From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場


(D.10.)(1-10)Subhasuttaṁ須婆經



tải về 9.84 Mb.
trang10/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   ...   6   7   8   9   10   11   12   13   ...   48

(D.10.)(1-10)Subhasuttaṁ須婆


沒有相當的漢譯

(D.10-1.)Subhamāṇavavatthu

444. Evaṁ (CS:pg.1.188) me sutaṁ-- Ekaṁ samayaṁ āyasmā Ānando Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme aciraparinibbute Bhagavati. Tena kho pana samayena Subho māṇavo Todeyyaputto Sāvatthiyaṁ paṭivasati kenacideva karaṇīyena.

445. Atha kho Subho māṇavo Todeyyaputto aññataraṁ māṇavakaṁ āmantesi-- “Ehi tvaṁ, māṇavaka, yena samaṇo Ānando tenupasaṅkama; upasaṅkamitvā mama vacanena samaṇaṁ Ānandaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ puccha-- ‘Subho māṇavo Todeyyaputto bhavantaṁ Ānandaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchatī’ti. Evañca vadehi-- ‘sādhu kira bhavaṁ Ānando yena Subhassa māṇavassa Todeyyaputtassa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā’”ti.

446. “Evaṁ, bho”ti kho so māṇavako Subhassa māṇavassa Todeyyaputtassa paṭissutvā yenāyasmā Ānando tenupasaṅkami; upasaṅkamitvā āyasmatā Ānandena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so māṇavako āyasmantaṁ Ānandaṁ etadavoca-- “Subho māṇavo Todeyyaputto bhavantaṁ Ānandaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati; evañca vadeti-- ‘sādhu kira bhavaṁ Ānando yena Subhassa māṇavassa Todeyyaputtassa (D.10./I,205.) nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā’”ti.

447. Evaṁ vutte, āyasmā Ānando taṁ māṇavakaṁ etadavoca-- “Akālo kho, māṇavaka Atthi me ajja bhesajjamattā pītā. Appevanāma svepi upasaṅkameyyāma kālañca samayañca upādāyā”ti.

“Evaṁ, bho”ti kho so māṇavako āyasmato Ānandassa paṭissutvā uṭṭhāyāsanā yena Subho māṇavo Todeyyaputto tenupasaṅkami (CS:pg.1.189) upasaṅkamitvā Subhaṁ māṇavaṁ Todeyyaputtaṁ etadavoca, “Avocumhā kho mayaṁ bhoto vacanena taṁ bhavantaṁ Ānandaṁ -- ‘Subho māṇavo Todeyyaputto bhavantaṁ Ānandaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati, evañca vadeti-- “Sādhu kira bhavaṁ Ānando yena Subhassa māṇavassa Todeyyaputtassa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā’”ti. Evaṁ vutte, bho, samaṇo Ānando maṁ etadavoca-- ‘Akālo kho, māṇavaka. Atthi me ajja bhesajjamattā pītā. Appevanāma svepi upasaṅkameyyāma kālañca samayañca upādāyā’ti. Ettāvatāpi kho, bho, katameva etaṁ, yato kho so bhavaṁ Ānando okāsamakāsi svātanāyapi upasaṅkamanāyā”ti.

448. Atha kho āyasmā Ānando tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya cetakena bhikkhunā pacchāsamaṇena yena Subhassa māṇavassa Todeyyaputtassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.

Atha kho Subho māṇavo Todeyyaputto yenāyasmā Ānando tenupasaṅkami; upasaṅkamitvā āyasmatā Ānandena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Subho māṇavo Todeyyaputto āyasmantaṁ Ānandaṁ etadavoca-- (D.10./I,206.) “Bhavañhi Ānando tassa bhoto Gotamassa dīgharattaṁ upaṭṭhāko santikāvacaro samīpacārī. Bhavametaṁ Ānando jāneyya, yesaṁ so bhavaṁ Gotamo dhammānaṁ vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesi. Katamesānaṁ kho, bho Ānanda, dhammānaṁ so bhavaṁ Gotamo vaṇṇavādī ahosi; kattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī”ti?

449. “Tiṇṇaṁ kho, māṇava, khandhānaṁ so Bhagavā vaṇṇavādī ahosi; ettha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesi. Katamesaṁ tiṇṇaṁ? Ariyassa sīlakkhandhassa, ariyassa samādhikkhandhassa, ariyassa paññākkhandhassa. Imesaṁ kho, māṇava, tiṇṇaṁ khandhānaṁ so Bhagavā vaṇṇavādī ahosi; ettha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī”ti.


(D.10-2)Sīlakkhandho

450. “Katamo (CS:pg.1.190) pana so, bho Ānanda, ariyo sīlakkhandho, yassa so bhavaṁ Gotamo vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī”ti?

“Idha, māṇava, Tathāgato loke uppajjati 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ sutvā Tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati-- ‘sambādho gharāvāso rajopatho, abbhokāso pabbajjā, nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Yaṁnūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti. So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati. So evaṁ pabbajito samāno pātimokkhasaṁvarasaṁvuto viharati, ācāragocarasampanno, anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, kāyakammavacīkammena samannāgato kusalena, parisuddhājīvo, sīlasampanno, indriyesu guttadvāro, satisampajaññena samannāgato, santuṭṭho.

451. “Kathañca, māṇava, bhikkhu sīlasampanno hoti? Idha, māṇava, bhikkhu pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati. Yampi, māṇava, bhikkhu pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī (CS:pg.1.191) viharati; idampissa hoti sīlasmiṁ. (yathā 194yāva 210anucchedesu evaṁ vitthāretabbaṁ).

“Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti, seyyathidaṁ-- santikammaṁ paṇidhikammaṁ bhūtakammaṁ bhūrikammaṁ vassakammaṁ vossakammaṁ vatthukammaṁ vatthuparikammaṁ ācamanaṁ nhāpanaṁ juhanaṁ vamanaṁ virecanaṁ uddhaṁvirecanaṁ adhovirecanaṁ sīsavirecanaṁ kaṇṇatelaṁ nettatappanaṁ natthukammaṁ añjanaṁ paccañjanaṁ sālākiyaṁ sallakattiyaṁ dārakatikicchā mūlabhesajjānaṁ anuppadānaṁ osadhīnaṁ paṭimokkho iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Yampi, māṇava, bhikkhu yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti, seyyathidaṁ, santikammaṁ paṇidhikammaṁ …pe… osadhīnaṁ paṭimokkho iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampissa hoti sīlasmiṁ.

452. “Sa kho so§ , māṇava, bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati, yadidaṁ sīlasaṁvarato. Seyyathāpi, māṇava, rājā khattiyo muddhāvasitto nihatapaccāmitto na kutoci bhayaṁ samanupassati, yadidaṁ paccatthikato. Evameva kho, māṇava, bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati, yadidaṁ sīlasaṁvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti. Evaṁ kho, māṇava, bhikkhu sīlasampanno hoti.

453. “Ayaṁ kho so, māṇava, ariyo sīlakkhandho yassa so Bhagavā vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesi. Atthi cevettha uttarikaraṇīyan”ti.

“Acchariyaṁ, bho Ānanda, abbhutaṁ, bho Ānanda! So cāyaṁ, bho Ānanda, ariyo (D.10./I,207.) sīlakkhandho paripuṇṇo, no aparipuṇṇo. Evaṁ paripuṇṇaṁ cāhaṁ, bho, Ānanda, ariyaṁ sīlakkhandhaṁ ito bahiddhā aññesu samaṇabrāhmaṇesu na (CS:pg.1.192) samanupassāmi. Evaṁ paripuṇṇañca, bho Ānanda, ariyaṁ sīlakkhandhaṁ ito bahiddhā aññe samaṇabrāhmaṇā attani samanupasseyyuṁ, te tāvatakeneva attamanā assu-- ‘Alamettāvatā, katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttarikaraṇīyan’ti. Atha ca pana bhavaṁ Ānando evamāha-- ‘Atthi cevettha uttarikaraṇīyan’”ti§ .




(D.10-3)Samādhikkhandho

454. “Katamo pana so, bho Ānanda, ariyo samādhikkhandho, yassa so bhavaṁ Gotamo vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī”ti?

“Kathañca, māṇava, bhikkhu indriyesu guttadvāro hoti? Idha, māṇava, bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā …pe… ghānena gandhaṁ ghāyitvā… jivhāya rasaṁ sāyitvā… kāyena phoṭṭhabbaṁ phusitvā… manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti. Evaṁ kho, māṇava, bhikkhu indriyesu guttadvāro hoti.

455. “Kathañca, māṇava, bhikkhu satisampajaññena samannāgato hoti? Idha, māṇava, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne (CS:pg.1.193) sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṁ kho, māṇava, bhikkhu satisampajaññena samannāgato hoti.

456. “Kathañca, māṇava, bhikkhu santuṭṭho hoti? Idha, māṇava, bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi, māṇava, pakkhī sakuṇo yena yeneva ḍeti, sapattabhārova ḍeti evameva kho, māṇava, bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati, samādāyeva pakkamati. Evaṁ kho, māṇava, bhikkhu santuṭṭho hoti.

457. “So iminā ca ariyena sīlakkhandhena samannāgato, iminā ca ariyena indriyasaṁvarena samannāgato, iminā ca ariyena satisampajaññena samannāgato, imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātappaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā.

458. “So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṁ parisodheti. Thinamiddhaṁ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṁkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.

459. “Seyyathāpi, māṇava, puriso iṇaṁ ādāya kammante payojeyya. Tassa te kammantā samijjheyyuṁ. So yāni ca porāṇāni iṇamūlāni tāni ca byantiṁ kareyya, siyā cassa uttariṁ avasiṭṭhaṁ dārabharaṇāya. Tassa evamassa-- ‘Ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ (CS:pg.1.194) Tassa me te kammantā samijjhiṁsu. Sohaṁ yāni ca porāṇāni iṇamūlāni tāni ca byantiṁ akāsiṁ, atthi ca me uttariṁ avasiṭṭhaṁ dārabharaṇāyā’ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.

460. “Seyyathāpi, māṇava, puriso ābādhiko assa dukkhito bāḷhagilāno; bhattañcassa nacchādeyya, na cassa kāye balamattā. So aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā. Tassa evamassa -- ‘Ahaṁ kho pubbe ābādhiko ahosiṁ dukkhito bāḷhagilāno, bhattañca me nacchādesi, na ca me āsi kāye balamattā. Somhi etarahi tamhā ābādhā mutto bhattañca me chādeti, atthi ca me kāye balamattā’ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.

461. “Seyyathāpi, māṇava, puriso bandhanāgāre baddho assa. So aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbhayena, na cassa kiñci bhogānaṁ vayo. Tassa evamassa-- ‘Ahaṁ kho pubbe bandhanāgāre baddho ahosiṁ. Somhi etarahi tamhā bandhanāgārā mutto sotthinā abbhayena, natthi ca me kiñci bhogānaṁ vayo’ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.

462. “Seyyathāpi, māṇava, puriso dāso assa anattādhīno parādhīno na yenakāmaṁgamo. So aparena samayena tamhā dāsabyā mucceyya, attādhīno aparādhīno bhujisso yenakāmaṁgamo. Tassa evamassa-- ‘Ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno na yenakāmaṁgamo. Somhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṁgamo’ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.

463. “Seyyathāpi, māṇava, puriso sadhano sabhogo kantāraddhānamaggaṁ paṭipajjeyya dubbhikkhaṁ sappaṭibhayaṁ. So aparena samayena taṁ kantāraṁ nitthareyya, sotthinā gāmantaṁ anupāpuṇeyya khemaṁ appaṭibhayaṁ. Tassa evamassa (CS:pg.1.195) ‘Ahaṁ kho pubbe sadhano sabhogo kantāraddhānamaggaṁ paṭipajjiṁ dubbhikkhaṁ sappaṭibhayaṁ. Somhi etarahi kantāraṁ nitthiṇṇo, sotthinā gāmantaṁ anuppatto khemaṁ appaṭibhayan’ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.

464. “Evameva kho, māṇava, bhikkhu yathā iṇaṁ yathā rogaṁ yathā bandhanāgāraṁ yathā dāsabyaṁ yathā kantāraddhānamaggaṁ, evaṁ ime pañca nīvaraṇe appahīne attani samanupassati.

465. “Seyyathāpi, māṇava, yathā āṇaṇyaṁ yathā ārogyaṁ yathā bandhanāmokkhaṁ yathā bhujissaṁ yathā khemantabhūmiṁ. Evameva bhikkhu ime pañca nīvaraṇe pahīne attani samanupassati.

466. “Tassime pañca nīvaraṇe pahīne attani samanupassato pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati.

467. “So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.

“Seyyathāpi, māṇava, dakkho nhāpako vā nhāpakantevāsī vā kaṁsathāle nhānīyacuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sandeyya. Sāyaṁ nhānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena, na ca paggharaṇī. Evameva kho, māṇava, bhikkhu imameva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti. Yampi, māṇava, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa (CS:pg.1.196) vivekajena pītisukhena apphuṭaṁ hoti. Idampissa hoti samādhismiṁ.

468. “Puna caparaṁ, māṇava, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.

“Seyyathāpi māṇava, udakarahado gambhīro ubbhidodako. Tassa nevassa puratthimāya disāya udakassa āyamukhaṁ, na dakkhiṇāya disāya udakassa āyamukhaṁ, na pacchimāya disāya udakassa āyamukhaṁ, na uttarāya disāya udakassa āyamukhaṁ, devo ca na kālena kālaṁ sammā dhāraṁ anupaveccheyya. Atha kho tamhāva udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṁ assa. Evameva kho, māṇava, bhikkhu …pe… yampi, māṇava, bhikkhu vitakkavicārānaṁ vūpasamā… pe… dutiyaṁ jhānaṁ upasampajja viharati, so imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti. Idampissa hoti samādhismiṁ.

469. “Puna caparaṁ, māṇava, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti-- “Upekkhako satimā sukhavihārī”ti, tatiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti.

“Seyyathāpi, māṇava, uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaḍḍhāni udakānuggatāni antonimuggaposīni, tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni, nāssa kiñci sabbāvataṁ uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā (CS:pg.1.197) sītena vārinā apphuṭaṁ assa. Evameva kho, māṇava, bhikkhu …pe… yampi, māṇava, bhikkhu pītiyā ca virāgā …pe… tatiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti. Idampissa hoti samādhismiṁ.

470. “Puna caparaṁ, māṇava, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti; nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.

“Seyyathāpi, māṇava, puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṁ assa. Evameva kho, māṇava, bhikkhu …pe… yampi, māṇava, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ parisuddhena cetasā pariyodātena (D.10./I,208.) pharitvā nisinno hoti; nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti. Idampissa hoti samādhismiṁ.

471. “Ayaṁ kho so, māṇava, ariyo samādhikkhandho yassa so Bhagavā vaṇṇavādī ahosi yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesi. Atthi cevettha uttarikaraṇīyan”ti.

“Acchariyaṁ, bho Ānanda, abbhutaṁ, bho Ānanda! So cāyaṁ, bho Ānanda, ariyo samādhikkhandho paripuṇṇo, no aparipuṇṇo. Evaṁ paripuṇṇaṁ cāhaṁ, bho Ānanda, ariyaṁ samādhikkhandhaṁ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. Evaṁ paripuṇṇañca, bho Ānanda, ariyaṁ samādhikkhandhaṁ ito bahiddhā aññe samaṇabrāhmaṇā attani samanupasseyyuṁ, te tāvatakeneva attamanā assu-- ‘Alamettāvatā, katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttarikaraṇīyan’ti. Atha ca pana bhavaṁ Ānando evamāha-- ‘Atthi cevettha uttarikaraṇīyan’”ti.


(D.10-3)Paññākkhandho

472. “Katamo (CS:pg.1.198) pana so, bho Ānanda, ariyo paññākkhandho, yassa bho bhavaṁ Gotamo vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī”ti?

“So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti-- ‘Ayaṁ kho me kāyo rūpī cātumahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo; idañca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhan’ti.

“Seyyathāpi, māṇava, maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatrāssa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā. Tamenaṁ cakkhumā puriso hatthe karitvā paccavekkheyya -- ‘Ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatridaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā’ti. Evameva kho, māṇava, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti-- ‘Ayaṁ kho me kāyo rūpī cātumahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedana-viddhaṁsanadhammo. Idañca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhan’ti. Yampi, māṇava, bhikkhu evaṁ samāhite citte …pe… āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti …pe… ettha paṭibaddhanti. Idampissa hoti paññāya.

473. “So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimmānāya cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ.

“Seyyathāpi (CS:pg.1.199) māṇava, puriso muñjamhā īsikaṁ pavāheyya. Tassa evamassa-- ‘Ayaṁ muñjo ayaṁ īsikā; añño muñjo aññā īsikā; muñjamhā tveva īsikā pavāḷhā’ti. Seyyathā vā pana, māṇava, puriso asiṁ kosiyā pavāheyya. Tassa evamassa-- ‘Ayaṁ asi, ayaṁ kosi; añño asi, aññā kosi; kosiyā tveva asi pavāḷho’ti. Seyyathā vā pana, māṇava, puriso ahiṁ karaṇḍā uddhareyya. Tassa evamassa-- ‘Ayaṁ ahi, ayaṁ karaṇḍo; añño ahi, añño karaṇḍo; karaṇḍā tveva ahi ubbhato’ti Evameva kho, māṇava, bhikkhu …pe… yampi, māṇava, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimmānāya cittaṁ abhinīharati abhininnāmeti …pe…. Idampissa hoti paññāya.

474. “So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ iddhividhaṁ paccanubhoti. Ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti. Āvibhāvaṁ tirobhāvaṁ tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Pathaviyāpi ummujjanimujjaṁ karoti, seyyathāpi udake. Udakepi abhijjamāne gacchati seyyathāpi pathaviyaṁ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasūriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti.

“Seyyathāpi māṇava, dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaññadeva bhājanavikatiṁ ākaṅkheyya, taṁ tadeva kareyya abhinipphādeyya. Seyyathā vā pana, māṇava, dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṁ dantasmiṁ yaññadeva dantavikatiṁ ākaṅkheyya, taṁ tadeva kareyya abhinipphādeyya. Seyyathā vā pana, māṇava, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṁ suvaṇṇasmiṁ yaññadeva suvaṇṇavikatiṁ ākaṅkheyya, taṁ tadeva kareyya abhinipphādeyya. Evameva kho, māṇava, bhikkhu (CS:pg.1.200) …pe… yampi māṇava bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ iddhividhaṁ paccanubhoti. Ekopi hutvā bahudhā hoti …pe… yāva brahmalokāpi kāyena vasaṁ vatteti. Idampissa hoti paññāya.

475. “So evaṁ samāhite citte …pe… āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Seyyathāpi, māṇava, puriso addhānamaggappaṭipanno. So suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadindimasaddampi. Tassa evamassa-- ‘Bherisaddo itipi mudiṅgasaddo itipi saṅkhapaṇavadindimasaddo iti’pi § . Evameva kho, māṇava, bhikkhu …pe…. Yampi māṇava, bhikkhu evaṁ samāhite citte …pe… āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Idampissa hoti paññāya.

476. “So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti. So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti, ‘sarāgaṁ vā cittaṁ sarāgaṁ cittan’ti pajānāti, ‘vītarāgaṁ vā cittaṁ vītarāgaṁ cittan’ti pajānāti, ‘sadosaṁ vā cittaṁ sadosaṁ cittan’ti pajānāti, ‘vītadosaṁ vā cittaṁ vītadosaṁ cittan’ti pajānāti, ‘samohaṁ vā cittaṁ samohaṁ cittan’ti pajānāti, ‘vītamohaṁ vā cittaṁ vītamohaṁ cittan’ti pajānāti, ‘saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittan’ti pajānāti, ‘vikkhittaṁ vā cittaṁ vikkhittaṁ cittan’ti pajānāti, ‘mahaggataṁ vā cittaṁ mahaggataṁ cittan’ti pajānāti, ‘amahaggataṁ vā cittaṁ amahaggataṁ cittan’ti pajānāti, ‘sa-uttaraṁ vā cittaṁ sa-uttaraṁ cittan’ti pajānāti, ‘anuttaraṁ vā cittaṁ anuttaraṁ cittan’ti pajānāti, ‘samāhitaṁ vā cittaṁ samāhitaṁ cittan’ti pajānāti, ‘asamāhitaṁ vā cittaṁ asamāhitaṁ cittan’ti pajānāti, ‘vimuttaṁ (CS:pg.1.201) vā cittaṁ vimuttaṁ cittan’ti pajānāti, ‘avimuttaṁ vā cittaṁ avimuttaṁ cittan’ti pajānāti.

“Seyyathāpi, māṇava, itthī vā puriso vā daharo yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittaṁ paccavekkhamāno sakaṇikaṁ vā sakaṇikanti jāneyya, akaṇikaṁ vā akaṇikanti jāneyya. Evameva kho, māṇava, bhikkhu …pe… yampi, māṇava, bhikkhu evaṁ samāhite …pe… āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti. So parasattānaṁ purapuggalānaṁ cetasā ceto paricca pajānāti, sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti …pe… avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti. Idampissa hoti paññāya.

477. “So evaṁ samāhite citte …pe… āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathidaṁ, ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe-- ‘Amutrāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto; so tato cuto idhūpapanno’ti. Iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.

“Seyyathāpi, māṇava, puriso sakamhā gāmā aññaṁ gāmaṁ gaccheyya; tamhāpi gāmā aññaṁ gāmaṁ gaccheyya; so tamhā gāmā sakaṁyeva gāmaṁ paccāgaccheyya Tassa evamassa-- ‘Ahaṁ kho sakamhā gāmā amuṁ gāmaṁ agacchiṁ, tatra evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ. So tamhāpi gāmā amuṁ gāmaṁ gacchiṁ, tatrāpi evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ. Somhi tamhā gāmā sakaṁyeva gāmaṁ paccāgato’ti. Evameva kho, māṇava, bhikkhu …pe… yampi, māṇava, bhikkhu evaṁ (CS:pg.1.202) samāhite citte …pe… āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti So anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathidaṁ-- Ekampi jātiṁ …pe… iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Idampissa hoti paññāya.

478. “So evaṁ samāhite citte …pe… āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe Sugate duggate, yathākammūpage satte pajānāti-- ‘Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti.

“Seyyathāpi, māṇava, majjhesiṅghāṭake pāsādo, tattha cakkhumā puriso ṭhito passeyya manusse gehaṁ pavisantepi nikkhamantepi rathikāyapi vīthiṁ sañcarante majjhesiṅghāṭake nisinnepi. Tassa evamassa-- ‘ete manussā gehaṁ pavisanti, ete nikkhamanti, ete rathikāya vīthiṁ sañcaranti, ete majjhesiṅghāṭake nisinnā’ti. Evameva kho, māṇava, bhikkhu …pe… yampi, māṇava, bhikkhu evaṁ samāhite citte …pe… āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. Idampissa hoti paññāya.

479. “So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya (CS:pg.1.203) cittaṁ abhinīharati abhininnāmeti. So idaṁ dukkhanti yathābhūtaṁ pajānāti, ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti; ime āsavāti yathābhūtaṁ pajānāti, ayaṁ āsavasamudayoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhoti yathābhūtaṁ pajānāti ayaṁ āsavanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. ‘Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti pajānāti.

“Seyyathāpi, māṇava, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippikasambukampi sakkharakathalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa-- ‘Ayaṁ kho udakarahado accho vippasanno anāvilo. Tatrime sippikasambukāpi sakkharakathalāpi macchagumbāpi carantipi tiṭṭhantipī’ti. Evameva kho, māṇava, bhikkhu …pe…(D.10./I,209.) yampi, māṇava, bhikkhu evaṁ samāhite citte …pe… āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti. So idaṁ dukkhanti yathābhūtaṁ pajānāti …pe… āsavanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, ‘Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti pajānāti Idampissa hoti paññāya.

480. “Ayaṁ kho, so māṇava, ariyo paññākkhandho yassa so Bhagavā vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesi. Natthi cevettha uttarikaraṇīyan”ti.

(D.10./I,210.) “Acchariyaṁ bho Ānanda, abbhutaṁ, bho Ānanda! So cāyaṁ, bho Ānanda, ariyo paññākkhandho paripuṇṇo, no aparipuṇṇo. Evaṁ paripuṇṇaṁ cāhaṁ, bho Ānanda, ariyaṁ paññākkhandhaṁ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. Natthi (CS:pg.1.204) cevettha§ uttarikaraṇīyaṁ§ . Abhikkantaṁ, bho Ānanda, abhikkantaṁ, bho Ānanda! Seyyathāpi, bho Ānanda, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya ‘cakkhumanto rūpāni dakkhantī’ti. Evamevaṁ bhotā Ānandena anekapariyāyena dhammo pakāsito. Esāhaṁ, bho Ānanda, taṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ Ānando dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti.

~ Subhasuttaṁ niṭṭhitaṁ dasamaṁ. ~


(D.11./I,211.)


tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   6   7   8   9   10   11   12   13   ...   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương