Avguttaranikayo -8 Atthakanipatapali



tải về 1.65 Mb.
trang4/9
Chuyển đổi dữ liệu23.03.2018
Kích1.65 Mb.
#36506
1   2   3   4   5   6   7   8   9

3. Gahapativaggo居士品



(A.8.21.)3-1. Pathama-uggasuttam郁伽(優婆塞成就八種希有法)(1)

《中阿含38經》郁伽長者(大正藏1.479c)

21. Ekam samayam Bhagava Vesaliyam viharati Mahavane Kutagarasalayam. Tatra kho Bhagava bhikkhu amantesi-- “Atthahi, bhikkhave, acchariyehi abbhutehi dhammehi § samannagatam Uggam gahapatim Vesalikam dharetha”ti. (A.8.21./IV,209.) Idamavoca Bhagava. Idam vatvana Sugato utthayasana viharam pavisi.

Atha kho abbataro bhikkhu pubbanhasamayam nivasetva pattacivaramadaya yena Uggassa gahapatino Vesalikassa nivesanam tenupasavkami; upasavkamitva pabbatte asane nisidi. Atha kho Uggo gahapati Vesaliko yena so bhikkhu tenupasavkami; upasavkamitva tam bhikkhum abhivadetva ekamantam nisidi. Ekamantam nisinnam kho Uggam gahapatim Vesalikam so bhikkhu etadavoca--

“Atthahi kho tvam, gahapati, acchariyehi abbhutehi dhammehi samannagato Bhagavata byakato. Katame te, gahapati, attha acchariya abbhuta dhamma, yehi tvam samannagato Bhagavata byakato”ti? “Na kho aham, bhante, janami– katamehi atthahi acchariyehi abbhutehi dhammehi samannagato Bhagavata byakatoti. Api ca, bhante, ye me attha acchariya abbhuta dhamma samvijjanti, tam sunohi, sadhukam manasi karohi; bhasissami”ti. “Evam, gahapati”ti kho so bhikkhu Uggassa gahapatino Vesalikassa paccassosi. Uggo gahapati Vesaliko etadavoca-- “Yadaham, bhante, Bhagavantam pathamam duratova addasam; saha dassaneneva me, bhante (CS.pg.3.48) Bhagavato cittam pasidi. Ayam kho me, bhante, pathamo acchariyo abbhuto dhammo samvijjati”.

“So kho aham, bhante, pasannacitto Bhagavantam payirupasim. Tassa me Bhagava anupubbim katham kathesi seyyathidam– danakatham silakatham saggakatham; kamanam adinavam okaram samkilesam, nekkhamme anisamsam pakasesi. Yada mam Bhagava abbasi kallacittam muducittam vinivaranacittam udaggacittam pasannacittam, atha ya (A.8.21./IV,210.) Buddhanam samukkamsika dhammadesana tam pakasesi– dukkham, samudayam, nirodham, maggam. Seyyathapi nama suddham vattham apagatakalakam sammadeva rajanam patigganheyya; evamevam kho me tasmimyeva asane virajam vitamalam dhammacakkhum udapadi– ‘yam kibci samudayadhammam, sabbam tam nirodhadhamman’ti. So kho aham, bhante, ditthadhammo pattadhammo viditadhammo pariyogalhadhammo tinnavicikiccho vigatakathamkatho vesarajjappatto aparappaccayo Satthusasane tattheva Buddhabca dhammabca savghabca saranam agamasim, brahmacariyapabcamani ca sikkhapadani samadiyim. Ayam kho me, bhante, dutiyo acchariyo abbhuto dhammo samvijjati.

“Tassa mayham, bhante, catasso komariyo pajapatiyo ahesum. Atha khvaham, bhante, yena ta pajapatiyo tenupasavkamim; upasavkamitva ta pajapatiyo etadavacam– ‘maya kho, bhaginiyo, brahmacariyapabcamani sikkhapadani samadinnani § . Ya icchati sa idheva bhoge ca bhubjatu pubbani ca karotu, sakani va batikulani gacchatu. Hoti va pana purisadhippayo, kassa vo dammi’ti? Evam vutte sa, bhante, jettha pajapati mam etadavoca-- ‘Itthannamassa mam, ayyaputta, purisassa dehi’ti. Atha kho aham, bhante, tam purisam pakkosapetva vamena hatthena pajapatim gahetva dakkhinena hatthena bhivgaram gahetva tassa purisassa onojesim. Komarim kho panaham, bhante, daram pariccajanto nabhijanami cittassa abbathattam. Ayam kho me, bhante, tatiyo acchariyo abbhuto dhammo samvijjati.

(A.8.21./IV,211.) “Samvijjanti kho pana me, bhante, kule bhoga. Te ca kho appativibhatta silavantehi kalyanadhammehi. Ayam kho me, bhante, catuttho acchariyo abbhuto dhammo samvijjati.

“Yam (CS.pg.3.49) kho panaham, bhante, bhikkhum payirupasami; sakkaccamyeva payirupasami, no asakkaccam. Ayam kho me, bhante, pabcamo acchariyo abbhuto dhammo samvijjati.

“So ce, bhante, me ayasma dhammam deseti; sakkaccamyeva sunomi, no asakkaccam. No ce me so ayasma dhammam deseti, ahamassa dhammam desemi. Ayam kho me, bhante chattho acchariyo abbhuto dhammo samvijjati.

“Anacchariyam kho pana mam, bhante, devata upasavkamitva arocenti– ‘svakkhato, gahapati, Bhagavata dhammo’ti. Evam vutte aham, bhante, ta devata evam vadami– ‘vadeyyatha va evam kho tumhe devata no va vadeyyatha, atha kho svakkhato Bhagavata dhammo’ti. Na kho panaham, bhante, abhijanami tatonidanam cittassa unnatim § – ‘mam va devata upasavkamanti, aham va devatahi saddhim sallapami’ti. Ayam kho me, bhante, sattamo acchariyo abbhuto dhammo samvijjati.

“Yanimani, bhante, Bhagavata desitani pabcorambhagiyani samyojanani, naham tesam kibci attani appahinam samanupassami. Ayam kho me, bhante, atthamo acchariyo abbhuto dhammo samvijjati. (A.8.21./IV,212.) Ime kho me, bhante, attha acchariya abbhuta dhamma samvijjanti. Na ca kho aham janami– katamehi caham § atthahi acchariyehi abbhutehi dhammehi samannagato Bhagavata byakato”ti.

Atha kho so bhikkhu Uggassa gahapatino Vesalikassa nivesane pindapatam gahetva utthayasana pakkami. Atha kho so bhikkhu pacchabhattam pindapatapatikkanto yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho so bhikkhu yavatako ahosi Uggena gahapatina Vesalikena saddhim kathasallapo, tam sabbam Bhagavato arocesi.

“Sadhu sadhu, bhikkhu! Yatha tam Uggo gahapati Vesaliko samma byakaramano byakareyya, imeheva kho, bhikkhu, atthahi acchariyehi abbhutehi (CS.pg.3.50) dhammehi samannagato Uggo gahapati Vesaliko maya byakato. Imehi ca pana, bhikkhu, atthahi acchariyehi abbhutehi dhammehi samannagatam Uggam gahapatim Vesalikam dharehi”ti. Pathamam.




(A.8.22.)3-2. Dutiya-uggasuttam郁伽(優婆塞成就八種希有法) (2)

《中阿含38經》郁伽長者(大正藏1.479c)

22. Ekam samayam Bhagava Vajjisu viharati Hatthigame. Tatra kho Bhagava bhikkhu amantesi-- “Atthahi, bhikkhave, acchariyehi abbhutehi dhammehi samannagatam Uggam gahapatim Hatthigamakam dharetha”ti. Idamavoca Bhagava. Idam vatvana Sugato utthayasana viharam pavisi.

Atha kho abbataro bhikkhu pubbanhasamayam nivasetva pattacivaramadaya yena Uggassa gahapatino Hatthigamakassa nivesanam tenupasavkami; upasavkamitva pabbatte asane nisidi. Atha kho Uggo gahapati Hatthigamako yena so bhikkhu tenupasavkami; upasavkamitva tam bhikkhum abhivadetva ekamantam nisidi. Ekamantam nisinnam kho Uggam gahapatim Hatthigamakam so bhikkhu etadavoca-- (A.8.22./IV,213.) “Atthahi kho tvam, gahapati, acchariyehi abbhutehi dhammehi samannagato Bhagavata byakato. Katame te, gahapati, attha acchariya abbhuta dhamma, yehi tvam samannagato Bhagavata byakato”ti?

“Na kho aham, bhante, janami– katamehi atthahi acchariyehi abbhutehi dhammehi samannagato Bhagavata byakatoti. Api ca, bhante, ye me attha acchariya abbhuta dhamma samvijjanti, tam sunahi, sadhukam manasi karohi; bhasissami”ti. “Evam, gahapati”ti kho so bhikkhu Uggassa gahapatino Hatthigamakassa paccassosi. Uggo gahapati hatthigamako etadavoca-- “Yadaham, bhante, nagavane paricaranto Bhagavantam pathamam duratova addasam; saha dassaneneva me, bhante, Bhagavato cittam pasidi, suramado ca pahiyi. Ayam kho me, bhante, pathamo acchariyo abbhuto dhammo samvijjati.

“So kho aham, bhante, pasannacitto Bhagavantam payirupasim. Tassa me Bhagava anupubbim katham kathesi, seyyathidam– danakatham silakatham saggakatham; kamanam adinavam okaram samkilesam, nekkhamme anisamsam pakasesi. Yada mam Bhagava abbasi kallacittam muducittam vinivaranacittam udaggacittam pasannacittam, atha ya (CS.pg.3.51) Buddhanam samukkamsika dhammadesana tam pakasesi– dukkham, samudayam, nirodham, maggam. Seyyathapi nama suddham vattham apagatakalakam sammadeva rajanam patigganheyya; evamevam kho me tasmimyeva asane virajam vitamalam dhammacakkhum udapadi– ‘yam kibci samudayadhammam, sabbam tam nirodhadhamman’ti. So kho aham, bhante, ditthadhammo pattadhammo viditadhammo pariyogalhadhammo tinnavicikiccho vigatakathamkatho vesarajjappatto aparappaccayo Satthusasane (A.8.22./IV,214.) tattheva Buddhabca dhammabca savghabca saranam agamasim, brahmacariyapabcamani ca sikkhapadani samadiyim. Ayam kho me, bhante, dutiyo acchariyo abbhuto dhammo samvijjati.

“Tassa mayham, bhante, catasso komariyo pajapatiyo ahesum. Atha khvaham, bhante, yena ta pajapatiyo tenupasavkamim; upasavkamitva ta pajapatiyo etadavacam– ‘maya kho, bhaginiyo, brahmacariyapabcamani sikkhapadani samadinnani. Ya icchati sa idheva bhoge ca bhubjatu pubbani ca karotu, sakani va batikulani gacchatu. Hoti va pana purisadhippayo, kassa vo dammi’ti? Evam vutte sa, bhante, jettha pajapati mam etadavoca-- ‘Itthannamassa mam, ayyaputta, purisassa dehi’ti. Atha kho aham, bhante, tam purisam pakkosapetva vamena hatthena pajapatim gahetva dakkhinena hatthena bhivgaram gahetva tassa purisassa onojesim. Komarim kho panaham, bhante, daram pariccajanto nabhijanami cittassa abbathattam. Ayam kho me, bhante, tatiyo acchariyo abbhuto dhammo samvijjati.

“Samvijjanti kho pana me, bhante, kule bhoga. Te ca kho appativibhatta silavantehi kalyanadhammehi. Ayam kho me, bhante, catuttho acchariyo abbhuto dhammo samvijjati.

(A.8.22./IV,215.) “Yam kho panaham, bhante, bhikkhum payirupasami; sakkaccamyeva payirupasami, no asakkaccam. So ce me ayasma dhammam deseti; sakkaccamyeva sunomi, no asakkaccam. No ce me so ayasma dhammam deseti, ahamassa dhammam desemi. Ayam kho me, bhante, pabcamo acchariyo abbhuto dhammo samvijjati.

“Anacchariyam (CS.pg.3.52) kho pana, bhante, savghe nimantite devata upasavkamitva arocenti– ‘Asuko, gahapati, bhikkhu ubhatobhagavimutto asuko pabbavimutto asuko kayasakkhi asuko ditthippatto § asuko saddhavimutto asuko dhammanusari asuko saddhanusari asuko silava kalyanadhammo asuko dussilo papadhammo’ti. Savgham kho panaham, bhante, parivisanto nabhijanami evam cittam uppadento– ‘imassa va thokam demi imassa va bahukan’ti. Atha khvaham, bhante, samacittova demi. Ayam kho me, bhante, chattho acchariyo abbhuto dhammo samvijjati.

“Anacchariyam kho pana mam, bhante, devata upasavkamitva arocenti– ‘svakkhato, gahapati, Bhagavata dhammo’ti. Evam vutte aham, bhante, ta devata evam vademi– ‘vadeyyatha va evam kho tumhe devata no va vadeyyatha, atha kho svakkhato Bhagavata dhammo’ti. Na kho panaham, bhante, abhijanami tatonidanam cittassa unnatim– ‘mam ta devata upasavkamanti, aham va devatahi saddhim sallapami’ti. Ayam kho me, bhante, sattamo acchariyo abbhuto dhammo samvijjati.

(A.8.22./IV,216.) “Sace kho panaham, bhante, Bhagavato pathamataram kalam kareyyam, anacchariyam kho panetam yam mam Bhagava evam byakareyya– ‘natthi tam samyojanam yena samyutto Uggo gahapati Hatthigamako puna imam lokam agaccheyya’ti. Ayam kho me, bhante, atthamo acchariyo abbhuto dhammo samvijjati. Ime kho me, bhante, attha acchariya abbhuta dhamma samvijjanti. Na ca kho aham janami – katamehi caham atthahi acchariyehi abbhutehi dhammehi samannagato Bhagavata byakato”ti.

“Atha kho so bhikkhu Uggassa gahapatino Hatthigamakassa nivesane pindapatam gahetva utthayasana pakkami. Atha kho so bhikkhu pacchabhattam pindapatapatikkanto yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho so bhikkhu yavatako ahosi Uggena gahapatina Hatthigamakena saddhim kathasallapo, tam sabbam Bhagavato arocesi.

“Sadhu (CS.pg.3.53) sadhu, bhikkhu! Yatha tam Uggo gahapati hatthigamako samma byakaramano byakareyya, imeheva kho bhikkhu, atthahi acchariyehi abbhutehi dhammehi samannagato Uggo gahapati Hatthigamako maya byakato. Imehi ca pana, bhikkhu, atthahi acchariyehi abbhutehi dhammehi samannagatam Uggam gahapatim Hatthigamakam dharehi”ti. Dutiyam.




(A.8.23.)3-3. Pathamahatthakasuttam呵哆(優婆塞,有信.戒.慚.愧.多聞.捨.慧. 善不欲人知) (1)

《中阿含41經》手長者(大正藏1.484b)

23. Ekam samayam Bhagava Alaviyam viharati Aggalave cetiye. Tatra kho Bhagava bhikkhu amantesi--(A.8.23./IV,217.) “Sattahi bhikkhave, acchariyehi abbhutehi dhammehi samannagatam Hatthakam Alavakam dharetha. Katamehi sattahi? Saddho hi, bhikkhave, Hatthako Alavako; silava, bhikkhave, Hatthako Alavako; hirima, bhikkhave, Hatthako Alavako; ottappi, bhikkhave, Hatthako Alavako; bahussuto, bhikkhave, Hatthako Alavako; cagava, bhikkhave, Hatthako Alavako; pabbava, bhikkhave, Hatthako Alavako – imehi kho, bhikkhave, sattahi acchariyehi abbhutehi dhammehi samannagatam Hatthakam Alavakam dharetha”ti. Idamavoca Bhagava. Idam vatvana Sugato utthayasana viharam pavisi.

Atha kho abbataro bhikkhu pubbanhasamayam nivasetva pattacivaramadaya yena Hatthakassa Alavakassa nivesanam tenupasavkami; upasavkamitva pabbatte asane nisidi. Atha kho Hatthako Alavako yena so bhikkhu tenupasavkami; upasavkamitva tam bhikkhum abhivadetva ekamantam nisidi. Ekamantam nisinnam kho Hatthakam Alavakam so bhikkhu etadavoca--

“Sattahi kho tvam, avuso, acchariyehi abbhutehi dhammehi samannagato Bhagavata byakato. Katamehi sattahi? ‘Saddho, bhikkhave, Hatthako Alavako; silava …pe… hirima… ottappi… bahussuto… cagava… pabbava, bhikkhave, Hatthako Alavako’ti. Imehi kho tvam, avuso, sattahi acchariyehi abbhutehi dhammehi samannagato Bhagavata byakato”ti. “Kaccittha, bhante, na koci gihi ahosi odatavasano”ti? “Na hettha, avuso koci gihi ahosi odatavasano”ti. “Sadhu, bhante, yadettha na koci gihi ahosi odatavasano”ti.

Atha (CS.pg.3.54) kho so bhikkhu Hatthakassa Alavakassa nivesane pindapatam gahetva utthayasana pakkami Atha kho so bhikkhu pacchabhattam pindapatapatikkanto yena Bhagava (A.8.23./IV,218.) tenupasavkami upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho so bhikkhu Bhagavantam etadavoca--

“Idhaham, bhante, pubbanhasamayam nivasetva pattacivaramadaya yena Hatthakassa Alavakassa nivesanam tenupasavkamim; upasavkamitva pabbatte asane nisidim. Atha kho, bhante, Hatthako Alavako yenaham tenupasavkami; upasavkamitva mam abhivadetva ekamantam nisidi. Ekamantam nisinnam kho aham, bhante, Hatthakam Alavakam etadavacam– ‘sattahi kho tvam, avuso, acchariyehi abbhutehi dhammehi samannagato Bhagavata byakato. Katamehi sattahi? Saddho, bhikkhave, Hatthako Alavako; silava …pe… hirima… ottappi… bahussuto… cagava… pabbava, bhikkhave, Hatthako Alavakoti. Imehi kho tvam, avuso, sattahi acchariyehi abbhutehi dhammehi samannagato Bhagavata byakato’ti.

“Evam vutte, bhante, Hatthako mam etadavoca-- ‘Kaccittha, bhante, na koci gihi ahosi odatavasano’ti? ‘Na hettha, avuso, koci gihi ahosi odatavasano’ti. ‘Sadhu, bhante, yadettha na koci gihi ahosi odatavasano’”ti.

“Sadhu sadhu, bhikkhu! Appiccho so, bhikkhu, kulaputto Santeyeva attani kusaladhamme na icchati parehi bayamane § . Tena hi tvam, bhikkhu, iminapi atthamena acchariyena abbhutena dhammena samannagatam Hatthakam Alavakam dharehi, yadidam appicchataya”ti. Tatiyam.


(A.8.24.)3-4. Dutiyahatthakasuttam呵哆(優婆塞,有信.戒.慚.愧.多聞.捨.慧. 善不欲人知) (2)

《中阿含40經》手長者(大正藏1.482c)

24. Ekam samayam Bhagava Alaviyam viharati Aggalave cetiye. Atha kho Hatthako Alavako pabcamattehi (A.8.24./IV,219.) upasakasatehi parivuto yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinnam kho Hatthakam Alavakam Bhagava (CS.pg.3.55) etadavoca-- “Mahati kho tyayam, Hatthaka, parisa. Katham pana tvam, Hatthaka, imam mahatim parisam savganhasi”ti? “Yanimani, bhante, Bhagavata desitani § cattari savgahavatthuni, tehaham § imam mahatim parisam savganhami. Aham, bhante, yam janami– ‘Ayam danena savgahetabbo’ti, tam danena savganhami; yam janami– ‘Ayam peyyavajjena savgahetabbo’ti, tam peyyavajjena savganhami; yam janami– ‘Ayam atthacariyaya savgahetabbo’ti, tam atthacariyaya savganhami; yam janami– ‘Ayam samanattataya savgahetabbo’ti, tam samanattataya savganhami. Samvijjanti kho pana me, bhante, kule bhoga. Daliddassa kho no tatha sotabbam mabbanti”ti. “Sadhu sadhu, Hatthaka! Yoni kho tyayam, Hatthaka, mahatim parisam savgahetum. Ye hi keci, Hatthaka, atitamaddhanam mahatim parisam savgahesum, sabbe te imeheva catuhi savgahavatthuhi mahatim parisam savgahesum. Yepi hi keci, Hatthaka, anagatamaddhanam mahatim parisam savganhissanti sabbe te imeheva catuhi savgahavatthuhi mahatim parisam savganhissanti. Yepi hi keci, Hatthaka, etarahi mahatim parisam savganhanti, sabbe te imeheva catuhi savgahavatthuhi mahatim parisam savganhanti”ti.

Atha kho Hatthako Alavako Bhagavata dhammiya kathaya sandassito samadapito samuttejito sampahamsito utthayasana Bhagavantam abhivadetva padakkhinam katva (A.8.24./IV,220.) pakkami Atha kho Bhagava acirapakkante Hatthake Alavake bhikkhu amantesi-- “Atthahi, bhikkhave, acchariyehi abbhutehi dhammehi samannagatam Hatthakam Alavakam dharetha. Katamehi atthahi? Saddho, bhikkhave, Hatthako Alavako; silava, bhikkhave …pe… hirima… ottappi… bahussuto… cagava… pabbava, bhikkhave, Hatthako Alavako; appiccho, bhikkhave, Hatthako Alavako. Imehi kho, bhikkhave, atthahi acchariyehi abbhutehi dhammehi samannagatam Hatthakam Alavakam dharetha”ti. Catuttham.




(A.8.25.)3-5. Mahanamasuttam(釋迦族)摩訶男(問成為優婆塞、具戒、自利利他)

《雜阿含929經》(大正2.236c),《別譯雜阿含154經》(大正2.431c)

25. Ekam samayam Bhagava Sakkesu viharati Kapilavatthusmim Nigrodharame. Atha kho Mahanamo Sakko yena Bhagava tenupasavkami; upasavkamitva (CS.pg.3.56) Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho Mahanamo Sakko Bhagavantam etadavoca-- “Kittavata nu kho, bhante, upasako hoti”ti? “Yato kho, Mahanama, Buddham saranam gato hoti, dhammam saranam gato hoti, savgham saranam gato hoti; ettavata kho, Mahanama, upasako hoti”ti.

“Kittavata pana, bhante, upasako silava hoti”ti? “Yato kho, Mahanama upasako panatipata pativirato hoti, adinnadana pativirato hoti, kamesumicchacara pativirato hoti, musavada pativirato hoti, suramerayamajjapamadatthana pativirato hoti; ettavata kho, Mahanama, upasako silava hoti”ti.

“Kittavata pana, bhante, upasako attahitaya patipanno hoti, no parahitaya”ti? (A.8.25./IV,221.) “Yato kho, Mahanama, upasako attanava saddhasampanno hoti, no param saddhasampadaya samadapeti § ; attanava silasampanno hoti, no param silasampadaya samadapeti; attanava cagasampanno hoti, no param cagasampadaya samadapeti; attanava bhikkhunam dassanakamo hoti, no param bhikkhunam dassane samadapeti; attanava saddhammam sotukamo hoti, no param saddhammassavane samadapeti; attanava sutanam dhammanam dharanajatiko hoti, no param dhammadharanaya samadapeti; attanava sutanam dhammanam atthupaparikkhita hoti, no param atthupaparikkhaya samadapeti; attanava atthamabbaya dhammamabbaya dhammanudhammappatipanno hoti, no param dhammanudhammappatipattiya samadapeti. Ettavata kho, Mahanama, upasako attahitaya patipanno hoti, no parahitaya”ti.

“Kittavata pana, bhante, upasako attahitaya ca patipanno hoti parahitaya ca”ti? “Yato kho, Mahanama, upasako attana ca saddhasampanno hoti, parabca saddhasampadaya samadapeti; attana ca silasampanno hoti, parabca silasampadaya samadapeti; attana ca cagasampanno hoti, parabca cagasampadaya samadapeti; attana ca bhikkhunam dassanakamo hoti, parabca bhikkhunam dassane samadapeti; attana ca saddhammam (CS.pg.3.57) sotukamo hoti, parabca saddhammassavane samadapeti; attana ca sutanam dhammanam dharanajatiko hoti, parabca dhammadharanaya samadapeti; attana ca sutanam dhammanam atthupaparikkhita hoti, parabca atthupaparikkhaya samadapeti, attana ca atthamabbaya (A.8.25./IV,222.) dhammamabbaya dhammanudhammappatipanno hoti, parabca dhammanudhammappatipattiya samadapeti. Ettavata kho, Mahanama, upasako attahitaya ca patipanno hoti parahitaya ca”ti. Pabcamam.




(A.8.26.)3-6. Jivakasuttam耆婆(問成為優婆塞、具戒、自利利他)

《雜阿含929經》(大正2.236c),《別譯雜阿含154經》(大正2.431c)

26. Ekam samayam Bhagava Rajagahe viharati Jivakambavane. Atha kho Jivako Komarabhacco yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho Jivako Komarabhacco Bhagavantam etadavoca-- “Kittavata nu kho, bhante, upasako hoti”ti? “Yato kho, Jivaka, Buddham saranam gato hoti, dhammam saranam gato hoti, savgham saranam gato hoti; ettavata kho Jivaka, upasako hoti”ti.

“Kittavata pana, bhante, upasako silava hoti”ti? “Yato kho, Jivaka, upasako panatipata pativirato hoti …pe… suramerayamajjapamadatthana pativirato hoti; ettavata kho, Jivaka, upasako silava hoti”ti.

“Kittavata pana, bhante, upasako attahitaya patipanno hoti, no parahitaya”ti? “Yato kho, Jivaka, upasako attanava saddhasampanno hoti, no param saddhasampadaya samadapeti …pe… attanava atthamabbaya dhammamabbaya dhammanudhammappatipanno hoti, no param dhammanudhammappatipattiya samadapeti. Ettavata kho, Jivaka, upasako attahitaya patipanno hoti, no parahitaya”ti.

“Kittavata pana, bhante, upasako attahitaya ca patipanno hoti parahitaya ca”ti? (A.8.26./IV,223.) “Yato kho, Jivaka, upasako attana ca saddhasampanno hoti, parabca saddhasampadaya samadapeti; attana ca silasampanno hoti, parabca silasampadaya samadapeti; attana ca cagasampanno (CS.pg.3.58) hoti, parabca cagasampadaya samadapeti; attana ca bhikkhunam dassanakamo hoti, parabca bhikkhunam dassane samadapeti; attana ca saddhammam sotukamo hoti, parabca saddhammassavane samadapeti; attana ca sutanam dhammanam dharanajatiko hoti, parabca dhammadharanaya samadapeti; attana ca sutanam dhammanam atthupaparikkhita hoti, parabca atthupaparikkhaya samadapeti; attana ca atthamabbaya dhammamabbaya dhammanudhammappatipanno hoti, parabca dhammanudhammappatipattiya samadapeti. Ettavata kho, Jivaka, upasako attahitaya ca patipanno hoti parahitaya ca”ti. Chattham.




(A.8.27.)3-7. Pathamabalasuttam(小兒啼,婦女瞋等,八種)力(1)

《增壹阿含38-1.1經》(大正藏2.717b),《雜阿含692、693經》(大正藏2.188b)

27. “Atthimani bhikkhave, balani. Katamani attha? Runnabala, bhikkhave, daraka, kodhabala matugama, avudhabala cora, issariyabala rajano, ujjhattibala bala, nijjhattibala pandita, patisavkhanabala bahussuta, khantibala samanabrahmana– imani kho, bhikkhave, attha balani”ti. Sattamam.


(A.8.28.)3-8. Dutiyabalasuttam((善觀諸行無常、欲如火坑、心趣離等,八種)力(2)

《雜阿含694~698經》(大正藏2.188)

28. Atha kho ayasma Sariputto yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinnam kho ayasmantam (A.8.28./IV,224.) Sariputtam Bhagava etadavoca-- “Kati nu kho, Sariputta, khinasavassa bhikkhuno balani, yehi balehi samannagato khinasavo bhikkhu asavanam khayam patijanati– ‘khina me asava’”ti? “Attha, bhante, khinasavassa bhikkhuno balani, yehi balehi samannagato khinasavo bhikkhu asavanam khayam patijanati– ‘khina me asava’”ti.

“Katamani attha? § Idha, bhante, khinasavassa bhikkhuno aniccato sabbe savkhara yathabhutam sammappabbaya sudittha honti. Yampi, bhante, khinasavassa bhikkhuno aniccato sabbe savkhara yathabhutam sammappabbaya sudittha honti, idampi, bhante, khinasavassa bhikkhuno balam hoti, yam balam agamma khinasavo bhikkhu asavanam khayam patijanati– ‘khina me asava’”ti.

“Puna (CS.pg.3.59) caparam, bhante, khinasavassa bhikkhuno avgarakasupama kama yathabhutam sammappabbaya sudittha honti. Yampi, bhante, khinasavassa bhikkhuno avgarakasupama kama yathabhutam sammappabbaya sudittha honti, idampi, bhante, khinasavassa bhikkhuno balam hoti, yam balam agamma khinasavo bhikkhu asavanam khayam patijanati– ‘khina me asava’”ti.

“Puna caparam, bhante, khinasavassa bhikkhuno vivekaninnam cittam hoti vivekaponam vivekapabbharam vivekattham nekkhammabhiratam byantibhutam sabbaso asavatthaniyehi dhammehi. Yampi, bhante, khinasavassa bhikkhuno vivekaninnam cittam hoti vivekaponam vivekapabbharam vivekattham nekkhammabhiratam byantibhutam sabbaso asavatthaniyehi dhammehi, idampi, bhante, khinasavassa bhikkhuno balam hoti, yam balam agamma khinasavo bhikkhu asavanam khayam patijanati– ‘khina me asava’”ti.

“Puna caparam, bhante, khinasavassa bhikkhuno cattaro satipatthana bhavita honti subhavita. Yampi, bhante, (A.8.28./IV,225.) khinasavassa bhikkhuno cattaro satipatthana bhavita honti subhavita, idampi, bhante, khinasavassa bhikkhuno balam hoti, yam balam agamma khinasavo bhikkhu asavanam khayam patijanati– ‘khina me asava’”ti.

“Puna caparam, bhante, khinasavassa bhikkhuno cattaro iddhipada bhavita honti subhavita …pe… pabcindriyani bhavitani honti subhavitani …pe… satta bojjhavga bhavita honti subhavita …pe… ariyo atthavgiko maggo bhavito hoti subhavito. Yampi, bhante, khinasavassa bhikkhuno ariyo atthavgiko maggo bhavito hoti subhavito, idampi, bhante, khinasavassa bhikkhuno balam hoti, yam balam agamma khinasavo bhikkhu asavanam khayam patijanati– ‘khina me asava’”ti.

“Imani kho, bhante, attha khinasavassa bhikkhuno balani, yehi balehi samannagato khinasavo bhikkhu asavanam khayam patijanati– ‘khina me asava’”ti. Atthamam.


(A.8.29.)3-9. Akkhanasuttam(梵行住有八) 難ㄋㄢˊ


Akkhana[a + khana, BSk. aksana] wrong time, bad luck, misadventure, misfortune.不適當的時間
《增壹阿含42.1經》(大正藏2.747a),《中阿含124經》八難(大正藏1.613a),《長部》D.III,263.

29. “‘Khanakicco (CS.pg.3.60) loko, khanakicco loko’ti, bhikkhave, assutava puthujjano bhasati, no ca kho so janati khanam va akkhanam va. Atthime, bhikkhave, akkhana asamaya brahmacariyavasaya. Katame attha? Idha, bhikkhave, Tathagato ca loke uppanno hoti araham sammasambuddho vijjacaranasampanno Sugato lokavidu anuttaro purisadammasarathi sattha devamanussanam Buddho Bhagava, dhammo ca desiyati opasamiko parinibbaniko sambodhagami sugatappavedito; ayabca puggalo nirayam upapanno hoti. Ayam, bhikkhave, pathamo akkhano asamayo brahmacariyavasaya.

(A.8.29./IV,226.) “Puna caparam, bhikkhave, Tathagato ca loke uppanno hoti …pe… sattha devamanussanam Buddho Bhagava, dhammo ca desiyati opasamiko parinibbaniko sambodhagami sugatappavedito; ayabca puggalo tiracchanayonim upapanno hoti …pe….

“Puna caparam, bhikkhave …pe… ayabca puggalo pettivisayam upapanno hoti …pe….

“Puna caparam, bhikkhave …pe… ayabca puggalo abbataram dighayukam devanikayam upapanno hoti …pe….

“Puna caparam, bhikkhave …pe… ayabca puggalo paccantimesu janapadesu paccajato hoti, so ca hoti avibbataresu milakkhesu § , yattha natthi gati bhikkhunam bhikkhuninam upasakanam upasikanam …pe… pabcamo akkhano asamayo brahmacariyavasaya.

“Puna caparam, bhikkhave …pe… ayabca puggalo majjhimesu janapadesu paccajato hoti, so ca hoti micchaditthiko viparitadassano– ‘natthi dinnam, natthi yittham, natthi hutam, natthi sukatadukkatanam kammanam phalam vipako, natthi ayam loko, natthi paro loko, natthi mata, natthi pita, natthi satta opapatika, natthi loke samanabrahmana sammaggata samma patipanna ye imabca lokam parabca lokam sayam abhibba sacchikatva pavedenti’ti …pe….

“Puna (CS.pg.3.61) caparam, bhikkhave …pe… ayabca puggalo majjhimesu janapadesu paccajato hoti so ca hoti duppabbo jalo elamugo appatibalo subhasitadubbhasitassa atthamabbatum. Ayam, bhikkhave, sattamo akkhano asamayo brahmacariyavasaya.

“Puna caparam, bhikkhave, Tathagato ca loke anuppanno hoti araham sammasambuddho …pe… sattha devamanussanam Buddho Bhagava. Dhammo ca na (A.8.29./IV,227.) desiyati opasamiko parinibbaniko sambodhagami sugatappavedito. Ayabca puggalo majjhimesu janapadesu paccajato hoti, so ca hoti pabbava ajalo anelamugo patibalo subhasitadubbhasitassa atthamabbatum. Ayam, bhikkhave, atthamo akkhano asamayo brahmacariyavasaya. ‘Ime kho, bhikkhave, attha akkhana asamaya brahmacariyavasaya’”.

“Ekova kho, bhikkhave, khano ca samayo ca brahmacariyavasaya. Katamo eko? Idha, bhikkhave, Tathagato ca loke uppanno hoti araham sammasambuddho vijjacaranasampanno Sugato lokavidu anuttaro purisadammasarathi sattha devamanussanam Buddho Bhagava. Dhammo ca desiyati opasamiko parinibbaniko sambodhagami sugatappavedito. Ayabca puggalo majjhimesu janapadesu paccajato hoti, so ca hoti pabbava ajalo anelamugo patibalo subhasitadubbhasitassa atthamabbatum. Ayam, bhikkhave, ekova khano ca samayo ca brahmacariyavasaya”ti.

“Manussalabham § laddhana, saddhamme suppavedite;

Ye khanam nadhigacchanti, atinamenti te khanam.

“Bahu hi akkhana vutta, maggassa antarayika;

Kadaci karahaci loke, uppajjanti Tathagata.

“Tayidam § sammukhibhutam, yam lokasmim sudullabham;

Manussapatilabho ca, saddhammassa ca desana.

Alam vayamitum tattha, attakamena § jantuna.

(A.8.29./IV,228.) “Katham (CS.pg.3.62) vijabba saddhammam, khano ve § ma upaccaga.

Khanatita hi socanti, nirayamhi samappita.

“Idha ce nam viradheti, saddhammassa niyamatam § ;

Vanijova atitattho, cirattam § anutapissati.

“Avijjanivuto poso, saddhammam aparadhiko;

Jatimaranasamsaram, ciram paccanubhossati.

“Ye ca laddha manussattam, saddhamme suppavedite;

Akamsu satthu vacanam, karissanti karonti va.

“Khanam paccavidum loke, brahmacariyam anuttaram;

Ye maggam patipajjimsu, Tathagatappaveditam.

“Ye samvara cakkhumata, desitadiccabandhuna;

Tesu § gutto sada sato, vihare anavassuto.

“Sabbe anusaye chetva, maradheyyaparanuge;

Te ve paravgata § loke, ye patta asavakkhayan”ti. Navamam.




(A.8.30.)3-10. Anuruddhamahavitakkasuttam(具壽)阿那律(八大人念)

《增阿含42.6經》(大正藏2.754a),《中阿含74經》八念(大正藏1.540c)

30. Ekam samayam Bhagava Bhaggesu viharati Sumsumaragire Bhesakalavane Migadaye. Tena kho pana samayena ayasma Anuruddho Cetisu viharati Pacinavamsadaye. Atha kho ayasmato Anuruddhassa rahogatassa patisallinassa evam cetaso parivitakko udapadi– “Appicchassayam dhammo, nayam dhammo mahicchassa; santutthassayam (A.8.30./IV,229.) dhammo nayam dhammo asantutthassa; pavivittassayam dhammo, nayam dhammo savganikaramassa; araddhaviriyassayam dhammo, nayam dhammo kusitassa; upatthitassatissayam § dhammo, nayam dhammo mutthassatissa § ; samahitassayam dhammo, nayam dhammo asamahitassa; pabbavato ayam dhammo, nayam dhammo duppabbassa”ti.

Atha (CS.pg.3.63) kho Bhagava ayasmato Anuruddhassa cetasa cetoparivitakkamabbaya– seyyathapi nama balava puriso samibjitam va baham pasareyya, pasaritam va baham samibjeyya; evamevam– Bhaggesu Sumsumaragire Bhesakalavane Migadaye antarahito cetisu pacinavamsadaye ayasmato Anuruddhassa sammukhe paturahosi. Nisidi Bhagava pabbatte asane. Ayasmapi kho Anuruddho Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinnam kho ayasmantam Anuruddham Bhagava etadavoca--

“Sadhu sadhu, Anuruddha! Sadhu kho tvam, Anuruddha, (yam tam mahapurisavitakkam) § vitakkesi– ‘Appicchassayam dhammo, nayam dhammo mahicchassa; santutthassayam dhammo, nayam dhammo asantutthassa; pavivittassayam dhammo, nayam dhammo savganikaramassa; araddhaviriyassayam dhammo, nayam dhammo kusitassa; upatthitassatissayam dhammo, nayam dhammo mutthassatissa; samahitassayam dhammo, nayam dhammo asamahitassa; pabbavato ayam dhammo, nayam dhammo duppabbassa’ti. Tena hi tvam, Anuruddha, imampi atthamam mahapurisavitakkam vitakkehi– ‘nippapabcaramassayam dhammo nippapabcaratino, nayam dhammo papabcaramassa papabcaratino’”ti.

“Yato kho tvam, Anuruddha, ime attha mahapurisavitakke vitakkessasi, tato tvam, Anuruddha, yavadeva § akavkhissasi, vivicceva kamehi vivicca akusalehi (A.8.30./IV,230.) dhammehi savitakkam savicaram vivekajam pitisukham pathamam jhanam upasampajja viharissasi.

“Yato kho tvam, Anuruddha, ime attha mahapurisavitakke vitakkessasi, tato tvam, Anuruddha, yavadeva akavkhissasi, vitakkavicaranam vupasama ajjhattam sampasadanam cetaso ekodibhavam avitakkam avicaram samadhijam pitisukham dutiyam jhanam upasampajja viharissasi.

“Yato kho tvam, Anuruddha, ime attha mahapurisavitakke vitakkessasi, tato tvam, Anuruddha yavadeva akavkhissasi, pitiya ca viraga upekkhako ca viharissasi sato ca sampajano sukhabca kayena patisamvedissasi (CS.pg.3.64) yam tam ariya acikkhanti– ‘upekkhako satima sukhavihari’ti tatiyam jhanam upasampajja viharissasi.

“Yato kho tvam, Anuruddha, ime attha mahapurisavitakke vitakkessasi, tato tvam, Anuruddha, yavadeva akavkhissasi, sukhassa ca pahana dukkhassa ca pahana pubbeva somanassadomanassanam atthavgama adukkhamasukham upekkhasatiparisuddhim catuttham jhanam upasampajja viharissasi.

“Yato kho tvam, Anuruddha, ime ca attha mahapurisavitakke vitakkessasi, imesabca catunnam jhananam abhicetasikanam ditthadhammasukhaviharanam nikamalabhi bhavissasi akicchalabhi akasiralabhi, tato tuyham, Anuruddha, seyyathapi nama gahapatissa va gahapatiputtassa va nanarattanam dussanam dussakarandako puro; evamevam te pamsukulacivaram khayissati santutthassa viharato ratiya aparitassaya phasuviharaya okkamanaya nibbanassa.

(A.8.30./IV,231.) “Yato kho tvam, Anuruddha, ime ca attha mahapurisavitakke vitakkessasi, imesabca catunnam jhananam abhicetasikanam ditthadhammasukhaviharanam nikamalabhi bhavissasi akicchalabhi akasiralabhi, tato tuyham, Anuruddha, seyyathapi nama gahapatissa va gahapatiputtassa va salinam odano vicitakalako anekasupo anekabyabjano; evamevam te pindiyalopabhojanam khayissati santutthassa viharato ratiya aparitassaya phasuviharaya okkamanaya nibbanassa.

“Yato kho tvam, Anuruddha, ime ca attha mahapurisavitakke vitakkessasi, imesabca catunnam jhananam abhicetasikanam ditthadhammasukhaviharanam nikamalabhi bhavissasi akicchalabhi akasiralabhi, tato tuyham, Anuruddha, seyyathapi nama gahapatissa va gahapatiputtassa va kutagaram ullittavalittam nivatam phusitaggalam pihitavatapanam; evamevam te rukkhamulasenasanam khayissati santutthassa viharato ratiya aparitassaya phasuviharaya okkamanaya nibbanassa.

“Yato kho tvam, Anuruddha, ime ca attha mahapurisavitakke vitakkessasi, imesabca catunnam jhananam abhicetasikanam ditthadhammasukhaviharanam nikamalabhi bhavissasi akicchalabhi akasiralabhi, tato tuyham, Anuruddha (CS.pg.3.65) seyyathapi nama gahapatissa va gahapatiputtassa va pallavko gonakatthato patikatthato patalikatthato kadalimigapavarapaccattharano § sa-uttaracchado ubhatolohitakupadhano; evamevam te tinasantharakasayanasanam khayissati santutthassa viharato ratiya aparitassaya phasuviharaya okkamanaya nibbanassa.

(A.8.30./IV,232.) “Yato kho tvam, Anuruddha, ime ca attha mahapurisavitakke vitakkessasi, imesabca catunnam jhananam abhicetasikanam ditthadhammasukhaviharanam nikamalabhi bhavissasi akicchalabhi akasiralabhi, tato tuyham, Anuruddha, seyyathapi nama gahapatissa va gahapatiputtassa va nanabhesajjani, seyyathidam– sappi navanitam telam madhu phanitam; evamevam te putimuttabhesajjam khayissati santutthassa viharato ratiya aparitassaya phasuviharaya okkamanaya nibbanassa. Tena hi tvam, Anuruddha, ayatikampi vassavasam idheva cetisu pacinavamsadaye vihareyyasi”ti. “Evam, bhante”ti kho ayasma Anuruddho Bhagavato paccassosi.

Atha kho Bhagava ayasmantam Anuruddham imina ovadena ovaditva– seyyathapi nama balava puriso samibjitam va baham pasareyya, pasaritam va baham samibjeyya, evamevam– cetisu pacinavamsadaye antarahito bhaggesu sumsumaragire bhesakalavane Migadaye paturahositi. Nisidi Bhagava pabbatte asane. Nisajja kho Bhagava bhikkhu amantesi-- “Attha kho, bhikkhave, mahapurisavitakke desessami, tam sunatha …pe… Katame ca, bhikkhave, attha mahapurisavitakka? Appicchassayam, bhikkhave, dhammo, nayam dhammo mahicchassa; santutthassayam, bhikkhave, dhammo, nayam dhammo asantutthassa; pavivittassayam, bhikkhave, dhammo, nayam dhammo savganikaramassa; araddhaviriyassayam, bhikkhave, dhammo, nayam dhammo kusitassa; upatthitassatissayam, bhikkhave, dhammo, nayam dhammo mutthassatissa; samahitassayam, bhikkhave, dhammo, nayam dhammo asamahitassa; pabbavato ayam, bhikkhave, dhammo, (A.8.30./IV,231.) nayam dhammo duppabbassa; nippapabcaramassayam, bhikkhave, dhammo nippapabcaratino, nayam dhammo papabcaramassa papabcaratino”.

“‘Appicchassayam (CS.pg.3.66) bhikkhave, dhammo, nayam dhammo mahicchassa’ti, iti kho panetam vuttam. Kibcetam paticca vuttam? Idha, bhikkhave, bhikkhu appiccho samano ‘appicchoti mam janeyyun’ti na icchati, santuttho samano ‘santutthoti mam janeyyun’ti na icchati, pavivitto samano ‘pavivittoti mam janeyyun’ti na icchati, araddhaviriyo samano ‘Araddhaviriyoti mam janeyyun’ti na icchati, upatthitassati samano ‘upatthitassatiti mam janeyyun’ti na icchati, samahito samano ‘samahitoti mam janeyyun’ti na icchati, pabbava samano ‘pabbavati mam janeyyun’ti na icchati, nippapabcaramo samano ‘nippapabcaramoti mam janeyyun’ti na icchati. ‘Appicchassayam, bhikkhave, dhammo, nayam dhammo mahicchassa’ti, iti yam tam vuttam idametam paticca vuttam.

“‘Santutthassayam, bhikkhave, dhammo, nayam dhammo asantutthassa’ti, iti kho panetam vuttam, kibcetam paticca vuttam? Idha, bhikkhave, bhikkhu santuttho hoti itaritaracivarapindapatasenasanagilanapaccayabhesajjaparikkharena. ‘Santutthassayam, bhikkhave, dhammo, nayam dhammo asantutthassa’ti, iti yam tam vuttam idametam paticca vuttam.

“‘Pavivittassayam, bhikkhave, dhammo, nayam dhammo savganikaramassa’ti, iti kho panetam vuttam, kibcetam paticca vuttam? Idha, bhikkhave, bhikkhuno pavivittassa viharato bhavanti upasavkamitaro bhikkhu bhikkhuniyo upasaka upasikayo rajano rajamahamatta titthiya titthiyasavaka. Tatra bhikkhu vivekaninnena cittena vivekaponena vivekapabbharena vivekatthena nekkhammabhiratena abbadatthu uyyojanikapatisamyuttamyeva katham katta § hoti. (A.8.30./IV,234.) ‘Pavivittassayam bhikkhave, dhammo, nayam dhammo savganikaramassa’ti, iti yam tam vuttam idametam paticca vuttam.

“‘Araddhaviriyassayam, bhikkhave, dhammo, nayam dhammo kusitassa’ti, iti kho panetam vuttam, kibcetam paticca vuttam? Idha, bhikkhave, bhikkhu araddhaviriyo viharati akusalanam dhammanam pahanaya kusalanam dhammanam upasampadaya thamava dalhaparakkamo anikkhittadhuro kusalesu dhammesu. ‘Araddhaviriyassayam (CS.pg.3.67) bhikkhave, dhammo, nayam dhammo kusitassa’ti, iti yam tam vuttam idametam paticca vuttam.

“‘Upatthitassatissayam bhikkhave, dhammo, nayam dhammo mutthassatissa’ti, iti kho panetam vuttam. Kibcetam paticca vuttam? Idha, bhikkhave, bhikkhu satima hoti paramena satinepakkena samannagato, cirakatampi cirabhasitampi sarita anussarita. ‘Upatthitassatissayam, bhikkhave, dhammo, nayam dhammo, mutthassatissa’ti, iti yam tam vuttam idametam paticca vuttam.

“‘Samahitassayam, bhikkhave, dhammo, nayam dhammo asamahitassa’ti, iti kho panetam vuttam. Kibcetam paticca vuttam? Idha, bhikkhave, bhikkhu vivicceva kamehi …pe… catuttham jhanam upasampajja viharati. ‘Samahitassayam, bhikkhave, dhammo, nayam dhammo asamahitassa’ti, iti yam tam vuttam idametam paticca vuttam.

“‘Pabbavato ayam, bhikkhave, dhammo, nayam dhammo duppabbassa’ti, iti kho panetam vuttam. Kibcetam paticca vuttam? Idha, bhikkhave, bhikkhu pabbava hoti udayatthagaminiya pabbaya samannagato ariyaya nibbedhikaya samma dukkhakkhayagaminiya. ‘Pabbavato ayam, bhikkhave, dhammo, nayam dhammo duppabbassa’ti, iti yam tam vuttam idametam paticca vuttam.

(A.8.30./IV,235.) “‘Nippapabcaramassayam bhikkhave, dhammo nippapabcaratino, nayam dhammo papabcaramassa papabcaratino’ti, iti kho panetam vuttam. Kibcetam paticca vuttam? Idha, bhikkhave, bhikkhuno papabcanirodhe cittam pakkhandati pasidati santitthati vimuccati. ‘Nippapabcaramassayam, bhikkhave, dhammo, nippapabcaratino, nayam dhammo papabcaramassa papabcaratino’ti, iti yam tam vuttam idametam paticca vuttan”ti.

Atha kho ayasma Anuruddho ayatikampi vassavasam tattheva cetisu pacinavamsadaye vihasi. Atha kho ayasma Anuruddho eko vupakattho appamatto atapi pahitatto viharanto nacirasseva– yassatthaya kulaputta sammadeva agarasma anagariyam pabbajanti, tadanuttaram– brahmacariyapariyosanam dittheva dhamme sayam abhibba sacchikatva upasampajja vihasi. “Khina jati, vusitam brahmacariyam, katam karaniyam, naparam itthattaya”ti abbhabbasi. Abbataro ca panayasma Anuruddho arahatam (CS.pg.3.68) ahositi. Atha kho ayasma Anuruddho arahattappatto tayam velayam ima gathayo abhasi –



§ “Mama savkappamabbaya, sattha loke anuttaro.

Manomayena kayena, iddhiya upasavkami.

“Yatha me ahu savkappo, tato uttari desayi;

Nippapabcarato Buddho, nippapabcam adesayi.

“Tassaham dhammamabbaya, vihasim sasane rato;

Tisso vijja anuppatta, katam Buddhassa sasanan”ti. Dasamam.

Gahapativaggo tatiyo.
Tassuddanam--

Dve ugga dve ca Hatthaka, Mahanamena Jivako;

Dve bala akkhana vutta, Anuruddhena te dasati.




tải về 1.65 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương