From Chattha Savgayana Released by Dhammavassarama



tải về 3.73 Mb.
trang4/9
Chuyển đổi dữ liệu20.10.2017
Kích3.73 Mb.
#33816
1   2   3   4   5   6   7   8   9

4. Meghiyavaggo



1. Meghiyasuttam



31. Evam me sutam-- ekam samayam bhagava calikayam viharati calike pabbate. Tena kho pana samayena ayasma meghiyo bhagavato upatthako hoti. Atha kho ayasma meghiyo yena bhagava tenupasavkami; upasavkamitva bhagavantam abhivadetva ekamantam atthasi. Ekamantam thito kho ayasma meghiyo bhagavantam etadavoca-- ”icchamaham, bhante, jantugamam pindaya pavisitun”ti. ”Yassadani tvam, meghiya, kalam mabbasi”ti.

Atha kho ayasma meghiyo pubbanhasamayam nivasetva pattacivaramadaya jantugamam pindaya pavisi. Jantugame pindaya caritva pacchabhattam pindapatapatikkanto yena kimikalaya nadiya tiram tenupasavkami. § Addasa (pg. ..0117) kho ayasma meghiyo § kimikalaya nadiya tire javghaviharam § anucavkamamano anuvicaramano § ambavanam pasadikam manubbam ramaniyam. Disvanassa etadahosi-- ”pasadikam vatidam ambavanam manubbam § ramaniyam. Alam vatidam kulaputtassa padhanatthikassa padhanaya. Sace mam bhagava anujaneyya, agaccheyyaham imam ambavanam padhanaya”ti.

Atha kho ayasma meghiyo yena bhagava tenupasavkami; upasavkamitva bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho ayasma meghiyo bhagavantam etadavoca--

”Idhaham, bhante, pubbanhasamayam nivasetva pattacivaramadaya jantugamam pindaya pavisim. Jantugame pindaya caritva pacchabhattam pindapatapatikkanto yena kimikalaya nadiya tiram tenupasavkamim § . Addasam kho aham, bhante § , kimikalaya nadiya tire javghaviharam anucavkamamano anuvicaramano § ambavanam pasadikam manubbam ramaniyam. Disvana me etadahosi-- ’pasadikam vatidam ambavanam manubbam ramaniyam. Alam vatidam kulaputtassa padhanatthikassa padhanaya. Sace mam bhagava anujaneyya, agaccheyyaham imam ambavanam padhanaya’ti. Sace mam, bhante, bhagava anujanati § , gaccheyyaham tam ambavanam padhanaya”ti.

Evam vutte, bhagava ayasmantam meghiyam etadavoca-- ”agamehi tava, meghiya, ekakamhi § tava, yava abbopi koci bhikkhu agacchati”ti.

Dutiyampi kho ayasma meghiyo bhagavantam etadavoca-- ”bhagavato, bhante, natthi kibci uttari § karaniyam, natthi katassa va paticayo. Mayham kho pana, bhante, atthi uttari karaniyam, atthi katassa paticayo. Sace mam bhagava anujanati, gaccheyyaham tam ambavanam padhanaya”ti. Dutiyampi kho (pg. ..0118) bhagava ayasmantam meghiyam etadavoca-- ”agamehi tava, meghiya, ekakamhi tava, yava abbopi koci bhikkhu agacchati”ti.

Tatiyampi kho ayasma meghiyo bhagavantam etadavoca-- ”bhagavato, bhante, natthi kibci uttari karaniyam, natthi katassa va paticayo. Mayham kho pana, bhante, atthi uttari karaniyam, atthi katassa paticayo. Sace mam bhagava anujanati, gaccheyyaham tam ambavanam padhanaya”ti. ”Padhananti kho, meghiya, vadamanam kinti vadeyyama? Yassadani tvam, meghiya, kalam mabbasi”ti.

Atha kho ayasma meghiyo utthayasana bhagavantam abhivadetva padakkhinam katva yena tam ambavanam tenupasavkami; upasavkamitva tam ambavanam ajjhogahetva § abbatarasmim rukkhamule divaviharam nisidi. Atha kho ayasmato meghiyassa tasmim ambavane viharantassa yebhuyyena tayo papaka akusala vitakka samudacaranti, seyyathidam-- kamavitakko, byapadavitakko, vihimsavitakko § .

Atha kho ayasmato meghiyassa etadahosi-- ”acchariyam vata bho, abbhutam vata bho! Saddhaya ca vatamha agarasma anagariyam pabbajita. Atha ca panimehi tihi papakehi akusalehi vitakkehi anvasatta, seyyathidam-- kamavitakkena, byapadavitakkena, vihimsavitakkena”.

Atha kho ayasma meghiyo sayanhasamayam patisallana vutthito yena bhagava tenupasavkami; upasavkamitva bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho ayasma meghiyo bhagavantam etadavoca-- ”idha mayham, bhante, tasmim ambavane viharantassa yebhuyyena tayo papaka akusala vitakka samudacaranti, seyyathidam-- kamavitakko, byapadavitakko, vihimsavitakko Tassa mayham, bhante, etadahosi-- ’acchariyam vata, bho, abbhutam vata, bho! Saddhaya ca vatamha agarasma anagariyam pabbajita. Atha ca panimehi tihi papakehi akusalehi (pg. ..0119) vitakkehi anvasatta, seyyathidam-- kamavitakkena, byapadavitakkena, vihimsavitakkena’”.

”Aparipakkaya meghiya, cetovimuttiya pabca dhamma paripakaya samvattanti. Katame pabca?

”Idha, meghiya, bhikkhu kalyanamitto hoti kalyanasahayo kalyanasampavavko. Aparipakkaya, meghiya, cetovimuttiya ayam pathamo dhammo paripakaya samvattati.

”Puna caparam, meghiya, bhikkhu silava hoti, patimokkhasamvarasamvuto viharati acaragocarasampanno, anumattesu vajjesu bhayadassavi, samadaya sikkhati sikkhapadesu. Aparipakkaya, meghiya, cetovimuttiya ayam dutiyo dhammo paripakaya samvattati.

”Puna caparam, meghiya, bhikkhu yayam katha abhisallekhika cetovivaranasappaya ekantanibbidaya viragaya nirodhaya upasamaya abhibbaya sambodhaya nibbanaya samvattati, seyyathidam-- appicchakatha, santutthikatha, pavivekakatha, asamsaggakatha, viriyarambhakatha, silakatha, samadhikatha, pabbakatha, vimuttikatha, vimuttibanadassanakatha; evarupaya kathaya nikamalabhi hoti akicchalabhi akasiralabhi. Aparipakaya, meghiya, cetovimuttiya ayam tatiyo dhammo paripakaya samvattati.

”Puna caparam meghiya, bhikkhu araddhaviriyo viharati, akusalanam dhammanam pahanaya, kusalanam dhammanam upasampadaya § , thamava dalhaparakkamo anikkhittadhuro kusalesu dhammesu. Aparipakkaya, meghiya, cetovimuttiya ayam catuttho dhammo paripakaya samvattati.

”Puna caparam, meghiya, bhikkhu pabbava hoti udayatthagaminiya pabbaya samannagato ariyaya nibbedhikaya samma dukkhakkhayagaminiya. Aparipakkaya, meghiya, cetovimuttiya ayam pabcamo dhammo paripakaya samvattati. Aparipakkaya, meghiya, cetovimuttiya ime pabca dhamma paripakaya samvattanti.

”Kalyanamittassetam (pg. ..0120) meghiya, bhikkhuno patikavkham kalyanasahayassa kalyanasampavavkassa yam silava bhavissati, patimokkhasamvarasamvuto viharissati, acaragocarasampanno, anumattesu vajjesu bhayadassavi, samadaya sikkhissati sikkhapadesu.

”Kalyanamittassetam meghiya, bhikkhuno patikavkham kalyanasahayassa kalyanasampavavkassa yam yayam katha abhisallekhika cetovivaranasappaya ekantanibbidaya viragaya nirodhaya upasamaya abhibbaya sambodhaya nibbanaya samvattati, seyyathidam-- appicchakatha, santutthikatha, pavivekakatha, asamsaggakatha, viriyarambhakatha, silakatha, samadhikatha, pabbakatha, vimuttikatha, vimuttibanadassanakatha; evarupaya kathaya nikamalabhi bhavissati akicchalabhi akasiralabhi.

”Kalyanamittassetam, meghiya, bhikkhuno patikavkham kalyanasahayassa kalyanasampavavkassa yam araddhaviriyo viharissati akusalanam dhammanam pahanaya, kusalanam dhammanam upasampadaya, thamava dalhaparakkamo anikkhittadhuro kusalesu dhammesu.

”Kalyanamittassetam, meghiya, bhikkhuno patikavkham kalyanasahayassa kalyanasampavavkassa yam pabbava bhavissati, udayatthagaminiya pabbaya samannagato ariyaya nibbedhikaya samma dukkhakkhayagaminiya.

”Tena ca pana, meghiya, bhikkhuna imesu pabcasu dhammesu patitthaya cattaro dhamma uttari bhavetabba-- asubha bhavetabba ragassa pahanaya, metta bhavetabba byapadassa pahanaya, anapanassati bhavetabba vitakkupacchedaya, aniccasabba bhavetabba asmimanasamugghataya. Aniccasabbino hi, meghiya, anattasabba santhati, anattasabbi asmimanasamugghatam papunati dittheva dhamme nibbanan”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Khudda (pg. ..0121) vitakka sukhuma vitakka,

Anugata § manaso uppilava § .

Ete avidva manaso vitakke,

Hura huram dhavati bhantacitto.

“Ete ca vidva manaso vitakke,

Atapiyo samvarati satima.

Anugate manaso uppilave,

Asesamete pajahasi buddho”ti. Pathamam.




2. Uddhatasuttam



32. Evam me sutam-- ekam samayam bhagava kusinarayam viharati upavattane mallanam salavane. Tena kho pana samayena sambahula bhikkhu bhagavato avidure arabbakutikayam viharanti uddhata unnala capala mukhara vikinnavaca mutthassatino asampajana asamahita vibbhantacitta pakatindriya.

Addasa kho bhagava te sambahule bhikkhu avidure arabbakutikayam viharante uddhate unnale capale mukhare vikinnavace mutthassatino asampajane asamahite vibbhantacitte pakatindriye.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Arakkhitena kayena § , micchaditthihatena § ca.

Thinamiddha § bhibhutena, vasam marassa gacchati.

“Tasma rakkhitacittassa, sammasavkappagocaro;

Sammaditthipurekkharo, batvana udayabbayam.

Thinamiddhabhibhu bhikkhu, sabba duggatiyo jahe”ti. Dutiyam.




3. Gopalakasuttam



33. Evam (pg. ..0122) me sutam-- ekam samayam bhagava kosalesu carikam carati mahata bhikkhusavghena saddhim. Atha kho bhagava magga okkamma yena abbataram rukkhamulam tenupasavkami; upasavkamitva pabbatte asane nisidi.

Atha kho abbataro gopalako yena bhagava tenupasavkami upasavkamitva bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinnam kho tam gopalakam bhagava dhammiya kathaya sandassesi samadapesi § samuttejesi sampahamsesi.

Atha kho so gopalako bhagavata dhammiya kathaya sandassito samadapito § samuttejito sampahamsito bhagavantam etadavoca-- ”adhivasetu me, bhante, bhagava svatanaya bhattam saddhim bhikkhusavghena”ti. Adhivasesi bhagava tunhibhavena. Atha kho so gopalako bhagavato adhivasanam viditva utthayasana bhagavantam abhivadetva padakkhinam katva pakkami.

Atha kho so gopalako tassa rattiya accayena sake nivesane pahutam appodakapayasam § patiyadapetva navabca sappim bhagavato kalam arocesi-- ”kalo, bhante, nitthitam bhattan”ti. Atha kho bhagava pubbanhasamayam nivasetva pattacivaramadaya saddhim bhikkhusavghena yena tassa gopalakassa nivesanam tenupasavkami; upasavkamitva pabbatte asane nisidi. Atha kho so gopalako buddhappamukham bhikkhusavgham appodakapayasena § navena ca sappina sahattha santappesi sampavaresi. Atha kho so gopalako bhagavantam bhuttavim onitapattapanim abbataram nicam asanam gahetva ekamantam nisidi. Ekamantam nisinnam kho tam gopalakam bhagava dhammiya kathaya sandassetva samadapetva samuttejetva sampahamsetva utthayasana pakkami. Atha kho acirapakkantassa bhagavato tam gopalakam abbataro puriso simantarikaya jivita voropesi.

Atha (pg. ..0123) kho sambahula bhikkhu yena bhagava tenupasavkamimsu; upasavkamitva bhagavantam abhivadetva ekamantam nisidimsu. Ekamantam nisinna kho te bhikkhu bhagavantam etadavocum-- ”yena, bhante, gopalakena ajja buddhappamukho bhikkhusavgho appodakapayasena navena ca sappina sahattha santappito sampavarito so kira, bhante, gopalako abbatarena purisena simantarikaya jivita voropito”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Diso disam yam tam kayira, veri va pana verinam;

Micchapanihitam cittam, papiyo nam tato kare”ti. Tatiyam.




4. Yakkhapaharasuttam



34. Evam me sutam-- ekam samayam bhagava rajagahe viharati veluvane kalandakanivape. Tena kho pana samayena ayasma ca sariputto ayasma ca mahamoggallano kapotakandarayam viharanti. Tena kho pana samayena ayasma sariputto junhaya rattiya navoropitehi kesehi abbhokase nisinno hoti abbataram samadhim samapajjitva.

Tena kho pana samayena dve yakkha sahayaka uttaraya disaya dakkhinam disam gacchanti kenacideva karaniyena. Addasamsu kho te yakkha ayasmantam sariputtam junhaya rattiya navoropitehi kesehi abbhokase nisinnam. Disvana eko yakkho dutiyam yakkham etadavoca ”patibhati mam, samma, imassa samanassa sise paharam datun”ti. Evam vutte, so yakkho tam yakkham etadavoca-- ”alam, samma, ma samanam asadesi. Ularo so, samma, samano mahiddhiko mahanubhavo”ti.

Dutiyampi kho so yakkho tam yakkham etadavoca-- ”patibhati mam, samma, imassa samanassa sise paharam datun”ti. Dutiyampi kho so yakkho tam yakkham etadavoca-- ”alam, samma, ma samanam asadesi. Ularo so, samma, samano mahiddhiko mahanubhavo”ti. Tatiyampi kho so yakkho tam yakkham etadavoca-- ”patibhati mam, samma, imassa samanassa sise paharam (pg. ..0124) datun”ti. Tatiyampi kho so yakkho tam yakkham etadavoca-- ”alam, samma, ma samanam asadesi. Ularo so, samma, samano mahiddhiko mahanubhavo”ti.

Atha kho so yakkho tam yakkham anadiyitva ayasmato sariputtattherassa sise paharam adasi. Tava maha paharo ahosi, api tena paharena sattaratanam va addhatthamaratanam va nagam osadeyya, mahantam va pabbatakutam padaleyya. Atha ca pana so yakkho ’dayhami dayhami’ti vatva tattheva mahanirayam apatasi § .

Addasa kho ayasma mahamoggallano dibbena cakkhuna visuddhena atikkantamanusakena tena yakkhena ayasmato sariputtattherassa sise paharam diyamanam. Disva yena ayasma sariputto tenupasavkami; upasavkamitva ayasmantam sariputtam etadavoca -- ”kacci te, avuso, khamaniyam, kacci yapaniyam, kacci na kibci dukkhan”ti ”Khamaniyam me, avuso moggallana, yapaniyam me, avuso moggallana; api ca me sisam thokam dukkhan”ti.

”Acchariyam, avuso sariputta, abbhutam, avuso sariputta! Yava § mahiddhiko ayasma sariputto mahanubhavo! Idha te, avuso sariputta, abbataro yakkho sise paharam adasi. Tava maha paharo ahosi, api tena paharena sattaratanam va addhatthamaratanam va nagam osadeyya, mahantam va pabbatakutam padaleyya, atha ca panayasma sariputto evamaha-- ’khamaniyam me, avuso moggallana, yapaniyam me, avuso moggallana; api ca me sisam thokam dukkhan’”ti.

”Acchariyam, avuso moggallana, abbhutam, avuso moggallana! Yava § mahiddhiko ayasma mahamoggallano mahanubhavo yatra hi nama yakkhampi passissati! Mayam panetarahi pamsupisacakampi na passama”ti.

Assosi kho bhagava dibbaya sotadhatuya visuddhaya atikkantamanusikaya tesam ubhinnam mahanaganam imam evarupam kathasallapam.

Atha (pg. ..0125) kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Yassa selupamam cittam, thitam nanupakampati.

Virattam rajaniyesu, kopaneyye na kuppati.

Yassevam bhavitam cittam, kuto tam dukkhamessati”ti. Catuttham.




5. Nagasuttam



35. Evam me sutam-- ekam samayam bhagava kosambiyam viharati ghositarame Tena kho pana samayena bhagava akinno viharati bhikkhuhi bhikkhunihi upasakehi upasikahi rajuhi rajamahamattehi titthiyehi titthiyasavakehi. Akinno dukkham na phasu viharati. Atha kho bhagavato etadahosi-- ”aham kho etarahi akinno viharami bhikkhuhi bhikkhunihi upasakehi upasikahi rajuhi rajamahamattehi titthiyehi titthiyasavakehi. Akinno dukkham na phasu viharami. Yamnunaham eko ganasma vupakattho vihareyyan”ti.

Atha kho bhagava pubbanhasamayam nivasetva pattacivaramadaya kosambim pindaya pavisi. Kosambiyam pindaya caritva pacchabhattam pindapatapatikkanto samam senasanam samsametva pattacivaramadaya anamantetva upatthakam anapaloketva bhikkhusavgham eko adutiyo yena palileyyakam tena carikam pakkami. Anupubbena carikam caramano yena palileyyakam tadavasari. Tatra sudam bhagava palileyyake viharati rakkhitavanasande bhaddasalamule.

Abbataropi kho hatthinago akinno viharati hatthihi hatthinihi hatthikalabhehi hatthicchapehi. Chinnaggani ceva tinani khadati, obhaggobhaggabcassa sakhabhavgam khadanti, avilani ca paniyani pivati, ogaha cassa uttinnassa hatthiniyo kayam upanighamsantiyo gacchanti. Akinno dukkham na phasu viharati. Atha kho tassa hatthinagassa etadahosi-- ”aham kho etarahi akinno viharami hatthihi hatthinihi hatthikalabhehi hatthicchapehi, chinnaggani ceva tinani khadami, obhaggobhaggabca me sakhabhavgam khadanti, avilani ca paniyani pivami, ogaha ca me uttinnassa (pg. ..0126) hatthiniyo kayam upanighamsantiyo gacchanti, akinno dukkham na phasu viharami. Yamnunaham eko ganasma vupakattho vihareyyan”ti.

Atha kho so hatthinago yutha apakkamma yena palileyyakam rakkhitavanasando bhaddasalamulam yena bhagava tenupasavkami. Tatra sudam § so hatthinago yasmim padese bhagava viharati tam padesam § appaharitam karoti, sondaya ca § bhagavato paniyam paribhojaniyam upatthapeti § .

Atha kho bhagavato rahogatassa patisallinassa evam cetaso parivitakko udapadi-- ”aham kho pubbe akinno vihasim bhikkhuhi bhikkhunihi upasakehi upasikahi rajuhi rajamahamattehi titthiyehi titthiyasavakehi, akinno dukkham na phasu vihasim. Somhi etarahi anakinno viharami bhikkhuhi bhikkhunihi upasakehi upasikahi rajuhi rajamahamattehi titthiyehi titthiyasavakehi, anakinno sukham phasu viharami”ti.

Tassapi kho hatthinagassa evam cetaso parivitakko udapadi-- ”aham kho pubbe akinno vihasim hatthihi hatthinihi hatthikalabhehi hatthicchapehi, chinnaggani ceva tinani khadim, obhaggobhaggabca me sakhabhavgam khadimsu, avilani ca paniyani apayim, ogaha ca me uttinnassa hatthiniyo kayam upanighamsantiyo agamamsu, akinno dukkham na phasu vihasim. Somhi etarahi anakinno viharami hatthihi hatthinihi hatthikalabhehi hatthicchapehi, acchinnaggani ceva tinani khadami, obhaggobhaggabca me sakhabhavgam na khadanti, anavilani ca paniyani pivami, ogaha ca me uttinnassa hatthiniyo na kayam upanighamsantiyo gacchanti, anakinno sukham phasu viharami”ti.

Atha kho bhagava attano ca pavivekam viditva tassa ca hatthinagassa cetasa cetoparivitakkamabbaya tayam velayam imam udanam udanesi--

“Etam (pg. ..0127) § nagassa nagena, isadantassa hatthino;

Sameti cittam cittena, yadeko ramati mano”ti. Pabcamam.


6. Pindolasuttam



36. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena ayasma pindolabharadvajo bhagavato avidure nisinno hoti pallavkam abhujitva ujum kayam panidhaya arabbiko pindapatiko pamsukuliko tecivariko appiccho santuttho pavivitto asamsattho araddhaviriyo § dhutavado adhicittamanuyutto.

Addasa kho bhagava ayasmantam pindolabharadvajam avidure nisinnam pallavkam abhujitva ujum kayam panidhaya arabbikam pindapatikam pamsukulikam tecivarikam appiccham santuttham pavivittam asamsattham araddhaviriyam dhutavadam adhicittamanuyuttam

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Anupavado anupaghato § , patimokkhe ca samvaro;

Mattabbuta ca bhattasmim, pantabca sayanasanam.

Adhicitte ca ayogo, etam buddhana sasanan”ti. Chattham.




7. Sariputtasuttam



37. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena ayasma sariputto bhagavato avidure nisinno hoti pallavkam abhujitva ujum kayam panidhaya appiccho santuttho pavivitto asamsattho araddhaviriyo adhicittamanuyutto.

Addasa (pg. ..0128) kho bhagava ayasmantam sariputtam avidure nisinnam pallavkam abhujitva ujum kayam panidhaya appiccham santuttham pavivittam asamsattham araddhaviriyam adhicittamanuyuttam.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Adhicetaso appamajjato,

Munino monapathesu sikkhato.

Soka na bhavanti tadino,

Upasantassa sada satimato”ti. Sattamam.


8. Sundarisuttam



38. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena bhagava sakkato hoti garukato manito pujito apacito labhi civarapindapatasenasanagilanapaccayabhesajjaparikkharanam Bhikkhusavghopi sakkato hoti garukato manito pujito apacito labhi civarapindapatasenasanagilanapaccayabhesajjaparikkharanam. Abbatitthiya pana paribbajaka asakkata honti agarukata amanita apujita anapacita na labhino civarapindapatasenasanagilanapaccayabhesajjaparikkharanam.

Atha kho te abbatitthiya paribbajaka bhagavato sakkaram asahamana bhikkhusavghassa ca yena sundari paribbajika tenupasavkamimsu; upasavkamitva sundarim paribbajikam etadavocum-- ”ussahasi tvam, bhagini, batinam attham katun”ti? ”Kyaham, ayya, karomi? Kim maya na sakka § katum? Jivitampi me pariccattam batinam atthaya”ti.

”Tena hi, bhagini, abhikkhanam jetavanam gacchahi”ti. ”Evam, ayya”ti kho sundari paribbajika tesam abbatitthiyanam paribbajakanam patissutva abhikkhanam jetavanam agamasi.

Yada (pg. ..0129) te abbimsu abbatitthiya paribbajaka-- ”vodittha kho sundari paribbajika bahujanena abhikkhanam jetavanam gacchati”ti § . Atha nam jivita voropetva tattheva jetavanassa parikhakupe nikkhipitva § yena raja pasenadi kosalo tenupasavkamimsu; upasavkamitva rajanam pasenadim kosalam etadavocum-- ”ya sa, maharaja, sundari paribbajika; sa no na dissati”ti. ”Kattha pana tumhe asavkatha”ti ”Jetavane, maharaja”ti. ”Tena hi jetavanam vicinatha”ti.

Atha kho te abbatitthiya paribbajaka jetavanam vicinitva yathanikkhittam parikhakupa uddharitva mabcakam aropetva savatthim pavesetva rathiyaya rathiyam sivghatakena sivghatakam upasavkamitva manusse ujjhapesum--

”Passathayya samananam sakyaputtiyanam kammam! Alajjino ime samana sakyaputtiya dussila papadhamma musavadino abrahmacarino. Ime hi nama dhammacarino samacarino brahmacarino saccavadino silavanto kalyanadhamma patijanissanti! Natthi imesam samabbam, natthi imesam brahmabbam. Nattham imesam samabbam, nattham imesam brahmabbam. Kuto imesam samabbam, kuto imesam brahmabbam? Apagata ime samabba, apagata ime brahmabba. Kathabhi nama puriso purisakiccam karitva itthim jivita voropessati”ti!

Tena kho pana samayena savatthiyam manussa bhikkhu disva asabbhahi pharusahi vacahi akkosanti paribhasanti rosanti vihesanti--

”Alajjino ime samana sakyaputtiya dussila papadhamma musavadino abrahmacarino Ime hi nama dhammacarino samacarino brahmacarino saccavadino silavanto kalyanadhamma patijanissanti! Natthi imesam samabbam, natthi imesam brahmabbam. Nattham imesam samabbam, nattham imesam brahmabbam. Kuto imesam samabbam, kuto imesam brahmabbam? Apagata ime samabba, apagata ime brahmabba. Kathabhi nama puriso purisakiccam karitva itthim jivita voropessati”ti!

Atha kho sambahula bhikkhu pubbanhasamayam nivasetva pattacivaramadaya savatthim pindaya pavisimsu. Savatthiyam pindaya caritva pacchabhattam pindapatapatikkanta (pg. ..0130) yena bhagava tenupasavkamimsu; upasavkamitva bhagavantam abhivadetva ekamantam nisidimsu. Ekamantam nisinna kho te bhikkhu bhagavantam etadavocum --

”Etarahi, bhante, savatthiyam manussa bhikkhu disva asabbhahi pharusahi vacahi akkosanti paribhasanti rosanti vihesanti-- ’alajjino ime samana sakyaputtiya dussila papadhamma musavadino abrahmacarino. Ime hi nama dhammacarino samacarino brahmacarino saccavadino silavanto kalyanadhamma patijanissanti. Natthi imesam samabbam, natthi imesam brahmabbam. Nattham imesam samabbam, nattham imesam brahmabbam. Kuto imesam samabbam, kuto imesam brahmabbam? Apagata ime samabba, apagata ime brahmabba. Kathabhi nama puriso purisakiccam karitva itthim jivita voropessati’”ti!

”Neso, bhikkhave, saddo ciram bhavissati sattahameva bhavissati. Sattahassa accayena antaradhayissati. Tena hi, bhikkhave, ye manussa bhikkhu disva asabbhahi pharusahi vacahi akkosanti paribhasanti rosanti vihesanti, te tumhe imaya gathaya paticodetha--

“‘Abhutavadi nirayam upeti,

Yo vapi § katva na karomi caha.

Ubhopi te pecca sama bhavanti,

Nihinakamma manuja parattha’”ti.

Atha kho te bhikkhu bhagavato santike imam gatham pariyapunitva ye manussa bhikkhu disva asabbhahi pharusahi vacahi akkosanti paribhasanti rosanti vihesanti te imaya gathaya paticodenti--

“Abhutavadi nirayam upeti,

Yo vapi katva na karomicaha.

Ubhopi te pecca sama bhavanti,

Nihinakamma manuja parattha”ti.

Manussanam (pg. ..0131) etadahosi-- ”akaraka ime samana sakyaputtiya. Nayimehi katam. Sapantime samana sakyaputtiya”ti. Neva so saddo ciram ahosi. Sattahameva ahosi. Sattahassa accayena antaradhayi.

Atha kho sambahula bhikkhu yena bhagava tenupasavkamimsu; upasavkamitva bhagavantam abhivadetva ekamantam nisidimsu. Ekamantam nisinna kho te bhikkhu bhagavato etadavocum--

”Acchariyam, bhante, abbhutam, bhante! Yava subhasitam cidam bhante bhagavata-- ’neso, bhikkhave, saddo ciram bhavissati. Sattahameva bhavissati. Sattahassa accayena antaradhayissati’ti. Antarahito so, bhante, saddo”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Tudanti vacaya jana asabbata,

Sarehi savgamagatamva kubjaram.

Sutvana vakyam pharusam udiritam,

Adhivasaye bhikkhu adutthacitto”ti. Atthamam.




9. Upasenasuttam



39. Evam me sutam-- ekam samayam bhagava rajagahe viharati veluvane kalandakanivape. Atha kho ayasmato upasenassa vavgantaputtassa rahogatassa patisallinassa evam cetaso parivitakko udapadi-- ”labha vata me, suladdham vata me, sattha ca me bhagava araham sammasambuddho; svakkhate camhi dhammavinaye agarasma anagariyam pabbajito; sabrahmacarino ca me silavanto kalyanadhamma; silesu camhi paripurakari; susamahito camhi ekaggacitto; araha camhi khinasavo; mahiddhiko camhi mahanubhavo. Bhaddakam me jivitam, bhaddakam maranan”ti.

Atha kho bhagava ayasmato upasenassa vavgantaputtassa cetasa cetoparivitakkamabbaya tayam velayam imam udanam udanesi--

“Yam (pg. ..0132) jivitam na tapati, maranante na socati;

Sa ve ditthapado dhiro, sokamajjhe na socati.

“Ucchinnabhavatanhassa santacittassa bhikkhuno;

Vikkhino jatisamsaro, natthi tassa punabbhavo”ti. Navamam.




10. Sariputta-upasamasuttam



40. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena ayasma sariputto bhagavato avidure nisinno hoti pallavkam abhujitva ujum kayam panidhaya attano upasamam paccavekkhamano.

Addasa kho bhagava ayasmantam sariputtam avidure nisinnam pallavkam abhujitva ujum kayam panidhaya attano upasamam paccavekkhamanam.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Upasantasantacittassa, netticchinnassa bhikkhuno;

Vikkhino jatisamsaro, mutto so marabandhana”ti. Dasamam.

Meghiyavaggo catuttho nitthito.


Tassuddanam

Meghiyo uddhata gopalo, yakkho § nagena pabcamam;

Pindolo sariputto ca, sundari bhavati atthamam;

Upaseno vavgantaputto, sariputto ca te dasati.






tải về 3.73 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương