From Chattha Savgayana Released by Dhammavassarama



tải về 3.73 Mb.
trang5/9
Chuyển đổi dữ liệu20.10.2017
Kích3.73 Mb.
#33816
1   2   3   4   5   6   7   8   9

5. Sonavaggo §


1. Piyatarasuttam



41. Evam (pg. ..0133) me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena raja pasenadi kosalo mallikaya deviya saddhim uparipasadavaragato hoti. Atha kho raja pasenadi kosalo mallikam devim etadavoca-- ”atthi nu kho te, mallike, kocabbo attana piyataro”ti?

”Natthi kho me, maharaja, kocabbo attana piyataro. Tuyham pana, maharaja, atthabbo koci attana piyataro”ti? ”Mayhampi kho, mallike, natthabbo koci attana piyataro”ti.

Atha kho raja pasenadi kosalo pasada orohitva yena bhagava tenupasavkami; upasavkamitva bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho raja pasenadi kosalo bhagavantam etadavoca--

”Idhaham, bhante, mallikaya deviya saddhim uparipasadavaragato mallikam devim etadavocam-- ’atthi nu kho te, mallike, kocabbo attana piyataro’ti? Evam vutte, mallika devi mam etadavoca-- ’natthi kho me, maharaja, kocabbo attana piyataro. Tuyham pana, maharaja, atthabbo koci attana piyataro’ti? Evam vutte, aham, bhante, mallikam devim etadavocam-- ’mayhampi kho, mallike, natthabbo koci attana piyataro’”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Sabba disa anuparigamma cetasa,

Nevajjhaga piyataramattana kvaci.

Evam piyo puthu atta paresam,

Tasma na himse paramattakamo”ti. Pathamam.


2. Appayukasuttam



42. Evam (pg. ..0134) me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Atha kho ayasma anando sayanhasamayam patisallana § vutthito yena bhagava tenupasavkami; upasavkamitva bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho ayasma anando bhagavantam etadavoca-- ”acchariyam, bhante, abbhutam, bhante! Yava appayuka hi, bhante, bhagavato mata ahosi, sattahajate bhagavati bhagavato mata kalamakasi, tusitam kayam upapajji”ti.

”Evametam, ananda § , appayuka hi, ananda, bodhisattamataro honti. Sattahajatesu bodhisattesu bodhisattamataro kalam karonti, tusitam kayam upapajjanti”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Ye keci bhuta bhavissanti ye vapi,

Sabbe gamissanti pahaya deham.

Tam sabbajanim kusalo viditva,

Atapiyo brahmacariyam careyya”ti. Dutiyam.


3. Suppabuddhakutthisuttam



43. Evam me sutam-- ekam samayam bhagava rajagahe viharati veluvane kalandakanivape. Tena kho pana samayena rajagahe suppabuddho nama kutthi ahosi-- manussadaliddo, manussakapano manussavarako. Tena kho pana samayena bhagava mahatiya parisaya parivuto dhammam desento nisinno hoti.

Addasa kho suppabuddho kutthi tam mahajanakayam duratova sannipatitam. Disvanassa etadahosi-- ”nissamsayam kho ettha kibci khadaniyam va bhojaniyam va bhajiyati § . Yamnunaham yena so mahajanakayo tenupasavkameyyam. Appeva namettha kibci khadaniyam va bhojaniyam va labheyyan”ti.

Atha (pg. ..0135) kho suppabuddho kutthi yena so mahajanakayo tenupasavkami. Addasa kho suppabuddho kutthi bhagavantam mahatiya parisaya parivutam dhammam desentam nisinnam. Disvanassa etadahosi-- ”na kho ettha kibci khadaniyam va bhojaniyam va bhajiyati. Samano ayam gotamo parisati dhammam deseti. Yamnunahampi dhammam suneyyan”ti. Tattheva ekamantam nisidi-- ”ahampi dhammam sossami”ti.

Atha kho bhagava sabbavantam parisam cetasa ceto paricca manasakasi ”ko nu kho idha bhabbo dhammam vibbatun”ti? Addasa kho bhagava suppabuddham kutthim tassam parisayam nisinnam. Disvanassa etadahosi-- ”ayam kho idha bhabbo dhammam vibbatun”ti. Suppabuddham kutthim arabbha anupubbim katham § kathesi, seyyathidam-- danakatham silakatham saggakatham; kamanam adinavam okaram savkilesam; nekkhamme § anisamsam pakasesi. Yada bhagava abbasi suppabuddham kutthim kallacittam muducittam vinivaranacittam udaggacittam pasannacittam, atha ya buddhanam samukkamsika dhammadesana tam pakasesi-- dukkham, samudayam, nirodham, maggam. Seyyathapi nama suddham vattham apagatakalakam sammadeva rajanam patigganheyya, evameva suppabuddhassa kutthissa tasmimyeva asane virajam vitamalam dhammacakkhum udapadi-- ”yam kibci samudayadhammam sabbam tam nirodhadhamman”ti.

Atha kho suppabuddho kutthi ditthadhammo pattadhammo viditadhammo pariyogalhadhammo tinnavicikiccho vigatakathamkatho vesarajjappatto aparappaccayo satthu sasane utthayasana yena bhagava tenupasavkami; upasavkamitva bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho suppabuddho kutthi bhagavantam etadavoca--

”Abhikkantam bhante, abhikkatam, bhante! Seyyathapi, bhante, nikkujjitam va ukkujjeyya, paticchannam va vivareyya, mulhassa va maggam acikkheyya, andhakare va telapajjotam dhareyya-- cakkhumanto rupani dakkhantiti; evamevam bhagavata anekapariyayena dhammo pakasito. Esaham, bhante, bhagavantam saranam gacchami dhammabca bhikkhusavghabca. Upasakam mam bhagava dharetu ajjatagge panupetam saranam gatan”ti.

Atha (pg. ..0136) kho suppabuddho kutthi bhagavata dhammiya kathaya sandassito samadapito samuttejito sampahamsito bhagavato bhasitam abhinanditva anumoditva utthayasana bhagavantam abhivadetva padakkhinam katva pakkami. Atha kho acirapakkantam suppabuddham kutthim gavi tarunavaccha adhipatitva jivita voropesi.

Atha kho sambahula bhikkhu yena bhagava tenupasavkamimsu; upasavkamitva bhagavantam abhivadetva ekamantam nisidimsu. Ekamantam nisinna kho te bhikkhu bhagavantam etadavocum -- ”yo so, bhante, suppabuddho nama kutthi bhagavata dhammiya kathaya sandassito samadapito samuttejito sampahamsito, so kalavkato. Tassa ka gati, ko abhisamparayo”ti?

”Pandito, bhikkhave, suppabuddho kutthi; paccapadi dhammassanudhammam; na ca mam dhammadhikaranam vihesesi. Suppabuddho, bhikkhave, kutthi tinnam samyojananam parikkhaya sotapanno avinipatadhammo niyato sambodhiparayano”ti.

Evam vutte, abbataro bhikkhu bhagavantam etadavoca-- ”ko nu kho, bhante, hetu, ko paccayo yena suppabuddho kutthi ahosi-- manussadaliddo, manussakapano, manussavarako”ti?

”Bhutapubbam, bhikkhave, suppabuddho kutthi imasmimyeva rajagahe setthiputto ahosi. So uyyanabhumim niyyanto addasa tagarasikhim § paccekabuddham nagaram pindaya pavisantam. Disvanassa etadahosi-- ’kvayam kutthi kutthicivarena vicarati’ti? Nitthubhitva apasabyato § karitva pakkami. So tassa kammassa vipakena bahuni vassasatani bahuni vassasahassani bahuni vassasatasahassani niraye paccittha. Tasseva kammassa vipakavasesena imasmimyeva rajagahe kutthi ahosi manussadaliddo, manussakapano, manussavarako. So tathagatappaveditam dhammavinayam agamma saddham samadiyi silam samadiyi sutam samadiyi cagam samadiyi pabbam samadiyi. So tathagatappaveditam dhammavinayam agamma saddham samadiyitva silam samadiyitva sutam samadiyitva cagam samadiyitva pabbam samadiyitva kayassa (pg. ..0137) bheda param marana sugatim saggam lokam upapanno devanam tavatimsanam sahabyatam. So tattha abbe deve atirocati vannena ceva yasasa ca”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Cakkhuma visamaniva, vijjamane parakkame;

Pandito jivalokasmim, papani parivajjaye”ti. Tatiyam.




4. Kumarakasuttam



44. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena sambahula kumaraka antara ca savatthim antara ca jetavanam macchake badhenti.

Atha kho bhagava pubbanhasamayam nivasetva pattacivaramadaya savatthim pindaya pavisi. Addasa kho bhagava te sambahule kumarake antara ca savatthim antara ca jetavanam macchake badhente. Disvana yena te kumaraka tenupasavkami; upasavkamitva te kumarake etadavoca -- ”bhayatha vo, tumhe kumaraka, dukkhassa, appiyam vo dukkhan”ti? ”Evam, bhante, bhayama mayam, bhante, dukkhassa appiyam no dukkhan”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Sace bhayatha dukkhassa, sace vo dukkhamappiyam;

Makattha papakam kammam, avi va yadi va raho.

“Sace ca papakam kammam, karissatha karotha va;

Na vo dukkha pamutyatthi, upeccapi § palayatan”ti. Catuttham.


5. Uposathasuttam



45. Evam (pg. ..0138) me sutam-- ekam samayam bhagava savatthiyam viharati pubbarame migaramatupasade. Tena kho pana samayena bhagava tadahuposathe bhikkhusavghaparivuto nisinno hoti.

Atha kho ayasma anando abhikkantaya rattiya, nikkhante pathame yame, utthayasana ekamsam uttarasavgam § karitva yena bhagava tenabjalim panametva bhagavantam etadavoca-- ”abhikkanta, bhante, ratti; nikkhanto pathamo yamo; ciranisinno bhikkhusavgho; uddisatu, bhante, bhagava bhikkhunam patimokkhan”ti. Evam vutte, bhagava tunhi ahosi.

Dutiyampi kho ayasma anando abhikkantaya rattiya, nikkhante majjhime yame, utthayasana ekamsam uttarasavgam karitva yena bhagava tenabjalim panametva bhagavantam etadavoca-- ”abhikkanta, bhante, ratti; nikkhanto majjhimo yamo; ciranisinno bhikkhusavgho; uddisatu, bhante, bhagava bhikkhunam patimokkhan”ti. Dutiyampi kho bhagava tunhi ahosi.

Tatiyampi kho ayasma anando abhikkantaya rattiya, nikkhante pacchime yame, uddhaste arune, nandimukhiya rattiya utthayasana ekamsam uttarasavgam karitva yena bhagava tenabjalim panametva bhagavantam etadavoca-- ”abhikkanta, bhante, ratti; nikkhanto pacchimo yamo; uddhasto aruno; nandimukhi ratti; ciranisinno bhikkhusavgho; uddisatu, bhante, bhagava bhikkhunam patimokkhan”ti. ”Aparisuddha, ananda, parisa”ti.

Atha kho ayasmato mahamoggallanassa etadahosi-- ”kam nu kho bhagava puggalam sandhaya evamaha-- ’aparisuddha, ananda, parisa’ti? Atha kho ayasma mahamoggallano sabbavantam bhikkhusavgham cetasa ceto paricca manasakasi. Addasa kho ayasma mahamoggallano tam puggalam dussilam papadhammam asucim savkassarasamacaram paticchannakammantam asamanam samanapatibbam abrahmacarim brahmacaripatibbam antoputim avassutam kasambujatam majjhe bhikkhusavghassa nisinnam. Disvana utthayasana yena so puggalo tenupasavkami; upasavkamitva tam puggalam etadavoca (pg. ..0139) ”utthehi, avuso, ditthosi bhagavata; natthi te bhikkhuhi saddhim samvaso”ti. Evam vutte § , so puggalo tunhi ahosi.

Dutiyampi kho ayasma mahamoggallano tam puggalam etadavoca -- ”utthehi, avuso, ditthosi bhagavata; natthi te bhikkhuhi saddhim samvaso”ti. Dutiyampi kho …pe… tatiyampi kho so puggalo tunhi ahosi.

Atha kho ayasma mahamoggallano tam puggalam bahayam gahetva bahidvarakotthaka nikkhametva sucighatikam datva yena bhagava tenupasavkami; upasavkamitva bhagavantam etadavoca-- ”nikkhamito, bhante, so puggalo maya. Parisuddha parisa. Uddisatu, bhante, bhagava bhikkhunam patimokkhan”ti. ”Acchariyam, moggallana, abbhutam, moggallana! Yava bahagahanapi nama so moghapuriso agamessati”ti!

Atha kho bhagava bhikkhu amantesi-- ”na danaham, bhikkhave, ito param § uposatham karissami, patimokkham uddisissami. Tumheva dani, bhikkhave, ito param uposatham kareyyatha, patimokkham uddiseyyatha. Atthanametam, bhikkhave, anavakaso yam tathagato aparisuddhaya parisaya uposatham kareyya, patimokkham uddiseyya.

”Atthime, bhikkhave, mahasamudde acchariya abbhuta dhamma, ye disva disva asura mahasamudde abhiramanti. Katame attha?

”Mahasamuddo, bhikkhave, anupubbaninno anupubbapono anupubbapabbharo, na ayatakeneva papato. Yampi § , bhikkhave, mahasamuddo anupubbaninno anupubbapono anupubbapabbharo na ayatakeneva papato; ayam, bhikkhave, mahasamudde pathamo acchariyo abbhuto dhammo, yam disva disva asura mahasamudde abhiramanti.

”Puna (pg. ..0140) caparam, bhikkhave, mahasamuddo thitadhammo velam nativattati. Yampi, bhikkhave, mahasamuddo thitadhammo velam nativattati; ayam, bhikkhave § , mahasamudde dutiyo acchariyo abbhuto dhammo, yam disva disva asura mahasamudde abhiramanti.

”Puna caparam, bhikkhave, mahasamuddo na matena kunapena samvasati. Yam hoti mahasamudde matam kunapam tam khippameva § tiram vaheti, thalam ussareti. Yampi, bhikkhave, mahasamuddo na matena kunapena samvasati, yam hoti mahasamudde matam kunapam tam khippameva tiram vaheti thalam ussareti; ayam, bhikkhave, mahasamudde tatiyo acchariyo abbhuto dhammo, yam disva disva asura mahasamudde abhiramanti.

”Puna caparam, bhikkhave, ya kaci mahanadiyo, seyyathidam-- gavga yamuna aciravati sarabhu mahi, ta mahasamuddam patva § jahanti purimani namagottani; ’mahasamuddo’tveva savkham gacchanti. Yampi, bhikkhave, ya kaci mahanadiyo, seyyathidam-- gavga yamuna aciravati sarabhu mahi ta mahasamuddam patva jahanti purimani namagottani, ’mahasamuddo’tveva savkham gacchanti; ayam, bhikkhave, mahasamudde catuttho acchariyo abbhuto dhammo, yam disva disva asura mahasamudde abhiramanti.

”Puna caparam, bhikkhave, ya ca loke savantiyo mahasamuddam appenti, ya ca antalikkha dhara papatanti, na tena mahasamuddassa unattam va purattam va pabbayati. Yampi, bhikkhave ya ca loke savantiyo mahasamuddam appenti, ya ca antalikkha dhara papatanti, na tena mahasammuddassa unattam va purattam va pabbayati; ayam, bhikkhave, mahasamudde pabcamo acchariyo abbhuto dhammo, yam disva disva asura mahasamudde abhiramanti.

”Puna caparam, bhikkhave, mahasamuddo ekaraso lonaraso. Yampi, bhikkhave, mahasamuddo ekaraso lonaraso; ayam, bhikkhave, mahasamudde chattho acchariyo abbhuto dhammo, yam disva disva asura mahasamudde abhiramanti.

”Puna caparam, bhikkhave, mahasamuddo bahuratano anekaratano. Tatrimani ratanani, seyyathidam-- mutta mani veluriyo savkho sila pavalam (pg. ..0141) rajatam jatarupam lohitavgo masaragallam. Yampi, bhikkhave, mahasamuddo bahuratano anekaratano, tatrimani ratanani, seyyathidam-- mutta mani veluriyo savkho sila pavalam rajatam jatarupam lohitavgo § masaragallam; ayam, bhikkhave, mahasamudde sattamo acchariyo abbhuto dhammo, yam disva disva asura mahasamudde abhiramanti.

”Puna caparam, bhikkhave, mahasamuddo mahatam bhutanam avaso. Tatrime bhuta-- timi timivgalo timitimivgalo § asura naga gandhabba. Santi mahasamudde yojanasatikapi attabhava, dviyojanasatikapi attabhava, tiyojanasatikapi attabhava, catuyojanasatikapi attabhava, pabcayojanasatikapi attabhava. Yampi, bhikkhave, mahasamuddo mahatam bhutanam avaso, tatrime bhuta-- timi timivgalo timitimivgalo asura naga gandhabba, santi mahasamudde yojanasatikapi attabhava dviyojanasatikapi attabhava …pe… pabcayojanasatikapi attabhava; ayam, bhikkhave, mahasamudde atthamo acchariyo abbhuto dhammo, yam disva disva asura mahasamudde abhiramanti. Ime kho, bhikkhave, attha mahasamudde acchariya abbhuta dhamma ye disva disva asura mahasamudde abhiramanti.

”Evameva kho, bhikkhave, imasmim dhammavinaye attha acchariya abbhuta dhamma, ye disva disva bhikkhu imasmim dhammavinaye abhiramanti. Katame attha?

”Seyyathapi, bhikkhave, mahasamuddo anupubbaninno anupubbapono anupubbapabbharo, na ayatakeneva papato; evameva kho, bhikkhave, imasmim dhammavinaye anupubbasikkha anupubbakiriya anupubbapatipada, na ayatakeneva abbapativedho. Yampi, bhikkhave, imasmim dhammavinaye anupubbasikkha anupubbakiriya anupubbapatipada, na ayatakeneva abbapativedho; ayam, bhikkhave, imasmim dhammavinaye pathamo acchariyo abbhuto dhammo, yam disva disva bhikkhu imasmim dhammavinaye abhiramanti.

”Seyyathapi (pg. ..0142) bhikkhave, mahasamuddo thitadhammo velam nativattati; evameva kho, bhikkhave, yam maya savakanam sikkhapadam pabbattam tam mama savaka jivitahetupi natikkamanti. Yampi, bhikkhave, maya savakanam sikkhapadam pabbattam tam mama savaka jivitahetupi natikkamanti; ayam, bhikkhave, imasmim dhammavinaye dutiyo acchariyo abbhuto dhammo, yam disva disva bhikkhu imasmim dhammavinaye abhiramanti.

”Seyyathapi, bhikkhave, mahasamuddo na matena kunapena samvasati; yam hoti mahasamudde matam kunapam tam khippameva tiram vaheti, thalam ussareti; evameva kho, bhikkhave, yo so puggalo dussilo papadhammo asuci savkassarasamacaro paticchannakammanto assamano samanapatibbo abrahmacari brahmacaripatibbo antoputi avassuto kasambujato, na tena savgho samvasati; atha kho nam khippameva sannipatitva ukkhipati. Kibcapi so hoti majjhe bhikkhusavghassa nisinno, atha kho so arakava savghamha, savgho ca tena. Yampi, bhikkhave, yo so puggalo dussilo papadhammo asuci savkassarasamacaro paticchannakammanto assamano samanapatibbo abrahmacari brahmacaripatibbo antoputi avassuto kasambujato, na tena savgho samvasati; khippameva nam sannipatitva ukkhipati. Kibcapi so hoti majjhe bhikkhusavghassa nisinno, atha kho so arakava savghamha, savgho ca tena; ayam, bhikkhave, imasmim dhammavinaye tatiyo acchariyo abbhuto dhammo, yam disva disva bhikkhu imasmim dhammavinaye abhiramanti.

”Seyyathapi, bhikkhave, ya kaci mahanadiyo, seyyathidam-- gavga yamuna aciravati sarabhu mahi ta mahasamuddam patva jahanti purimani namagottani, ’mahasamuddo’tveva savkham gacchanti; evameva kho, bhikkhave, cattaro vanna-- khattiya, brahmana, vessa, sudda te tathagatappavedite dhammavinaye agarasma anagariyam pabbajitva § jahanti purimani namagottani, ’samana sakyaputtiya’tveva savkham gacchanti. Yampi, bhikkhave, cattaro vanna-- khattiya, brahmana, vessa, sudda te tathagatappavedite dhammavinaye agarasma anagariyam pabbajitva jahanti purimani namagottani (pg. ..0143) ’samana sakyaputtiya’tveva savkham gacchanti; ayam, bhikkhave, imasmim dhammavinaye catuttho acchariyo abbhuto dhammo, yam disva disva bhikkhu imasmim dhammavinaye abhiramanti.

”Seyyathapi, bhikkhave, ya ca loke savantiyo mahasamuddam appenti, ya ca antalikkha dhara papatanti, na tena mahasamuddassa unattam va purattam va pabbayati; evameva kho, bhikkhave, bahu cepi bhikkhu anupadisesaya nibbanadhatuya parinibbayanti, na tena nibbanadhatuya unattam va purattam va pabbayati. Yampi, bhikkhave, bahu cepi bhikkhu anupadisesaya nibbanadhatuya parinibbayanti, na tena nibbanadhatuya unattam va purattam va pabbayati; ayam, bhikkhave, imasmim dhammavinaye pabcamo acchariyo abbhuto dhammo, yam disva disva bhikkhu imasmim dhammavinaye abhiramanti.

”Seyyathapi bhikkhave, mahasamuddo ekaraso lonaraso; evameva kho, bhikkhave, ayam dhammavinayo ekaraso vimuttiraso. Yampi, bhikkhave, ayam dhammavinayo ekaraso vimuttiraso; ayam bhikkhave, imasmim dhammavinaye chattho acchariyo abbhuto dhammo, yam disva disva bhikkhu imasmim dhammavinaye abhiramanti.

”Seyyathapi, bhikkhave, mahasamuddo bahuratano anekaratano, tatrimani ratanani, seyyathidam-- mutta mani veluriyo savkho sila pavalam rajatam jatarupam lohitavgo masaragallam; evameva kho, bhikkhave, ayam dhammavinayo bahuratano anekaratano; tatrimani ratanani, seyyathidam-- cattaro satipatthana, cattaro sammappadhana, cattaro iddhipada, pabcindriyani, pabca balani, satta bojjhavga, ariyo atthavgiko maggo. Yampi, bhikkhave, ayam dhammavinayo bahuratano anekaratano, tatrimani ratanani, seyyathidam-- cattaro satipatthana, cattaro sammappadhana, cattaro iddhipada, pabcindriyani, pabca balani, satta bojjhavga, ariyo atthavgiko maggo; ayam, bhikkhave, imasmim dhammavinaye sattamo acchariyo abbhuto dhammo, yam disva disva bhikkhu imasmim dhammavinaye abhiramanti.

”Seyyathapi bhikkhave, mahasamuddo mahatam bhutanam avaso, tatrime bhuta-- timi timivgalo timitimivgalo asura naga gandhabba, santi (pg. ..0144) mahasamudde yojanasatikapi attabhava dviyojanasatikapi attabhava tiyojanasatikapi attabhava catuyojanasatikapi attabhava pabcayojanasatikapi attabhava; evameva kho, bhikkhave, ayam dhammavinayo mahatam bhutanam avaso; tatrime bhuta -- sotapanno, sotapattiphalasacchikiriyaya patipanno, sakadagami, sakadagamiphalasacchikiriyaya patipanno, anagami, anagamiphalasacchikiriyaya patipanno, araha, arahattaya patipanno § . Yampi, bhikkhave, ayam dhammavinayo mahatam bhutanam avaso, tatrime bhuta-- sotapanno, sotapattiphalasacchikiriyaya patipanno, sakadagami, sakadagamiphalasacchikiriyaya patipanno, anagami, anagamiphalasacchikiriyaya patipanno, araha, arahattaya patipanno; ayam, bhikkhave, imasmim dhammavinaye atthamo acchariyo abbhuto dhammo, yam disva disva bhikkhu imasmim dhammavinaye abhiramanti. Ime kho, bhikkhave, imasmim dhammavinaye attha acchariya abbhuta dhamma, ye disva disva bhikkhu imasmim dhammavinaye abhiramanti”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Channamativassati, vivatam nativassati;

Tasma channam vivaretha, evam tam nativassati”ti. Pabcamam.


6. Sonasuttam



46. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena ayasma mahakaccano avantisu viharati kuraraghare § pavatte pabbate. Tena kho pana samayena sono upasako kutikanno ayasmato mahakaccanassa upatthako hoti.

Atha kho sonassa upasakassa kutikannassa rahogatassa patisallinassa evam cetaso parivitakko udapadi-- ”yatha yatha kho ayyo mahakaccano dhammam deseti nayidam sukaram agaram ajjhavasata ekantaparipunnam ekantaparisuddham savkhalikhitam brahmacariyam caritum. Yamnunaham (pg. ..0145) kesamassum oharetva kasayani vatthani acchadetva agarasma anagariyam pabbajeyyan”ti.

Atha kho sono upasako kutikanno yenayasma mahakaccano tenupasavkami; upasavkamitva ayasmantam mahakaccanam abhivadetva ekamantam nisidi. Ekamantam nisinno kho sono upasako kutikanno ayasmantam mahakaccanam etadavoca--

”Idha mayham, bhante, rahogatassa patisallinassa evam cetaso parivitakko udapadi-- ’yatha yatha kho ayyo mahakaccano dhammam deseti nayidam sukaram agaram ajjhavasata ekantaparipunnam ekantaparisuddham savkhalikhitam brahmacariyam caritum. Yamnunaham kesamassum oharetva kasayani vatthani acchadetva agarasma anagariyam pabbajeyyan’ti. Pabbajetu mam, bhante ayyo mahakaccano”ti.

Evam vutte, ayasma mahakaccano sonam upasakam kutikannam etadavoca-- ”dukkaram kho, sona, yavajivam ekabhattam ekaseyyam brahmacariyam. Ivgha tvam, sona, tattheva agarikabhuto samano buddhanam sasanam anuyubja kalayuttam ekabhattam ekaseyyam brahmacariyan”ti. Atha kho sonassa upasakassa kutikannassa yo ahosi pabbajjabhisavkharo so patipassambhi.

Dutiyampi kho …pe… dutiyampi kho ayasma mahakaccano sonam upasakam kutikannam etadavoca-- ”dukkaram kho, sona, yavajivam ekabhattam ekaseyyam brahmacariyam. Ivgha tvam, sona, tattheva agarikabhuto samano buddhanam sasanam anuyubja kalayuttam ekabhattam ekaseyyam brahmacariyan”ti. Dutiyampi kho sonassa upasakassa kutikannassa yo ahosi pabbajjabhisavkharo so patipassambhi.

Tatiyampi kho sonassa upasakassa kutikannassa rahogatassa patisallinassa evam cetaso parivitakko udapadi-- ”yatha yatha kho ayyo mahakaccano dhammam deseti nayidam sukaram agaram ajjhavasata ekantaparipunnam ekantaparisuddham savkhalikhitam brahmacariyam caritum. Yamnunaham kesamassum oharetva kasayani vatthani acchadetva agarasma anagariyam pabbajeyyan”ti. Tatiyampi kho sono upasako kutikanno (pg. ..0146) yenayasma mahakaccano tenupasavkami; upasavkamitva ayasmantam mahakaccanam abhivadetva ekamantam nisidi. Ekamantam nisinno kho sono upasako kutikanno ayasmantam mahakaccanam etadavoca

”Idha mayham, bhante, rahogatassa patisallinassa evam cetaso parivitakko udapadi-- ’yatha yatha kho ayyo mahakaccano dhammam deseti nayidam sukaram agaram ajjhavasata ekantaparipunnam ekantaparisuddham savkhalikhitam brahmacariyam caritum. Yamnunaham kesamassum oharetva kasayani vatthani acchadetva agarasma anagariyam pabbajeyyan’ti. Pabbajetu mam, bhante, ayyo mahakaccano”ti.

Atha kho ayasma mahakaccano sonam upasakam kutikannam pabbajesi. Tena kho pana samayena avantidakkhinapatho § appabhikkhuko hoti. Atha kho ayasma mahakaccano tinnam vassanam accayena kicchena kasirena tato tato dasavaggam bhikkhusavgham sannipatetva ayasmantam sonam upasampadesi.

Atha kho ayasmato sonassa vassamvutthassa § rahogatassa patisallinassa evam cetaso parivitakko udapadi-- ”na kho me so bhagava sammukha dittho, api ca sutoyeva me so bhagava-- ’idiso ca idiso ca’ti. Sace mam upajjhayo anujaneyya, gaccheyyaham tam bhagavantam dassanaya arahantam sammasambuddhan”ti.

Atha kho ayasma sono sayanhasamayam patisallana vutthito yenayasma mahakaccano tenupasavkami; upasavkamitva ayasmantam mahakaccanam abhivadetva ekamantam nisidi. Ekamantam nisinno kho ayasma sono ayasmantam mahakaccanam etadavoca--

”Idha mayham, bhante, rahogatassa patisallinassa evam cetaso parivitakko udapadi-- ’na kho me so bhagava sammukha dittho, api ca sutoyeva me so bhagava-- idiso ca idiso ca’ti. Sace mam upajjhayo (pg. ..0147) anujaneyya, gaccheyyaham tam bhagavantam dassanaya arahantam sammasambuddhan”ti ( ) § .

”Sadhu sadhu, sona; gaccha tvam, sona, tam bhagavantam dassanaya arahantam sammasambuddham § . Dakkhissasi tvam, sona, tam bhagavantam pasadikam pasadaniyam santindriyam santamanasam uttamadamathasamathamanuppattam dantam guttam yatindriyam nagam. Disvana mama vacanena bhagavato pade sirasa vandahi, appabadham appatavkam lahutthanam balam phasuviharam § puccha -- ’upajjhayo me, bhante, ayasma mahakaccano bhagavato pade sirasa vandati, appabadham appatavkam lahutthanam balam phasuviharam § pucchati’”ti.

”Evam, bhante”ti kho ayasma sono ayasmato mahakaccanassa bhasitam abhinanditva anumoditva utthayasana ayasmantam mahakaccanam abhivadetva padakkhinam katva senasanam samsametva pattacivaramadaya yena savatthi tena carikam pakkami. Anupubbena carikam caramano yena savatthi jetavanam anathapindikassa aramo, yena bhagava tenupasavkami, upasavkamitva bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho ayasma sono bhagavantam etadavoca-- ”upajjhayo me, bhante, ayasma mahakaccano bhagavato pade sirasa vandati, appabadham appatavkam lahutthanam balam phasuviharam § pucchati”ti.

”Kacci, bhikkhu, khamaniyam, kacci yapaniyam, kaccisi appakilamathena addhanam agato, na ca pindakena kilantosi”ti? ”Khamaniyam bhagava, yapaniyam bhagava, appakilamathena caham, bhante, addhanam agato, na pindakena kilantomhi”ti.

Atha kho bhagava ayasmantam anandam amantesi-- ”imassananda, agantukassa bhikkhuno senasanam pabbapehi”ti. Atha kho ayasmato anandassa etadahosi-- ”yassa kho mam bhagava anapeti (pg. ..0148) ’imassananda, agantukassa bhikkhuno senasanam pabbapehi’ti, icchati bhagava tena bhikkhuna saddhim ekavihare vatthum, icchati bhagava ayasmata sonena saddhim ekavihare vatthun”ti. Yasmim vihare bhagava viharati, tasmim vihare ayasmato sonassa senasanam pabbapesi.

Atha kho bhagava bahudeva rattim abbhokase nisajjaya vitinametva pade pakkhaletva viharam pavisi. Ayasmapi kho sono bahudeva rattim abbhokase nisajjaya vitinametva pade pakkhaletva viharam pavisi. Atha kho bhagava rattiya paccusasamayam paccutthaya ayasmantam sonam ajjhesi-- ”patibhatu tam bhikkhu dhammo bhasitun”ti.

”Evam, bhante”ti kho ayasma sono bhagavato patissutva solasa atthakavaggikani sabbaneva sarena abhani. Atha kho bhagava ayasmato sonassa sarabhabbapariyosane abbhanumodi-- ”sadhu sadhu, bhikkhu, suggahitani te, bhikkhu, solasa atthakavaggikani sumanasikatani supadharitani, kalyaniyasi § vacaya samannagato vissatthaya anelagalaya atthassa vibbapaniya. Kati vassosi tvam, bhikkhu”ti? ”Ekavasso aham bhagava”ti. ”Kissa pana tvam bhikkhu, evam ciram akasi”ti? ”Ciram dittho § me, bhante, kamesu adinavo; api ca sambadho gharavaso bahukicco bahukaraniyo”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Disva adinavam loke, batva dhammam nirupadhim;

Ariyo na ramati pape, pape na ramati suci”ti. Chattham.


7. Kavkharevatasuttam



47. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena ayasma kavkharevato bhagavato avidure nisinno hoti pallavkam abhujitva ujum kayam panidhaya attano kavkhavitaranavisuddhim paccavekkhamano.

Addasa (pg. ..0149) kho bhagava ayasmantam kavkharevatam avidure nisinnam pallavkam abhujitva ujum kayam panidhaya attano kavkhavitaranavisuddhim paccavekkhamanam.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Ya kaci kavkha idha va huram va,

Sakavediya va paravediya va.

Ye jhayino ta pajahanti sabba,

Atapino brahmacariyam caranta”ti. Sattamam.


8. Savghabhedasuttam



48. Evam me sutam-- ekam samayam bhagava rajagahe viharati veluvane kalandakanivape. Tena kho pana samayena ayasma anando tadahuposathe pubbanhasamayam nivasetva pattacivaramadaya rajagaham pindaya pavisi.

Addasa kho devadatto ayasmantam anandam rajagahe pindaya carantam. Disvana yenayasma anando tenupasavkami; upasavkamitva ayasmantam anandam etadavoca-- ”ajjatagge danaham, avuso ananda, abbatreva bhagavata abbatra bhikkhusavgha uposatham karissami savghakammani ca”ti.

Atha kho ayasma anando rajagahe pindaya caritva pacchabhattam pindapatapatikkanto yena bhagava tenupasavkami; upasavkamitva bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho ayasma anando bhagavantam etadavoca--

”Idhaham, bhante, pubbanhasamayam nivasetva pattacivaramadaya rajagaham pindaya pavisi. Addasa kho mam, bhante, devadatto rajagahe pindaya carantam. Disvana yenaham tenupasavkami; upasavkamitva mam etadavoca-- ’ajjatagge danaham, avuso ananda, abbatreva bhagavata abbatra bhikkhusavgha uposatham karissami savghakammani ca’ti. Ajja, bhante, devadatto savgham bhindissati, uposathabca karissati savghakammani ca”ti.

Atha (pg. ..0150) kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Sukaram sadhuna sadhu, sadhu papena dukkaram § .

Papam papena sukaram, papamariyehi dukkaran”ti. Atthamam.


9. Sadhayamanasuttam



49. Evam me sutam-- ekam samayam bhagava kosalesu carikam carati mahata bhikkhusavghena saddhim. Tena kho pana samayena sambahula manavaka bhagavato avidure sadhayamanarupa § atikkamanti. Addasa kho bhagava sambahule manavake avidure sadhayamanarupe atikkante.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Parimuttha panditabhasa, vacagocarabhanino;

Yavicchanti mukhayamam, yena nita na tam vidu”ti. Navamam.




10. Culapanthakasuttam



50. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena ayasma culapanthako § bhagavato avidure nisinno hoti pallavkam abhujitva ujum kayam panidhaya parimukham satim upatthapetva.

Addasa kho bhagava ayasmantam culapanthakam avidure nisinnam pallavkam abhujitva ujum kayam panidhaya parimukham satim upatthapetva.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Thitena (pg. ..0151) kayena thitena cetasa,

Tittham nisinno uda va sayano.

Etam § satim bhikkhu adhitthahano,

Labhetha pubbapariyam visesam.

Laddhana pubbapariyam visesam,

Adassanam maccurajassa gacche”ti. Dasamam.

Sonavaggo § pabcamo nitthito.


Tassuddanam--

Piyo appayuka kutthi, kumaraka uposatho;

Sono ca revato bhedo, sadhaya panthakena cati.




tải về 3.73 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương