From Chattha Savgayana Released by Dhammavassarama



tải về 3.73 Mb.
trang9/9
Chuyển đổi dữ liệu20.10.2017
Kích3.73 Mb.
#33816
1   2   3   4   5   6   7   8   9

6. Pataligamiyasuttam



76. Evam me sutam-- ekam samayam bhagava magadhesu carikam caramano mahata bhikkhusavghena saddhim yena pataligamo tadavasari. Assosum kho pataligamiya § upasaka-- ”bhagava kira magadhesu carikam caramano mahata bhikkhusavghena saddhim pataligamam anuppatto”ti. Atha kho pataligamiya upasaka yena bhagava tenupasavkamimsu; upasavkamitva bhagavantam abhivadetva ekamantam nisidimsu. Ekamantam nisinna kho pataligamiya upasaka bhagavantam etadavocum-- ”adhivasetu no, bhante, bhagava avasathagaran”ti. Adhivasesi bhagava tunhibhavena.

Atha (pg. ..0184) kho pataligamiya upasaka bhagavato adhivasanam viditva utthayasana bhagavantam abhivadetva padakkhinam katva yenavasathagaram tenupasavkamimsu; upasavkamitva sabbasantharim avasathagaram santharitva asanani pabbapetva udakamanikam patitthapetva telappadipam aropetva yena bhagava tenupasavkamimsu; upasavkamitva bhagavantam abhivadetva ekamantam atthamsu. Ekamantam thita kho pataligamiya upasaka bhagavantam etadavocum-- ”sabbasantharisanthatam § , bhante, avasathagaram; asanani pabbattani; udakamaniko patitthapito § telappadipo aropito. Yassadani, bhante, bhagava kalam mabbati”ti.

Atha kho bhagava nivasetva pattacivaramadaya saddhim bhikkhusavghena yena avasathagaram tenupasavkami; upasavkamitva pade pakkhaletva avasathagaram pavisitva majjhimam thambham nissaya puratthabhimukho nisidi. Bhikkhusavghopi kho pade pakkhaletva avasathagaram pavisitva pacchimam bhittim nissaya puratthabhimukho nisidi bhagavantamyeva purakkhatva. Pataligamiyapi kho upasaka pade pakkhaletva avasathagaram pavisitva puratthimam bhittim nissaya pacchimabhimukha nisidimsu bhagavantamyeva purakkhatva. Atha kho bhagava pataligamiye upasake amantesi--

”Pabcime, gahapatayo, adinava dussilassa silavipattiya. Katame pabca? Idha, gahapatayo, dussilo silavipanno pamadadhikaranam mahatim bhogajanim nigacchati. Ayam pathamo adinavo dussilassa silavipattiya.

”Puna caparam, gahapatayo, dussilassa silavipannassa papako kittisaddo abbhuggacchati. Ayam dutiyo adinavo dussilassa silavipattiya.

”Puna caparam, gahapatayo, dussilo silavipanno yabbadeva parisam upasavkamati-- yadi khattiyaparisam, yadi brahmanaparisam, yadi gahapatiparisam, yadi samanaparisam-- avisarado upasavkamati mavkubhuto. Ayam tatiyo adinavo dussilassa silavipattiya.

”Puna caparam, gahapatayo, dussilo silavipanno sammulho kalam karoti. Ayam catuttho adinavo dussilassa silavipattiya.

”Puna (pg. ..0185) caparam, gahapatayo, dussilo silavipanno kayassa bheda param marana apayam duggatim vinipatam nirayam upapajjati. Ayam pabcamo adinavo dussilassa silavipattiya. Ime kho, gahapatayo, pabca adinava dussilassa silavipattiya.

”Pabcime, gahapatayo, anisamsa silavato silasampadaya. Katame pabca? Idha, gahapatayo, silava silasampanno appamadadhikaranam mahantam bhogakkhandham adhigacchati. Ayam pathamo anisamso silavato silasampadaya.

”Puna caparam, gahapatayo, silavato silasampannassa kalyano kittisaddo abbhuggacchati. Ayam dutiyo anisamso silavato silasampadaya.

”Puna caparam, gahapatayo, silava silasampanno yabbadeva parisam upasavkamati-- yadi khattiyaparisam yadi brahmanaparisam, yadi gahapatiparisam, yadi samanaparisam-- visarado upasavkamati amavkubhuto. Ayam tatiyo anisamso silavato silasampadaya.

”Puna caparam, gahapatayo, silava silasampanno asammulho kalavkaroti. Ayam catuttho anisamso silavato silasampadaya.

”Puna caparam, gahapatayo, silava silasampanno kayassa bheda param marana sugatim saggam lokam upapajjati. Ayam pabcamo anisamso silavato silasampadaya. Ime kho, gahapatayo, pabca anisamsa silavato silasampadaya”ti.

Atha kho bhagava pataligamiye upasake bahudeva rattim dhammiya kathaya sandassetva samadapetva samutejetva sampahamsetva uyyojesi-- ”abhikkanta kho, gahapatayo, ratti; yassadani tumhe kalam mabbatha”ti. § Atha kho pataligamiya upasaka bhagavato bhasitam abhinanditva anumoditva § utthayasana bhagavantam abhivadetva padakkhinam katva pakkamimsu. Atha kho bhagava acirapakkantesu pataligamiyesu upasakesu subbagaram pavisi.

Tena (pg. ..0186) kho pana samayena sunidhavassakara § magadhamahamatta pataligame nagaram mapenti vajjinam patibahaya. Tena kho pana samayena sambahula devatayo sahassasahasseva § pataligame vatthuni parigganhanti. Yasmim padese mahesakkha devata vatthuni parigganhanti mahesakkhanam tattha rabbam rajamahamattanam cittani namanti nivesanani mapetum. Yasmim padese majjhima devata vatthuni parigganhanti majjhimanam tattha rabbam rajamahamattanam cittani namanti nivesanani mapetum. Yasmim padese nica devata vatthuni parigganhanti nicanam tattha rabbam rajamahamattanam cittani namanti nivesanani mapetum.

Addasa kho bhagava dibbena cakkhuna visuddhena atikkantamanusakena ta devatayo sahassasahasseva pataligame vatthuni parigganhantiyo. Yasmim padese mahesakkha devata vatthuni parigganhanti, mahesakkhanam tattha rabbam rajamahamattanam cittani namanti nivesanani mapetum. Yasmim padese majjhima devata vatthuni parigganhanti, majjhimanam tattha rabbam rajamahamattanam cittani namanti nivesanani mapetum. Yasmim padese nica devata vatthuni parigganhanti, nicanam tattha rabbam rajamahamattanam cittani namanti nivesanani mapetum. Atha kho bhagava tassa rattiya paccusasamaye paccutthaya ayasmantam anandam amantesi--

”Ke nu kho § ananda pataligame nagaram mapenti”ti § . ”Sunidhavassakara, bhante, magadhamahamatta pataligame nagaram mapenti vajjinam patibahaya”ti. ”Seyyathapi, ananda, devehi tavatimsehi saddhim mantetva; evameva kho, ananda, sunidhavassakara magadhamahamatta pataligame nagaram mapenti vajjinam patibahaya. Idhaham, ananda, addasam dibbena cakkhuna visuddhena atikkantamanusakena sambahula devatayo sahassasahasseva pataligame vatthuni parigganhantiyo. Yasmim padese mahesakkha devata vatthuni parigganhanti mahesakkhanam tattha rabbam rajamahamattanam cittani namanti nivesanani mapetum. Yasmim padese majjhima devata vatthuni parigganhanti majjhimanam tattha rabbam rajamahamattanam cittani namanti nivesanani mapetum. Yasmim (pg. ..0187) padese nica devata vatthuni parigganhanti nicanam tattha rabbam rajamahamattanam cittani namanti nivesanani mapetum. Yavata, ananda, ariyam ayatanam yavata vanippatho idam agganagaram bhavissati pataliputtam putabhedanam. Pataliputtassa kho, ananda, tayo antaraya bhavissanti-- aggito va udakato va mithubhedato va”ti.

Atha kho sunidhavassakara magadhamahamatta yena bhagava tenupasavkamimsu; upasavkamitva bhagavata saddhim sammodimsu. Sammodaniyam katham saraniyam § vitisaretva ekamantam atthamsu. Ekamantam thita kho sunidhavassakara magadhamahamatta bhagavantam etadavocum-- ”adhivasetu no bhavam gotamo ajjatanaya bhattam saddhim bhikkhusavghena”ti. Adhivasesi bhagava tunhibhavena.

Atha kho sunidhavassakara magadhamahamatta bhagavato adhivasanam viditva yena sako avasatho tenupasavkamimsu; upasavkamitva sake avasathe panitam khadaniyam bhojaniyam patiyadapetva bhagavato kalam arocesum-- ”kalo, bho gotama, nitthitam bhattan”ti.

Atha kho bhagava pubbanhasamayam nivasetva pattacivaramadaya saddhim bhikkhusavghena yena sunidhavassakaranam magadhamahamattanam avasatho tenupasavkami; upasavkamitva pabbatte asane nisidi. Atha kho sunidhavassakara magadhamahamatta buddhappamukham bhikkhusavgham panitena khadaniyena bhojaniyena sahattha santappesum sampavaresum.

Atha kho sunidhavassakara magadhamahamatta bhagavantam bhuttavim onitapattapanim abbataram nicam asanam gahetva ekamantam nisidimsu. Ekamantam nisinne kho sunidhavassakare magadhamahamatte bhagava imahi gathahi anumodi--

“Yasmim padese kappeti, vasam panditajatiyo;

Silavantettha bhojetva, sabbate brahmacarayo § .

“Ya (pg. ..0188) tattha devata asum, tasam dakkhinamadise;

Ta pujita pujayanti, manita manayanti nam.

“Tato nam anukampanti, mata puttamva orasam;

Devatanukampito poso, sada bhadrani passati”ti.

Atha kho bhagava sunidhavassakaranam magadhamahamattanam imahi gathahi anumoditva utthayasana pakkami.

Tena kho pana samayena sunidhavassakara magadhamahamatta bhagavantam pitthito pitthito anubandha honti-- ”yenajja samano gotamo dvarena nikkhamissati tam ’gotamadvaram’ nama bhavissati. Yena titthena gavgam nadim tarissati tam ’gotamatittham’ nama bhavissati”ti.

Atha kho bhagava yena dvarena nikkhami tam ’gotamadvaram’ nama ahosi. Atha kho bhagava yena gavga nadi tenupasavkami. Tena kho pana samayena gavga nadi pura hoti samatittika kakapeyya. Appekacce manussa navam pariyesanti, appekacce ulumpam pariyesanti, appekacce kullam bandhanti apara param gantukama. Atha kho bhagava-- seyyathapi nama balava puriso samibjitam va baham pasareyya, pasaritam va baham samibjeyya, evameva -- gavgaya nadiya orimatire § antarahito parimatire paccutthasi saddhim bhikkhusavghena

Addasa kho bhagava te manusse appekacce navam pariyesante, appekacce ulumpam pariyesante, appekacce kullam bandhante apara param gantukame.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Ye taranti annavam saram,

Setum katvana visajja pallalani.

Kullabhi jano pabandhati § ,

Tinna § medhavino jana”ti. Chattham.




7. Dvidhapathasuttam



77. Evam (pg. ..0189) me sutam-- ekam samayam bhagava kosalesu addhanamaggapatipanno hoti ayasmata nagasamalena pacchasamanena. Addasa kho ayasma nagasamalo antaramagge dvidhapatham § . Disvana bhagavantam etadavoca-- ”ayam, bhante, bhagava pantho; imina gacchama”ti. Evam vutte, bhagava ayasmantam nagasamalam etadavoca -- ”ayam, nagasamala, pantho; imina gacchama”ti.

Dutiyampi …pe… tatiyampi kho ayasma nagasamalo bhagavantam etadavoca-- ”ayam, bhante, bhagava pantho; imina gacchama”ti Tatiyampi kho bhagava ayasmantam nagasamalam etadavoca-- ”ayam, nagasamala, pantho; imina gacchama”ti. Atha kho ayasma nagasamalo bhagavato pattacivaram tattheva chamayam nikkhipitva pakkami-- ”idam, bhante, bhagavato pattacivaran”ti.

Atha kho ayasmato nagasamalassa tena panthena gacchantassa antaramagge cora nikkhamitva hatthehi ca padehi ca akotesum pattabca bhindimsu savghatibca vipphalesum. Atha kho ayasma nagasamalo bhinnena pattena vipphalitaya savghatiya yena bhagava tenupasavkami; upasavkamitva bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho ayasma nagasamalo bhagavantam etadavoca-- ”idha mayham, bhante, tena panthena gacchantassa antaramagge cora nikkhamitva hatthehi ca padehi ca akotesum, pattabca bhindimsu, savghatibca vipphalesun”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Saddhim caramekato vasam,

Misso abbajanena vedagu.

Vidva pajahati papakam,

Kobco khirapakova ninnagan”ti. Sattamam.




8. Visakhasuttam



78. Evam (pg. ..0190) me sutam-- ekam samayam bhagava savatthiyam viharati pubbarame migaramatupasade. Tena kho pana samayena visakhaya migaramatuya natta kalavkata hoti piya manapa. Atha kho visakha migaramata allavattha allakesa diva divassa yena bhagava tenupasavkami; upasavkamitva bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinnam kho visakham migaramataram bhagava etadavoca

”Handa kuto nu tvam, visakhe, agacchasi allavattha allakesa idhupasavkanta diva divassa”ti? ”Natta me, bhante, piya manapa kalavkata. Tenaham allavattha allakesa idhupasavkanta diva divassa”ti. ”Iccheyyasi tvam, visakhe, yavatika § savatthiya manussa tavatike § putte ca nattaro ca”ti? ”Iccheyyaham, bhagava § yavatika savatthiya manussa tavatike putte ca nattaro ca”ti.

”Kivabahuka pana, visakhe, savatthiya manussa devasikam kalam karonti”ti? ”Dasapi, bhante, savatthiya manussa devasikam kalam karonti; navapi, bhante… atthapi, bhante… sattapi, bhante… chapi, bhante… pabcapi, bhante… cattaropi, bhante… tinipi, bhante… dvepi, bhante, savatthiya manussa devasikam kalam karonti. Ekopi, bhante, savatthiya manusso devasikam kalam karoti. Avivitta, bhante, savatthi manussehi kalam karontehi”ti.

”Tam kim mabbasi, visakhe, api nu tvam kadaci karahaci anallavattha va bhaveyyasi anallakesa va”ti? ”No hetam, bhante Alam me, bhante, tava bahukehi puttehi ca nattarehi ca”ti.

”Yesam kho, visakhe, satam piyani, satam tesam dukkhani; yesam navuti piyani, navuti tesam dukkhani; yesam asiti piyani, asiti tesam dukkhani; yesam sattati piyani, sattati tesam dukkhani; yesam satthi piyani, satthi tesam dukkhani; yesam pabbasam piyani, pabbasam tesam dukkhani; yesam cattarisam piyani, cattarisam tesam dukkhani, yesam timsam piyani, timsam tesam dukkhani; yesam visati piyani, visati tesam dukkhani, yesam dasa (pg. ..0191) piyani, dasa tesam dukkhani; yesam nava piyani, nava tesam dukkhani; yesam attha piyani, attha tesam dukkhani; yesam satta piyani, satta tesam dukkhani; yesam cha piyani, cha tesam dukkhani; yesam pabca piyani, pabca tesam dukkhani; yesam cattari piyani, cattari tesam dukkhani; yesam tini piyani, tini tesam dukkhani; yesam dve piyani, dve tesam dukkhani; yesam ekam piyam, ekam tesam dukkham; yesam natthi piyam, natthi tesam dukkham, asoka te viraja anupayasati vadami”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Ye keci soka paridevita va,

Dukkha ca § lokasmimanekarupa.

Piyam paticcappabhavanti ete,

Piye asante na bhavanti ete.

“Tasma hi te sukhino vitasoka,

Yesam piyam natthi kuhibci loke.

Tasma asokam virajam patthayano,

Piyam na kayiratha kuhibci loke”ti. Atthamam.




9. Pathamadabbasuttam



79. Evam me sutam-- ekam samayam bhagava rajagahe viharati veluvane kalandakanivape. Atha kho ayasma dabbo mallaputto yena bhagava tenupasavkami; upasavkamitva bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho ayasma dabbo mallaputto bhagavantam etadavoca-- ”parinibbanakalo me dani, sugata”ti. ”Yassadani tvam, dabba, kalam mabbasi”ti.

Atha kho ayasma dabbo mallaputto utthayasana bhagavantam abhivadetva padakkhinam katva vehasam abbhuggantva akase antalikkhe pallavkena nisiditva tejodhatum samapajjitva vutthahitva parinibbayi.

Atha (pg. ..0192) kho ayasmato dabbassa mallaputtassa vehasam abbhuggantva akase antalikkhe pallavkena nisiditva tejodhatum samapajjitva vutthahitva parinibbutassa sarirassa jhayamanassa dayhamanassa neva charika pabbayittha na masi. Seyyathapi nama sappissa va telassa va jhayamanassa dayhamanassa neva charika pabbayati na masi; evameva ayasmato dabbassa mallaputtassa vehasam abbhuggantva akase antalikkhe pallavkena nisiditva tejodhatum samapajjitva vutthahitva parinibbutassa sarirassa jhayamanassa dayhamanassa neva charika pabbayittha na masiti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Abhedi kayo nirodhi sabba,

Vedana sitibhavimsu § sabba.

Vupasamimsu savkhara,

Vibbanam atthamagama”ti. Navamam.




10. Dutiyadabbasuttam



80. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tatra kho bhagava bhikkhu amantesi-- ”bhikkhavo”ti. ”Bhadante”ti te bhikkhu bhagavato paccassosum. Bhagava etadavoca--

”Dabbassa, bhikkhave, mallaputtassa vehasam abbhuggantva akase antalikkhe pallavkena nisiditva tejodhatum samapajjitva vutthahitva parinibbutassa sarirassa jhayamanassa dayhamanassa neva charika pabbayittha na masi. Seyyathapi nama sappissa va telassa va jhayamanassa dayhamanassa neva charika pabbayati na masi; evameva kho, bhikkhave, dabbassa mallaputtassa vehasam abbhuggantva akase antalikkhe pallavkena nisiditva tejodhatum samapajjitva vutthahitva parinibbutassa sarirassa jhayamanassa dayhamanassa neva charika pabbayittha na masi”ti.

Atha (pg. ..0193) kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Ayoghanahatasseva, jalato jatavedaso § ;

Anupubbupasantassa, yatha na bayate gati.

Evam sammavimuttanam, kamabandhoghatarinam;

Pabbapetum gati natthi, pattanam acalam sukhan”ti. Dasamam.

Pataligamiyavaggo § atthamo.


Tassuddanam--

Nibbana caturo vutta, cundo pataligamiya;

Dvidhapatho visakha ca, dabbena saha te dasati.

Udane vagganamuddanam--

Vaggamidam pathamam varabodhi, vaggamidam dutiyam mucalindo;

Nandakavaggavaro tatiyo tu, meghiyavaggavaro ca catuttho.

Pabcamavaggavarantidha sono, chatthamavaggavaranti jaccandho § .

Sattamavaggavaranti ca culo, pataligamiyamatthamavaggo § .

Asitimanunakasuttavaram, vaggamidatthakam suvibhattam;

Dassitam cakkhumata vimalena, addha hi tam udanamitidamahu § .

Udanapali nitthita.

Khuddakanikaye



Udanapali

《自說經》

from CSCD


released by Dhammavassarama
2550 B.E. (2006 A.D.)

Dhammavassarama

No. 50 - 6, You-Tze-Zhai, Tong-Ren Village,
Zhong-Pu , Chiayi 60652, Taiwan

法雨道場

60652台灣‧嘉義縣中埔鄉同仁村柚仔宅506

Tel(886)(5) 253-0029(白天)Fax203-0813

E-maildhamma.rain@msa.hinet.net



Websitehttp://www.dhammarain.org.tw/








tải về 3.73 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương