Avguttaranikayo -8 Atthakanipatapali


(PTS:IV,150~350;CS. pg.3.1~3.162)



tải về 1.65 Mb.
trang2/9
Chuyển đổi dữ liệu23.03.2018
Kích1.65 Mb.
#36506
1   2   3   4   5   6   7   8   9

(PTS:IV,150~350;CS. pg.3.1~3.162)

Avguttaranikayo -8

(A.8.1./IV,150.)

Atthakanipatapali八集



1. Pathamapannasakam第一個五十經



1. Mettavaggo慈品



(A.8.1.)1-1. Mettasuttam慈(則可求眠樂、覺樂、不見惡夢等,八種功德)

《增支部》A.V,342.

1. Evam (CS.pg.3.1) me sutam-- Ekam samayam Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Tatra kho Bhagava bhikkhu amantesi-- “Bhikkhavo”ti. “Bhadante”ti te bhikkhu Bhagavato paccassosum. Bhagava etadavoca--

§ “Mettaya, bhikkhave, cetovimuttiya asevitaya bhavitaya bahulikataya yanikataya vatthukataya anutthitaya paricitaya susamaraddhaya atthanisamsa patikavkha. Katame attha? Sukham supati, sukham patibujjhati, na papakam supinam passati, manussanam piyo hoti, amanussanam piyo hoti, devata rakkhanti, nassa aggi va visam va sattham va kamati, uttarim appativijjhanto brahmalokupago hoti. Mettaya, bhikkhave, cetovimuttiya asevitaya bhavitaya bahulikataya yanikataya vatthukataya anutthitaya paricitaya susamaraddhaya ime atthanisamsa patikavkha”ti.

“Yo (CS.pg.3.2) ca mettam bhavayati, appamanam patissato § .

Tanu samyojana honti, passato upadhikkhayam.

(A.8.1./IV,151.)“Ekampi ce panamadutthacitto,

Mettayati kusali tena hoti.

Sabbe ca pane manasanukampi,

Pahutamariyo pakaroti pubbam.

“Ye sattasandam pathavim vijetva,

Rajisayo yajamana anupariyaga.

Assamedham purisamedham,

Sammapasam vajapeyyam niraggalam.

“Mettassa cittassa subhavitassa,

Kalampi te nanubhavanti solasim.

Candappabha taraganava sabbe,

Yatha na agghanti kalampi solasim § .

“Yo na hanti na ghateti, na jinati na japaye;

Mettamso sabbabhutanam, veram tassa na kenaci”ti. Pathamam.


(A.8.2.)1-2. Pabbasuttam(依止師等,八因緣令得)慧


2. “Atthime bhikkhave, hetu attha paccaya adibrahmacariyikaya pabbaya appatiladdhaya patilabhaya, patiladdhaya bhiyyobhavaya vepullaya bhavanaya paripuriya samvattanti. Katame attha? Idha, bhikkhave, bhikkhu sattharam upanissaya viharati abbataram va garutthaniyam sabrahmacarim, yatthassa tibbam hirottappam paccupatthitam hoti pemabca garavo ca. Ayam bhikkhave, pathamo hetu pathamo paccayo adibrahmacariyikaya pabbaya appatiladdhaya patilabhaya, patiladdhaya bhiyyobhavaya vepullaya bhavanaya paripuriya samvattati.

(A.8.2./IV,152.) “So tam sattharam upanissaya viharanto abbataram va garutthaniyam sabrahmacarim, yatthassa tibbam hirottappam paccupatthitam hoti pemam garavo (CS.pg.3.3) ca, te kalena kalam upasavkamitva paripucchati paripabhati– ‘idam, bhante, katham; imassa ko attho’ti? Tassa te ayasmanto avivatabceva vivaranti, anuttanikatabca uttani karonti, anekavihitesu ca kavkhathaniyesu dhammesu kavkham pativinodenti. Ayam, bhikkhave, dutiyo hetu dutiyo paccayo adibrahmacariyikaya pabbaya appatiladdhaya patilabhaya, patiladdhaya bhiyyobhavaya vepullaya bhavanaya paripuriya samvattati.

“So tam dhammam sutva dvayena vupakasena sampadeti– kayavupakasena ca cittavupakasena ca. Ayam, bhikkhave, tatiyo hetu tatiyo paccayo adibrahmacariyikaya pabbaya appatiladdhaya patilabhaya, patiladdhaya bhiyyobhavaya vepullaya bhavanaya paripuriya samvattati.

“Silava hoti, patimokkhasamvarasamvuto viharati acaragocarasampanno anumattesu vajjesu bhayadassavi, samadaya sikkhati sikkhapadesu. Ayam, bhikkhave, catuttho hetu catuttho paccayo adibrahmacariyikaya pabbaya appatiladdhaya patilabhaya, patiladdhaya bhiyyobhavaya vepullaya bhavanaya paripuriya samvattati.

“Bahussuto hoti sutadharo sutasannicayo. Ye te dhamma adikalyana majjhekalyana pariyosanakalyana sattham sabyabjanam § kevalaparipunnam parisuddham brahmacariyam abhivadanti, tatharupassa dhamma bahussuta honti dhata § vacasa paricita manasanupekkhita ditthiya suppatividdha. Ayam, bhikkhave, pabcamo hetu pabcamo paccayo adibrahmacariyikaya pabbaya appatiladdhaya patilabhaya, patiladdhaya bhiyyobhavaya vepullaya bhavanaya paripuriya samvattati.

(A.8.2./IV,153.) “Araddhaviriyo viharati akusalanam dhammanam pahanaya, kusalanam dhammanam upasampadaya, thamava dalhaparakkamo anikkhittadhuro kusalesu dhammesu. Ayam, bhikkhave, chattho hetu chattho paccayo adibrahmacariyikaya pabbaya appatiladdhaya patilabhaya, patiladdhaya bhiyyobhavaya vepullaya bhavanaya paripuriya samvattati.

“Savghagato (CS.pg.3.4) kho pana ananakathiko hoti atiracchanakathiko. Samam va dhammam bhasati param va ajjhesati ariyam va tunhibhavam natimabbati. Ayam, bhikkhave, sattamo hetu sattamo paccayo adibrahmacariyikaya pabbaya appatiladdhaya patilabhaya, patiladdhaya bhiyyobhavaya vepullaya bhavanaya paripuriya samvattati.

“Pabcasu kho pana upadanakkhandhesu udayabbayanupassi viharati– ‘iti rupam, iti rupassa samudayo, iti rupassa atthavgamo; iti vedana, iti vedanaya samudayo, iti vedanaya atthavgamo; iti sabba …pe… iti savkhara …pe… iti vibbanam, iti vibbanassa samudayo, iti vibbanassa atthavgamo’ti. Ayam, bhikkhave, atthamo hetu atthamo paccayo adibrahmacariyikaya pabbaya appatiladdhaya patilabhaya, patiladdhaya bhiyyobhavaya vepullaya bhavanaya paripuriya samvattati.

“Tamenam sabrahmacari evam sambhaventi– ‘Ayam kho ayasma sattharam upanissaya viharati abbataram va garutthaniyam sabrahmacarim, yatthassa tibbam hirottappam paccupatthitam hoti pemabca garavo ca. Addha ayamayasma janam janati passam passati’ti! Ayampi dhammo piyattaya garuttaya § bhavanaya samabbaya ekibhavaya samvattati.

“‘Tam kho panayamayasma sattharam upanissaya viharanto abbataram va garutthaniyam sabrahmacarim, yatthassa tibbam hirottappam paccupatthitam hoti (A.8.2./IV,154.) pemabca garavo ca, te kalena kalam upasavkamitva paripucchati paripabhati– idam, bhante, katham; imassa ko atthoti? Tassa te ayasmanto avivatabceva vivaranti, anuttanikatabca uttani karonti, anekavihitesu ca kavkhathaniyesu dhammesu kavkham pativinodenti. Addha ayamayasma janam janati passam passati’ti! Ayampi dhammo piyattaya garuttaya bhavanaya samabbaya ekibhavaya samvattati.

“‘Tam kho panayamayasma dhammam sutva dvayena vupakasena sampadeti– kayavupakasena ca cittavupakasena ca. Addha ayamayasma janam janati passam passati’ti! Ayampi dhammo piyattaya garuttaya bhavanaya samabbaya ekibhavaya samvattati.

“‘Silava (CS.pg.3.5) kho panayamayasma patimokkhasamvarasamvuto viharati acaragocarasampanno anumattesu vajjesu bhayadassavi, samadaya sikkhati sikkhapadesu. Addha ayamayasma janam janati passam passati’ti! Ayampi dhammo piyattaya garuttaya bhavanaya samabbaya ekibhavaya samvattati.

“‘Bahussuto kho panayamayasma sutadharo sutasannicayo. Ye te dhamma adikalyana majjhekalyana pariyosanakalyana sattham sabyabjanam kevalaparipunnam parisuddham brahmacariyam abhivadanti, tatharupassa dhamma bahussuta honti dhata vacasa paricita manasanupekkhita ditthiya suppatividdha. Addha ayamayasma janam janati passam passati’ti! Ayampi dhammo piyattaya garuttaya bhavanaya samabbaya ekibhavaya samvattati.

“‘Araddhaviriyo kho panayamayasma viharati akusalanam dhammanam pahanaya, kusalanam dhammanam upasampadaya, thamava dalhaparakkamo anikkhittadhuro kusalesu dhammesu. Addha ayamayasma janam janati passam passati’ti! Ayampi dhammo piyattaya garuttaya bhavanaya samabbaya ekibhavaya samvattati.

(A.8.2./IV,155.)“‘Savghagato kho panayamayasma ananakathiko hoti atiracchanakathiko. Samam va dhammam bhasati param va ajjhesati ariyam va tunhibhavam natimabbati. Addha ayamayasma janam janati passam passati’ti! Ayampi dhammo piyattaya garuttaya bhavanaya samabbaya ekibhavaya samvattati.

“‘Pabcasu kho panayamayasma upadanakkhandhesu udayabbayanupassi viharati– iti rupam, iti rupassa samudayo, iti rupassa atthavgamo; iti vedana …pe… iti sabba …pe… iti savkhara …pe… iti vibbanam, iti vibbanassa samudayo, iti vibbanassa atthavgamoti. Addha ayamayasma janam janati passam passati’ti! Ayampi dhammo piyattaya garuttaya bhavanaya samabbaya ekibhavaya samvattati.

“Ime kho, bhikkhave, attha hetu attha paccaya adibrahmacariyikaya pabbaya appatiladdhaya patilabhaya, patiladdhaya bhiyyobhavaya vepullaya bhavanaya paripuriya samvattanti”ti. Dutiyam.


(A.8.3.)1-3. Pathama-appiyasuttam(成就八法之比丘受或不受)敬愛(1)


3. “Atthahi (CS.pg.3.6) bhikkhave, dhammehi samannagato bhikkhu sabrahmacarinam appiyo ca hoti amanapo ca agaru ca abhavaniyo ca. Katamehi atthahi? Idha, bhikkhave, bhikkhu appiyapasamsi ca hoti, piyagarahi ca, labhakamo ca, sakkarakamo ca, ahiriko ca, anottappi ca, papiccho ca, micchaditthi ca. Imehi kho, bhikkhave, atthahi dhammehi samannagato bhikkhu sabrahmacarinam appiyo ca hoti amanapo ca agaru ca abhavaniyo ca.

“Atthahi, bhikkhave, dhammehi samannagato bhikkhu sabrahmacarinam piyo ca hoti manapo ca garu ca bhavaniyo ca. Katamehi atthahi? (A.8.3./IV,156.) Idha bhikkhave, bhikkhu na appiyapasamsi ca hoti, na piyagarahi ca, na labhakamo ca, na sakkarakamo ca, hirima ca hoti, ottappi ca, appiccho ca, sammaditthi ca. Imehi kho, bhikkhave, atthahi dhammehi samannagato bhikkhu sabrahmacarinam piyo ca hoti manapo ca garu ca bhavaniyo ca”ti. Tatiyam.




(A.8.4.)1-4. Dutiya-appiyasuttam(成就八法之比丘受或不受)敬愛(2)


4. “Atthahi, bhikkhave, dhammehi samannagato bhikkhu sabrahmacarinam appiyo ca hoti amanapo ca agaru ca abhavaniyo ca. Katamehi atthahi? Idha, bhikkhave, bhikkhu labhakamo ca hoti, sakkarakamo ca, anavabbattikamo ca, akalabbu ca, amattabbu ca, asuci ca, bahubhani ca, akkosakaparibhasako ca sabrahmacarinam. Imehi kho, bhikkhave, atthahi dhammehi samannagato bhikkhu sabrahmacarinam appiyo ca hoti amanapo caagaru ca abhavaniyo ca.

“Atthahi, bhikkhave, dhammehi samannagato bhikkhu sabrahmacarinam piyo ca hoti manapo ca garu ca bhavaniyo ca. Katamehi atthahi? Idha, bhikkhave, bhikkhu na labhakamo ca hoti, na sakkarakamo ca, na anavabbattikamo ca, kalabbu ca, mattabbu ca, suci ca, na bahubhani ca, anakkosakaparibhasako ca sabrahmacarinam. Imehi kho, bhikkhave, atthahi dhammehi samannagato bhikkhu sabrahmacarinam piyo ca hoti manapo ca garu ca bhavaniyo ca”ti. Catuttham.




(A.8.5.)1-5. Pathamalokadhammasuttam八世間法(利.衰.稱.譏.毀.譽.樂.苦)(1)

《增壹阿含43.8.經》世法(大正藏2.764b)

5. “Atthime (CS.pg.3.7) bhikkhave, lokadhamma lokam anuparivattanti, loko ca attha lokadhamme anuparivattati. Katame attha? (A.8.5./IV,157.) Labho ca, alabho ca, yaso ca, ayaso ca, ninda ca, pasamsa ca, sukhabca, dukkhabca. Ime kho, bhikkhave, attha lokadhamma lokam anuparivattanti, loko ca ime attha lokadhamme anuparivattati”ti.

“Labho alabho ca yasayaso ca,

Ninda pasamsa ca sukham dukhabca.

Ete anicca manujesu dhamma,

Asassata viparinamadhamma.

“Ete ca batva satima sumedho,

Avekkhati viparinamadhamme.

Itthassa dhamma na mathenti cittam,

Anitthato no patighatameti.

“Tassanurodha atha va virodha,

Vidhupita atthavgata na santi.

Padabca batva virajam asokam,

Sammappajanati bhavassa paragu”ti. Pabcamam.


(A.8.6.)1-6. Dutiyalokadhammasuttam八世間法(利.衰.稱.譏.毀.譽.樂.苦) (2)

《增壹阿含43.8.經》世法(大正藏2.764b)

6. “Atthime, bhikkhave, lokadhamma lokam anuparivattanti, loko ca attha lokadhamme anuparivattati. Katame attha? Labho ca, alabho ca, yaso ca, ayaso ca, ninda ca, pasamsa ca, sukhabca, dukkhabca. Ime kho, bhikkhave, attha lokadhamma lokam anuparivattanti, loko ca ime attha lokadhamme anuparivattati.

“Assutavato, bhikkhave, puthujjanassa uppajjati labhopi alabhopi yasopi ayasopi nindapi pasamsapi sukhampi dukkhampi. Sutavatopi, bhikkhave, ariyasavakassa uppajjati labhopi alabhopi yasopi ayasopi nindapi pasamsapi sukhampi dukkhampi. Tatra, bhikkhave, (A.8.6./IV,158.) ko viseso ko (CS.pg.3.8) adhippayaso § kim nanakaranam sutavato ariyasavakassa assutavata puthujjanena”ti? “Bhagavammulaka no, bhante, dhamma Bhagavamnettika Bhagavampatisarana. Sadhu vata, bhante, Bhagavantamyeva patibhatu etassa bhasitassa attho. Bhagavato sutva bhikkhu dharessanti”ti.

“Tena hi, bhikkhave, sunatha, sadhukam manasi karotha; bhasissami”ti. “Evam, bhante”ti kho te bhikkhu Bhagavato paccassosum. Bhagava etadavoca-- “Assutavato, bhikkhave, puthujjanassa uppajjati labho. So na iti patisabcikkhati– ‘uppanno kho me ayam labho; so ca kho anicco dukkho viparinamadhammo’ti yathabhutam nappajanati. Uppajjati alabho …pe… uppajjati yaso… uppajjati ayaso… uppajjati ninda… uppajjati pasamsa… uppajjati sukham… uppajjati dukkham. So na iti patisabcikkhati– ‘uppannam kho me idam dukkham; tabca kho aniccam dukkham viparinamadhamman’ti yathabhutam nappajanati”.

“Tassa labhopi cittam pariyadaya titthati, alabhopi cittam pariyadaya titthati, yasopi cittam pariyadaya titthati, ayasopi cittam pariyadaya titthati, nindapi cittam pariyadaya titthati, pasamsapi cittam pariyadaya titthati, sukhampi cittam pariyadaya titthati, dukkhampi cittam pariyadaya titthati. So uppannam labham anurujjhati, alabhe pativirujjhati; uppannam yasam anurujjhati, ayase pativirujjhati; uppannam pasamsam anurujjhati, nindaya pativirujjhati; uppannam sukham anurujjhati, dukkhe pativirujjhati. So evam anurodhavirodhasamapanno na parimuccati jatiya jaraya maranena sokehi paridevehi dukkhehi domanassehi upayasehi. ‘Na parimuccati dukkhasma’ti vadami”.

“Sutavato ca kho, bhikkhave, ariyasavakassa uppajjati labho. So iti patisabcikkhati– ‘uppanno kho me ayam labho; so ca kho anicco dukkho viparinamadhammo’ti yathabhutam pajanati. Uppajjati alabho …pe… uppajjati yaso…(A.8.6./IV,159.) uppajjati ayaso… uppajjati ninda… uppajjati pasamsa… uppajjati sukham… uppajjati dukkham. So iti patisabcikkhati– ‘uppannam kho me idam dukkham; tabca kho aniccam dukkham viparinamadhamman’ti yathabhutam pajanati”.

“Tassa (CS.pg.3.9) labhopi cittam na pariyadaya titthati, alabhopi cittam na pariyadaya titthati, yasopi cittam na pariyadaya titthati, ayasopi cittam na pariyadaya titthati, nindapi cittam na pariyadaya titthati, pasamsapi cittam na pariyadaya titthati, sukhampi cittam na pariyadaya titthati, dukkhampi cittam na pariyadaya titthati. So uppannam labham nanurujjhati, alabhe nappativirujjhati; uppannam yasam nanurujjhati, ayase nappativirujjhati; uppannam pasamsam nanurujjhati, nindaya nappativirujjhati; uppannam sukham nanurujjhati, dukkhe nappativirujjhati. So evam anurodhavirodhavippahino parimuccati jatiya jaraya maranena sokehi paridevehi dukkhehi domanassehi upayasehi. ‘Parimuccati dukkhasma’ti vadami. Ayam kho, bhikkhave, viseso ayam adhippayaso idam nanakaranam sutavato ariyasavakassa assutavata puthujjanena”ti.

“Labho alabho ca yasayaso ca,

Ninda pasamsa ca sukham dukhabca.

Ete anicca manujesu dhamma,

Asassata viparinamadhamma.

“Ete ca batva satima sumedho,

Avekkhati viparinamadhamme.

Itthassa dhamma na mathenti cittam,

Anitthato no patighatameti.

(A.8.6./IV,160.)“Tassanurodha atha va virodha,

Vidhupita atthavgata na santi.

Padabca batva virajam asokam,

Sammappajanati bhavassa paragu”ti. Chattham.




(A.8.7.)1-7. Devadattavipattisuttam提婆達多(利.衰.稱.譏.毀.譽.樂.苦)


7. Ekam samayam Bhagava Rajagahe viharati Gijjhakute pabbate acirapakkante Devadatte. Tatra Bhagava Devadattam arabbha bhikkhu amantesi-- “Sadhu, bhikkhave, bhikkhu kalena kalam attavipattim paccavekkhita hoti. Sadhu, bhikkhave, bhikkhu kalena kalam paravipattim paccavekkhita hoti. Sadhu, bhikkhave, bhikkhu kalena kalam attasampattim paccavekkhita hoti. Sadhu (CS.pg.3.10) bhikkhave, bhikkhu kalena kalam parasampattim paccavekkhita hoti. Atthahi, bhikkhave, asaddhammehi abhibhuto pariyadinnacitto Devadatto apayiko nerayiko kappattho atekiccho”.

§ “Katamehi atthahi? Labhena hi, bhikkhave, abhibhuto pariyadinnacitto Devadatto apayiko nerayiko kappattho atekiccho. Alabhena, bhikkhave …pe… yasena, bhikkhave… ayasena, bhikkhave… sakkarena, bhikkhave… asakkarena, bhikkhave… papicchataya, bhikkhave… papamittataya, bhikkhave, abhibhuto pariyadinnacitto Devadatto apayiko nerayiko kappattho atekiccho. Imehi kho, bhikkhave, atthahi asaddhammehi abhibhuto pariyadinnacitto Devadatto apayiko nerayiko kappattho atekiccho.

“Sadhu, bhikkhave, bhikkhu uppannam labham abhibhuyya abhibhuyya vihareyya, uppannam alabham …pe… uppannam yasam… uppannam ayasam… uppannam sakkaram uppannam asakkaram… uppannam papicchatam… uppannam papamittatam abhibhuyya abhibhuyya vihareyya.

“Kibca § , bhikkhave, bhikkhu atthavasam paticca uppannam labham abhibhuyya abhibhuyya vihareyya, uppannam alabham …pe… uppannam yasam… uppannam ayasam… uppannam sakkaram…(A.8.7./IV,161.) uppannam asakkaram… uppannam papicchatam… uppannam papamittatam abhibhuyya abhibhuyya vihareyya?

“Yam hissa, bhikkhave, uppannam labham anabhibhuyya § viharato uppajjeyyum asava vighataparilaha, uppannam labham abhibhuyya § viharato evamsa te asava vighataparilaha na honti. Yam hissa, bhikkhave, uppannam alabham …pe… uppannam yasam… uppannam ayasam… uppannam sakkaram… uppannam asakkaram… uppannam papicchatam… uppannam papamittatam anabhibhuyya viharato uppajjeyyum asava vighataparilaha, uppannam papamittatam abhibhuyya viharato evamsa te asava vighataparilaha na honti. Idam kho, bhikkhave, bhikkhu atthavasam paticca uppannam labham abhibhuyya abhibhuyya vihareyya, uppannam alabham …pe… uppannam yasam… uppannam ayasam … uppannam sakkaram… uppannam asakkaram… uppannam papicchatam… uppannam papamittatam abhibhuyya abhibhuyya vihareyya.

“Tasmatiha (CS.pg.3.11) bhikkhave, evam sikkhitabbam– ‘uppannam labham abhibhuyya abhibhuyya viharissama, uppannam alabham …pe… uppannam yasam… uppannam ayasam… uppannam sakkaram… uppannam asakkaram… uppannam papicchatam… uppannam papamittatam abhibhuyya abhibhuyya viharissama’ti. Evabhi vo, bhikkhave, sikkhitabban”ti. Sattamam.

(A.8.8./IV,162.)


(A.8.8.)1-8. Uttaravipattisuttam(具壽)鬱多羅(比丘應常觀自失他失、自得他得)


8. Ekam samayam ayasma Uttaro mahisavatthusmim viharati savkheyyake pabbate vatajalikayam § . Tatra kho ayasma Uttaro bhikkhu amantesi-- “Sadhavuso, bhikkhu kalena kalam attavipattim paccavekkhita hoti. Sadhavuso, bhikkhu kalena kalam paravipattim paccavekkhita hoti. Sadhavuso, bhikkhu kalena kalam attasampattim paccavekkhita hoti. Sadhavuso, bhikkhu kalena kalam parasampattim paccavekkhita hoti”ti.

Tena kho pana samayena vessavano maharaja Uttaraya disaya dakkhinam disam gacchati kenacideva karaniyena. Assosi kho vessavano maharaja ayasmato Uttarassa mahisavatthusmim savkheyyake pabbate vatajalikayam bhikkhunam evam dhammam desentassa– “sadhavuso, bhikkhu kalena kalam attavipattim paccavekkhita hoti. Sadhavuso, bhikkhu kalena kalam paravipattim paccavekkhita hoti. Sadhavuso, bhikkhu kalena kalam attasampattim paccavekkhita hoti. Sadhavuso, bhikkhu kalena kalam parasampattim paccavekkhita hoti”ti.

Atha kho vessavanno maharaja– seyyathapi nama balava puriso samibjitam § va baham pasareyya, pasaritam va baham samibjeyya § , evamevam mahisavatthusmim savkheyyake pabbate vatajalikayam antarahito devesu Tavatimsesu paturahosi. Atha kho vessavanno maharaja yena sakko devanamindo tenupasavkami; upasavkamitva sakkam devanamindam etadavoca-- “Yagghe marisa, janeyyasi! Eso ayasma Uttaro mahisavatthusmim (A.8.8./IV,163.) savkheyyake pabbate vatajalikayam bhikkhunam evam dhammam deseti– ‘sadhavuso, bhikkhu kalena kalam attavipattim paccavekkhita hoti (CS.pg.3.12) Sadhavuso, bhikkhu kalena kalam paravipattim …pe… attasampattim… parasampattim paccavekkhita hoti’”ti.

Atha kho sakko devanamindo seyyathapi nama balava puriso samibjitam va baham pasareyya, pasaritam va baham samibjeyya, evamevam devesu Tavatimsesu antarahito mahisavatthusmim savkheyyake pabbate vatajalikayam ayasmato Uttarassa sammukhe paturahosi. Atha kho sakko devanamindo yenayasma Uttaro tenupasavkami; upasavkamitva ayasmantam Uttaram abhivadetva ekamantam atthasi. Ekamantam thito kho sakko devanamindo ayasmantam Uttaram etadavoca--

“Saccam kira, bhante, ayasma Uttaro bhikkhunam evam dhammam desesi– ‘sadhavuso, bhikkhu kalena kalam attavipattim paccavekkhita hoti, sadhavuso, bhikkhu kalena kalam paravipattim …pe… attasampattim… parasampattim paccavekkhita hoti’” ti? “Evam, devanaminda”ti. “Kim panidam § , bhante, ayasmato Uttarassa sakam patibhanam § , udahu tassa Bhagavato vacanam arahato sammasambuddhassa”ti? “Tena hi, devanaminda, upamam te karissami. Upamaya midhekacce vibbu purisa bhasitassa attham ajanan”ti.

“Seyyathapi, devanaminda, gamassa va nigamassa va avidure mahadhabbarasi. Tato mahajanakayo dhabbam ahareyya– kajehipi pitakehipi (A.8.8./IV,164.) ucchavgehipi abjalihipi Yo nu kho, devanaminda, tam mahajanakayam upasavkamitva evam puccheyya– ‘kuto imam dhabbam aharatha’ti, katham byakaramano nu kho, devanaminda, so mahajanakayo samma byakaramano byakareyya”ti? “‘Amumha mahadhabbarasimha aharama’ti kho, bhante, so mahajanakayo samma byakaramano byakareyya”ti. “Evamevam kho, devanaminda, yam kibci subhasitam sabbam tam tassa Bhagavato vacanam arahato sammasambuddhassa. Tato upadayupadaya mayam cabbe ca bhanama”ti.

“Acchariyam, bhante, abbhutam bhante! Yava subhasitam cidam ayasmata Uttarena– ‘yam kibci subhasitam sabbam tam tassa Bhagavato vacanam arahato sammasambuddhassa (CS.pg.3.13) Tato upadayupadaya mayam cabbe ca bhanama’ti. Ekamidam, bhante Uttara, samayam Bhagava Rajagahe viharati Gijjhakute pabbate acirapakkante Devadatte. Tatra kho Bhagava Devadattam arabbha bhikkhu amantesi--

“Sadhu, bhikkhave, bhikkhu kalena kalam attavipattim paccavekkhita hoti. Sadhu, bhikkhave, bhikkhu kalena kalam paravipattim …pe… attasampattim… parasampattim paccavekkhita hoti. Atthahi, bhikkhave, asaddhammehi abhibhuto pariyadinnacitto Devadatto apayiko nerayiko kappattho atekiccho. Katamehi atthahi? Labhena hi, bhikkhave, abhibhuto pariyadinnacitto Devadatto apayiko nerayiko kappattho atekiccho; alabhena, bhikkhave …pe… yasena, bhikkhave ayasena, bhikkhave… sakkarena, bhikkhave… asakkarena, bhikkhave… papicchataya, bhikkhave…(A.8.8./IV,165.) papamittataya bhikkhave, abhibhuto pariyadinnacitto Devadatto apayiko nerayiko kappattho atekiccho. Imehi kho, bhikkhave, atthahi asaddhammehi abhibhuto pariyadinnacitto Devadatto apayiko nerayiko kappattho atekiccho.

“Sadhu, bhikkhave, bhikkhu uppannam labham abhibhuyya abhibhuyya vihareyya; uppannam alabham …pe… uppannam yasam… uppannam ayasam… uppannam sakkaram… uppannam asakkaram… uppannam papicchatam… uppannam papamittatam abhibhuyya abhibhuyya vihareyya.

“Kibca, bhikkhave, bhikkhu atthavasam paticca uppannam labham abhibhuyya abhibhuyya vihareyya; uppannam alabham …pe… uppannam yasam… uppannam ayasam… uppannam sakkaram… uppannam asakkaram… uppannam papicchatam… uppannam papamittatam abhibhuyya abhibhuyya vihareyya?

“Yam hissa, bhikkhave, uppannam labham anabhibhuyya viharato uppajjeyyum asava vighataparilaha, uppannam labham abhibhuyya viharato evamsa te asava vighataparilaha na honti. Yam hissa, bhikkhave, uppannam alabham …pe… uppannam yasam… uppannam ayasam… uppannam sakkaram… uppannam asakkaram… uppannam papicchatam… uppannam papamittatam anabhibhuyya viharato uppajjeyyum asava vighataparilaha, uppannam papamittatam abhibhuyya viharato evamsa (CS.pg.3.14) te asava vighataparilaha na honti. Idam kho, bhikkhave, bhikkhu atthavasam paticca uppannam labham abhibhuyya abhibhuyya vihareyya; uppannam alabham …pe… uppannam yasam… uppannam ayasam… uppannam sakkaram… uppannam asakkaram… uppannam papicchatam uppannam papamittatam abhibhuyya abhibhuyya vihareyya.

“Tasmatiha, bhikkhave, evam sikkhitabbam––(A.8.8./IV,166.) uppannam labham abhibhuyya abhibhuyya viharissama, uppannam alabham …pe… uppannam yasam… uppannam ayasam… uppannam sakkaram… uppannam asakkaram… uppannam papicchatam… uppannam papamittatam abhibhuyya abhibhuyya viharissamati. Evabhi vo, bhikkhave, sikkhitabban”ti.

“Ettavata, bhante Uttara, manussesu catasso parisa– bhikkhu, bhikkhuniyo, upasaka, upasikayo. Nayam dhammapariyayo kismibci upatthito § . Ugganhatu, bhante, ayasma Uttaro imam dhammapariyayam. Pariyapunatu, bhante, ayasma Uttaro imam dhammapariyayam. Dharetu, bhante, ayasma Uttaro imam dhammapariyayam. Atthasamhito ayam, bhante, dhammapariyayo adibrahmacariyako”ti § . Atthamam.


(A.8.9.)1-9. Nandasuttam(具壽)難陀(大力.端正.愛欲重,護根門.食知量.警寤.正念正知)

《雜阿含275經》(大正藏2.73a) ,《增支部》A.9.4.,S.21.8.Nando難陀(比丘), 《別譯雜阿含6經》,《增壹阿含18.6經》

9. “‘Kulaputto’ti, bhikkhave, Nandam samma vadamano vadeyya. ‘Balava’ti, bhikkhave, Nandam samma vadamano vadeyya. ‘Pasadiko’ti, bhikkhave, Nandam samma vadamano vadeyya. ‘Tibbarago’ti, bhikkhave, Nandam samma vadamano vadeyya. Kimabbatra, bhikkhave, Nando indriyesu guttadvaro, bhojane mattabbu, jagariyam anuyutto, satisampajabbena samannagato, yehi § Nando sakkoti paripunnam parisuddham brahmacariyam caritum! Tatridam, bhikkhave, Nandassa indriyesu guttadvarataya hoti. (A.8.9./IV,167.) Sace bhikkhave, Nandassa puratthima disa aloketabba hoti, sabbam cetasa samannaharitva Nando puratthimam disam aloketi– ‘evam me puratthimam disam alokayato nabhijjhadomanassa papaka akusala dhamma anvassavissanti’ti. Itiha tattha sampajano hoti.

“Sace (CS.pg.3.15) bhikkhave, Nandassa pacchima disa aloketabba hoti …pe… uttara disa aloketabba hoti… dakkhina disa aloketabba hoti… uddham ulloketabba hoti… adho oloketabba hoti… anudisa anuviloketabba hoti, sabbam cetasa samannaharitva Nando anudisam anuviloketi– ‘evam me anudisam anuvilokayato nabhijjhadomanassa papaka akusala dhamma anvassavissanti’ti. Itiha tattha sampajano hoti. Idam kho, bhikkhave, Nandassa indriyesu guttadvarataya hoti.

“Tatridam, bhikkhave, Nandassa bhojane mattabbutaya hoti. Idha, bhikkhave, Nando patisavkha yoniso aharam ahareti– ‘neva davaya na madaya na mandanaya na vibhusanaya, yavadeva imassa kayassa thitiya yapanaya vihimsuparatiya brahmacariyanuggahaya iti puranabca vedanam patihavkhami, navabca vedanam na uppadessami, yatra ca me bhavissati anavajjata ca phasuviharo ca’ti. Idam kho, bhikkhave, Nandassa bhojane mattabbutaya hoti.

“Tatridam, bhikkhave, Nandassa jagariyanuyogasmim hoti. (A.8.9./IV,168.) Idha bhikkhave, Nando divasam cavkamena nisajjaya avaraniyehi dhammehi cittam parisodheti; rattiya pathamam yamam cavkamena nisajjaya avaraniyehi dhammehi cittam parisodheti rattiya majjhimam yamam dakkhinena passena sihaseyyam kappeti pade padam accadhaya sato sampajano utthanasabbam manasi karitva; rattiya pacchimam yamam paccutthaya cavkamena nisajjaya avaraniyehi dhammehi cittam parisodheti. Idam kho, bhikkhave, Nandassa jagariyanuyogasmim hoti.

“Tatridam, bhikkhave, Nandassa satisampajabbasmim hoti. Idha, bhikkhave, Nandassa vidita vedana uppajjanti, vidita upatthahanti, vidita abbhattham gacchanti; vidita sabba …pe… vidita vitakka …pe… abbhattham gacchanti. Idam kho, bhikkhave, Nandassa satisampajabbasmim hoti.

“Kimabbatra, bhikkhave, Nando indriyesu guttadvaro, bhojane mattabbu, jagariyam anuyutto satisampajabbena samannagato, yehi Nando sakkoti paripunnam parisuddham brahmacariyam caritun”ti! Navamam.




(A.8.10.)1-10. Karandavasuttam(見他罪時,乃知沙門之污、稃、)莠

《中阿含122經》瞻波經(大正藏1.610c),《增支部》A.8.20.

10. Ekam (CS.pg.3.16) samayam Bhagava Campayam viharati Gaggaraya pokkharaniya tire. Tena kho pana samayena bhikkhu bhikkhum apattiya codenti. So bhikkhu bhikkhuhi apattiya codiyamano abbenabbam paticarati, bahiddha katham apanameti, kopabca dosabca appaccayabca patukaroti.

Atha kho Bhagava bhikkhu amantesi-- (A.8.10./IV,169.) “Niddhamathetam bhikkhave, puggalam; niddhamathetam, bhikkhave, puggalam. Apaneyyeso § , bhikkhave, puggalo. Kim vo tena paraputtena visodhitena § ! Idha bhikkhave, ekaccassa puggalassa tadisamyeva hoti abhikkantam patikkantam alokitam vilokitam samibjitam pasaritam savghatipattacivaradharanam, seyyathapi abbesam bhaddakanam bhikkhunam– yavassa bhikkhu apattim na passanti. Yato ca khvassa bhikkhu apattim passanti, tamenam evam jananti– ‘samanadusivayam § samanapalapo samanakarandavo’ti § . Tamenam iti viditva bahiddha nasenti. Tam kissa hetu? Ma abbe bhaddake bhikkhu dusesi”ti!

“Seyyathapi, bhikkhave, sampanne yavakarane yavadusi § jayetha yavapalapo yavakarandavoti. Tassa tadisamyeva mulam hoti, seyyathapi abbesam bhaddakanam yavanam; tadisamyeva nalam hoti, seyyathapi abbesam bhaddakanam yavanam; tadisamyeva pattam hoti, seyyathapi abbesam bhaddakanam yavanam– yavassa sisam na nibbattati. Yato ca khvassa sisam nibbattati, tamenam evam jananti– ‘yavadusivayam yavapalapo (A.8.10./IV,170.) yavakarandavo’ti. Tamenam iti viditva samulam uppatetva bahiddha yavakaranassa chaddenti. Tam kissa hetu? Ma abbe bhaddake yave dusesiti!

“Evamevam kho, bhikkhave, idhekaccassa puggalassa tadisamyeva hoti abhikkantam patikkantam alokitam vilokitam samibjitam pasaritam savghatipattacivaradharanam, seyyathapi abbesam bhaddakanam bhikkhunam– yavassa (CS.pg.3.17) bhikkhu apattim na passanti. Yato ca khvassa bhikkhu apattim passanti, tamenam evam jananti– ‘samanadusivayam samanapalapo samanakarandavo’ti. Tamenam iti viditva bahiddha nasenti. Tam kissa hetu? Ma abbe bhaddake bhikkhu dusesiti.

“Seyyathapi, bhikkhave, mahato dhabbarasissa phunamanassa § tattha yani tani dhabbani dalhani saravantani tani ekamantam pubjam hoti, yani pana tani dhabbani dubbalani palapani tani vato ekamantam apavahati § . Tamenam samika sammajjanim gahetva bhiyyosomattaya apasammajjanti. Tam kissa hetu? Ma abbe bhaddake dhabbe dusesiti! Evamevam kho, bhikkhave, idhekaccassa puggalassa tadisamyeva hoti abhikkantam patikkantam alokitam vilokitam samibjitam pasaritam savghatipattacivaradharanam, seyyathapi abbesam bhaddakanam bhikkhunam– yavassa bhikkhu apattim na passanti. Yato ca khvassa bhikkhu apattim passanti, tamenam evam (A.8.10./IV,171.) jananti – ‘samanadusivayam samanapalapo samanakarandavo’ti. Tamenam iti viditva bahiddha nasenti. Tam kissa hetu? Ma abbe bhaddake bhikkhu dusesiti.

“Seyyathapi, bhikkhave, puriso udapanapanaliyatthiko tinham kutharim § adaya vanam paviseyya. So yam yadeva rukkham kutharipasena akoteyya tattha yani tani rukkhani dalhani saravantani tani kutharipasena akotitani kakkhalam patinadanti; yani pana tani rukkhani antoputini avassutani kasambujatani tani kutharipasena akotitani daddaram patinadanti. Tamenam mule chindati, mule chinditva agge chindati, agge chinditva anto suvisodhitam visodheti, anto suvisodhitam visodhetva udapanapanalim yojeti. Evamevam kho, bhikkhave idhekaccassa puggalassa tadisamyeva hoti abhikkantam patikkantam alokitam vilokitam samibjitam pasaritam savghatipattacivaradharanam, seyyathapi abbesam bhaddakanam bhikkhunam– yavassa bhikkhu apattim na passanti. Yato ca khvassa bhikkhu apattim passanti, tamenam evam (CS.pg.3.18) jananti– ‘samanadusivayam samanapalapo samanakarandavo’ti. Tamenam iti viditva bahiddha nasenti. Tam kissa hetu? Ma abbe bhaddake bhikkhu dusesi”ti.

(A.8.10./IV,172.)“Samvasayam vijanatha, papiccho kodhano iti.

Makkhi thambhi palasi ca, issuki macchari satho.

“Santavaco janavati, samano viya bhasati;

Raho karoti karanam, papaditthi anadaro.

“Samsappi ca musavadi, tam viditva yathatatham;

Sabbe samagga hutvana, abhinibbajjayatha § nam.

“Karandavam § niddhamatha, kasambum apakassatha § .

Tato palape vahetha, assamane samanamanine.

“Niddhamitvana papicche, papa-acaragocare;

Suddhasuddhehi samvasam, kappayavho patissata;

Tato samagga nipaka, dukkhassantam karissatha”ti. Dasamam.

Mettavaggo pathamo.


Tassuddanam--

Mettam pabba ca dve piya, dve loka dve vipattiyo;

Devadatto ca Uttaro, Nando karandavena cati.



tải về 1.65 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương