From Chattha Savgayana Released by Dhammavassarama



tải về 3.73 Mb.
trang8/9
Chuyển đổi dữ liệu20.10.2017
Kích3.73 Mb.
#33816
1   2   3   4   5   6   7   8   9

8. Pataligamiyavaggo



1. Pathamanibbanapatisamyuttasuttam



71. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena bhagava bhikkhu nibbanapatisamyuttaya dhammiya kathaya sandasseti samadapeti samuttejeti sampahamseti. Tedha bhikkhu § atthim katva § manasi katva sabbam cetaso § samannaharitva ohitasota dhammam sunanti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

”Atthi, bhikkhave, tadayatanam, yattha neva pathavi, na apo, na tejo, na vayo, na akasanabcayatanam, na vibbanabcayatanam, na akibcabbayatanam, na nevasabbanasabbayatanam, nayam loko, na paraloko, na ubho candimasuriya. Tatrapaham, bhikkhave, neva agatim vadami na gatim, na thitim, na cutim, na upapattim; appatittham, appavattam, anarammanamevetam. Esevanto dukkhassa”ti. Pathamam.


2. Dutiyanibbanapatisamyuttasuttam



72. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena bhagava bhikkhu nibbanapatisamyuttaya (pg. ..0178) dhammiya kathaya sandasseti samadapeti samuttejeti sampahamseti. Tedha bhikkhu atthim katva manasi katva sabbam cetaso samannaharitva ohitasota dhammam sunanti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Duddasam anatam nama, na hi saccam sudassanam;

Patividdha tanha janato, passato natthi kibcanan”ti. Dutiyam.




3. Tatiyanibbanapatisamyuttasuttam



73. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena bhagava bhikkhu nibbanapatisamyuttaya dhammiya kathaya sandasseti samadapeti samuttejeti sampahamseti. Tedha bhikkhu atthim katva, manasi katva, sabbam cetaso samannaharitva, ohitasota dhammam sunanti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

”Atthi, bhikkhave, ajatam abhutam akatam asavkhatam. No cetam, bhikkhave, abhavissa ajatam abhutam akatam asavkhatam, nayidha jatassa bhutassa katassa savkhatassa nissaranam pabbayetha. Yasma ca kho, bhikkhave, atthi ajatam abhutam akatam asavkhatam, tasma jatassa bhutassa katassa savkhatassa nissaranam pabbayati”ti. Tatiyam.


4. Catutthanibbanapatisamyuttasuttam



74. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena bhagava bhikkhu nibbanapatisamyuttaya dhammiya kathaya sandasseti samadapeti samuttejeti sampahamseti. Tedha bhikkhu atthim katva manasi katva sabbam cetaso samannaharitva ohitasota dhammam sunanti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

”Nissitassa (pg. ..0179) calitam, anissitassa calitam natthi. Calite asati passaddhi, passaddhiya sati nati na hoti. Natiya asati agatigati na hoti. Agatigatiya asati cutupapato na hoti. Cutupapate asati nevidha na huram na ubhayamantarena § . Esevanto dukkhassa”ti. Catuttham.


5. Cundasuttam



75. Evam me sutam-- ekam samayam bhagava mallesu carikam caramano mahata bhikkhusavghena saddhim yena pava tadavasari. Tatra sudam bhagava pavayam viharati cundassa kammaraputtassa ambavane.

Assosi kho cundo kammaraputto-- ”bhagava kira mallesu carikam caramano mahata bhikkhusavghena saddhim pavam anuppatto pavayam viharati mayham ambavane”ti. Atha kho cundo kammaraputto yena bhagava tenupasavkami; upasavkamitva bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinnam kho cundam kammaraputtam bhagava dhammiya kathaya sandassesi samadapesi samuttejesi sampahamsesi. Atha kho cundo kammaraputto bhagavata dhammiya kathaya sandassito samadapito samuttejito sampahamsito bhagavantam etadavoca-- ”adhivasetu me, bhante, bhagava svatanaya bhattam saddhim bhikkhusavghena”ti. Adhivasesi bhagava tunhibhavena.

Atha kho cundo kammaraputto bhagavato adhivasanam viditva utthayasana bhagavantam abhivadetva padakkhinam katva pakkami. Atha kho cundo kammaraputto tassa rattiya accayena sake nivesane panitam khadaniyam bhojaniyam patiyadapetva pahutabca sukaramaddavam bhagavato kalam arocapesi-- ”kalo, bhante, nitthitam bhattan”ti.

Atha kho bhagava pubbanhasamayam nivasetva pattacivaramadaya saddhim bhikkhusavghena yena cundassa kammaraputtassa nivesanam tenupasavkami; upasavkamitva pabbatte asane nisidi. Nisajja kho bhagava cundam kammaraputtam amantesi-- ”yam te, cunda, sukaramaddavam patiyattam tena mam parivisa, yam panabbam khadaniyam (pg. ..0180) bhojaniyam patiyattam tena bhikkhusavgham parivisa”ti. ”Evam, bhante”ti kho cundo kammaraputto bhagavato patissutva yam ahosi sukaramaddavam patiyattam tena bhagavantam parivisi; yam panabbam khadaniyam bhojaniyam patiyattam tena bhikkhusavgham parivisi.

Atha kho bhagava cundam kammaraputtam amantesi-- ”yam te, cunda, sukaramaddavam avasittham tam sobbhe nikhanahi. Naham tam, cunda, passami sadevake loke samarake sabrahmake sassamanabrahmaniya pajaya sadevamanussaya yassa tam paribhuttam samma parinamam gaccheyya abbatra tathagatassa”ti § . ”Evam, bhante”ti kho cundo kammaraputto bhagavato patissutva yam ahosi sukaramaddavam avasittham tam sobbhe nikhanitva yena bhagava tenupasavkami; upasavkamitva bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinnam kho cundam kammaraputtam bhagava dhammiya kathaya sandassetva samadapetva samuttejetva sampahamsetva utthayasana pakkami.

Atha kho bhagavato cundassa kammaraputtassa bhattam bhuttavissa kharo abadho uppajji. Lohitapakkhandika pabalha § vedana vattanti maranantika. Tatra sudam bhagava sato sampajano adhivasesi avihabbamano. Atha kho bhagava ayasmantam anandam amantesi-- ”ayamananda, yena kusinara tenupasavkamissama”ti. ”Evam, bhante”ti kho ayasma anando bhagavato paccassosi.

“Cundassa bhattam bhubjitva, kammarassati me sutam;

Abadham samphusi dhiro, pabalham maranantikam.

“Bhuttassa ca sukaramaddavena, byadhippabalho udapadi satthuno.

Viriccamano § bhagava avoca, ’gacchamaham kusinaram nagaran’”ti.

Atha kho bhagava magga okkamma yena abbataram rukkhamulam tenupasavkami; upasavkamitva ayasmantam anandam amantesi -- ”ivgha me tvam, ananda, catuggunam savghatim pabbapehi; kilantosmi, ananda, nisidissami”ti. ”Evam, bhante”ti kho ayasma anando bhagavato patissutva catuggunam savghatim (pg. ..0181) pabbapesi. Nisidi bhagava pabbatte asane. Nisajja kho bhagava ayasmantam anandam amantesi-- ”ivgha me tvam, ananda, paniyam ahara; pipasitosmi, ananda, pivissami”ti.

Evam vutte, ayasma anando bhagavantam etadavoca-- ”idani, bhante, pabcamattani sakatasatani atikkantani. Tam cakkacchinnam udakam parittam lulitam avilam sandati. Ayam, bhante, kukuttha § nadi avidure acchodaka satodaka sitodaka setodaka supatittha ramaniya. Ettha bhagava paniyabca pivissati gattani ca sitikarissati”ti § .

Dutiyampi kho …pe… tatiyampi kho bhagava ayasmantam anandam amantesi ”ivgha me tvam, ananda, paniyam ahara; pipasitosmi, ananda, pivissami”ti. ”Evam, bhante”ti kho ayasma anando bhagavato patissutva pattam gahetva yena sa nadi tenupasavkami. Atha kho sa nadi cakkacchinna paritta lulita avila sandamana ayasmante anande upasavkamante accha vippasanna anavila sandati.

Atha kho ayasmato anandassa etadahosi-- ”acchariyam vata, bho, abbhutam vata, bho, tathagatassa mahiddhikata mahanubhavata! Ayabhi sa nadi cakkacchinna paritta lulita avila sandamana mayi upasavkamante accha vippasanna anavila sandati”ti!! Pattena paniyam adaya yena bhagava tenupasavkami; upasavkamitva bhagavantam etadavoca-- ”acchariyam, bhante, abbhutam, bhante, tathagatassa mahiddhikata mahanubhavata! Ayabhi sa, bhante, nadi cakkacchinna paritta lulita avila sandamana mayi upasavkamante accha vippasanna anavila sandati!! Pivatu bhagava paniyam pivatu sugato paniyan”ti.

Atha kho bhagava paniyam apayi § . Atha kho bhagava mahata bhikkhusavghena saddhim yena kukuttha nadi tenupasavkami; upasavkamitva kukuttham nadim ajjhogahetva nhatva ca pivitva ca paccuttaritva yena ambavanam tenupasavkami; upasavkamitva ayasmantam cundakam amantesi -- ”ivgha me tvam, cundaka, catuggunam savghatim pabbapehi; kilantosmi, cundaka, nipajjissami”ti (pg. ..0182) ”Evam, bhante”ti kho ayasma cundako bhagavato patissutva catuggunam savghatim pabbapesi. Atha kho bhagava dakkhinena passena sihaseyyam kappesi pade padam accadhaya sato sampajano utthanasabbam manasi karitva. Ayasma pana cundako tattheva bhagavato purato nisidi.

“Gantvana buddho nadikam kukuttham,

Acchodakam satudakam § vippasannam.

Ogahi sattha sukilantarupo,

Tathagato appatimodha loke.

“Nhatva ca pivitva cudatari § sattha,

Purakkhato bhikkhuganassa majjhe.

Sattha pavatta bhagava idha dhamme,

Upagami ambavanam mahesi.

Amantayi cundakam nama bhikkhum,

Catuggunam santhara § me nipajjam.

“So codito bhavitattena cundo,

Catuggunam santhari § khippameva.

Nipajji sattha sukilantarupo,

Cundopi tattha pamukhe nisidi”ti.

Atha kho bhagava ayasmantam anandam amantesi-- ”siya kho panananda, cundassa kammaraputtassa koci vippatisaram upadaheyya -- ’tassa te, avuso cunda, alabha, tassa te dulladdham yassa te tathagato pacchimam pindapatam bhubjitva parinibbuto’ti. Cundassananda, kammaraputtassa evam vippatisaro pativinodetabbo--

”‘Tassa te, avuso cunda, labha, tassa te suladdham yassa te tathagato pacchimam pindapatam paribhubjitva parinibbuto. Sammukha metam, avuso cunda, bhagavato sutam, sammukha patiggahitam-- dveme pindapata samasamaphala (pg. ..0183) samasamavipaka ativiya abbehi pindapatehi mahapphalatara ca mahanisamsatara ca. Katame dve? Yabca pindapatam paribhubjitva tathagato anuttaram sammasambodhim abhisambujjhati, yabca pindapatam paribhubjitva anupadisesaya nibbanadhatuya parinibbayati. Ime dve pindapata samasamaphala samasamavipaka ativiya abbehi pindapatehi mahapphalatara ca mahanisamsatara ca.

”‘Ayusamvattanikam ayasmata cundena kammaraputtena kammam upacitam, vannasamvattanikam ayasmata cundena kammaraputtena kammam upacitam, sukhasamvattanikam ayasmata cundena kammaraputtena kammam upacitam, saggasamvattanikam ayasmata cundena kammaraputtena kammam upacitam, yasasamvattanikam ayasmata cundena kammaraputtena kammam upacitam, adhipateyyasamvattanikam ayasmata cundena kammaraputtena kammam upacitan’ti. Cundassananda, kammaraputtassa evam vippatisaro pativinodetabbo”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Dadato pubbam pavaddhati,

Samyamato veram na ciyati.

Kusalo ca jahati papakam,

Ragadosamohakkhaya sanibbuto”ti § . Pabcamam.




tải về 3.73 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương