From Chattha Savgayana Released by Dhammavassarama



tải về 3.73 Mb.
trang2/9
Chuyển đổi dữ liệu20.10.2017
Kích3.73 Mb.
#33816
1   2   3   4   5   6   7   8   9

2. Mucalindavaggo



1. Mucalindasuttam



11. Evam me sutam-- ekam samayam bhagava uruvelayam viharati najja nerabjaraya tire mucalindamule pathamabhisambuddho. Tena kho pana samayena bhagava sattaham ekapallavkena nisinno hoti vimuttisukhapatisamvedi.

Tena kho pana samayena maha akalamegho udapadi sattahavaddalika sitavataduddini. Atha kho mucalindo nagaraja sakabhavana nikkhamitva bhagavato kayam sattakkhattum bhogehi parikkhipitva uparimuddhani mahantam phanam vihacca atthasi-- ”ma bhagavantam sitam, ma bhagavantam unham, ma bhagavantam damsamakasavatatapasarisapa § samphasso”ti.

Atha kho bhagava tassa sattahassa accayena tamha samadhimha vutthasi. Atha kho mucalindo nagaraja viddham vigatavalahakam devam viditva bhagavato kaya bhoge vinivethetva sakavannam patisamharitva manavakavannam abhinimminitva bhagavato purato atthasi pabjaliko bhagavantam namassamano.

Atha (pg. ..0088) kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Sukho viveko tutthassa, sutadhammassa passato;

Abyapajjam sukham loke, panabhutesu samyamo.

“Sukha viragata loke, kamanam samatikkamo;

Asmimanassa yo vinayo, etam ve paramam sukhan”ti. Pathamam.




2. Rajasuttam



12. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena sambahulanam bhikkhunam pacchabhattam pindapatapatikkantanam upatthanasalayam sannisinnanam sannipatitanam ayamantarakatha udapadi-- ”ko nu kho, avuso, imesam dvinnam rajunam mahaddhanataro va mahabhogataro va mahakosataro va mahavijitataro va mahavahanataro va mahabbalataro va mahiddhikataro va mahanubhavataro va raja va magadho seniyo bimbisaro, raja va pasenadi kosalo”ti? Ayabcarahi tesam bhikkhunam antarakatha hoti vippakata.

Atha kho bhagava sayanhasamayam patisallana vutthito yenupatthanasala tenupasavkami; upasavkamitva pabbatte asane nisidi. Nisajja kho bhagava bhikkhu amantesi-- ”kaya nuttha, bhikkhave, etarahi kathaya sannisinna sannipatita, ka ca pana vo antarakatha vippakata”ti?

”Idha, bhante, amhakam pacchabhattam pindapatapatikkantanam upatthanasalayam sannisinnanam sannipatitanam ayamantarakatha udapadi-- ’ko nu kho, avuso, imesam dvinnam rajunam mahaddhanataro va mahabhogataro va mahakosataro va mahavijitataro va mahavahanataro va mahabbalataro va mahiddhikataro va mahanubhavataro va raja va magadho seniyo bimbisaro, raja va pasenadi kosalo’ti? Ayam kho no, bhante, antarakatha vippakata, atha bhagava anuppatto”ti.

”Na (pg. ..0089) khvetam, bhikkhave, tumhakam patirupam kulaputtanam saddha agarasma anagariyam pabbajitanam yam tumhe evarupim katham katheyyatha. Sannipatitanam vo, bhikkhave, dvayam karaniyam-- dhammi va katha ariyo va tunhibhavo”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Yabca kamasukham loke, yabcidam diviyam sukham;

Tanhakkhayasukhassete kalam nagghanti solasin”ti. Dutiyam.


3. Dandasuttam



13. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena sambahula kumaraka antara ca savatthim antara ca jetavanam ahim dandena hananti. Atha kho bhagava pubbanhasamayam nivasetva pattacivaramadaya savatthim pindaya pavisi. Addasa kho bhagava sambahule kumarake antara ca savatthim antara ca jetavanam ahim dandena hanante

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Sukhakamani bhutani, yo dandena vihimsati;

Attano sukhamesano, pecca so na labhate sukham.

“Sukhakamani bhutani, yo dandena na himsati;

Attano sukhamesano, pecca so labhate sukhan”ti. Tatiyam.




4. Sakkarasuttam



14. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena bhagava sakkato hoti garukato manito pujito apacito, labhi civarapindapatasenasanagilanapaccayabhesajjaparikkharanam. Bhikkhusavghopi sakkato hoti (pg. ..0090) garukato manito pujito apacito, labhi civarapindapatasenasanagilanapaccayabhesajjaparikkharanam. Abbatitthiya pana paribbajaka asakkata honti agarukata amanita § apujita anapacita, na labhino civarapindapatasenasanagilanapaccayabhesajjaparikkharanam. Atha kho te abbatitthiya paribbajaka bhagavato sakkaram asahamana bhikkhusavghassa ca game ca arabbe ca bhikkhu disva asabbhahi pharusahi vacahi akkosanti paribhasanti rosenti vihesenti.

Atha kho sambahula bhikkhu yena bhagava tenupasavkamimsu; upasavkamitva bhagavantam abhivadetva ekamantam nisidimsu. Ekamantam nisinna kho te bhikkhu bhagavantam etadavocum-- ”etarahi, bhante, bhagava sakkato garukato manito pujito apacito, labhi civarapindapatasenasanagilanapaccayabhesajjaparikkharanam. Bhikkhusavghopi sakkato garukato manito pujito apacito, labhi civarapindapatasenasanagilanapaccayabhesajjaparikkharanam. Abbatitthiya pana paribbajaka asakkata agarukata amanita apujita anapacita, na labhino civarapindapatasenasanagilanapaccayabhesajjaparikkharanam. Atha kho te, bhante, abbatitthiya paribbajaka bhagavato sakkaram asahamana bhikkhusavghassa ca game ca arabbe ca bhikkhu disva asabbhahi pharusahi vacahi akkosanti paribhasanti rosenti vihesanti”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Game arabbe sukhadukkhaphuttho,

Nevattato no parato dahetha.

Phusanti phassa upadhim paticca,

Nirupadhim kena phuseyyu phassa”ti. Catuttham.


5. Upasakasuttam



15. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena abbataro icchanavgalako (pg. ..0091) upasako savatthim anuppatto hoti kenacideva karaniyena. Atha kho so upasako savatthiyam tam karaniyam tiretva yena bhagava tenupasavkami; upasavkamitva bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinnam kho tam upasakam bhagava etadavoca-- ”cirassam kho tvam, upasaka, imam pariyayamakasi yadidam idhagamanaya”ti.

”Cirapatikaham, bhante, bhagavantam dassanaya upasavkamitukamo, api caham kehici kehici kiccakaraniyehi byavato. Evaham nasakkhim bhagavantam dassanaya upasavkamitun”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Sukham vata tassa na hoti kibci,

Savkhatadhammassa bahussutassa.

Sakibcanam passa vihabbamanam,

Jano janasmim patibandharupo”ti. Pabcamam.


6. Gabbhinisuttam



16. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena abbatarassa paribbajakassa daharamanavika pajapati hoti gabbhini upavijabba. Atha kho sa paribbajika tam paribbajakam etadavoca -- ”gaccha tvam, brahmana, telam ahara, yam me vijataya bhavissati”ti.

Evam vutte, so paribbajako tam paribbajikam etadavoca-- ”kuto panaham, bhoti § , telam aharami”ti? Dutiyampi kho sa paribbajika tam paribbajakam etadavoca-- ”gaccha tvam, brahmana, telam ahara, yam me vijataya bhavissati”ti. Dutiyampi kho so paribbajiko tam paribbajikam etadavoca-- ”kuto panaham, bhoti, telam aharami”ti? Tatiyampi kho sa paribbajika tam paribbajakam etadavoca-- ”gaccha tvam, brahmana, telam ahara, yam me vijataya bhavissati”ti.

Tena (pg. ..0092) kho pana samayena rabbo pasenadissa kosalassa kotthagare samanassa va brahmanassa va sappissa va telassa va yavadattham patum diyati § , no niharitum.

Atha kho tassa paribbajakassa etadahosi-- ”rabbo kho pana pasenadissa kosalassa kotthagare samanassa va brahmanassa va sappissa va telassa va yavadattham patum diyati, no niharitum. Yamnunaham rabbo pasenadissa kosalassa kotthagaram gantva telassa yavadattham pivitva gharam agantva ucchadditvana § dadeyyam, yam imissa vijataya bhavissati”ti.

Atha kho so paribbajako rabbo pasenadissa kosalassa kotthagaram gantva telassa yavadattham pivitva gharam agantva neva sakkoti uddham katum, na pana adho. So dukkhahi tibbahi § kharahi katukahi vedanahi phuttho avattati parivattati.

Atha kho bhagava pubbanhasamayam nivasetva pattacivaramadaya savatthim pindaya pavisi. Addasa kho bhagava tam paribbajakam dukkhahi tibbahi kharahi katukahi vedanahi phuttham avattamanam parivattamanam.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Sukhino vata ye akibcana,

Vedaguno hi jana akibcana.

Sakibcanam passa vihabbamanam,

Jano janasmim patibandhacitto” § ti. Chattham.


7. Ekaputtakasuttam



17. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena abbatarassa upasakassa ekaputtako piyo manapo kalavkato hoti.

Atha (pg. ..0093) kho sambahula upasaka allavattha allakesa diva divassa yena bhagava tenupasavkamimsu; upasavkamitva bhagavantam abhivadetva ekamantam nisidimsu. Ekamantam nisinne kho te upasake bhagava etadavoca-- ”kim nu kho tumhe, upasaka, allavattha allakesa idhupasavkamanta diva divassa”ti?

Evam vutte, so upasako bhagavantam etadavoca-- ”mayham kho, bhante, ekaputtako piyo manapo kalavkato. Tena mayam allavattha allakesa idhupasavkamanta diva divassa”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Piyarupassadagadhitase § ,

Devakaya puthu manussa ca.

Aghavino parijunna,

Maccurajassa vasam gacchanti.

“Ye ve diva ca ratto ca,

Appamatta jahanti piyarupam.

Te ve khananti aghamulam,

Maccuno amisam durativattan”ti. Sattamam.




8. Suppavasasuttam



18. Evam me sutam-- ekam samayam bhagava kundikayam § viharati kundadhanavane § . Tena kho pana samayena suppavasa koliyadhita satta vassani gabbham dhareti. Sattaham mulhagabbha sa dukkhahi tibbahi kharahi katukahi vedanahi phuttha tihi vitakkehi adhivaseti-- ”sammasambuddho vata so bhagava yo imassa evarupassa dukkhassa pahanaya dhammam deseti; suppatipanno vata tassa bhagavato savakasavgho yo imassa evarupassa dukkhassa pahanaya patipanno; susukham vata tam nibbanam yatthidam evarupam dukkham na samvijjati”ti.

Atha (pg. ..0094) kho suppavasa koliyadhita samikam amantesi-- ”ehi tvam, ayyaputta, yena bhagava tenupasavkama; upasavkamitva mama vacanena bhagavato pade sirasa vandahi; appabadham appatavkam lahutthanam balam phasuviharam puccha-- ’suppavasa, bhante, koliyadhita bhagavato pade sirasa vandati; appabadham appatavkam lahutthanam balam phasuviharam pucchati’ti. Evabca vadehi-- ’suppavasa, bhante, koliyadhita satta vassani gabbham dhareti. Sattaham mulhagabbha sa dukkhahi tibbahi kharahi katukahi vedanahi phuttha tihi vitakkehi adhivaseti -- sammasambuddho vata so bhagava yo imassa evarupassa dukkhassa pahanaya dhammam deseti; suppatipanno vata tassa bhagavato savakasavgho yo imassa evarupassa dukkhassa pahanaya patipanno; susukham vata tam nibbanam yatthidam evarupam dukkham na samvijjati’”ti.

”Paraman”ti kho so koliyaputto suppavasaya koliyadhitaya patissutva yena bhagava tenupasavkami upasavkamitva bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho koliyaputto bhagavantam etadavoca-- ”suppavasa, bhante, koliyadhita bhagavato pade sirasa vandati, appabadham appatavkam lahutthanam balam phasuviharam pucchati; evabca vadeti-- ’suppavasa, bhante, koliyadhita satta vassani gabbham dhareti. Sattaham mulhagabbha sa dukkhahi tibbahi kharahi katukahi vedanahi phuttha tihi vitakkehi adhivaseti-- sammasambuddho vata so bhagava yo imassa evarupassa dukkhassa pahanaya dhammam deseti; suppatipanno vata tassa bhagavato savakasavgho yo imassa evarupassa dukkhassa pahanaya patipanno; susukham vata nibbanam yatthidam evarupam dukkham na samvijjati’”ti.

”Sukhini hotu suppavasa koliyadhita; aroga arogam puttam vijayatu”ti. Saha vacana ca pana bhagavato suppavasa koliyadhita sukhini aroga arogam puttam vijayi.

”Evam, bhante”ti kho so koliyaputto bhagavato bhasitam abhinanditva anumoditva utthayasana bhagavantam abhivadetva padakkhinam katva yena sakam gharam tena paccayasi. Addasa kho so koliyaputto suppavasam koliyadhitaram sukhinim arogam arogam (pg. ..0095) puttam vijatam. Disvanassa etadahosi-- ”acchariyam vata, bho, abbhutam vata, bho, tathagatassa mahiddhikata mahanubhavata, yatra hi namayam suppavasa koliyadhita saha vacana ca pana § bhagavato sukhini aroga arogam puttam vijayissati”ti! Attamano pamudito pitisomanassajato ahosi.

Atha kho suppavasa koliyadhita samikam amantesi-- ”ehi tvam, ayyaputta, yena bhagava tenupasavkama; upasavkamitva mama vacanena bhagavato pade sirasa vandahi-- ’suppavasa, bhante, koliyadhita bhagavato pade sirasa vandati’ti; evabca vadehi-- ’suppavasa, bhante, koliyadhita satta vassani gabbham dhareti. Sattaham mulhagabbha sa etarahi sukhini aroga arogam puttam vijata. Sa sattaham buddhappamukham bhikkhusavgham bhattena nimanteti. Adhivasetu kira, bhante, bhagava suppavasaya koliyadhitaya satta bhattani saddhim bhikkhusavghena’”ti.

”Paraman”ti kho so koliyaputto suppavasaya koliyadhitaya patissutva yena bhagava tenupasavkami; upasavkamitva bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho so koliyaputto bhagavantam etadavoca--

”Suppavasa bhante, koliyadhita bhagavato pade sirasa vandati; evabca vadeti-- ’suppavasa, bhante, koliyadhita satta vassani gabbham dhareti. Sattaham mulhagabbha sa etarahi sukhini aroga arogam puttam vijata. Sa sattaham buddhappamukham bhikkhusavgham bhattena nimanteti. Adhivasetu kira, bhante, bhagava suppavasaya koliyadhitaya satta bhattani saddhim bhikkhusavghena’”ti.

Tena kho pana samayena abbatarena upasakena buddhappamukho bhikkhusavgho svatanaya bhattena nimantito hoti. So ca upasako ayasmato mahamoggallanassa § upatthako hoti. Atha kho bhagava ayasmantam mahamoggallanam amantesi-- ”ehi tvam, moggallana, yena so upasako tenupasavkama upasavkamitva tam upasakam evam vadehi-- ’suppavasa, avuso, koliyadhita satta (pg. ..0096) vassani gabbham dharesi. Sattaham mulhagabbha sa etarahi sukhini aroga arogam puttam vijata. Sa sattaham buddhappamukham bhikkhusavgham bhattena nimanteti. Karotu suppavasa koliyadhita satta bhattani, paccha tvam karissasi’ti § . Tuyheso upatthako”ti.

”Evam, bhante”ti kho ayasma mahamoggallano bhagavato patissutva yena so upasako tenupasavkami; upasavkamitva tam upasakam etadavoca-- ”suppavasa, avuso, koliyadhita satta vassani gabbham dhareti. Sattaham mulhagabbha sa etarahi sukhini aroga arogam puttam vijata. Sa sattaham buddhappamukham bhikkhusavgham bhattena nimanteti. Karotu suppavasa koliyadhita satta bhattani, paccha tvam karissasi”ti.

”Sace me, bhante, ayyo mahamoggallano tinnam dhammanam patibhogo-- bhoganabca jivitassa ca saddhaya ca, karotu suppavasa koliyadhita satta bhattani, pacchaham karissami”ti. ”Dvinnam kho te aham § , avuso, dhammanam patibhogo-- bhoganabca jivitassa ca. Saddhaya pana tvamyeva patibhogo”ti.

”Sace me, bhante, ayyo mahamoggallano dvinnam dhammanam patibhogo-- bhoganabca jivitassa ca, karotu suppavasa koliyadhita satta bhattani, pacchaham karissami”ti.

Atha kho ayasma mahamoggallano tam upasakam sabbapetva yena bhagava tenupasavkami; upasavkamitva bhagavantam etadavoca-- ”sabbatto § , bhante, so upasako maya; karotu suppavasa koliyadhita satta bhattani, paccha so karissati”ti.

Atha kho suppavasa koliyadhita sattaham buddhappamukham bhikkhusavgham panitena khadaniyena bhojaniyena sahattha santappesi sampavaresi, tabca darakam bhagavantam vandapesi sabbabca bhikkhusavgham.

Atha (pg. ..0097) kho ayasma sariputto tam darakam etadavoca-- ”kacci te, daraka, khamaniyam, kacci yapaniyam, kacci na kibci dukkhan”ti? ”Kuto me, bhante sariputta, khamaniyam, kuto yapaniyam! Satta me vassani lohitakumbhiyam vuttani”ti.

Atha kho suppavasa koliyadhita-- ”putto me dhammasenapatina saddhim manteti”ti attamana pamudita pitisomanassajata ahosi. Atha kho bhagava (suppavasam koliyadhitaram attamanam pamuditam pitisomanassajatam viditva § ) § suppavasam koliyadhitaram etadavoca-- ”iccheyyasi tvam, suppavase, abbampi evarupam puttan”ti? ”Iccheyyamaham, bhagava, abbanipi evarupani satta puttani”ti

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Asatam satarupena, piyarupena appiyam;

Dukkham sukhassa rupena, pamattamativattati”ti. Atthamam.


9. Visakhasuttam



19. Evam me sutam-- ekam samayam bhagava savatthiyam viharati pubbarame migaramatupasade. Tena kho pana samayena visakhaya migaramatuya kocideva attho rabbe pasenadimhi kosale patibaddho § hoti. Tam raja pasenadi kosalo na yathadhippayam tireti

Atha kho visakha migaramata diva divassa § yena bhagava tenupasavkami; upasavkamitva bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinnam kho visakham migaramataram bhagava etadavoca-- ”handa kuto nu tvam, visakhe, agacchasi diva divassa”ti? ”Idha me, bhante, kocideva attho rabbe pasenadimhi kosale patibaddho; tam raja pasenadi kosalo na yathadhippayam tireti”ti.

Atha (pg. ..0098) kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Sabbam paravasam dukkham, sabbam issariyam sukham;

Sadharane vihabbanti, yoga hi duratikkama”ti. Navamam.


10. Bhaddiyasuttam



20. Evam me sutam-- ekam samayam bhagava anupiyayam viharati ambavane. Tena kho pana samayena ayasma bhaddiyo kaligodhaya putto arabbagatopi rukkhamulagatopi subbagaragatopi abhikkhanam udanam udanesi-- ”aho sukham, aho sukhan”ti!

Assosum kho sambahula bhikkhu ayasmato bhaddiyassa kaligodhaya puttassa arabbagatassapi rukkhamulagatassapi subbagaragatassapi abhikkhanam udanam udanentassa-- ”aho sukham, aho sukhan”ti! Sutvana nesam etadahosi-- ”nissamsayam kho, avuso, ayasma bhaddiyo kaligodhaya putto anabhirato brahmacariyam carati, yamsa pubbe agariyabhutassa § rajjasukham, so tamanussaramano arabbagatopi rukkhamulagatopi subbagaragatopi abhikkhanam udanam udanesi-- ’aho sukham, aho sukhan’”ti!

Atha kho sambahula bhikkhu yena bhagava tenupasavkamimsu; upasavkamitva bhagavantam abhivadetva ekamantam nisidimsu. Ekamantam nisinna kho te bhikkhu bhagavantam etadavocum-- ”ayasma, bhante, bhaddiyo kaligodhaya putto arabbagatopi rukkhamulagatopi subbagaragatopi abhikkhanam udanam udanesi-- ’aho sukham, aho sukhan’ti! Nissamsayam kho, bhante, ayasma bhaddiyo kaligodhaya putto anabhirato brahmacariyam carati. Yamsa pubbe agariyabhutassa rajjasukham, so tamanussaramano arabbagatopi rukkhamulagatopi subbagaragatopi abhikkhanam udanam udanesi-- ’aho sukham, aho sukhan’”ti!

Atha (pg. ..0099) kho bhagava abbataram bhikkhum amantesi-- ”ehi tvam, bhikkhu, mama vacanena bhaddiyam bhikkhum amantehi-- ’sattha tam, avuso bhaddiya, amanteti’”ti.

”Evam, bhante”ti kho so bhikkhu bhagavato patissutva yenayasma bhaddiyo kaligodhaya putto tenupasavkami; upasavkamitva bhaddiyam kaligodhaya puttam etadavoca-- ”sattha tam, avuso bhaddiya, amanteti”ti. ”Evamavuso”ti kho ayasma bhaddiyo kaligodhaya putto tassa bhikkhuno patissutva yena bhagava tenupasavkami; upasavkamitva bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinnam kho ayasmantam bhaddiyam kaligodhaya puttam bhagava etadavoca--

”Saccam kira tvam, bhaddiya, arabbagatopi rukkhamulagatopi subbagaragatopi abhikkhanam udanam udanesi-- ’aho sukham, aho sukhan’”ti! ”Evam, bhante”ti.

”Kim pana § tvam, bhaddiya, atthavasam sampassamano arabbagatopi rukkhamulagatopi subbagaragatopi abhikkhanam udanam udanesi-- ’aho sukham, aho sukhan’”ti! ”Pubbe me, bhante, agariyabhutassa rajjam karentassa antopi antepure rakkha susamvihita ahosi, bahipi antepure rakkha susamvihita ahosi, antopi nagare rakkha susamvihita ahosi, bahipi nagare rakkha susamvihita ahosi, antopi janapade rakkha susamvihita ahosi, bahipi janapade rakkha susamvihita ahosi. So kho aham, bhante, evam rakkhito gopito santo bhito ubbiggo ussavki utrasi vihasim. Etarahi kho panaham, bhante, arabbagatopi rukkhamulagatopi subbagaragatopi eko § abhito anubbiggo anussavki anutrasi appossukko pannalomo paradattavutto § , migabhutena cetasa viharami. Imam § kho aham, bhante, atthavasam sampassamano arabbagatopi rukkhamulagatopi subbagaragatopi abhikkhanam udanam udanesi § -- ’aho sukham, aho sukhan’”ti!

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Yassantarato (pg. ..0100) na santi kopa,

Itibhavabhavatabca vitivatto.

Tam vigatabhayam sukhim asokam,

Deva nanubhavanti dassanaya”ti. Dasamam.

Mucalindavaggo dutiyo nitthito.
Tassuddanam--

Mucalindo raja dandena, sakkaro upasakena ca;

Gabbhini ekaputto ca, suppavasa visakha ca.

Kaligodhaya bhaddiyoti.






tải về 3.73 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương