From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場


(D.12.) (1-12) Lohiccasuttaṁ露遮經



tải về 9.84 Mb.
trang12/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   ...   8   9   10   11   12   13   14   15   ...   48

(D.12.) (1-12) Lohiccasuttaṁ露遮


▲《長阿含29經》《露遮經》(T1.112.)

(D.12-1)Lohiccabrāhmaṇavatthu

501. Evaṁ (CS:pg.1.214) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi yena Sālavatikā tadavasari. Tena kho pana samayena Lohicco brāhmaṇo Sālavatikaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā Pasenadinā Kosalena dinnaṁ rājadāyaṁ, brahmadeyyaṁ.

502. Tena kho pana samayena Lohiccassa brāhmaṇassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ hoti-- “Idha samaṇo vā brāhmaṇo vā kusalaṁ dhammaṁ adhigaccheyya, kusalaṁ dhammaṁ adhigantvā na parassa āroceyya, kiñhi paro parassa karissati. Seyyathāpi nāma purāṇaṁ bandhanaṁ chinditvā aññaṁ navaṁ bandhanaṁ kareyya, evaṁsampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi, kiñhi paro parassa karissatī”ti.

503. Assosi kho Lohicco brāhmaṇo-- “Samaṇo khalu, bho, Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi Sālavatikaṁ anuppatto. Taṁ kho pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato-- ‘Itipi so Bhagavā 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā’. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ (D.12./I,225.) sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī”ti.

504. Atha kho Lohicco brāhmaṇo rosikaṁ§ nhāpitaṁ āmantesi-- “Ehi tvaṁ, samma rosike, yena Samaṇo Gotamo tenupasaṅkama (CS:pg.1.215) upasaṅkamitvā mama vacanena samaṇaṁ Gotamaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ puccha-- Lohicco, bho Gotama, brāhmaṇo bhavantaṁ Gotamaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchatī”ti. Evañca vadehi-- “Adhivāsetu kira bhavaṁ Gotamo Lohiccassa brāhmaṇassa svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti.

505. “Evaṁ, bho”ti§ kho rosikā nhāpito Lohiccassa brāhmaṇassa paṭissutvā yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rosikā nhāpito Bhagavantaṁ etadavoca-- “Lohicco, bhante, brāhmaṇo Bhagavantaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati; evañca vadeti-- adhivāsetu kira, bhante, Bhagavā Lohiccassa brāhmaṇassa svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. Adhivāsesi Bhagavā tuṇhībhāvena.

506. Atha kho rosikā nhāpito Bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena Lohicco brāhmaṇo tenupasaṅkami; upasaṅkamitvā Lohiccaṁ brāhmaṇaṁ etadavoca-- “Avocumhā kho mayaṁ bhoto§ vacanena taṁ Bhagavantaṁ-- ‘Lohicco, bhante, brāhmaṇo Bhagavantaṁ (D.12./I,226.) appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati; evañca vadeti-- adhivāsetu kira, bhante, Bhagavā Lohiccassa brāhmaṇassa svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā’ti. Adhivutthañca pana tena Bhagavatā”ti.

507. Atha kho Lohicco brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā rosikaṁ nhāpitaṁ āmantesi-- “Ehi tvaṁ, samma rosike, yena Samaṇo Gotamo tenupasaṅkama; upasaṅkamitvā samaṇassa Gotamassa kālaṁ ārocehi-- kālo bho, Gotama, niṭṭhitaṁ bhattan”ti. “Evaṁ, bho”ti kho rosikā nhāpito Lohiccassa brāhmaṇassa paṭissutvā yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi (CS:pg.1.216) Ekamantaṁ ṭhito kho rosikā nhāpito Bhagavato kālaṁ ārocesi-- “Kālo, bhante, niṭṭhitaṁ bhattan”ti.

508. Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena Sālavatikā tenupasaṅkami. Tena kho pana samayena rosikā nhāpito Bhagavantaṁ piṭṭhito piṭṭhito anubandho hoti. Atha kho rosikā nhāpito Bhagavantaṁ etadavoca-- “Lohiccassa, bhante, brāhmaṇassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ-- ‘Idha samaṇo vā brāhmaṇo vā kusalaṁ dhammaṁ adhigaccheyya, kusalaṁ dhammaṁ adhigantvā na parassa āroceyya-- kiñhi paro parassa karissati. Seyyathāpi nāma purāṇaṁ bandhanaṁ chinditvā aññaṁ navaṁ bandhanaṁ kareyya, evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi-- kiñhi paro parassa karissatī’ti. Sādhu, bhante, Bhagavā Lohiccaṁ brāhmaṇaṁ etasmā pāpakā diṭṭhigatā vivecetū”ti. “Appeva nāma siyā rosike, appeva nāma siyā rosike”ti.

Atha kho Bhagavā yena Lohiccassa brāhmaṇassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane (D.12./I,227.) nisīdi Atha kho Lohicco brāhmaṇo Buddhappamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.




(D.12.-2)Lohiccabrāhmaṇānuyogo

509. Atha kho Lohicco brāhmaṇo Bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Lohiccaṁ brāhmaṇaṁ Bhagavā etadavoca-- “Saccaṁ kira te, Lohicca, evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ-- ‘Idha samaṇo vā brāhmaṇo vā kusalaṁ dhammaṁ adhigaccheyya, kusalaṁ dhammaṁ adhigantvā na parassa āroceyya-- kiñhi paro parassa karissati. Seyyathāpi nāma purāṇaṁ bandhanaṁ chinditvā aññaṁ navaṁ bandhanaṁ kareyya, evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi, kiñhi paro parassa karissatī’” ti? “Evaṁ, bho Gotama”. “Taṁ kiṁ maññasi Lohicca nanu tvaṁ Sālavatikaṁ ajjhāvasasī”ti? “Evaṁ, bho Gotama”. “Yo nu kho, Lohicca, evaṁ vadeyya-- ‘Lohicco brāhmaṇo Sālavatikaṁ ajjhāvasati. Yā Sālavatikāya samudayasañjāti Lohiccova taṁ brāhmaṇo (CS:pg.1.217) ekako paribhuñjeyya, na aññesaṁ dadeyyā’ti. Evaṁ vādī so ye taṁ upajīvanti, tesaṁ antarāyakaro vā hoti, no vā”ti?

“Antarāyakaro, bho Gotama”. “Antarāyakaro samāno hitānukampī vā tesaṁ hoti ahitānukampī vā”ti? “Ahitānukampī, bho Gotama”. “Ahitānukampissa mettaṁ vā tesu cittaṁ paccupaṭṭhitaṁ hoti sapattakaṁ vā”ti? “Sapattakaṁ, bho Gotama”. “Sapattake citte paccupaṭṭhite micchādiṭṭhi vā hoti sammādiṭṭhi vā”ti? “Micchādiṭṭhi, bho Gotama”. (D.12./I,228.) “Micchādiṭṭhissa kho ahaṁ, Lohicca, dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi-- nirayaṁ vā tiracchānayoniṁ vā”.

510. “Taṁ kiṁ maññasi, Lohicca, nanu rājā Pasenadi Kosalo Kāsikosalaṁ ajjhāvasatī”ti? “Evaṁ, bho Gotama”. “Yo nu kho, Lohicca, evaṁ vadeyya-- ‘Rājā Pasenadi kosalo kāsikosalaṁ ajjhāvasati; yā kāsikosale samudayasañjāti, rājāva taṁ Pasenadi kosalo ekako paribhuñjeyya, na aññesaṁ dadeyyā’ti. Evaṁ vādī so ye rājānaṁ Pasenadiṁ Kosalaṁ upajīvanti tumhe ceva aññe ca, tesaṁ antarāyakaro vā hoti, no vā”ti?

“Antarāyakaro, bho Gotama”. “Antarāyakaro samāno hitānukampī vā tesaṁ hoti ahitānukampī vā”ti? “Ahitānukampī, bho Gotama”. “Ahitānukampissa mettaṁ vā tesu cittaṁ paccupaṭṭhitaṁ hoti sapattakaṁ vā”ti? “Sapattakaṁ, bho Gotama”. “Sapattake citte paccupaṭṭhite micchādiṭṭhi vā hoti sammādiṭṭhi vā”ti? “Micchādiṭṭhi, bho Gotama”. “Micchādiṭṭhissa kho ahaṁ, Lohicca, dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi-- nirayaṁ vā tiracchānayoniṁ vā”.

511. “Iti kira, Lohicca, yo evaṁ vadeyya-- “Lohicco brāhmaṇo Sālavatikaṁ ajjhāvasati; yā Sālavatikāya samudayasañjāti, Lohiccova taṁ brāhmaṇo ekako paribhuñjeyya, na aññesaṁ dadeyyā”ti. Evaṁvādī so ye taṁ upajīvanti, tesaṁ antarāyakaro hoti. Antarāyakaro samāno ahitānukampī hoti, ahitānukampissa sapattakaṁ cittaṁ paccupaṭṭhitaṁ hoti, sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Evameva kho, Lohicca, yo evaṁ vadeyya-- “Idha samaṇo (CS:pg.1.218) vā brāhmaṇo vā kusalaṁ dhammaṁ adhigaccheyya, kusalaṁ dhammaṁ adhigantvā na parassa āroceyya, kiñhi paro parassa karissati. Seyyathāpi nāma purāṇaṁ bandhanaṁ chinditvā aññaṁ navaṁ bandhanaṁ kareyya …pe…(D.12./I,229.) karissatī”ti. Evaṁvādī so ye te kulaputtā Tathāgatappaveditaṁ dhammavinayaṁ āgamma evarūpaṁ uḷāraṁ visesaṁ adhigacchanti, sotāpattiphalampi sacchikaronti, sakadāgāmiphalampi sacchikaronti, anāgāmiphalampi sacchikaronti, arahattampi sacchikaronti, ye cime dibbā gabbhā paripācenti dibbānaṁ bhavānaṁ abhinibbattiyā, tesaṁ antarāyakaro hoti, antarāyakaro samāno ahitānukampī hoti ahitānukampissa sapattakaṁ cittaṁ paccupaṭṭhitaṁ hoti, sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Micchādiṭṭhissa kho ahaṁ, Lohicca, dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi-- nirayaṁ vā tiracchānayoniṁ vā.

512. “Iti kira, Lohicca, yo evaṁ vadeyya-- “rājā Pasenadi Kosalo Kāsikosalaṁ ajjhāvasati; yā Kāsikosale samudayasañjāti, rājāva taṁ Pasenadi Kosalo ekako paribhuñjeyya, na aññesaṁ dadeyyā”ti. Evaṁvādī so ye rājānaṁ Pasenadiṁ Kosalaṁ upajīvanti tumhe ceva aññe ca, tesaṁ antarāyakaro hoti. Antarāyakaro samāno ahitānukampī hoti, ahitānukampissa sapattakaṁ cittaṁ paccupaṭṭhitaṁ hoti, sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Evameva kho, Lohicca, yo evaṁ vadeyya-- “Idha samaṇo vā brāhmaṇo vā kusalaṁ dhammaṁ adhigaccheyya, kusalaṁ dhammaṁ adhigantvā na parassa āroceyya, kiñhi paro parassa karissati. Seyyathāpi nāma …pe… kiñhi paro parassa karissatī”ti, evaṁ vādī so ye te kulaputtā Tathāgatappaveditaṁ dhammavinayaṁ āgamma evarūpaṁ uḷāraṁ visesaṁ adhigacchanti, sotāpattiphalampi sacchikaronti, sakadāgāmiphalampi sacchikaronti, anāgāmiphalampi sacchikaronti, arahattampi sacchikaronti. Ye cime dibbā gabbhā paripācenti dibbānaṁ bhavānaṁ abhinibbattiyā, tesaṁ antarāyakaro hoti, antarāyakaro samāno ahitānukampī (D.12./I,230.) hoti, ahitānukampissa sapattakaṁ cittaṁ paccupaṭṭhitaṁ hoti, sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Micchādiṭṭhissa kho ahaṁ, Lohicca, dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi-- nirayaṁ vā tiracchānayoniṁ vā.


(D.12.-3)Tayo codanārahā

513. “Tayo (CS:pg.1.219) khome, Lohicca, Satthāro, ye loke codanārahā; yo ca panevarūpe Satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjā Katame tayo? Idha, Lohicca, ekacco Satthā yassatthāya agārasmā anagāriyaṁ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti. So taṁ sāmaññatthaṁ ananupāpuṇitvā sāvakānaṁ dhammaṁ deseti-- “Idaṁ vo hitāya idaṁ vo sukhāyā”ti. Tassa sāvakā na sussūsanti, na sotaṁ (D.12./I,231.) odahanti, na aññā cittaṁ upaṭṭhapenti, vokkamma ca Satthusāsanā vattanti. So evamassa codetabbo–“Āyasmā kho yassatthāya agārasmā anagāriyaṁ pabbajito, so te sāmaññattho ananuppatto, taṁ tvaṁ sāmaññatthaṁ ananupāpuṇitvā sāvakānaṁ dhammaṁ desesi-- ‘Idaṁ vo hitāya idaṁ vo sukhāyā’ti. Tassa te sāvakā na sussūsanti, na sotaṁ odahanti, na aññā cittaṁ upaṭṭhapenti, vokkamma ca Satthusāsanā vattanti. Seyyathāpi nāma osakkantiyā vā ussakkeyya, parammukhiṁ vā āliṅgeyya, evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi-- kiñhi paro parassa karissatī”ti. Ayaṁ kho, Lohicca, paṭhamo Satthā, yo loke codanāraho; yo ca panevarūpaṁ Satthāraṁ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.

514. “Puna caparaṁ, Lohicca, idhekacco Satthā yassatthāya agārasmā anagāriyaṁ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti. So taṁ sāmaññatthaṁ ananupāpuṇitvā sāvakānaṁ dhammaṁ deseti-- “Idaṁ vo hitāya, idaṁ vo sukhāyā”ti. Tassa sāvakā sussūsanti, sotaṁ odahanti, aññā cittaṁ upaṭṭhapenti, na ca vokkamma Satthusāsanā vattanti. So evamassa codetabbo–“Āyasmā kho yassatthāya agārasmā anagāriyaṁ pabbajito, so te sāmaññattho ananuppatto. Taṁ tvaṁ sāmaññatthaṁ ananupāpuṇitvā sāvakānaṁ dhammaṁ desesi-- ‘Idaṁ vo hitāya idaṁ vo sukhāyā’ti. Tassa te sāvakā sussūsanti, sotaṁ odahanti aññā cittaṁ upaṭṭhapenti, na ca vokkamma Satthusāsanā vattanti. Seyyathāpi nāma sakaṁ khettaṁ ohāya paraṁ khettaṁ niddāyitabbaṁ maññeyya (CS:pg.1.220) evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi-- kiñhi paro parassa karissatī”ti. Ayaṁ kho, Lohicca, dutiyo Satthā, yo, loke codanāraho; yo ca panevarūpaṁ Satthāraṁ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.

515. “Puna caparaṁ, Lohicca, idhekacco Satthā yassatthāya agārasmā anagāriyaṁ pabbajito hoti, svāssa sāmaññattho anuppatto hoti. So taṁ sāmaññatthaṁ anupāpuṇitvā sāvakānaṁ dhammaṁ deseti-- “Idaṁ vo hitāya idaṁ vo sukhāyā”ti. Tassa sāvakā na sussūsanti, na sotaṁ odahanti, na aññā cittaṁ upaṭṭhapenti, vokkamma ca Satthusāsanā vattanti. So evamassa codetabbo–“Āyasmā kho yassatthāya agārasmā anagāriyaṁ pabbajito, so te sāmaññattho anuppatto. Taṁ tvaṁ sāmaññatthaṁ anupāpuṇitvā sāvakānaṁ dhammaṁ desesi-- ‘Idaṁ vo hitāya idaṁ vo sukhāyā’ti. Tassa te sāvakā na sussūsanti, na sotaṁ odahanti, na aññā cittaṁ upaṭṭhapenti vokkamma ca Satthusāsanā vattanti. Seyyathāpi nāma purāṇaṁ bandhanaṁ chinditvā aññaṁ navaṁ bandhanaṁ kareyya, evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi, kiñhi paro parassa karissatī”ti. Ayaṁ kho, Lohicca, tatiyo Satthā, yo loke codanāraho; yo ca panevarūpaṁ Satthāraṁ codeti, sā codanā bhūtā tacchā dhammikā anavajjā. (D.12./I,232.) Ime kho, Lohicca, tayo Satthāro, ye loke codanārahā, yo ca panevarūpe Satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjāti.




(D.12.-4)Nacodanārahasatthu

516. Evaṁ vutte, Lohicco brāhmaṇo Bhagavantaṁ etadavoca-- “Atthi pana, bho Gotama, koci Satthā, yo loke nacodanāraho”ti? “Atthi kho, Lohicca, Satthā, yo loke nacodanāraho”ti. “Katamo pana so, bho Gotama, Satthā, yo loke nacodanāraho”ti?

“Idha, Lohicca, Tathāgato loke uppajjati arahaṁ, sammāsambuddho …pe… (yathā Sāmaññaphalasuttaṁ 190-212anucchedesu evaṁ vitthāretabbaṁ). Evaṁ kho, Lohicca, bhikkhu sīlasampanno (CS:pg.1.221) hoti …pe… paṭhamaṁ jhānaṁ upasampajja viharati…(D.12./I,233.) yasmiṁ kho, Lohicca, Satthari sāvako evarūpaṁ uḷāraṁ visesaṁ adhigacchati, ayampi kho, Lohicca, Satthā, yo loke nacodanāraho yo ca panevarūpaṁ Satthāraṁ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā …pe… dutiyaṁ jhānaṁ …pe… tatiyaṁ jhānaṁ …pe… catutthaṁ jhānaṁ upasampajja viharati. Yasmiṁ kho, Lohicca, Satthari sāvako evarūpaṁ uḷāraṁ visesaṁ adhigacchati, ayampi kho, Lohicca, Satthā, yo loke nacodanāraho, yo ca panevarūpaṁ Satthāraṁ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā… ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti …pe… yasmiṁ kho, Lohicca, Satthari sāvako evarūpaṁ uḷāraṁ visesaṁ adhigacchati, ayampi kho, Lohicca, Satthā, yo (D.12./I,234.) loke nacodanāraho, yo ca panevarūpaṁ Satthāraṁ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā… nāparaṁ itthattāyāti pajānāti. Yasmiṁ kho, Lohicca, Satthari sāvako evarūpaṁ uḷāraṁ visesaṁ adhigacchati, ayampi kho, Lohicca, Satthā, yo loke nacodanāraho, yo ca panevarūpaṁ Satthāraṁ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā”ti.

517. Evaṁ vutte, Lohicco brāhmaṇo Bhagavantaṁ etadavoca-- “Seyyathāpi, bho Gotama, puriso purisaṁ narakapapātaṁ patantaṁ kesesu gahetvā uddharitvā thale patiṭṭhapeyya, evamevāhaṁ bhotā Gotamena narakapapātaṁ papatanto uddharitvā thale patiṭṭhāpito. Abhikkantaṁ, bho Gotama, abhikkantaṁ, bho Gotama, seyyathāpi, bho Gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, ‘cakkhumanto rūpāni dakkhantī’ti. Evamevaṁ bhotā Gotamena anekapariyāyena dhammo pakāsito Esāhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti.

~Lohiccasuttaṁ niṭṭhitaṁ dvādasamaṁ. ~
(D.13./I,235.)



tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   8   9   10   11   12   13   14   15   ...   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương