From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場


(D.11.) (1-11) Kevaṭṭasuttaṁ堅固經



tải về 9.84 Mb.
trang11/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   ...   7   8   9   10   11   12   13   14   ...   48

(D.11.) (1-11) Kevaṭṭasuttaṁ堅固


▲《長阿含24經》《堅固經》(T1.101.)

(D.11-1)Kevaṭṭagahapatiputtavatthu

481. Evaṁ (CS:pg.1.205) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Nāḷandāyaṁ viharati Pāvārikambavane. Atha kho Kevaṭṭo1 gahapatiputto yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Kevaṭṭo gahapatiputto Bhagavantaṁ etadavoca-- “Ayaṁ, bhante, Nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā Bhagavati abhippasannā. Sādhu, bhante, Bhagavā ekaṁ bhikkhuṁ samādisatu, yo uttarimanussadhammā, iddhipāṭihāriyaṁ karissati; evāyaṁ Nāḷandā bhiyyoso mattāya Bhagavati abhippasīdissatī”ti. Evaṁ vutte, Bhagavā Kevaṭṭaṁ gahapatiputtaṁ etadavoca-- “Na kho ahaṁ, Kevaṭṭa, bhikkhūnaṁ evaṁ dhammaṁ desemi-- etha tumhe, bhikkhave, gihīnaṁ odātavasanānaṁ uttarimanussadhammā iddhipāṭihāriyaṁ karothā”ti.

482. Dutiyampi kho Kevaṭṭo gahapatiputto Bhagavantaṁ etadavoca-- “Nāhaṁ, bhante, Bhagavantaṁ dhaṁsemi; api ca, evaṁ vadāmi -- ‘Ayaṁ, bhante, Nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā Bhagavati abhippasannā. Sādhu, bhante, Bhagavā ekaṁ bhikkhuṁ samādisatu, yo uttarimanussadhammā (D.11./I,212.) iddhipāṭihāriyaṁ karissati; evāyaṁ Nāḷandā bhiyyoso mattāya Bhagavati abhippasīdissatī’”ti. Dutiyampi kho Bhagavā Kevaṭṭaṁ gahapatiputtaṁ etadavoca-- “Na kho ahaṁ, Kevaṭṭa, bhikkhūnaṁ evaṁ dhammaṁ desemi-- etha tumhe, bhikkhave, gihīnaṁ odātavasanānaṁ uttarimanussadhammā iddhipāṭihāriyaṁ karothā’”ti.

Tatiyampi kho Kevaṭṭo gahapatiputto Bhagavantaṁ etadavoca-- “Nāhaṁ, bhante, Bhagavantaṁ dhaṁsemi; api ca, evaṁ vadāmi-- ‘Ayaṁ, bhante, Nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā Bhagavati abhippasannā. Sādhu, bhante, Bhagavā ekaṁ bhikkhuṁ samādisatu, yo uttarimanussadhammā iddhipāṭihāriyaṁ karissati. Evāyaṁ Nāḷandā bhiyyoso mattāya Bhagavati abhippasīdissatī’ti.




(D.11-2)Iddhipāṭihāriyaṁ

483. “Tīṇi (CS:pg.1.206) kho imāni, Kevaṭṭa, pāṭihāriyāni mayā sayaṁ abhiññā sacchikatvā paveditāni. Katamāni tīṇi? Iddhipāṭihāriyaṁ, ādesanāpāṭihāriyaṁ anusāsanīpāṭihāriyaṁ.

484. “Katamañca, Kevaṭṭa, iddhipāṭihāriyaṁ? Idha, Kevaṭṭa, bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti. Ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti; āvibhāvaṁ tirobhāvaṁ tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṁ karoti seyyathāpi udake; udakepi abhijjamāne gacchati seyyathāpi pathaviyaṁ; ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasati parimajjati; yāva brahmalokāpi kāyena vasaṁ vatteti.

“Tamenaṁ aññataro saddho pasanno passati taṁ bhikkhuṁ anekavihitaṁ iddhividhaṁ paccanubhontaṁ-- ekopi hutvā bahudhā hontaṁ, bahudhāpi hutvā eko hontaṁ; āvibhāvaṁ tirobhāvaṁ; tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamānaṁ gacchantaṁ seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṁ karontaṁ seyyathāpi (D.11./I,213.) udake; udakepi abhijjamāne gacchantaṁ seyyathāpi pathaviyaṁ; ākāsepi pallaṅkena kamantaṁ seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasantaṁ parimajjantaṁ yāva brahmalokāpi kāyena vasaṁ vattentaṁ.

“Tamenaṁ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti-- ‘Acchariyaṁ vata, bho, abbhutaṁ vata, bho, samaṇassa mahiddhikatā mahānubhāvatā. Amāhaṁ bhikkhuṁ addasaṁ anekavihitaṁ iddhividhaṁ paccanubhontaṁ-- ekopi hutvā bahudhā hontaṁ, bahudhāpi hutvā eko hontaṁ …pe… yāva brahmalokāpi kāyena vasaṁ vattentan’ti.

“Tamenaṁ so assaddho appasanno taṁ saddhaṁ pasannaṁ evaṁ vadeyya -- ‘Atthi kho, bho, gandhārī nāma vijjā. Tāya so bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti-- ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti …pe… yāva brahmalokāpi kāyena vasaṁ vattetī’ti.

“Taṁ (CS:pg.1.207) kiṁ maññasi, Kevaṭṭa, api nu so assaddho appasanno taṁ saddhaṁ pasannaṁ evaṁ vadeyyā”ti? “Vadeyya, bhante”ti. “Imaṁ kho ahaṁ, Kevaṭṭa, iddhipāṭihāriye ādīnavaṁ sampassamāno iddhipāṭihāriyena aṭṭīyāmi harāyāmi jigucchāmi”.


(D.11-3)Ādesanāpāṭihāriyaṁ

485. “Katamañca, Kevaṭṭa, ādesanāpāṭihāriyaṁ? Idha, Kevaṭṭa, bhikkhu parasattānaṁ parapuggalānaṁ cittampi ādisati, cetasikampi ādisati, vitakkitampi ādisati, vicāritampi ādisati-- ‘evampi te mano, itthampi te mano, itipi te cittan’ti.

“Tamenaṁ aññataro saddho pasanno passati taṁ bhikkhuṁ parasattānaṁ parapuggalānaṁ cittampi ādisantaṁ, cetasikampi ādisantaṁ, vitakkitampi ādisantaṁ, vicāritampi ādisantaṁ-- ‘evampi te mano, itthampi te mano, itipi te cittan’ti. Tamenaṁ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti-- ‘Acchariyaṁ vata, bho, (D.11./I,214.) abbhutaṁ vata, bho, samaṇassa mahiddhikatā mahānubhāvatā. Amāhaṁ bhikkhuṁ addasaṁ parasattānaṁ parapuggalānaṁ cittampi ādisantaṁ, cetasikampi ādisantaṁ, vitakkitampi ādisantaṁ, vicāritampi ādisantaṁ-- “Evampi te mano, itthampi te mano, itipi te cittan’”ti.

“Tamenaṁ so assaddho appasanno taṁ saddhaṁ pasannaṁ evaṁ vadeyya -- ‘Atthi kho, bho, maṇikā nāma vijjā; tāya so bhikkhu parasattānaṁ parapuggalānaṁ cittampi ādisati, cetasikampi ādisati, vitakkitampi ādisati, vicāritampi ādisati-- ‘evampi te mano, itthampi te mano, itipi te cittan’”ti.

“Taṁ kiṁ maññasi, Kevaṭṭa, api nu so assaddho appasanno taṁ saddhaṁ pasannaṁ evaṁ vadeyyā”ti “Vadeyya, bhante”ti. “Imaṁ kho ahaṁ, Kevaṭṭa, ādesanāpāṭihāriye ādīnavaṁ sampassamāno ādesanāpāṭihāriyena aṭṭīyāmi harāyāmi jigucchāmi”.


(D.11-4)Anusāsanīpāṭihāriyaṁ

486. “Katamañca, Kevaṭṭa, anusāsanīpāṭihāriyaṁ? Idha, Kevaṭṭa, bhikkhu evamanusāsati-- ‘evaṁ vitakketha, mā evaṁ vitakkayittha, evaṁ manasikarotha, mā (CS:pg.1.208) evaṁ manasākattha, idaṁ pajahatha, idaṁ upasampajja viharathā’ti. Idaṁ vuccati, Kevaṭṭa, anusāsanīpāṭihāriyaṁ.

“Puna caparaṁ, Kevaṭṭa, idha Tathāgato loke uppajjati arahaṁ sammāsambuddho …pe… (yathā Sāmaññaphalasuttaṁ 190-212anucchedesu evaṁ vitthāretabbaṁ). (D.11./I,215.) Evaṁ kho, Kevaṭṭa, bhikkhu sīlasampanno hoti …pe… paṭhamaṁ jhānaṁ upasampajja viharati. Idampi vuccati, Kevaṭṭa, anusāsanīpāṭihāriyaṁ …pe… dutiyaṁ jhānaṁ …pe… tatiyaṁ jhānaṁ …pe… catutthaṁ jhānaṁ upasampajja viharati. Idampi vuccati, Kevaṭṭa, anusāsanīpāṭihāriyaṁ …pe… ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti …pe… idampi vuccati, Kevaṭṭa, anusāsanīpāṭihāriyaṁ …pe… nāparaṁ itthattāyāti pajānāti …pe… idampi vuccati, Kevaṭṭa, anusāsanīpāṭihāriyaṁ.

“Imāni kho, Kevaṭṭa, tīṇi pāṭihāriyāni mayā sayaṁ abhiññā sacchikatvā paveditāni”.




(D.11-5)Bhūtanirodhesakabhikkhuvatthu

487. “Bhūtapubbaṁ, Kevaṭṭa, imasmiññeva bhikkhusaṅghe aññatarassa bhikkhuno evaṁ cetaso parivitakko udapādi-- ‘Kattha nu kho ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti?

488. “Atha kho so, Kevaṭṭa, bhikkhu tathārūpaṁ samādhiṁ samāpajji, yathāsamāhite citte devayāniyo maggo pāturahosi. Atha kho so, Kevaṭṭa, bhikkhu yena cātumahārājikā devā tenupasaṅkami; upasaṅkamitvā cātumahārājike deve etadavoca-- ‘Kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti?

“Evaṁ vutte, Kevaṭṭa, cātumahārājikā devā taṁ bhikkhuṁ (D.11./I,216.) etadavocuṁ-- ‘Mayampi kho, bhikkhu, na jānāma, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātūti§ . Atthi kho § , bhikkhu, cattāro mahārājāno amhehi abhikkantatarā (CS:pg.1.209) ca paṇītatarā ca. Te kho etaṁ jāneyyuṁ, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti.

489. “Atha kho so, Kevaṭṭa, bhikkhu yena cattāro mahārājāno tenupasaṅkami; upasaṅkamitvā cattāro mahārāje etadavoca-- ‘Kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? Evaṁ vutte, Kevaṭṭa, cattāro mahārājāno taṁ bhikkhuṁ etadavocuṁ-- ‘Mayampi kho, bhikkhu, na jānāma, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu, āpodhātu tejodhātu vāyodhātūti. Atthi kho, bhikkhu, tāvatiṁsā nāma devā amhehi abhikkantatarā ca paṇītatarā ca. Te kho etaṁ jāneyyuṁ, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti.

490. “Atha kho so, Kevaṭṭa, bhikkhu yena tāvatiṁsā devā tenupasaṅkami; upasaṅkamitvā tāvatiṁse deve etadavoca-- ‘Kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? Evaṁ vutte, Kevaṭṭa, tāvatiṁsā devā taṁ bhikkhuṁ etadavocuṁ-- ‘Mayampi kho, bhikkhu, na jānāma, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātūti. Atthi kho, bhikkhu, sakko nāma devānamindo amhehi abhikkantataro ca paṇītataro ca. So kho etaṁ jāneyya, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ -- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti.

(D.11./I,217.) 491. “Atha kho so, Kevaṭṭa, bhikkhu yena Sakko devānamindo tenupasaṅkami; upasaṅkamitvā Sakkaṁ devānamindaṁ etadavoca-- ‘Kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? Evaṁ vutte, Kevaṭṭa, Sakko devānamindo taṁ bhikkhuṁ etadavoca-- ‘Ahampi kho, bhikkhu, na (CS:pg.1.210) jānāmi, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātūti. Atthi kho, bhikkhu, yāmā nāma devā …pe… suyāmo nāma devaputto…(D.11./I,218.) Tusitā nāma devā…Santussito nāma devaputto…(D.11./I,219.) Nimmānaratī nāma devā Sunimmito nāma devaputto… Paranimmitavasavattī nāma devā… Vasavattī nāma devaputto amhehi abhikkantataro ca paṇītataro ca. So kho etaṁ jāneyya, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ -- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti.

492. “Atha kho so, Kevaṭṭa, bhikkhu yena vasavattī devaputto tenupasaṅkami; upasaṅkamitvā vasavattiṁ (D.11./I,220.) devaputtaṁ etadavoca-- ‘Kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? Evaṁ vutte Kevaṭṭa, vasavattī devaputto taṁ bhikkhuṁ etadavoca-- ‘Ahampi kho, bhikkhu, na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātūti. Atthi kho, bhikkhu, brahmakāyikā nāma devā amhehi abhikkantatarā ca paṇītatarā ca. Te kho etaṁ jāneyyuṁ, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti.

493. “Atha kho so, Kevaṭṭa, bhikkhu tathārūpaṁ samādhiṁ samāpajji, yathāsamāhite citte brahmayāniyo maggo pāturahosi. Atha kho so, Kevaṭṭa, bhikkhu yena brahmakāyikā devā tenupasaṅkami; upasaṅkamitvā brahmakāyike deve etadavoca-- ‘Kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? Evaṁ vutte, Kevaṭṭa, brahmakāyikā devā taṁ bhikkhuṁ etadavocuṁ-- ‘Mayampi kho, bhikkhu, na jānāma, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātūti. Atthi kho, bhikkhu, Brahmā Mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro (CS:pg.1.211) kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṁ amhehi abhikkantataro ca paṇītataro ca. So kho etaṁ jāneyya, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū”ti.

“‘Kahaṁ panāvuso, etarahi so mahābrahmā’ti? ‘Mayampi kho, bhikkhu, na jānāma, yattha vā brahmā yena vā brahmā yahiṁ vā brahmā; api ca, bhikkhu, yathā nimittā dissanti, āloko sañjāyati, obhāso pātubhavati, brahmā pātubhavissati, brahmuno hetaṁ pubbanimittaṁ pātubhāvāya, yadidaṁ āloko sañjāyati, obhāso pātubhavatī’ti. Atha kho so, Kevaṭṭa, mahābrahmā nacirasseva (D.11./I,221.) pāturahosi

494. “Atha kho so, Kevaṭṭa, bhikkhu yena so mahābrahmā tenupasaṅkami; upasaṅkamitvā taṁ mahābrahmānaṁ etadavoca-- ‘Kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū”ti? Evaṁ vutte, Kevaṭṭa, so mahābrahmā taṁ bhikkhuṁ etadavoca-- ‘Ahamasmi, bhikkhu, Brahmā Mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānan’ti.

“Dutiyampi kho so, Kevaṭṭa, bhikkhu taṁ mahābrahmānaṁ etadavoca-- ‘Na khohaṁ taṁ, āvuso, evaṁ pucchāmi-- “Tvamasi Brahmā Mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānan”ti. Evañca kho ahaṁ taṁ, āvuso, pucchāmi-- “Kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’”ti?

“Dutiyampi kho so, Kevaṭṭa, mahābrahmā taṁ bhikkhuṁ etadavoca-- ‘Ahamasmi, bhikkhu, Brahmā Mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānan’ti. Tatiyampi kho so, Kevaṭṭa, bhikkhu taṁ mahābrahmānaṁ etadavoca-- ‘Na khohaṁ taṁ, āvuso, evaṁ pucchāmi-- “Tvamasi Brahmā Mahābrahmā abhibhū (CS:pg.1.212) anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānan”ti. Evañca kho ahaṁ taṁ, āvuso, pucchāmi-- “Kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’”ti?

495. “Atha kho so, Kevaṭṭa, mahābrahmā taṁ bhikkhuṁ bāhāyaṁ gahetvā ekamantaṁ apanetvā taṁ bhikkhuṁ (D.11./I,222.) etadavoca ‘Ime kho maṁ, bhikkhu, brahmakāyikā devā evaṁ jānanti, “Natthi kiñci brahmuno aññātaṁ, natthi kiñci brahmuno adiṭṭhaṁ, natthi kiñci brahmuno aviditaṁ, natthi kiñci brahmuno asacchikatan”ti. Tasmāhaṁ tesaṁ sammukhā na byākāsiṁ. Ahampi kho, bhikkhu, na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātūti. Tasmātiha, bhikkhu, tuyhevetaṁ dukkaṭaṁ, tuyhevetaṁ aparaddhaṁ, yaṁ tvaṁ taṁ Bhagavantaṁ atidhāvitvā bahiddhā pariyeṭṭhiṁ āpajjasi imassa pañhassa veyyākaraṇāya. Gaccha tvaṁ, bhikkhu, tameva Bhagavantaṁ upasaṅkamitvā imaṁ pañhaṁ puccha, yathā ca te Bhagavā byākaroti, tathā naṁ dhāreyyāsī’ti.

496. “Atha kho so, Kevaṭṭa, bhikkhu-- seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya evameva brahmaloke antarahito mama purato pāturahosi. Atha kho so, Kevaṭṭa, bhikkhu maṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho, Kevaṭṭa, so bhikkhu maṁ etadavoca-- ‘Kattha nu kho, bhante, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti?


(D.11-6)Tīradassisakuṇupamā

497. “Evaṁ vutte, ahaṁ, Kevaṭṭa, taṁ bhikkhuṁ etadavocaṁ -- ‘Bhūtapubbaṁ, bhikkhu, sāmuddikā vāṇijā tīradassiṁ sakuṇaṁ gahetvā nāvāya samuddaṁ ajjhogāhanti. Te atīradakkhiniyā nāvāya tīradassiṁ sakuṇaṁ muñcanti. So gacchateva puratthimaṁ disaṁ, gacchati dakkhiṇaṁ disaṁ, gacchati pacchimaṁ disaṁ, gacchati uttaraṁ disaṁ, gacchati uddhaṁ disaṁ, gacchati anudisaṁ. Sace so samantā tīraṁ (CS:pg.1.213) passati, Tathāgatakova§ hoti. Sace pana so samantā tīraṁ na passati, tameva nāvaṁ paccāgacchati. Evameva kho tvaṁ, bhikkhu, yato yāva (D.11./I,223.) brahmalokā pariyesamāno imassa pañhassa veyyākaraṇaṁ nājjhagā, atha mamaññeva santike paccāgato. Na kho eso, bhikkhu, pañho evaṁ pucchitabbo -- ‘Kattha nu kho, bhante, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti?

498. “Evañca kho eso, bhikkhu, pañho pucchitabbo--

‘Kattha āpo ca pathavī, tejo vāyo na gādhati;

Kattha dīghañca rassañca, aṇuṁ thūlaṁ subhāsubhaṁ.

Kattha nāmañca rūpañca, asesaṁ uparujjhatī’ti.

499. “Tatra veyyākaraṇaṁ bhavati--

‘Viññāṇaṁ anidassanaṁ, anantaṁ sabbatopabhaṁ;

Ettha āpo ca pathavī, tejo vāyo na gādhati.

Ettha dīghañca rassañca, aṇuṁ thūlaṁ subhāsubhaṁ;

Ettha nāmañca rūpañca, asesaṁ uparujjhati.

Viññāṇassa nirodhena, etthetaṁ uparujjhatī’ti.

500. Idamavoca Bhagavā. Attamano Kevaṭṭo gahapatiputto Bhagavato bhāsitaṁ abhinandīti.

~Kevaṭṭasuttaṁ niṭṭhitaṁ ekādasamaṁ. ~


(D.12./I,224.)


tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   7   8   9   10   11   12   13   14   ...   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương