahaṁsu, cittamattano ujukaṁ akaṁsu§ .

Sārathīva nettāni gahetvā, indriyāni rakkhanti paṇḍitā”ti.

Atha kho aparā devatā Bhagavato santike imaṁ gāthaṁ abhāsi--

“Chetvā khīlaṁ chetvā palighaṁ, indakhīlaṁ ūhacca§ manejā;

Te caranti suddhā vimalā, cakkhumatā sudantā susunāgā”ti.

(D.20./II,255.)Atha (CS:pg.2.204) kho aparā devatā Bhagavato santike imaṁ gāthaṁ abhāsi--

“Yekeci Buddhaṁ saraṇaṁ gatāse, na te gamissanti apāyabhūmiṁ.

Pahāya mānusaṁ dehaṁ, devakāyaṁ paripūressantī”ti.


(D.20.-1)Devatāsannipātā

(PTS:4) 333. Atha kho Bhagavā bhikkhū āmantesi-- “Yebhuyyena, bhikkhave, dasasu lokadhātūsu devatā sannipatitā honti§ , Tathāgataṁ dassanāya bhikkhusaṅghañca. Yepi te, bhikkhave, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, tesampi Bhagavantānaṁ etaṁparamāyeva§ devatā sannipatitā ahesuṁ seyyathāpi mayhaṁ etarahi. Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, tesampi Bhagavantānaṁ etaṁparamāyeva devatā sannipatitā bhavissanti seyyathāpi mayhaṁ etarahi. Ācikkhissāmi, bhikkhave, devakāyānaṁ nāmāni; kittayissāmi, bhikkhave, devakāyānaṁ nāmāni; desessāmi, bhikkhave, devakāyānaṁ nāmāni. Taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī”ti. “Evaṁ, bhante”ti kho te bhikkhū Bhagavato paccassosuṁ.

334. Bhagavā etadavoca--

(PTS:5) “Silokamanukassāmi, yattha bhummā tadassitā;

Ye sitā girigabbharaṁ, pahitattā samāhitā.

“Puthūsīhāva sallīnā, lomahaṁsābhisambhuno;

Odātamanasā suddhā, vippasannamanāvilā”§ .

(D.20./II,256.)Bhiyyo pañcasate ñatvā, vane Kapilavatthave;

Tato āmantayī Satthā, sāvake sāsane rate.

“Devakāyā abhikkantā, te vijānātha bhikkhavo”;

Te ca ātappamakaruṁ, sutvā Buddhassa sāsanaṁ.

(PTS:6) Tesaṁ pāturahu ñāṇaṁ, amanussānadassanaṁ;

Appeke satamaddakkhuṁ, sahassaṁ atha sattariṁ.

Sataṁ (CS:pg.2.205) eke sahassānaṁ, amanussānamaddasuṁ;

Appekenantamaddakkhuṁ disā sabbā phuṭā ahuṁ.

Tañca sabbaṁ abhiññāya, vavatthitvāna§ cakkhumā.

Tato āmantayī Satthā, sāvake sāsane rate.

“Devakāyā abhikkantā, te vijānātha bhikkhavo;

Ye vohaṁ kittayissāmi, girāhi anupubbaso.

(PTS:7) 335.“Sattasahassā te yakkhā, bhummā Kapilavatthavā.

Iddhimanto jutimanto, vaṇṇavanto yasassino.

Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.

“Chasahassā hemavatā, yakkhā nānattavaṇṇino;

Iddhimanto jutīmanto§ , vaṇṇavanto yasassino.

Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.

“Sātāgirā tisahassā, yakkhā nānattavaṇṇino;

Iddhimanto jutimanto, vaṇṇavanto yasassino.

Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.

“Iccete soḷasasahassā, yakkhā nānattavaṇṇino;

Iddhimanto jutimanto, vaṇṇavanto yasassino.

Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.

(D.20./II,257.) (PTS:8) “Vessāmittā pañcasatā, yakkhā nānattavaṇṇino;

Iddhimanto jutimanto, vaṇṇavanto yasassino.

Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.

“Kumbhīro Rājagahiko, Vepullassa nivesanaṁ;

Bhiyyo naṁ satasahassaṁ, yakkhānaṁ payirupāsati.

Kumbhīro Rājagahiko, sopāgā samitiṁ vanaṁ.

(PTS:9) 336.“Purimañca disaṁ rājā, dhataraṭṭho pasāsati.

Gandhabbānaṁ adhipati, Mahārājā yasassiso.

“Puttāpi (CS:pg.2.206) tassa bahavo, indanāmā mahabbalā;

Iddhimanto jutimanto, vaṇṇavanto yasassino.

Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.

“Dakkhiṇañca disaṁ rājā, Virūḷho taṁ pasāsati§ .

Kumbhaṇḍānaṁ adhipati, Mahārājā yasassiso.

“Puttāpi tassa bahavo, Indanāmā mahabbalā;

Iddhimanto jutimanto, vaṇṇavanto yasassino.

Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.

“Pacchimañca disaṁ rājā, Virūpakkho pasāsati;

Nāgānañca adhipati, Mahārājā yasassiso.

(D.20./II,258.) “Puttāpi tassa bahavo, Indanāmā mahabbalā;

Iddhimanto jutimanto, vaṇṇavanto yasassino.

Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.

“Uttarañca disaṁ rājā, Kuvero taṁ pasāsati;

Yakkhānañca adhipati, Mahārājā yasassiso.

“Puttāpi tassa bahavo, Indanāmā mahabbalā;

Iddhimanto jutimanto, vaṇṇavanto yasassino.

Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.

“Purimaṁ disaṁ Dhataraṭṭho, dakkhiṇena Virūḷhako;

Pacchimena Virūpakkho, Kuvero uttaraṁ disaṁ.

“Cattāro te Mahārājā, samantā caturo disā;

Daddallamānā§ aṭṭhaṁsu, vane Kapilavatthave.

(PTS:10) 337.“Tesaṁ māyāvino dāsā, āguṁ§ vañcanikā saṭhā.

Māyā Kuṭeṇḍu Viṭeṇḍu§ , Viṭucca§ Viṭuṭo saha.

“Candano Kāmaseṭṭho ca, Kinnighaṇḍu§ Nighaṇḍu ca;

Panādo Opamañño ca, devasūto ca Mātali.

“Cittaseno (CS:pg.2.207) ca gandhabbo, Naḷorājā janesabho§ .

Āgā Pañcasikho ceva, Timbarū Sūriyavaccasā§ .

“Ete caññe ca rājāno, gandhabbā saha rājubhi;

Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.

(PTS:11) 338.“Athāguṁ nāgasā nāgā, Vesālā sahatacchakā1.

Kambalassatarā āguṁ, Pāyāgā saha ñātibhi.

“Yāmunā dhataraṭṭhā ca, āgū nāgā yasassino;

Erāvaṇo mahānāgo, sopāgā samitiṁ vanaṁ.

“Ye nāgarāje sahasā haranti, dibbā dijā pakkhi visuddhacakkhū.

(D.20./II,259.)Vehāyasā§ te vanamajjhapattā, Citrā Supaṇṇā iti tesa nāmaṁ.

“Abhayaṁ tadā nāgarājānamāsi, Supaṇṇato khemamakāsi Buddho.

Saṇhāhi vācāhi upavhayantā, Nāgā Supaṇṇā saraṇamakaṁsu Buddhaṁ.

(PTS:12) 339.“Jitā Vajirahatthena, samuddaṁ Asurāsitā.

Bhātaro Vāsavassete, iddhimanto yasassino.

“Kālakañcā mahābhismā§ , Asurā dānaveghasā;

Vepacitti Sucitti ca, Pahārādo Namucī saha.

“Satañca Baliputtānaṁ, sabbe Verocanāmakā;

Sannayhitvā Balisenaṁ§ , Rāhubhaddamupāgamuṁ.

Samayodāni bhaddante, bhikkhūnaṁ samitiṁ vanaṁ.

(PTS:13) 340.“Āpo ca devā Pathavī, Tejo Vāyo tadāgamuṁ.

Varuṇā Vāraṇā§ devā, Somo ca yasasā saha.

“Mettā karuṇā kāyikā, āguṁ devā yasassino;

Dasete dasadhā kāyā, sabbe nānattavaṇṇino.

“Iddhimanto (CS:pg.2.208) jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.

(PTS:14) “Veṇḍudevā1 Sahali ca§, Asamā ca duve Yamā.

Candassūpanisā devā, Candamāguṁ purakkhatvā.

“Sūriyassūpanisā§ devā, Sūriyamāguṁ purakkhatvā;

Nakkhattāni purakkhatvā, āguṁ Mandavalāhakā.

(D.20./II,260.) “Vasūnaṁ Vāsavo Seṭṭho, Sakkopāgā purindado;

Dasete dasadhā kāyā, sabbe nānattavaṇṇino.

“Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.

(PTS:15) “Athāguṁ sahabhū devā, jalamaggisikhāriva;

Ariṭṭhakā ca rojā ca, umāpupphanibhāsino.

“Varuṇā sahadhammā ca, accutā ca anejakā;

Sūleyyarucirā āguṁ, āguṁ vāsavanesino.

Dasete dasadhā kāyā, sabbe nānattavaṇṇino.

“Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.

(PTS:16) “Samānā mahāsamanā, mānusā mānusuttamā;

Khiḍḍāpadosikā āguṁ, āguṁ manopadosikā.

“Athāguṁ Sahabhū devā, jalamaggisikhāriva;

Ariṭṭhakā ca Rojā ca, umāpupphanibhāsino.

“Varuṇā Sahadhammā ca, Accutā ca Anejakā;

Sūleyyarucirā āguṁ, āguṁ Vāsavanesino.

Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.

(PTS:17) “Sukkā Karambhā§ Aruṇā, āguṁ Veghanasā saha;

Odātagayhā pāmokkhā, āguṁ devā Vicakkhaṇā.

“Sadāmattā (CS:pg.2.209) Hāragajā, Missakā ca yasassino;

Thanayaṁ āga Pajjunno, yo disā abhivassati.

“Dasete dasadhā kāyā, sabbe nānattavaṇṇino;

Iddhimanto jutimanto, vaṇṇavanto yasassino.

Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.

(D.20./II,261.) (PTS:18) “Khemiyā Tusitā Yāmā, Kaṭṭhakā ca yasassino;

Lambītakā Lāmaseṭṭhā, Jotināmā ca Āsavā.

Nimmānaratino āguṁ, athāguṁ Paranimmitā.

“Dasete dasadhā kāyā, sabbe nānattavaṇṇino;

Iddhimanto jutimanto, vaṇṇavanto yasassino.

Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.

(PTS:19) “Saṭṭhete devanikāyā, sabbe nānattavaṇṇino;

Nāmanvayena āgacchuṁ§ , ye caññe sadisā saha.

“‘Pavuṭṭhajātimakhilaṁ§ , oghatiṇṇamanāsavaṁ;

Dakkhemoghataraṁ nāgaṁ, candaṁva asitātigaṁ’.

(PTS:20) 341.“Subrahmā Paramatto ca§ , puttā iddhimato saha.

Sanaṅkumāro Tisso ca, sopāga samitiṁ vanaṁ.

“Sahassaṁ Brahmalokānaṁ, Mahābrahmābhitiṭṭhati;

Upapanno jutimanto, bhismākāyo yasassiso.

“Dasettha issarā āguṁ, paccekavasavattino;

Tesañca majjhato āga, Hārito parivārito.

(PTS:21) 342.“Te ca sabbe abhikkante, sa-Inde§ deve sabrahmake.

Mārasenā abhikkāmi, passa Kaṇhassa mandiyaṁ.

(D.20./II,262.) “‘Etha gaṇhatha bandhatha, rāgena baddhamatthu vo;

Samantā parivāretha, mā vo muñcittha koci naṁ’.

“Iti (CS:pg.2.210) tattha Mahāseno, Kaṇho senaṁ apesayi;

Pāṇinā talamāhacca, saraṁ katvāna bheravaṁ.

“Yathā pāvussako megho, thanayanto savijjuko;

Tadā so paccudāvatti, saṅkuddho asayaṁvase§ .

(PTS:22) 343. Tañca sabbaṁ abhiññāya, vavatthitvāna cakkhumā.

Tato āmantayī Satthā, sāvake sāsane rate.

“Mārasenā abhikkantā, te vijānātha bhikkhavo;

Te ca ātappamakaruṁ, sutvā Buddhassa sāsanaṁ.

Vītarāgehi pakkāmuṁ, nesaṁ lomāpi iñjayuṁ.

“‘Sabbe vijitasaṅgāmā, bhayātītā yasassino;

Modanti saha bhūtehi, sāvakā te janesutā”ti.

Mahāsamayasuttaṁ niṭṭhitaṁ sattamaṁ.

(D.21./II,263.)






tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   21   22   23   24   25   26   27   28   ...   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương