Avguttaranikayo -8 Atthakanipatapali



tải về 1.65 Mb.
trang7/9
Chuyển đổi dữ liệu23.03.2018
Kích1.65 Mb.
#36506
1   2   3   4   5   6   7   8   9

(7) 2. Bhumicalavaggo地震品



(A.8.61.)7-1. Icchasuttam(起利養之)欲

A.8.77.

61. § “Atthime bhikkhave, puggala santo samvijjamana lokasmim. Katame attha? Idha, bhikkhave, bhikkhuno pavivittassa viharato nirayattavuttino iccha uppajjati labhaya. So utthahati ghatati vayamati labhaya. Tassa utthahato ghatato vayamato labhaya labho nuppajjati. So tena alabhena socati kilamati paridevati, urattalim kandati, sammoham apajjati. Ayam vuccati, bhikkhave– ‘bhikkhu iccho viharati labhaya (CS.pg.3.117) (A.8.61./IV,294.) utthahati ghatati vayamati labhaya, na ca labhi, soci ca paridevi ca, cuto ca saddhamma’”.

“Idha pana, bhikkhave, bhikkhuno pavivittassa viharato nirayattavuttino iccha uppajjati labhaya. So utthahati ghatati vayamati labhaya. Tassa utthahato ghatato vayamato labhaya labho uppajjati. So tena labhena majjati pamajjati pamadamapajjati. Ayam vuccati, bhikkhave– ‘bhikkhu iccho viharati labhaya, utthahati ghatati vayamati labhaya, labhi ca madi ca pamadi ca, cuto ca saddhamma’”.

“Idha pana, bhikkhave, bhikkhuno pavivittassa viharato nirayattavuttino iccha uppajjati labhaya. So na utthahati na ghatati na vayamati labhaya. Tassa anutthahato aghatato avayamato labhaya labho nuppajjati. So tena alabhena socati, kilamati, paridevati, urattalim kandati, sammoham apajjati. Ayam vuccati, bhikkhave– ‘bhikkhu iccho viharati labhaya, na utthahati na ghatati na vayamati labhaya, na ca labhi, soci ca paridevi ca, cuto ca saddhamma’”.

“Idha pana, bhikkhave, bhikkhuno pavivittassa viharato nirayattavuttino iccha uppajjati labhaya. So na utthahati, na ghatati, na vayamati labhaya. Tassa anutthahato, aghatato, avayamato labhaya labho uppajjati. So tena labhena majjati, pamajjati, pamadamapajjati. Ayam vuccati, bhikkhave– ‘bhikkhu iccho viharati labhaya, na utthahati na ghatati na vayamati labhaya, labhi ca madi ca, pamadi ca, cuto ca saddhamma’”.

“Idha pana, bhikkhave, bhikkhuno pavivittassa viharato nirayattavuttino iccha uppajjati labhaya. So utthahati ghatati vayamati labhaya. Tassa utthahato ghatato (A.8.61./IV,295.) vayamato labhaya labho nuppajjati. So tena alabhena na socati na kilamati na paridevati, na urattalim kandati, na sammoham apajjati. Ayam vuccati, bhikkhave– ‘bhikkhu iccho viharati labhaya, utthahati ghatati vayamati labhaya, na ca labhi, na ca soci na ca paridevi, accuto ca saddhamma’”.

“Idha pana, bhikkhave, bhikkhuno pavivittassa viharato nirayattavuttino iccha uppajjati labhaya. So utthahati ghatati vayamati labhaya. Tassa (CS.pg.3.118) utthahato ghatato vayamato labhaya labho uppajjati. So tena labhena na majjati, na pamajjati, na pamadamapajjati. Ayam vuccati, bhikkhave– ‘bhikkhu iccho viharati labhaya, utthahati ghatati vayamati labhaya, labhi ca, na ca madi na ca pamadi, accuto ca saddhamma’”.

“Idha pana, bhikkhave, bhikkhuno pavivittassa viharato nirayattavuttino iccha uppajjati labhaya. So na utthahati, na ghatati, na vayamati labhaya. Tassa anutthahato, aghatato, avayamato labhaya labho nuppajjati. So tena alabhena na socati, na kilamati, na paridevati, na urattalim kandati, na sammoham apajjati. Ayam vuccati, bhikkhave– ‘bhikkhu iccho viharati labhaya, na utthahati, na ghatati, na vayamati labhaya na ca labhi, na ca soci na ca paridevi, accuto ca saddhamma’”.

“Idha pana, bhikkhave, bhikkhuno pavivittassa viharato nirayattavuttino iccha uppajjati labhaya. So na utthahati, na ghatati, na vayamati labhaya. Tassa anutthahato aghatato avayamato labhaya labho uppajjati. So tena labhena na majjati, na pamajjati, na pamadamapajjati. Ayam vuccati, bhikkhave– ‘bhikkhu iccho viharati labhaya, na utthahati, na ghatati, na vayamati labhaya, labhi ca, na ca madi na ca pamadi, accuto ca saddhamma. Ime kho, bhikkhave, attha puggala santo samvijjamana lokasmin”ti. Pathamam.

(A.8.62./IV,296.)

(A.8.62.)7-2. Alamsuttam(於自於他)有能

《增支部》A.2.97,《增支部》A.8.78.

62. “Chahi bhikkhave, dhammehi samannagato bhikkhu alam attano alam paresam. Katamehi chahi? Idha, bhikkhave, bhikkhu khippanisanti ca hoti kusalesu dhammesu; sutanabca dhammanam dharanajatiko § hoti; dhatanabca § dhammanam atthupaparikkhita § hoti; atthamabbaya dhammamabbaya dhammanudhammappatipanno ca hoti; kalyanavaco ca hoti kalyanavakkarano, poriya vacaya samannagato vissatthaya anelagalaya atthassa vibbapaniya; sandassako ca hoti samadapako § samuttejako (CS.pg.3.119) sampahamsako sabrahmacarinam. Imehi kho, bhikkhave, chahi dhammehi samannagato bhikkhu alam attano alam paresam.

“Pabcahi, bhikkhave, dhammehi samannagato bhikkhu alam attano alam paresam. Katamehi pabcahi? Idha, bhikkhave, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu; sutanabca dhammanam dharanajatiko hoti; dhatanabca dhammanam atthupaparikkhita hoti; atthamabbaya dhammamabbaya dhammanudhammappatipanno ca hoti; kalyanavaco ca hoti …pe… atthassa vibbapaniya; sandassako ca hoti samadapako samuttejako sampahamsako sabrahmacarinam. Imehi kho, bhikkhave, pabcahi dhammehi samannagato bhikkhu alam attano alam paresam.

“Catuhi bhikkhave, dhammehi samannagato bhikkhu alam attano nalam paresam. Katamehi catuhi? Idha, bhikkhave, bhikkhu khippanisanti ca hoti kusalesu dhammesu; sutanabca dhammanam dharanajatiko (A.8.62./IV,297.) hoti dhatanabca dhammanam atthupaparikkhita hoti; atthamabbaya dhammamabbaya dhammanudhammappatipanno ca hoti; no ca kalyanavaco hoti kalyanavakkarano, poriya vacaya samannagato vissatthaya anelagalaya atthassa vibbapaniya; no ca sandassako hoti samadapako samuttejako sampahamsako sabrahmacarinam. Imehi kho, bhikkhave, catuhi dhammehi samannagato bhikkhu alam attano nalam paresam.

“Catuhi, bhikkhave, dhammehi samannagato bhikkhu alam paresam nalam attano. Katamehi catuhi? Idha, bhikkhave, bhikkhu khippanisanti ca hoti kusalesu dhammesu; sutanabca dhammanam dharanajatiko hoti; no ca dhatanam dhammanam atthupaparikkhita hoti; na ca atthamabbaya dhammamabbaya dhammanudhammappatipanno hoti; kalyanavaco ca hoti kalyanavakkarano …pe… atthassa vibbapaniya; sandassako ca hoti …pe… sabrahmacarinam. Imehi kho, bhikkhave, catuhi dhammehi samannagato bhikkhu alam paresam, nalam attano.

“Tihi, bhikkhave, dhammehi samannagato bhikkhu alam attano nalam paresam. Katamehi tihi? Idha, bhikkhave, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu; sutanabca dhammanam dharanajatiko hoti; dhatanabca (CS.pg.3.120) dhammanam atthupaparikkhita hoti; atthamabbaya dhammamabbaya dhammanudhammappatipanno ca hoti; no ca kalyanavaco hoti kalyanavakkarano, poriya vacaya samannagato vissatthaya (A.8.62./IV,298.) anelagalaya atthassa vibbapaniya; no ca sandassako hoti samadapako samuttejako sampahamsako sabrahmacarinam. Imehi kho, bhikkhave, tihi dhammehi samannagato bhikkhu alam attano, nalam paresam.

“Tihi, bhikkhave, dhammehi samannagato bhikkhu alam paresam, nalam attano. Katamehi tihi? Idha, bhikkhave, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu; sutanabca dhammanam dharanajatiko hoti; no ca dhatanam dhammanam atthupaparikkhita hoti; no ca atthamabbaya dhammamabbaya dhammanudhammappatipanno hoti; kalyanavaco ca hoti …pe… atthassa vibbapaniya; sandassako ca hoti samadapako samuttejako sampahamsako sabrahmacarinam. Imehi kho, bhikkhave, tihi dhammehi samannagato bhikkhu alam paresam, nalam attano.

“Dvihi, bhikkhave, dhammehi samannagato bhikkhu alam attano, nalam paresam. Katamehi dvihi? Idha, bhikkhave, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu; no ca sutanam dhammanam dharanajatiko hoti; dhatanabca dhammanam atthupaparikkhita hoti; atthamabbaya dhammamabbaya dhammanudhammappatipanno ca hoti; no ca kalyanavaco hoti …pe… atthassa vibbapaniya; no ca sandassako hoti …pe… sabrahmacarinam Imehi kho, bhikkhave, dvihi dhammehi samannagato bhikkhu alam attano, nalam paresam.

“Dvihi, bhikkhave, dhammehi samannagato bhikkhu alam paresam, nalam attano. Katamehi dvihi? Idha, bhikkhave, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu; no ca sutanam dhammanam dharanajatiko hoti; no ca dhatanam dhammanam (A.8.62./IV,299.) atthupaparikkhita hoti; no ca atthamabbaya dhammamabbaya dhammanudhammappatipanno hoti; kalyanavaco ca hoti kalyanavakkarano, poriya vacaya samannagato vissatthaya anelagalaya atthassa vibbapaniya; sandassako ca hoti samadapako samuttejako sampahamsako sabrahmacarinam. Imehi kho, bhikkhave (CS.pg.3.121) dvihi dhammehi samannagato bhikkhu alam paresam, nalam attano”ti. Dutiyam.




(A.8.63.)7-3. Samkhittasuttam略說(慈悲喜捨等)


63. Atha kho abbataro bhikkhu yena Bhagava tenupasavkami …pe… Ekamantam nisinno kho so bhikkhu Bhagavantam etadavoca-- “Sadhu me, bhante, Bhagava samkhittena dhammam desetu, yamaham Bhagavato dhammam sutva eko vupakattho appamatto atapi pahitatto vihareyyan”ti. “Evamevam panidhekacce moghapurisa mamabbeva ajjhesanti. Dhamme ca bhasite mamabbeva anubandhitabbam mabbanti”ti. “Desetu me, bhante, Bhagava samkhittena dhammam, desetu Sugato samkhittena dhammam. Appeva namaham Bhagavato bhasitassa attham ajaneyyam, appeva namaham Bhagavato bhasitassa dayado assan”ti. “Tasmatiha te, bhikkhu evam sikkhitabbam– ‘Ajjhattam me cittam thitam bhavissati susanthitam, na ca uppanna papaka akusala dhamma cittam pariyadaya thassanti’ti. Evabhi te, bhikkhu, sikkhitabbam”.

“Yato kho te, bhikkhu, ajjhattam cittam thitam hoti susanthitam, na ca uppanna papaka akusala dhamma cittam pariyadaya titthanti, tato te, bhikkhu, evam sikkhitabbam–(A.8.63./IV,300.) ‘Metta me cetovimutti bhavita bhavissati bahulikata yanikata vatthukata anutthita paricita susamaraddha’ti. Evabhi te, bhikkhu, sikkhitabbam.

“Yato kho te, bhikkhu, ayam samadhi evam bhavito hoti bahulikato, tato tvam, bhikkhu, imam samadhim savitakkampi savicaram § bhaveyyasi, avitakkampi vicaramattam § bhaveyyasi, avitakkampi avicaram § bhaveyyasi, sappitikampi bhaveyyasi, nippitikampi bhaveyyasi, satasahagatampi bhaveyyasi, upekkhasahagatampi bhaveyyasi.

“Yato kho, te bhikkhu, ayam samadhi evam bhavito hoti subhavito, tato te, bhikkhu, evam sikkhitabbam– ‘karuna me cetovimutti… mudita me cetovimutti… upekkha me cetovimutti bhavita bhavissati (CS.pg.3.122) bahulikata yanikata vatthukata anutthita paricita susamaraddha’ti. Evabhi te, bhikkhu, sikkhitabbam.

“Yato kho te, bhikkhu, ayam samadhi evam bhavito hoti subhavito, tato tvam, bhikkhu, imam samadhim savitakkasavicarampi bhaveyyasi, avitakkavicaramattampi bhaveyyasi, avitakka-avicarampi bhaveyyasi, sappitikampi bhaveyyasi, nippitikampi bhaveyyasi, satasahagatampi bhaveyyasi, upekkhasahagatampi bhaveyyasi.

“Yato kho te, bhikkhu, ayam samadhi evam bhavito hoti subhavito, tato te, bhikkhu, evam sikkhitabbam– ‘kaye kayanupassi viharissami atapi sampajano satima, vineyya loke abhijjhadomanassan’ti. Evabhi te, bhikkhu, sikkhitabbam.

“Yato kho te, bhikkhu, ayam samadhi evam bhavito hoti bahulikato, tato tvam, bhikkhu, imam samadhim savitakkasavicarampi bhaveyyasi, avitakkavicaramattampi bhaveyyasi, avitakka-avicarampi bhaveyyasi, sappitikampi bhaveyyasi, nippitikampi bhaveyyasi, satasahagatampi bhaveyyasi upekkhasahagatampi bhaveyyasi.

“Yato kho te, bhikkhu, ayam samadhi evam bhavito hoti subhavito, tato te, bhikkhu evam sikkhitabbam– ‘vedanasu vedananupassi viharissami atapi sampajano satima, vineyya loke abhijjhadomanassan’ti; citte cittanupassi viharissami atapi sampajano satima, vineyya loke abhijjhadomanassan’ti; dhammesu dhammanupassi viharissami atapi sampajano satima, vineyya loke abhijjhadomanassan’ti. Evabhi te, bhikkhu, sikkhitabbam.

“Yato kho te, bhikkhu, ayam samadhi evam bhavito hoti bahulikato, tato tvam, bhikkhu, imam samadhim savitakkasavicarampi bhaveyyasi, (A.8.63./IV,301.) avitakkavicaramattampi1 bhaveyyasi, avitakka-avicarampi bhaveyyasi, sappitikampi bhaveyyasi, nippitikampi bhaveyyasi, satasahagatampi bhaveyyasi, upekkhasahagatampi bhaveyyasi.

“Yato kho te, bhikkhu, ayam samadhi evam bhavito hoti subhavito, tato tvam, bhikkhu, yena yeneva gagghasi phasumyeva gagghasi, yattha yattha thassasi phasumyeva thassasi, yattha yattha nisidissasi phasumyeva nisidissasi, yattha yattha seyyam kappessasi phasumyeva seyyam kappessasi”ti.

Atha (CS.pg.3.123) kho so bhikkhu Bhagavata imina ovadena ovadito utthayasana Bhagavantam abhivadetva padakkhinam katva pakkami. Atha kho so bhikkhu eko vupakattho appamatto atapi pahitatto viharanto nacirasseva– yassatthaya kulaputta sammadeva agarasma anagariyam pabbajanti, tadanuttaram– brahmacariyapariyosanam dittheva dhamme sayam abhibba sacchikatva upasampajja vihasi. (A.8.63./IV,302.) “Khina jati, vusitam brahmacariyam, katam karaniyam, naparam itthattaya”ti abbhabbasi. Abbataro ca pana so bhikkhu arahatam ahositi. Tatiyam.

(A.8.64.)7-4. Gayasisasuttam(世尊住)伽耶(八轉之依天智見)

《中阿含73經》天經(大正藏1.539b)

64. Ekam samayam Bhagava Gayayam viharati Gayasise. Tatra kho Bhagava bhikkhu amantesi …pe… “Pubbaham, bhikkhave, sambodha anabhisambuddho bodhisattova samano obhasabbeva kho sabjanami, no ca rupani passami”.

“Tassa mayham, bhikkhave, etadahosi-- ‘Sace kho aham obhasabceva sabjaneyyam rupani ca passeyyam; evam me idam banadassanam parisuddhataram assa’”ti.

“So kho aham, bhikkhave, aparena samayena appamatto atapi pahitatto viharanto obhasabceva sabjanami, rupani ca passami; no ca kho tahi devatahi saddhim santitthami sallapami sakaccham samapajjami.

(A.8.64./IV,303.) “Tassa mayham, bhikkhave, etadahosi-- ‘Sace kho aham obhasabceva sabjaneyyam, rupani ca passeyyam, tahi ca devatahi saddhim santittheyyam sallapeyyam sakaccham samapajjeyyam; evam me idam banadassanam parisuddhataram assa’”ti.

“So kho aham, bhikkhave, aparena samayena appamatto atapi pahitatto viharanto obhasabceva sabjanami, rupani ca passami, tahi ca devatahi saddhim santitthami sallapami sakaccham samapajjami; no ca kho ta devata janami– ima devata amukamha va amukamha va devanikayati.

“Tassa (CS.pg.3.124) mayham, bhikkhave, etadahosi-- ‘sace kho aham obhasabceva sabjaneyyam, rupani ca passeyyam, tahi ca devatahi saddhim santittheyyam sallapeyyam sakaccham samapajjeyyam, ta ca devata janeyyam– ima devata amukamha va amukamha va devanikaya’ti; evam me idam banadassanam parisuddhataram assa’”ti.

“So kho aham, bhikkhave, aparena samayena appamatto atapi pahitatto viharanto obhasabceva sabjanami, rupani ca passami, tahi ca devatahi saddhim santitthami sallapami sakaccham samapajjami, ta ca devata janami– ‘ima devata amukamha va amukamha va devanikaya’ti; no ca kho ta devata janami– ‘ima devata imassa kammassa vipakena ito cuta tattha upapanna’ti …pe… ta ca devata janami– ‘ima devata imassa kammassa vipakena ito cuta tattha upapanna’ti; no ca kho ta devata janami– ‘ima devata imassa kammassa vipakena evamahara evamsukhadukkhappatisamvediniyo’ti …pe… ta ca devata janami– ‘ima devata imassa kammassa vipakena evamahara evamsukhadukkhappatisamvediniyo’ti; no ca kho ta devata janami– ‘ima devata evamdighayuka evamciratthitika’ti …pe… ta ca devata janami– ‘ima devata evamdighayuka evamciratthitika’ti; no ca kho ta devata janami yadi va me imahi devatahi saddhim sannivutthapubbam yadi va na sannivutthapubbanti.

“Tassa mayham, bhikkhave, etadahosi-- ‘Sace kho aham obhasabceva sabjaneyyam, rupani ca passeyyam, tahi ca devatahi saddhim santittheyyam sallapeyyam sakaccham (A.8.64./IV,304.) samapajjeyyam ta ca devata janeyyam– ‘ima devata amukamha va amukamha va devanikaya’ti, ta ca devata janeyyam– ‘ima devata imassa kammassa vipakena ito cuta tattha upapanna’ti, ta ca devata janeyyam – ‘ima devata evamahara evamsukhadukkhappatisamvediniyo’ti, ta ca devata janeyyam– ‘ima devata evamdighayuka evamciratthitika’ti, ta ca devata janeyyam yadi va me imahi devatahi saddhim sannivutthapubbam yadi va na sannivutthapubbanti; evam me idam banadassanam parisuddhataram assa’”ti.

“So (CS.pg.3.125) kho aham, bhikkhave, aparena samayena appamatto atapi pahitatto viharanto obhasabceva sabjanami, rupani ca passami, tahi ca devatahi saddhim santitthami sallapami sakaccham samapajjami, ta ca devata janami– ‘ima devata amukamha va amukamha va devanikaya’ti, ta ca devata janami– ‘ima devata imassa kammassa vipakena ito cuta tattha upapanna’ti, ta ca devata janami– ‘ima devata evamahara evamsukhadukkhappatisamvediniyo’ti ta ca devata janami– ‘ima devata evamdighayuka evamciratthitika’ti, ta ca devata janami yadi va me devatahi saddhim sannivutthapubbam yadi va na sannivutthapubbanti.

“Yavakivabca me, bhikkhave, evam atthaparivattam adhidevabanadassanam na suvisuddham ahosi, neva tavaham, bhikkhave, ‘sadevake loke samarake sabrahmake sassamanabrahmaniya pajaya sadevamanussaya anuttaram sammasambodhim abhisambuddho’ti § paccabbasim. Yato ca kho me bhikkhave, evam atthaparivattam adhidevabanadassanam suvisuddham ahosi, athaham, bhikkhave, (A.8.64./IV,305.) ‘sadevake loke samarake sabrahmake sassamanabrahmaniya pajaya sadevamanussaya anuttaram sammasambodhim abhisambuddho’ti paccabbasim; banabca pana me dassanam udapadi; akuppa me cetovimutti § ; ayamantima jati natthi dani punabbhavo”ti. Catuttham.



(A.8.65.)7-5. Abhibhayatanasuttam(八)勝處

《增支部》A.10.29.,T.1536《集異門足論》(大正藏26.445b)

65. § “Atthimani, bhikkhave, abhibhayatanani. Katamani attha? Ajjhattam rupasabbi eko bahiddha rupani passati parittani suvannadubbannani. ‘Tani abhibhuyya janami passami’ti, evamsabbi hoti. Idam pathamam abhibhayatanam.

“Ajjhattam rupasabbi eko bahiddha rupani passati appamanani suvannadubbannani. ‘Tani abhibhuyya janami passami’ti, evamsabbi hoti. Idam dutiyam abhibhayatanam.

“Ajjhattam (CS.pg.3.126) arupasabbi eko bahiddha rupani passati parittani suvannadubbannani. ‘Tani abhibhuyya janami passami’ti, evamsabbi hoti. Idam tatiyam abhibhayatanam.

“Ajjhattam arupasabbi eko bahiddha rupani passati appamanani suvannadubbannani. ‘Tani abhibhuyya janami passami’ti, evamsabbi hoti. Idam catuttham abhibhayatanam.

“Ajjhattam arupasabbi eko bahiddha rupani passati nilani nilavannani nilanidassanani nilanibhasani. ‘Tani abhibhuyya janami passami’ti, evamsabbi hoti. Idam pabcamam abhibhayatanam.

“Ajjhattam arupasabbi eko bahiddha rupani passati pitani pitavannani pitanidassanani pitanibhasani. ‘Tani abhibhuyya janami passami’ti, evamsabbi hoti. Idam chattham abhibhayatanam.

(A.8.65./IV,306.) “Ajjhattam arupasabbi eko bahiddha rupani passati lohitakani lohitakavannani lohitakanidassanani lohitakanibhasani. ‘Tani abhibhuyya janami passami’ti, evamsabbi hoti. Idam sattamam abhibhayatanam.

“Ajjhattam arupasabbi eko bahiddha rupani passati odatani odatavannani odatanidassanani odatanibhasani. ‘Tani abhibhuyya janami passami’ti, evamsabbi hoti. Idam atthamam abhibhayatanam. Imani kho, bhikkhave, attha abhibhayatanani”ti. Pabcamam.




(A.8.66.)7-6. Vimokkhasuttam(八)解脫

T.1536《集異門足論》(大正藏26.443a),cf.《增支部》A.8.94.

66. “Atthime, bhikkhave, vimokkha. Katame attha? Rupi rupani passati. Ayam pathamo vimokkho.

“Ajjhattam arupasabbi, bahiddha § rupani passati. Ayam dutiyo vimokkho.

“Subhanteva adhimutto hoti. Ayam tatiyo vimokkho.

“Sabbaso (CS.pg.3.127) rupasabbanam samatikkama patighasabbanam atthavgama nanattasabbanam amanasikara ‘ananto akaso’ti akasanabcayatanam upasampajja viharati. Ayam catuttho vimokkho.

“Sabbaso akasanabcayatanam samatikkamma ‘anantam vibbanan’ti vibbanabcayatanam upasampajja viharati. Ayam pabcamo vimokkho.

“Sabbaso vibbanabcayatanam samatikkamma ‘natthi kibci’ti akibcabbayatanam upasampajja viharati. Ayam chattho vimokkho.

“Sabbaso akibcabbayatanam samatikkamma nevasabbanasabbayatanam upasampajja viharati. Ayam sattamo vimokkho.

“Sabbaso nevasabbanasabbayatanam samatikkamma sabbavedayitanirodham upasampajja viharati. Ayam atthamo vimokkho. Ime kho, bhikkhave, attha vimokkha”ti. Chattham.



(A.8.67.)7-7.Anariyavoharasuttam(不見言見等,非聖者之)言說(1)

《增支部》A.4.247、249.

(A.8.66./IV,307.) 67. “Atthime bhikkhave, anariyavohara. Katame attha? Aditthe ditthavadita, asute sutavadita, amute mutavadita, avibbate vibbatavadita, ditthe aditthavadita, sute asutavadita, mute amutavadita, vibbate avibbatavadita. Ime kho, bhikkhave, attha anariyavohara”ti. Sattamam.


(A.8.68.)7-8. Ariyavoharasuttam(不見言不見等,聖者之)言說(2)

《增支部》A.4.248、250.

68. “Atthime, bhikkhave, ariyavohara. Katame attha? Aditthe aditthavadita, asute asutavadita, amute amutavadita, avibbate avibbatavadita, ditthe ditthavadita, sute sutavadita, mute mutavadita, vibbate vibbatavadita. Ime kho, bhikkhave, attha ariyavohara”ti. Atthamam.


(A.8.69.)7-9. Parisasuttam(剎帝利眾等,八種)眾

《增壹阿含42.7經》(大正藏2.754),T.1536《集異門足論》(大正藏26.442.c),
《長部》D.16.II,109.(三章二一~二三節)

69. “Atthima, bhikkhave, parisa. Katama attha? Khattiyaparisa brahmanaparisa, gahapatiparisa, samanaparisa, catumaharajikaparisa, Tavatimsaparisa, maraparisa, brahmaparisa. Abhijanami kho panaham, bhikkhave, anekasatam (CS.pg.3.128) khattiyaparisam upasavkamita. Tatrapi maya sannisinnapubbabceva sallapitapubbabca sakaccha ca samapannapubba. Tattha yadisako tesam vanno hoti tadisako mayham vanno hoti, yadisako tesam saro hoti tadisako mayham saro hoti. Dhammiya ca kathaya sandassemi samadapemi samuttejemi sampahamsemi Bhasamanabca mam na jananti– ‘ko nu kho ayam bhasati devo va manusso va’ti. Dhammiya kathaya sandassetva samadapetva samuttejetva sampahamsetva antaradhayami. Antarahitabca mam na jananti– ‘Ko nu kho ayam antarahito devo va manusso va’”ti.

(A.8.69./IV,308.) “Abhijanami kho panaham, bhikkhave, anekasatam brahmanaparisam …pe… gahapatiparisam… samanaparisam… catumaharajikaparisam…Tavatimsaparisam… maraparisam… brahmaparisam upasavkamita. Tatrapi maya sannisinnapubbabceva sallapitapubbabca sakaccha ca samapannapubba. Tattha yadisako tesam vanno hoti tadisako mayham vanno hoti, yadisako tesam saro hoti tadisako mayham saro hoti. Dhammiya ca kathaya sandassemi samadapemi samuttejemi sampahamsemi. Bhasamanabca mam na jananti– ‘ko nu kho ayam bhasati devo va manusso va’ti. Dhammiya kathaya sandassetva samadapetva samuttejetva sampahamsetva antaradhayami. Antarahitabca mam na jananti– ‘ko nu kho ayam antarahito devo va manusso va’ti. Ima kho, bhikkhave, attha parisa”ti. Navamam.




(A.8.70.)7-10. Bhumicalasuttam(八種)地震

《增壹阿含42.5經》(大正2.753c),《中阿含36經》地動經(大正藏1.477b),
《長部》D.16./II,106-109.(三章一0-二0節)。

70. Ekam samayam Bhagava Vesaliyam viharati Mahavane Kutagarasalayam. Atha kho Bhagava pubbanhasamayam nivasetva pattacivaramadaya Vesalim pindaya pavisi. Vesaliyam pindaya caritva pacchabhattam pindapatapatikkanto ayasmantam Anandam amantesi – “ganhahi, Ananda, nisidanam. Yena capalam cetiyam § tenupasavkamissama divaviharaya”ti. “Evam, bhante”ti kho ayasma Anando Bhagavato patissutva nisidanam adaya Bhagavantam pitthito pitthito anubandhi.

Atha (CS.pg.3.129) kho Bhagava yena capalam cetiyam tenupasavkami; upasavkamitva pabbatte asane nisidi. Nisajja kho Bhagava ayasmantam Anandam amantesi--(A.8.70./IV,309.) “Ramaniya Ananda, Vesali, ramaniyam udenam cetiyam, ramaniyam Gotamakam cetiyam, ramaniyam sattambam cetiyam, ramaniyam bahuputtakam cetiyam; ramaniyam sarandadam cetiyam, ramaniyam capalam cetiyam. Yassa kassaci Ananda, cattaro iddhipada bhavita bahulikata yanikata vatthukata anutthita paricita susamaraddha, akavkhamano so, Ananda, kappam va tittheyya kappavasesam va. Tathagatassa kho, Ananda, cattaro iddhipada bhavita bahulikata yanikata vatthukata anutthita paricita susamaraddha. Akavkhamano, Ananda, Tathagato kappam va tittheyya kappavasesam va”ti. Evampi kho ayasma Anando Bhagavata olarike nimitte kayiramane olarike obhase kayiramane nasakkhi pativijjhitum; na Bhagavantam yaci– “titthatu, bhante, Bhagava kappam, titthatu Sugato kappam bahujanahitaya bahujanasukhaya lokanukampaya atthaya hitaya sukhaya devamanussanan”ti, yatha tam marena pariyutthitacitto.

Dutiyampi kho Bhagava …pe… tatiyampi kho Bhagava ayasmantam Ananda m amantesi-- “Ramaniya, Ananda, Vesali, ramaniyam udenam cetiyam, ramaniyam Gotamakam cetiyam, ramaniyam sattambam cetiyam, ramaniyam bahuputtakam cetiyam, ramaniyam sarandadam cetiyam, ramaniyam capalam cetiyam. Yassa kassaci, Ananda, cattaro iddhipada bhavita bahulikata yanikata vatthukata anutthita paricita susamaraddha, akavkhamano so, Ananda, kappam va tittheyya kappavasesam va. Tathagatassa kho, Ananda, cattaro iddhipada bhavita …pe… akavkhamano, Ananda, Tathagato kappam va tittheyya kappavasesam va”ti. Evampi kho ayasma Anando (A.8.70./IV,310.) Bhagavata olarike nimitte kayiramane olarike obhase kayiramane nasakkhi pativijjhitum; na Bhagavantam yaci– “titthatu, bhante, Bhagava kappam, titthatu Sugato kappam bahujanahitaya bahujanasukhaya lokanukampaya atthaya hitaya sukhaya devamanussanan”ti, yatha tam marena pariyutthitacitto.

Atha (CS.pg.3.130) kho Bhagava ayasmantam Anandam amantesi-- “Gaccha tvam § , Ananda, yassa dani kalam mabbasi”ti. “Evam, bhante”ti kho ayasma Anando Bhagavato patissutva utthayasana Bhagavantam abhivadetva padakkhinam katva Bhagavato avidure abbatarasmim rukkhamule nisidi. Atha kho maro papima acirapakkante ayasmante Anande Bhagavantam etadavoca--

“Parinibbatu dani, bhante, Bhagava, parinibbatu Sugato. Parinibbanakalo dani, bhante Bhagavato. Bhasita kho panesa, bhante, Bhagavata vaca– ‘na tavaham, papima, parinibbayissami yava me bhikkhu na savaka bhavissanti viyatta vinita visarada pattayogakkhema § bahussuta dhammadhara dhammanudhammappatipanna samicippatipanna anudhammacarino, sakam acariyakam uggahetva acikkhissanti desessanti pabbapessanti patthapessanti vivarissanti vibhajissanti uttanikarissanti uppannam parappavadam sahadhammena suniggahitam niggahetva sappatihariyam dhammam desessanti’ti. Etarahi, bhante, bhikkhu Bhagavato savaka viyatta vinita visarada pattayogakkhema bahussuta dhammadhara dhammanudhammappatipanna samicippatipanna anudhammacarino, sakam acariyakam uggahetva acikkhanti desenti pabbapenti patthapenti vivaranti vibhajanti uttanikaronti uppannam parappavadam sahadhammena suniggahitam niggahetva sappatihariyam dhammam desenti.

“Parinibbatu dani, bhante, Bhagava, parinibbatu Sugato. Parinibbanakalo dani, bhante, Bhagavato. Bhasita kho panesa, bhante, Bhagavata vaca– ‘na tavaham, papima, parinibbayissami yava me bhikkhuniyo na savika bhavissanti …pe… yava me upasaka na savaka bhavissanti …pe… yava me upasika na (A.8.70./IV,311.) savika bhavissanti viyatta vinita visarada pattayogakkhema bahussuta dhammadhara dhammanudhammappatipanna samicippatipanna anudhammacariniyo, sakam acariyakam uggahetva acikkhissanti desessanti pabbapessanti patthapessanti vivarissanti vibhajissanti uttanikarissanti, uppannam parappavadam sahadhammena suniggahitam niggahetva sappatihariyam dhammam desessanti’ti. Etarahi, bhante, upasika Bhagavato savika viyatta vinita visarada pattayogakkhema bahussuta (CS.pg.3.131) dhammadhara dhammanudhammappatipanna samicippatipanna anudhammacariniyo, sakam acariyakam uggahetva acikkhanti desenti pabbapenti patthapenti vivaranti vibhajanti uttanikaronti, uppannam parappavadam sahadhammena suniggahitam niggahetva sappatihariyam dhammam desenti.

“Parinibbatu dani, bhante, Bhagava, parinibbatu Sugato. Parinibbanakalo dani, bhante, Bhagavato. Bhasita kho panesa, bhante, Bhagavata vaca– ‘na tavaham, papima, parinibbayissami yava me idam brahmacariyam na iddhabceva bhavissati phitabca vittharikam bahujabbam puthubhutam, yava devamanussehi suppakasitan’ti. Etarahi, bhante, Bhagavato brahmacariyam iddhabceva phitabca vittharikam bahujabbam puthubhutam, yava devamanussehi suppakasitam.

“Parinibbatu dani, bhante, Bhagava, parinibbatu Sugato. Parinibbanakalo dani, bhante, Bhagavato”ti. “Appossukko tvam, papima, hohi. Naciram Tathagatassa parinibbanam bhavissati. Ito tinnam masanam accayena Tathagato parinibbayissati”ti.

Atha kho Bhagava capale cetiye sato sampajano ayusavkharam ossaji. Ossatthe ca Bhagavata ayusavkhare mahabhumicalo ahosi bhimsanako salomahamso, devadundubhiyo ca phalimsu. Atha kho Bhagava etamattham viditva tayam velayam imam udanam udanesi–

(A.8.70./IV,312.)“Tulamatulabca sambhavam, bhavasavkharamavassaji muni.

Ajjhattarato samahito, abhindi kavacamivattasambhavan”ti.

Atha kho ayasmato Anandassa etadahosi-- “maha vatayam bhumicalo; sumaha vatayam bhumicalo bhimsanako salomahamso, devadundubhiyo ca phalimsu. Ko nu kho hetu, ko paccayo mahato bhumicalassa patubhavaya”ti?

Atha kho ayasma Anando yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho ayasma Anando Bhagavantam etadavoca-- “Maha vatayam, bhante, bhumicalo (CS.pg.3.132) sumaha vatayam, bhante, bhumicalo bhimsanako salomahamso, devadundubhiyo ca phalimsu. Ko nu kho, bhante, hetu, ko paccayo mahato bhumicalassa patubhavaya”ti?

“Atthime, Ananda, hetu, attha paccaya mahato bhumicalassa patubhavaya. Katame attha? Ayam, Ananda, mahapathavi udake patitthita; udakam vate patitthitam; vato akasattho hoti. So, Ananda, samayo yam mahavata vayanti; mahavata vayanta udakam kampenti; udakam kampitam pathavim kampeti. Ayam, Ananda, pathamo hetu, pathamo paccayo mahato bhumicalassa patubhavaya.

“Puna caparam, Ananda, samano va brahmano va iddhima cetovasippatto devata va mahiddhika mahanubhava. Tassa paritta pathavisabba bhavita hoti, appamana aposabba. So imam pathavim kampeti savkampeti sampakampeti sampavedheti. Ayam, Ananda, dutiyo hetu, dutiyo paccayo mahato bhumicalassa patubhavaya.

“Puna caparam, Ananda, yada bodhisatto tusita kaya cavitva sato sampajano matukucchim okkamati, tadayam (A.8.70./IV,313.) pathavi kampati savkampati sampakampati sampavedhati. Ayam, Ananda, tatiyo hetu; tatiyo paccayo mahato bhumicalassa patubhavaya.

“Puna caparam, Ananda, yada bodhisatto sato sampajano matukucchisma nikkhamati, tadayam pathavi kampati savkampati sampakampati sampavedhati. Ayam, Ananda, catuttho hetu, catuttho paccayo mahato bhumicalassa patubhavaya.

“Puna caparam, Ananda, yada Tathagato anuttaram sammasambodhim abhisambujjhati, tadayam pathavi kampati savkampati sampakampati sampavedhati. Ayam, Ananda, pabcamo hetu, pabcamo paccayo mahato bhumicalassa patubhavaya.

“Puna caparam, Ananda, yada Tathagato anuttaram dhammacakkam pavatteti, tadayam pathavi kampati savkampati sampakampati sampavedhati. Ayam, Ananda, chattho hetu, chattho paccayo mahato bhumicalassa patubhavaya.

“Puna (CS.pg.3.133) caparam, Ananda, yada Tathagato sato sampajano ayusavkharam ossajjati, tadayam pathavi kampati savkampati sampakampati sampavedhati. Ayam, Ananda, sattamo hetu, sattamo paccayo mahato bhumicalassa patubhavaya.

“Puna caparam, Ananda, yada Tathagato anupadisesaya nibbanadhatuya parinibbayati, tadayam pathavi kampati savkampati sampakampati sampavedhati. Ayam, Ananda, atthamo hetu, atthamo paccayo mahato bhumicalassa patubhavaya. Ime kho, Ananda, attha hetu, attha paccaya mahato bhumicalassa patubhavaya”ti. Dasamam.

Bhumicalavaggo dutiyo.


Tassuddanam--

(A.8.70./IV,314.)Iccha alabca samkhittam, gaya abhibhuna saha.

Vimokkho dve ca vohara, parisa bhumicalenati.




tải về 1.65 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương