From Chattha Savgayana Released by Dhammavassarama



tải về 3.73 Mb.
trang7/9
Chuyển đổi dữ liệu20.10.2017
Kích3.73 Mb.
#33816
1   2   3   4   5   6   7   8   9

7. Culavaggo



1. Pathamalakundakabhaddiyasuttam



61. Evam (pg. ..0170) me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena ayasma sariputto ayasmantam lakundakabhaddiyam anekapariyayena dhammiya kathaya sandasseti samadapeti § samuttejeti sampahamseti.

Atha kho ayasmato lakundakabhaddiyassa ayasmata sariputtena anekapariyayena dhammiya kathaya sandassiyamanassa samadapiyamanassa samuttejiyamanassa sampahamsiyamanassa anupadaya asavehi cittam vimucci.

Addasa kho bhagava ayasmantam lakundakabhaddiyam ayasmata sariputtena anekapariyayena dhammiya kathaya sandassiyamanam samadapiyamanam samuttejiyamanam sampahamsiyamanam anupadaya asavehi cittam vimuttam § .

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Uddham adho sabbadhi vippamutto, ayamhamasmiti § ananupassi.

Evam vimutto udatari ogham, atinnapubbam apunabbhavaya”ti. Pathamam.




2. Dutiyalakundakabhaddiyasuttam



62. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena ayasma sariputto ayasmantam lakundakabhaddiyam sekham § mabbamano bhiyyosomattaya anekapariyayena dhammiya kathaya sandasseti samadapeti samuttejeti sampahamseti.

Addasa (pg. ..0171) kho bhagava ayasmantam sariputtam ayasmantam lakundakabhaddiyam sekham mabbamanam bhiyyosomattaya anekapariyayena dhammiya kathaya sandassentam samadapentam samuttejentam sampahamsentam.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Acchecchi § vattam byaga nirasam, visukkha sarita na sandati.

Chinnam vattam na vattati, esevanto dukkhassa”ti. Dutiyam.


3. Pathamasattasuttam



63. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena savatthiya manussa yebhuyyena kamesu ativelam satta ( ) § ratta giddha gadhita § mucchita ajjhopanna sammattakajata kamesu viharanti.

Atha kho sambahula bhikkhu pubbanhasamayam nivasetva pattacivaramadaya savatthiyam pindaya pavisimsu. Savatthiyam pindaya caritva pacchabhattam pindapatapatikkanta yena bhagava tenupasavkamimsu; upasavkamitva bhagavantam abhivadetva ekamantam nisidimsu. Ekamantam nisinna kho te bhikkhu bhagavantam etadavocum-- ”idha, bhante, savatthiya manussa yebhuyyena kamesu ativelam satta ratta giddha gadhita mucchita ajjhopanna sammattakajata kamesu viharanti”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Kamesu satta kamasavgasatta,

Samyojane vajjamapassamana.

Na hi jatu samyojanasavgasatta,

Ogham tareyyum vipulam mahantan”ti. Tatiyam.


4. Dutiyasattasuttam



64. Evam (pg. ..0172) me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena savatthiya manussa yebhuyyena kamesu satta ( ) § ratta giddha gadhita mucchita ajjhopanna andhikata sammattakajata kamesu viharanti.

Atha kho bhagava pubbanhasamayam nivasetva pattacivaramadaya savatthim pindaya pavisi. Addasa kho bhagava savatthiya te manusse yebhuyyena kamesu satte ratte giddhe gadhite mucchite ajjhopanne andhikate sammattakajate kamesu viharante.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Kamandha jalasabchanna, tanhachadanachadita;

Pamattabandhuna baddha, macchava kuminamukhe.

Jaramaranamanventi § , vaccho khirapakova mataran”ti. Catuttham.




5. Aparalakundakabhaddiyasuttam



65. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena ayasma lakundakabhaddiyo sambahulanam bhikkhunam pitthito pitthito yena bhagava tenupasavkami.

Addasa kho bhagava ayasmantam lakundakabhaddiyam duratova sambahulanam bhikkhunam pitthito pitthito agacchantam dubbannam duddasikam okotimakam yebhuyyena bhikkhunam paribhutarupam Disvana bhikkhu amantesi--

”Passatha no tumhe, bhikkhave, etam bhikkhum duratova sambahulanam bhikkhunam pitthito pitthito agacchantam dubbannam duddasikam okotimakam yebhuyyena bhikkhunam paribhutarupan”ti? ”Evam, bhante”ti.

”Eso (pg. ..0173) bhikkhave, bhikkhu mahiddhiko mahanubhavo. Na ca sa samapatti sulabharupa ya tena bhikkhuna asamapannapubba. Yassa catthaya § kulaputta sammadeva agarasma anagariyam pabbajanti tadanuttaram brahmacariyapariyosanam dittheva dhamme sayam abhibba sacchikatva upasampajja viharati”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Nelavgo setapacchado, ekaro vattati ratho;

Anigham passa ayantam, chinnasotam abandhanan”ti. Pabcamam.


6. Tanhasavkhayasuttam



66. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena ayasma abbasikondabbo § bhagavato avidure nisinno hoti pallavkam abhujitva ujum kayam panidhaya tanhasavkhayavimuttim paccavekkhamano.

Addasa kho bhagava ayasmantam abbasikondabbam avidure nisinnam pallavkam abhujitva ujum kayam panidhaya tanhasavkhayavimuttim paccavekkhamanam.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Yassa mulam chama natthi, panna natthi kuto lata;

Tam dhiram bandhana muttam, ko tam ninditumarahati.

Devapi nam pasamsanti, brahmunapi pasamsito”ti. Chattham.




7. Papabcakhayasuttam



67. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena bhagava attano papabcasabbasavkhapahanam paccavekkhamano nisinno hoti.

Atha (pg. ..0174) kho bhagava attano papabcasabbasavkhapahanam viditva tayam velayam imam udanam udanesi--

“Yassa papabca thiti ca natthi,

Sandanam palighabca vitivatto.

Tam nittanham munim carantam,

Navajanati sadevakopi loko”ti. Sattamam.




8. Kaccanasuttam



68. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena ayasma mahakaccano bhagavato avidure nisinno hoti pallavkam abhujitva ujum kayam panidhaya kayagataya satiya ajjhattam parimukham supatthitaya.

Addasa kho bhagava ayasmantam mahakaccanam avidure nisinnam pallavkam abhujitva ujum kayam panidhaya kayagataya satiya ajjhattam parimukham supatthitaya.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Yassa siya sabbada sati,

Satatam kayagata upatthita.

No cassa no ca me siya,

Na bhavissati na ca me bhavissati.

Anupubbavihari tattha so,

Kaleneva tare visattikan”ti. Atthamam.


9. Udapanasuttam



69. Evam me sutam-- ekam samayam bhagava mallesu carikam caramano mahata bhikkhusavghena saddhim yena thunam § nama mallanam brahmanagamo tadavasari. Assosum kho thuneyyaka brahmanagahapatika -- ”samano khalu, bho, gotamo sakyaputto sakyakula pabbajito mallesu carikam caramano (pg. ..0175) mahata bhikkhusavghena saddhim thunam anuppatto”ti.( ) § udapanam tinassa ca bhusassa ca yava mukhato puresum -- ”ma te mundaka samanaka paniyam apamsu”ti.

Atha kho bhagava magga okkamma yena rukkhamulam tenupasavkami; upasavkamitva pabbatte asane nisidi. Nisajja kho bhagava ayasmantam anandam amantesi-- ”ivgha me tvam, ananda, etamha udapana paniyam ahara”ti.

Evam vutte, ayasma anando bhagavantam etadavoca-- ”idani so, bhante, udapano thuneyyakehi brahmanagahapatikehi tinassa ca bhusassa ca yava mukhato purito-- ’ma te mundaka samanaka paniyam apamsu’”ti.

Dutiyampi kho …pe… tatiyampi kho bhagava ayasmantam anandam amantesi-- ”ivgha me tvam, ananda, etamha udapana paniyam ahara”ti. ”Evam, bhante”ti kho ayasma anando bhagavato patissutva pattam gahetva yena so udapano tenupasavkami. Atha kho so udapano ayasmante anande upasavkamante sabbam tam tinabca bhusabca mukhato ovamitva acchassa udakassa anavilassa vippasannassa yava mukhato purito vissandanto § mabbe atthasi.

Atha kho ayasmato anandassa etadahosi-- ”acchariyam vata, bho, abbhutam vata, bho, tathagatassa mahiddhikata mahanubhavata! Ayabhi so udapano mayi upasavkamante sabbam tam tinabca bhusabca mukhato ovamitva acchassa udakassa anavilassa vippasannassa yava mukhato purito vissandanto mabbe thito”ti!! Pattena paniyam adaya yena bhagava tenupasavkami; upasavkamitva bhagavantam etadavoca-- ”acchariyam, bhante, abbhutam, bhante, tathagatassa mahiddhikata mahanubhavata! Ayabhi so, bhante, udapano mayi upasavkamante sabbam tam tinabca bhusabca mukhato ovamitva acchassa udakassa anavilassa vippasannassa yava mukhato purito vissandanto mabbe atthasi!! Pivatu bhagava paniyam, pivatu sugato paniyan”ti.

Atha (pg. ..0176) kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Kim kayira udapanena,

Apa ce sabbada siyum.

Tanhaya mulato chetva,

Kissa pariyesanam care”ti. Navamam.




10. Utenasuttam



70. Evam me sutam-- ekam samayam bhagava kosambiyam viharati ghositarame. Tena kho pana samayena rabbo utenassa § uyyanagatassa antepuram daddham hoti, pabca ca itthisatani § kalavkatani honti samavatipamukhani.

Atha kho sambahula bhikkhu pubbanhasamayam nivasetva pattacivaramadaya kosambim pindaya pavisimsu. Kosambiyam pindaya caritva pacchabhattam pindapatapatikkanta yena bhagava tenupasavkamimsu; upasavkamitva bhagavantam abhivadetva ekamantam nisidimsu. Ekamantam nisinna kho te bhikkhu bhagavantam etadavocum-- ”idha, bhante, rabbo utenassa uyyanagatassa antepuram daddham, pabca ca itthisatani kalavkatani samavatipamukhani. Tasam, bhante, upasikanam ka gati ko abhisamparayo”ti?

”Santettha, bhikkhave, upasikayo sotapanna, santi sakadagaminiyo, santi anagaminiyo. Sabba ta, bhikkhave, upasikayo anipphala kalavkata”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Mohasambandhano loko, bhabbarupova dissati;

Upadhibandhano § balo, tamasa parivarito.

Sassatoriva § khayati, passato natthi kibcanan”ti. Dasamam.

Tassuddanam--

Dve (pg. ..0177) bhaddiya dve ca satta, lakundako tanhakhayo;

Papabcakhayo ca kaccano, udapanabca utenoti.

Culavaggo § sattamo nitthito.



tải về 3.73 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương