CHÚ LĂng nghiêm tiếng Phạn Đệ Nhất



tải về 18.06 Kb.
Chuyển đổi dữ liệu13.10.2017
Kích18.06 Kb.
#33416
CHÚ LĂNG NGHIÊM
Tiếng Phạn

Đệ Nhất
|| namas tathāgatāya sugatāya arhate samyak-saṃbuddhāya | namas tathāgata-buddha-koṭy-uṣṇīṣaṃ | namas sarva-buddha-bodhi-sattvebhyaḥ | namas saptānāṃ samyak-saṃbuddha-koṭīnāṃ sa-śrāvaka-saṃghānāṃ | namo loke arhantānāṃ | namas srota-āpannānāṃ | namas sakṛdāgamīnāṃ | namo loke samyag-gatānāṃ samyak-pratipannānāṃ | namo devarṣīnāṃ | namas siddhyā vidyā-dhara-ṛṣīnāṃ śāpa-anu-graha-saha-samarthānāṃ | namo brahmaṇe | nama indrāya | namo bhagavate rudrāya umā-pati-sahāyāya | namo bhagavate nārāyaṇāya pañca-mahā-mudrā-namas-kṛtāya | namo bhagavate mahā-kālāya tripura-nagara-vidrā-āpaṇa-kārāya adhi-mukti-śmaśāna-nivāsini mātṛ-gaṇa-namas-kṛtāya | namo bhagavate tathāgata-kulāya | namaḥ padma-kulāya | namo vajra-kulāya | namo maṇi-kulāya | namo gaja-kulāya | namo bhagavate dṛḍha-sūra-senā-pra-haraṇa-rājāya tathāgatāya arhate samyak-saṃbuddhāya | namo bhagavate namo’mitābhāya tathāgatāya arhate samyak-saṃbuddhāya | namo bhagavate’kṣobhyāya tathāgatāya arhate samyak-saṃbuddhāya | namo bhagavate bhaiṣajya-guru-vaiḍūrya-prabha-rājāya tathāgatāya | namo bhagavate saṃpuṣpitā-sālendra-rājāya tathāgatāya arhate samyak-saṃbuddhāya | namo bhagavate śākyamunaye tathāgatāya arhate samyak-saṃbuddhāya | namo bhagavate ratna-ketu-rājāya tathāgatāya arhate samyak-saṃbuddhāya | tebhyo namas-kṛtvā idaṃ bhagavatas tathāgata-uṣṇīṣaṃ sita-ātapatraṃ namo’parājitaṃ pratyaṅgiraṃ | sarva-bhūta-graha-nigrahaka-kara-hani para-vidyā | chedanīṃ akāla-mṛtyu-pari-trāyaṇa-karīṃ | sarva-bandhana-mokṣaṇīṃ | sarva-duṣṭa-duḥ-svapna-nivāraṇīṃ | caturaśītīnāṃ graha-sahasrāṇāṃ vidhvaṃsana-karīṃ | aṣṭa-viṃśatīnāṃ nakṣatrāṇāṃ pra-sādana-karīṃ | aṣṭānāṃ mahā-grahāṇāṃ vidhvaṃsana-karīṃ | sarva-śatru-nivāraṇam | ghorāṃ duḥ-svapnāṃ ca nāśanīṃ | viṣa-śastra-agni-udaka-raṇaṃ | aparājita-ghora mahā-bala-caṇḍa mahā-dīpta mahā-teja mahā-śveta-jvala mahā-bala pāṇḍara-vāsinī ārya-tārā bhṛ-kuṭīṃ ce va vijaya | vajra-maletiḥ vi-śruta-padmakaḥ vajra-jihvaś ca mālā ce va aparājitā-vajra-daṇḍaḥ viśālā ca śānta śveteva pūjitā sauma-rūpā | mahā-śvetā-ārya-tārā mahā-bala-apara | vajra-saṃkalā ce va vajra-kaumārī kulaṃ-dharī | vajra-hastā ca vidyā | kāñcana-mallikāḥ kusumbhaka-ratnaḥ | vairocana-kulīyāya artha-uṣṇīṣaḥ | vi-jṛmbha-mānī ca vajra-kanaka-prabha-locanā | vajra-tuṇḍī ca śvetā ca kamala-akṣaś śaśi-prabhā | ity-iti-mudrā-gaṇas sarve rakṣaṃ kurvantu imān mama-asya ||
Đệ Nhị

|| oṃ ṛṣi-gaṇa-pra-śastas tathāgata-uṣṇīṣaṃ | hūṃ trūṃ jambhana hūṃ trūṃ stambhana | hūṃ trūṃ para-vidyā-saṃ-bhakṣaṇa-kara | hūṃ trūṃ sarva-yakṣa-rākṣasa-grahānāṃ vidhvaṃsana-kara | hūṃ trūṃ caturaśītīnāṃ graha-sahasrānāṃ vidhvaṃsana-kara | hūṃ trūṃ rakṣa rakṣa māṃ | bhagavāṃs tathāgata-uṣṇīṣaṃ | pratyaṅgire mahā-sahasra-bhuje sahasra-śīrṣe koṭi-sahasra-netre | abhede jvalita-ataṭaka mahā-vajra-udāra-tri-bhuvana-maṇḍala | oṃ svastīr bhavatu mama imān mama-asya ||
Đệ Tam

|| rāja-bhayāś cora-bhayā agni-bhayā udaka-bhayā viṣa-bhayāḥ śastra-bhayāḥ paracakra-bhayā dur-bhikṣa-bhayā aśani-bhayā akāla-mṛtyu-bhayā dharaṇi-bhūmi-kampaka-pata-bhayā ulkā-pāta-bhayā rāja-daṇḍa-bhayā nāga-bhayā vidyud-bhayās suparṇa-bhayā | yakṣa-grahā rākṣasī-grahāḥ preta-grahāḥ piśāca-grahā bhūta-grahāḥ kumbhāṇḍa-grahāḥ pūtana-grahāḥ kaṭapūtana-grahās skanda-grahā ’pa-smāra-grahā unmāda-grahāś chāya-grahā revatī-grahā | jāta-āhārīnaṃ garbha-āhārīnaṃ rudhira-āhārīnaṃ māṃsa-āhārīnaṃ medha-āhārīnaṃ majja-āhārīnaṃ jāta-āhārīnīṃ jīvita-āhārīnaṃ pīta-āhārīnaṃ vānta-āhārīnam aśucya-āhārīnīṃ citta-āhārīnīṃ | teṣāṃ sarveṣāṃ sarva-grahānāṃ vidyāṃ chedayāmi kīlayāmi | pari-vrājaka-kṛtaṃ vidyāṃ chedayāmi kīlayāmi | ḍākinī-kṛtaṃ vidyāṃ chedayāmi kīlayāmi | mahā-paśupati-rudra-kṛtaṃ vidyāṃ chedayāmi kīlayāmi | nārāyaṇa-kṛtaṃ vidyāṃ chedayāmi kīlayāmi | tattva-garuḍa-kṛtaṃ vidyāṃ chedayāmi kīlayāmi | mahā-kāla-mātṛ-gaṇa-kṛtaṃ vidyāṃ chedayāmi kīlayāmi | kāpālika-kṛtaṃ vidyāṃ chedayāmi kīlayāmi | jaya-kara-madhu-kara-sarva-artha-sādhaka-kṛtaṃ vidyāṃ chedayāmi kīlayāmi | catur-bhaginī-kṛtaṃ vidyāṃ chedayāmi kīlayāmi | bhṛṅgi-riṭi-nandikeśvara-gaṇa-pati-sahāya-kṛtaṃ vidyāṃ chedayāmi kīlayāmi | nagna-śramaṇa-kṛtaṃ vidyāṃ chedayāmi kīlayāmi | arhanta-kṛtaṃ vidyāṃ chedayāmi kīlayāmi | vīta-rāga-kṛtaṃ vidyāṃ chedayāmi kīlayāmi | vajra-pāṇi-guhya-guhyaka-adhipati-kṛtaṃ vidyāṃ chedayāmi kīlayāmi | rakṣa māṃ bhagavann imān mama-asya ||
Đệ Tứ

|| bhagavat-sita-ātapatra-namo’stute | asita-nala-arka-prabha-sphuṭa-vi-kas-sita-ātapatre | jvala jvala dara dara bhidara bhidara chida chida hūṃ hūṃ | phaṭ phaṭ phaṭ phaṭ phaṭ svāhā hehe phaṭ | amoghāya phaṭ apratihata phaṭ vara-prada phaṭ asura-vidāraka phaṭ | sarva-devebhyaḥ phaṭ sarva-nāgebhyaḥ phaṭ sarva-yakṣebhyaḥ phaṭ sarva-gandharvebhyaḥ phaṭ | sarva-pūtanebhyaḥ phaṭ kaṭa-pūtanebhyaḥ phaṭ sarva-dur-laṅghitebhyaḥ phaṭ | sarva-duṣ-prekṣitebhyaḥ phaṭ sarva-jvarebhyaḥ phaṭ sarva-apasmārebhyaḥ phaṭ | sarva-śramaṇebhyaḥ phaṭ sarva-tīrthikebhyaḥ phaṭ sarva-unmādakebhyaḥ phaṭ | sarva-vidyā-rāja-ācāryebhyaḥ phaṭ jaya-kara-madhu-kara-sarva-artha-sādhakebhyaḥ phaṭ | vidya-ācāryebhyaḥ phaṭ catur-bhaginībhyaḥ phaṭ vajra-kaumārī-vidyā-rājebhyaḥ phaṭ | mahā-praty-aṅgirebhyaḥ phaṭ vajra-saṃkalāya praty-aṅgira-rājāya phaṭ | mahā-kālāya mahā-mātṛ-gaṇa-namas-kṛtāya phaṭ viṣṇave phaṭ brāhmaṇiye phaṭ agniye phaṭ | mahā-kāliye phaṭ kāla-daṇḍiye phaṭ mātre phaṭ raudriye phaṭ cāmuṇḍiye phaṭ kālā-rātriye phaṭ kāpāliye phaṭ adhi-muktaka-śmaśāna-vāsiniye phaṭ | ye ke cittās sattvāsya mama imān mama-asya ||
Đệ Ngũ

|| duṣṭa-cittā amitrī-cittā | oja-āhārā garbha-āhārā rudhira-āhārā vasa-āhārā majja-āhārā jāta-āhārā jīvita-āhārā mālya-āhārā gandha-āhārāḥ puṣpa-āhārāḥ phala-āhārās sasya-āhārāḥ | pāpa-cittā duṣṭa-cittā raudra-cittā | yakṣa-grahā rākṣasa-grahāḥ preta-grahāḥ piśāca-grahā bhūta-grahāḥ kumbhāṇḍa-grahās skanda-grahā unmāda-grahāś chāyā-grahā apa-smāra-grahā ḍāka-ḍākinī-grahā revatī-grahā jāmika-grahāś śakunī-grahā raudrā-mātṛ-nāndika-grahā ālambā-grahā ghatnu-kaṇṭhapaṇinī-grahāḥ | jvarā ekāhikā dvaitīyakās traitīyakāś cāturthakā nitya-jvarā viṣama-jvarā vātikāḥ paittikāś ślaiṣmikās sāṃ-nipātikās sarva-jvarāś śiro’rtīr vārddha-bādha-arocakā | akṣi-rogaṃ mukha-rogaṃ hṛd-rogaṃ gala-grahaṃ karṇa-śūlaṃ danta-śūlaṃ hṛdaya-śūlaṃ marman-śūlaṃ pārśva-śūlaṃ pṛṣṭha-śūlam udara-śūlaṃ kaṭi-śūlaṃ vasti-śūlaṃ ūru-śūlaṃ nakha-śūlaṃ hasta-śūlaṃ pāda-śūlaṃ sarva-aṅga-pratyaṅga-śūlaṃ | bhūta-vetāḍa-ḍākinī-jvarā dadrukāḥ kaṇḍūḥ kiṭibhā lūtā vaisarpā loha-liṅgāḥ | śastra-saṃ-gara viṣa-yoga agne udaka māra vaira kāntāra akāla-mṛtyo | try-ambuka trai-lāṭa vṛscika sarpa nakula siṃha vyāghra ṛkṣa tarakṣa mārā jīvīs teṣāṃ sarveṣāṃ | sita-ātapatra-mahā-vajra-uṣṇīṣaṃ mahā-praty-aṅgiraṃ | yāvad-dvādaśa-yojana-abhy-antareṇa sīmā-bandhaṃ karomi vidyā-bandhaṃ karomi tejo-bandhaṃ karomi para-vidyā-bandhaṃ karomi | tadyathā oṃ anale viśade vīra-vajra-dhare bandha bandhani vajra-pāṇiḥ phaṭ hūṃ trūṃ phaṭ svāhā ||
Tâm Chú Lăng Nghiêm
|| tadyathā oṃ anale viśade vīra-vajra-dhare bandha bandhani vajra-pāṇiḥ phaṭ hūṃ trūṃ phaṭ svāhā ||
Каталог: 2016
2016 -> TIẾp cận c-d-i-o đỂ NÂng cao chất lưỢng đÀo tạO
2016 -> ĐÁP Án và HƯỚng dẫn chấM ĐỀ khảo sát chất lưỢng học kỳ II
2016 -> VnDoc Tải tài liệu, văn bản pháp luật, biểu mẫu miễn phí
2016 -> Thông tư số 01/2016/tt-bgtvt ngày 01/02/2016 của Bộ Giao thông vận tải quy định chi tiết chương trình an ninh hàng không và kiểm soát chất lượng an ninh hàng không Việt Nam
2016 -> Trung tâm Chăm sóc sức khỏe sinh sản tỉnh Thừa Thiên Huế tổ chức tập huấn Chăm sóc skss tuổi mãn kinh và sàng lọc ung thư cổ tử cung
2016 -> Ủy ban nhân dân thành phố HỒ chí minh
2016 -> QUỐc hội cộng hòa xã HỘi chủ nghĩa việt nam độc lập Tự do Hạnh phúc
2016 -> QUỐc hội cộng hòa xã HỘi chủ nghĩa việt nam độc lập Tự do Hạnh phúc
2016 -> Ủy ban nhân dân thành phố ĐÀ NẴng cộng hòa xã HỘi chủ nghĩa việt nam
2016 -> CỘng hòa xã HỘi chủ nghĩa việt nam ðộc lập Tự do Hạnh phúc

tải về 18.06 Kb.

Chia sẻ với bạn bè của bạn:




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương