From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場


(D.6.) 6. Mahālisuttaṁ摩訶梨經



tải về 9.84 Mb.
trang7/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   2   3   4   5   6   7   8   9   10   ...   48

(D.6.) 6. Mahālisuttaṁ摩訶梨經


沒有相當的漢譯

(D.6-1.)Brāhmaṇadūtavatthu

359. Evaṁ (CS:pg.1.143) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgārasālāyaṁ. Tena kho pana samayena sambahulā Kosalakā ca brāhmaṇadūtā Māgadhakā ca brāhmaṇadūtā Vesāliyaṁ paṭivasanti kenacideva karaṇīyena. Assosuṁ kho te Kosalakā ca brāhmaṇadūtā Māgadhakā ca brāhmaṇadūtā-- “Samaṇo khalu, bho, Gotamo Sakyaputto Sakyakulā pabbajito Vesāliyaṁ viharati Mahāvane Kūṭāgārasālāyaṁ. Taṁ kho pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato-- ‘Itipi so Bhagavā 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā’. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī”ti.

360. Atha kho te Kosalakā ca brāhmaṇadūtā Māgadhakā ca brāhmaṇadūtā yena Mahāvanaṁ Kūṭāgārasālā tenupasaṅkamiṁsu. Tena kho pana samayena āyasmā Nāgito Bhagavato upaṭṭhāko hoti. Atha kho te Kosalakā ca brāhmaṇadūtā Māgadhakā ca brāhmaṇadūtā yenāyasmā Nāgito tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmantaṁ Nāgitaṁ etadavocuṁ-- “Kahaṁ nu kho, bho Nāgita, etarahi so bhavaṁ Gotamo viharati? Dassanakāmā hi mayaṁ taṁ bhavantaṁ Gotaman”ti. “Akālo kho, āvuso, Bhagavantaṁ dassanāya, paṭisallīno Bhagavā”ti. (D.6./I,151.) Atha kho te Kosalakā ca brāhmaṇadūtā Māgadhakā ca brāhmaṇadūtā tattheva ekamantaṁ nisīdiṁsu-- “Disvāva mayaṁ taṁ bhavantaṁ Gotamaṁ gamissāmā”ti.


(D.6-2.)Oṭṭhaddhalicchavīvatthu

361. Oṭṭhaddhopi (CS:pg.1.144) Licchavī mahatiyā Licchavīparisāya saddhiṁ yena Mahāvanaṁ Kūṭāgārasālā yenāyasmā Nāgito tenupasaṅkami; upasaṅkamitvā āyasmantaṁ Nāgitaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho oṭṭhaddhopi Licchavī āyasmantaṁ Nāgitaṁ etadavoca-- “Kahaṁ nu kho, bhante Nāgita, etarahi so Bhagavā viharati arahaṁ sammāsambuddho, dassanakāmā hi mayaṁ taṁ Bhagavantaṁ arahantaṁ sammāsambuddhan”ti. “Akālo kho, Mahāli, Bhagavantaṁ dassanāya, paṭisallīno Bhagavā”ti. Oṭṭhaddhopi Licchavī tattheva ekamantaṁ nisīdi-- “Disvāva ahaṁ taṁ Bhagavantaṁ gamissāmi arahantaṁ sammāsambuddhan”ti.

362. Atha kho Sīho samaṇuddeso yenāyasmā Nāgito tenupasaṅkami; upasaṅkamitvā āyasmantaṁ Nāgitaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho Sīho samaṇuddeso āyasmantaṁ Nāgitaṁ etadavoca-- “Ete, bhante Kassapa, sambahulā Kosalakā ca brāhmaṇadūtā Māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā Bhagavantaṁ dassanāya; oṭṭhaddhopi Licchavī mahatiyā Licchavīparisāya saddhiṁ idhūpasaṅkanto Bhagavantaṁ dassanāya, sādhu, bhante Kassapa, labhataṁ esā janatā Bhagavantaṁ dassanāyā”ti.

“Tena hi, Sīha, tvaññeva Bhagavato ārocehī”ti. “Evaṁ, bhante”ti kho Sīho samaṇuddeso āyasmato Nāgitassa paṭissutvā yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho Sīho samaṇuddeso Bhagavantaṁ etadavoca-- “Ete, bhante, sambahulā Kosalakā ca brāhmaṇadūtā Māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā Bhagavantaṁ dassanāya, oṭṭhaddhopi Licchavī mahatiyā (D.6./I,152.) Licchavīparisāya saddhiṁ idhūpasaṅkanto Bhagavantaṁ dassanāya. Sādhu, bhante, labhataṁ esā janatā Bhagavantaṁ dassanāyā”ti. “Tena hi, Sīha, vihārapacchāyāyaṁ āsanaṁ paññapehī”ti. “Evaṁ, bhante”ti kho Sīho samaṇuddeso Bhagavato paṭissutvā vihārapacchāyāyaṁ āsanaṁ paññapesi.

363. Atha (CS:pg.1.145) kho Bhagavā vihārā nikkhamma vihārapacchāyāyaṁ paññatte āsane nisīdi. Atha kho te Kosalakā ca brāhmaṇadūtā Māgadhakā ca brāhmaṇadūtā yena Bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavatā saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Oṭṭhaddhopi Licchavī mahatiyā Licchavīparisāya saddhiṁ yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.

364. Ekamantaṁ nisinno kho oṭṭhaddho Licchavī Bhagavantaṁ etadavoca-- “Purimāni, bhante, divasāni purimatarāni Sunakkhatto Licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ etadavoca-- ‘Yadagge ahaṁ, Mahāli, Bhagavantaṁ upanissāya viharāmi, na ciraṁ tīṇi vassāni, dibbāni hi kho rūpāni passāmi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāmi piyarūpāni kāmūpasaṁhitāni rajanīyānī’ti. Santāneva nu kho, bhante, Sunakkhatto Licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni, udāhu asantānī”ti?




(D.6-3.)Ekaṁsabhāvitasamādhi

365. “Santāneva kho, Mahāli, Sunakkhatto Licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no asantānī”ti. “Ko nu kho, bhante, hetu, ko paccayo, yena santāneva Sunakkhatto Licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no asantānī”ti?

(D.6./I,153.) 366. “Idha Mahāli, bhikkhuno puratthimāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puratthimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evañhetaṁ, Mahāli, hoti bhikkhuno (CS:pg.1.146) puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

367. “Puna caparaṁ, Mahāli, bhikkhuno dakkhiṇāya disāya …pe… pacchimāya disāya uttarāya disāya… uddhamadho tiriyaṁ ekaṁsabhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Uddhamadho tiriyaṁ dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evañhetaṁ, Mahāli, hoti bhikkhuno uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

(D.6./I,154.) 368. “Idha Mahāli, bhikkhuno puratthimāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puratthimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evañhetaṁ, Mahāli, hoti bhikkhuno puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

369. “Puna caparaṁ, Mahāli, bhikkhuno dakkhiṇāya disāya …pe… pacchimāya disāya… uttarāya disāya… uddhamadho tiriyaṁ ekaṁsabhāvito samādhi (CS:pg.1.147) hoti dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Uddhamadho tiriyaṁ dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evañhetaṁ, Mahāli, hoti bhikkhuno uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

370. “Idha Mahāli, bhikkhuno puratthimāya disāya ubhayaṁsabhāvito samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ (D.6./I,155.) dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So puratthimāya disāya ubhayaṁsabhāvite samādhimhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evañhetaṁ, Mahāli, hoti bhikkhuno puratthimāya disāya ubhayaṁsabhāvite samādhimhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

371. “Puna caparaṁ, Mahāli, bhikkhuno dakkhiṇāya disāya …pe… pacchimāya disāya… uttarāya disāya… uddhamadho tiriyaṁ ubhayaṁsabhāvito samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uddhamadho tiriyaṁ ubhayaṁsabhāvite samādhimhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Uddhamadho tiriyaṁ dibbāni ca rūpāni passati piyarūpāni (CS:pg.1.148) kāmūpasaṁhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evañhetaṁ, Mahāli, hoti bhikkhuno uddhamadho tiriyaṁ ubhayaṁsabhāvite samādhimhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Ayaṁ kho Mahāli, hetu, ayaṁ paccayo, yena santāneva Sunakkhatto Licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no asantānī”ti.

372. “Etāsaṁ nūna, bhante, samādhibhāvanānaṁ sacchikiriyāhetu bhikkhū Bhagavati brahmacariyaṁ carantī”ti. “Na kho, Mahāli, etāsaṁ samādhibhāvanānaṁ sacchikiriyāhetu (D.6./I,156.) bhikkhū mayi brahmacariyaṁ caranti. Atthi kho, Mahāli, aññeva dhammā uttaritarā ca paṇītatarā ca, yesaṁ sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ carantī”ti.


(D.6-4.)Catu-ariyaphalaṁ

373. “Katame pana te, bhante, dhammā uttaritarā ca paṇītatarā ca, yesaṁ sacchikiriyāhetu bhikkhū Bhagavati brahmacariyaṁ carantī”ti? “Idha, Mahāli, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Ayampi kho, Mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti.

“Puna caparaṁ, Mahāli, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti, sakideva§ imaṁ lokaṁ āgantvā dukkhassantaṁ karoti. Ayampi kho, Mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti.

“Puna caparaṁ, Mahāli, bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī, anāvattidhammo tasmā lokā. Ayampi kho, Mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti.

“Puna (CS:pg.1.149) caparaṁ, Mahāli, bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayampi kho, Mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti. Ime kho te, Mahāli, dhammā uttaritarā ca paṇītatarā ca, yesaṁ sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ carantī”ti.


(D.6-5.)Ariya-aṭṭhaṅgikamaggo

374. “Atthi pana, bhante, maggo atthi paṭipadā etesaṁ dhammānaṁ sacchikiriyāyā”ti? “Atthi kho, Mahāli, maggo atthi paṭipadā etesaṁ dhammānaṁ sacchikiriyāyā”ti.

(D.6./I,157.) 375. “Katamo pana, bhante, maggo katamā paṭipadā etesaṁ dhammānaṁ sacchikiriyāyā”ti? “Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṁ-- sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho, Mahāli, maggo ayaṁ paṭipadā etesaṁ dhammānaṁ sacchikiriyāya.


(D.6-6.)Dvepabbajitavatthu

376. “Ekamidāhaṁ, Mahāli, samayaṁ Kosambiyaṁ viharāmi Ghositārāme. Atha kho dve pabbajitā-- Muṇḍiyo ca paribbājako Jāliyo ca dārupattikantevāsī yenāhaṁ tenupasaṅkamiṁsu. Upasaṅkamitvā mayā saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho te dve pabbajitā maṁ etadavocuṁ-- ‘Kiṁ nu kho, āvuso Gotama, taṁ jīvaṁ taṁ sarīraṁ, udāhu aññaṁ jīvaṁ aññaṁ sarīran’ti?

377. “‘Tena hāvuso, suṇātha sādhukaṁ manasi karotha bhāsissāmī”ti. ‘Evamāvuso’ti kho te dve pabbajitā mama paccassosuṁ. Ahaṁ etadavocaṁ-- idhāvuso Tathāgato loke uppajjati arahaṁ sammāsambuddho …pe… (yathā Sāmaññaphalasuttaṁ 190-212anucchedesu evaṁ vitthāretabbaṁ). Evaṁ kho, āvuso, bhikkhu sīlasampanno hoti …pe… paṭhamaṁ jhānaṁ upasampajja viharati. Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya-- ‘taṁ jīvaṁ taṁ sarīran’ti vā (CS:pg.1.150) ‘Aññaṁ jīvaṁ aññaṁ sarīran’ti vāti? Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya-- ‘taṁ jīvaṁ taṁ sarīran’ti vā, ‘Aññaṁ jīvaṁ aññaṁ sarīran’ti vāti. Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘Aññaṁ jīvaṁ aññaṁ sarīran’ti vā …pe… dutiyaṁ jhānaṁ …pe… tatiyaṁ jhānaṁ …pe…(D.6./I,158.) catutthaṁ jhānaṁ upasampajja viharati. Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘Aññaṁ jīvaṁ aññaṁ sarīran’ti vāti? Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati kallaṁ tassetaṁ vacanāya-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘Aññaṁ jīvaṁ aññaṁ sarīran’ti vāti. Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘Aññaṁ jīvaṁ aññaṁ sarīran’ti vā …pe… ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti …pe… yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘Aññaṁ jīvaṁ aññaṁ sarīran’ti vāti? Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ§ tassetaṁ vacanāya-- ‘taṁ jīvaṁ taṁ sarīran”ti vā ‘Aññaṁ jīvaṁ aññaṁ sarīran’ti vāti. Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘Aññaṁ jīvaṁ aññaṁ sarīran’ti vā …pe… nāparaṁ itthattāyāti pajānāti. Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘Aññaṁ jīvaṁ aññaṁ sarīran’ti vāti? Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati na kallaṁ tassetaṁ vacanāya-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘Aññaṁ jīvaṁ aññaṁ sarīran’ti vāti. Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā”ti. Idamavoca Bhagavā. Attamano oṭṭhaddho Licchavī Bhagavato bhāsitaṁ abhinandīti.

~Mahālisuttaṁ niṭṭhitaṁ chaṭṭhaṁ.~


(D.7./I,159.)


tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9   10   ...   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương