Avguttaranikayo -6 Chakkanipatapali



tải về 1.54 Mb.
trang7/9
Chuyển đổi dữ liệu01.01.2018
Kích1.54 Mb.
#35184
1   2   3   4   5   6   7   8   9

7. Devatavaggo天神品



(A.6.65.)7-1. Anagamiphalasuttam(斷不信.無慚.無愧.懈怠.失念.無慧能證)不還果

65. “Cha bhikkhave, dhamme appahaya abhabbo anagamiphalam sacchikatum. Katame cha? Assaddhiyam, ahirikam, anottappam, kosajjam, mutthassaccam, duppabbatam– ime kho, bhikkhave, cha dhamme appahaya abhabbo anagamiphalam sacchikatum.

“Cha, bhikkhave, dhamme pahaya bhabbo anagamiphalam sacchikatum. Katame cha? Assaddhiyam, ahirikam, anottappam, kosajjam, mutthassaccam, duppabbatam– ime kho, bhikkhave, cha dhamme pahaya bhabbo anagamiphalam sacchikatun”ti. Pathamam.


(A.6.66.)7-2. Arahattasuttam(斷惛忱.睡眠.掉舉.惡作.不信.放逸能證)阿羅漢果


66. “Cha, bhikkhave, dhamme appahaya abhabbo arahattam sacchikatum. Katame cha? Thinam § , middham, uddhaccam, kukkuccam, assaddhiyam, pamadam– ime kho, bhikkhave, cha dhamme appahaya abhabbo arahattam sacchikatum.

“Cha bhikkhave, dhamme pahaya bhabbo arahattam sacchikatum. Katame cha? Thinam, middham, uddhaccam, kukkuccam, assaddhiyam, pamadam– ime kho, bhikkhave, cha dhamme pahaya bhabbo arahattam sacchikatun”ti. Dutiyam.




(A.6.67.)7-3. Mittasuttam(以惡人為)友(而不得圓滿上進之法等)


67. “‘So vata, bhikkhave, bhikkhu papamitto papasahayo papasampavavko, papamitte § sevamano bhajamano payirupasamano, tesabca ditthanugatim apajjamano abhisamacarikam dhammam paripuressati’ti netam thanam vijjati. ‘Abhisamacarikam dhammam (pg. 2.0369) aparipuretva sekham dhammam paripuressati’ti netam thanam vijjati. ‘Sekham dhammam aparipuretva silani paripuressati’ti netam thanam vijjati. ‘Silani aparipuretva kamaragam va ruparagam va aruparagam va pajahissati’ti netam thanam vijjati.

“‘So vata, bhikkhave, bhikkhu kalyanamitto kalyanasahayo kalyanasampavavko, kalyanamitte sevamano bhajamano payirupasamano, tesabca ditthanugatim apajjamano abhisamacarikam dhammam paripuressati’ti thanametam vijjati. ‘Abhisamacarikam dhammam paripuretva sekham dhammam paripuressati’ti thanametam vijjati. ‘Sekham dhammam paripuretva silani paripuressati’ti thanametam vijjati. ‘Silani paripuretva kamaragam va ruparagam va aruparagam va pajahissati’ti thanametam vijjati”ti. Tatiyam.




(A.6.68.)7-4. Savganikaramasuttam喜歡交際(不得遠離、獨處等)


68. “‘So vata, bhikkhave, bhikkhu savganikaramo savganikarato savganikaramatam anuyutto, ganaramo ganarato ganaramatam anuyutto, eko paviveke abhiramissati’ti netam thanam vijjati. ‘Eko paviveke anabhiramanto cittassa nimittam gahessati’ti netam thanam vijjati. ‘Cittassa nimittam aganhanto sammaditthim paripuressati’ti netam thanam vijjati. ‘Sammaditthim aparipuretva sammasamadhim paripuressati’ti netam thanam vijjati. ‘Sammasamadhim aparipuretva samyojanani pajahissati’ti netam thanam vijjati. ‘Samyojanani appahaya nibbanam sacchikarissati’ti netam thanam vijjati.

“‘So vata, bhikkhave, bhikkhu na savganikaramo na savganikarato na savganikaramatam anuyutto, na ganaramo na ganarato na ganaramatam anuyutto, eko paviveke abhiramissati’ti thanametam vijjati. ‘Eko paviveke abhiramanto cittassa nimittam gahessati’ti thanametam vijjati. ‘Cittassa nimittam ganhanto sammaditthim paripuressati’ti thanametam vijjati. ‘Sammaditthim paripuretva sammasamadhim paripuressati’ti thanametam vijjati. ‘Sammasamadhim paripuretva samyojanani pajahissati’ti thanametam vijjati. ‘Samyojanani pahaya nibbanam sacchikarissati’ti thanametam vijjati”ti. Catuttham.




(A.6.69.)7-5. Devatasuttam天人(說敬師.法.僧.學.善言.有善友,令比丘不退)

《集異門足論》第十五(大正藏26.429c)

69. Atha (pg. 2.0370) kho abbatara devata abhikkantaya rattiya abhikkantavanna kevalakappam jetavanam obhasetva yena bhagava tenupasavkami; upasavkamitva bhagavantam abhivadetva ekamantam atthasi. Ekamantam thita kho sa devata bhagavantam etadavoca– “chayime, bhante, dhamma bhikkhuno aparihanaya samvattanti. Katame cha? Satthugaravata, dhammagaravata, savghagaravata, sikkhagaravata, sovacassata, kalyanamittata– ime kho, bhante, cha dhamma bhikkhuno aparihanaya samvattanti”ti. Idamavoca sa devata. Samanubbo sattha ahosi. Atha kho sa devata “samanubbo me sattha”ti bhagavantam abhivadetva padakkhinam katva tatthevantaradhayi.

Atha kho bhagava tassa rattiya accayena bhikkhu amantesi– “imam bhikkhave, rattim abbatara devata abhikkantaya rattiya abhikkantavanna kevalakappam jetavanam obhasetva yenaham tenupasavkami; upasavkamitva mam abhivadetva ekamantam atthasi. Ekamantam thita kho, bhikkhave, sa devata mam etadavoca– ‘chayime, bhante, dhamma bhikkhuno aparihanaya samvattanti. Katame cha? Satthugaravata, dhammagaravata, savghagaravata, sikkhagaravata, sovacassata, kalyanamittata– ime kho, bhante, cha dhamma bhikkhuno aparihanaya samvattanti’ti. Idamavoca, bhikkhave, sa devata. Idam vatva mam abhivadetva padakkhinam katva tatthevantaradhayi”ti.

Evam vutte ayasma sariputto bhagavantam abhivadetva etadavoca – “imassa kho aham, bhante, bhagavata samkhittena bhasitassa evam vittharena attham ajanami. Idha, bhante, bhikkhu attana ca satthugaravo hoti satthugaravataya ca vannavadi. Ye cabbe bhikkhu na satthugarava te ca satthugaravataya samadapeti. Ye cabbe bhikkhu satthugarava tesabca vannam bhanati bhutam taccham kalena. Attana ca dhammagaravo hoti …pe… savghagaravo hoti… sikkhagaravo hoti … suvaco hoti… kalyanamitto hoti kalyanamittataya ca vannavadi. Ye cabbe bhikkhu na kalyanamitta te ca kalyanamittataya samadapeti. Ye cabbe bhikkhu kalyanamitta tesabca vannam bhanati bhutam taccham kalena (pg. 2.0371) Imassa kho aham, bhante, bhagavata samkhittena bhasitassa evam vittharena attham ajanami”ti.

“Sadhu sadhu, sariputta! Sadhu kho tvam, sariputta, imassa maya samkhittena bhasitassa evam vittharena attham ajanasi. Idha, sariputta, bhikkhu attana ca satthugaravo hoti satthugaravataya ca vannavadi. Ye cabbe bhikkhu na satthugarava te ca satthugaravataya samadapeti. Ye cabbe bhikkhu satthugarava tesabca vannam bhanati bhutam taccham kalena. Attana ca dhammagaravo hoti …pe… savghagaravo hoti… sikkhagaravo hoti… suvaco hoti… kalyanamitto hoti kalyanamittataya ca vannavadi. Ye cabbe bhikkhu na kalyanamitta te ca kalyanamittataya samadapeti. Ye cabbe bhikkhu kalyanamitta tesabca vannam bhanati bhutam taccham kalena. Imassa kho, sariputta, maya samkhittena bhasitassa evam vittharena attho datthabbo”ti. Pabcamam.




(A.6.70.)7-6. Samadhisuttam(依)三摩地(受用神通)


70. “‘So vata, bhikkhave, bhikkhu na santena samadhina na panitena na patippassaddhiladdhena § na ekodibhavadhigatena anekavihitam iddhividham paccanubhavissati– ekopi hutva bahudha bhavissati, bahudhapi hutva eko bhavissati …pe… yava brahmalokapi kayena vasam vattessati’ti netam thanam vijjati. ‘Dibbaya sotadhatuya visuddhaya atikkantamanusikaya ubho sadde sunissati– dibbe ca manuse ca ye dure santike ca’ti netam thanam vijjati. ‘Parasattanam parapuggalanam cetasa ceto paricca pajanissati – saragam va cittam saragam cittanti pajanissati …pe… vimuttam va cittam vimuttam cittanti pajanissati’ti netam thanam vijjati. ‘Anekavihitam pubbenivasam anussarissati, seyyathidam– ekampi jatim, dvepi jatiyo …pe… iti sakaram sa-uddesam anekavihitam pubbenivasam anussarissati’ti netam thanam vijjati. ‘Dibbena cakkhuna visuddhena atikkantamanusakena satte passissati …pe… yathakammupage satte pajanissati’ti netam thanam vijjati ‘Asavanam khaya …pe… sacchikatva upasampajja viharissati’ti netam thanam vijjati.

“‘So (pg. 2.0372) vata, bhikkhave, bhikkhu santena samadhina panitena patippassaddhiladdhena ekodibhavadhigatena anekavihitam iddhividham paccanubhavissati …pe… yava brahmalokapi kayena vasam vattessati’ti thanametam vijjati. ‘Dibbaya sotadhatuya visuddhaya atikkantamanusikaya ubho sadde sunissati– dibbe ca manuse ca ye dure santike ca’ti thanametam vijjati. ‘Parasattanam parapuggalanam cetasa ceto paricca pajanissati– saragam va cittam saragam cittanti pajanissati …pe… vimuttam va cittam vimuttam cittanti pajanissati’ti thanametam vijjati. ‘Anekavihitam pubbenivasam anussarissati, seyyathidam– ekampi jatim, dvepi jatiyo …pe… iti sakaram sa-uddesam anekavihitam pubbenivasam anussarissati’ti thanametam vijjati. ‘Dibbena cakkhuna visuddhena atikkantamanusakena satte passissati cavamane upapajjamane hine panite suvanne dubbanne, sugate duggate yathakammupage satte pajanissati’ti thanametam vijjati ‘Asavanam khaya anasavam cetovimuttim …pe… sacchikatva upasampajja viharissati’ti thanametam vijjati”ti. Chattham.




(A.6.71.)7-7. Sakkhibhabbasuttam(不知順退分法等)不能親證


71. “Chahi, bhikkhave, dhammehi samannagato bhikkhu abhabbo tatra tatreva sakkhibhabbatam papunitum sati sati ayatane. Katamehi chahi? Idha bhikkhave, bhikkhu ‘ime hanabhagiya dhamma’ti yathabhutam nappajanati, ‘ime thitibhagiya dhamma’ti yathabhutam nappajanati, ‘ime visesabhagiya dhamma’ti yathabhutam nappajanati, ‘ime nibbedhabhagiya dhamma’ti yathabhutam nappajanati, asakkaccakari ca hoti, asappayakari ca. Imehi kho, bhikkhave, chahi dhammehi samannagato bhikkhu abhabbo tatra tatreva sakkhibhabbatam papunitum sati sati ayatane.

“Chahi, bhikkhave, dhammehi samannagato bhikkhu bhabbo tatra tatreva sakkhibhabbatam papunitum sati sati ayatane. Katamehi chahi? Idha, bhikkhave, bhikkhu ‘ime hanabhagiya dhamma’ti yathabhutam pajanati, ‘ime thitibhagiya dhamma’ti yathabhutam pajanati, ‘ime visesabhagiya dhamma’ti yathabhutam pajanati, ‘ime nibbedhabhagiya dhamma’ti yathabhutam pajanati, sakkaccakari ca hoti, sappayakari ca. Imehi (pg. 2.0373) kho, bhikkhave, chahi dhammehi samannagato bhikkhu bhabbo tatra tatreva sakkhibhabbatam papunitum sati sati ayatane”ti. Sattamam.




(A.6.72.)7-8. Balasuttam(不善巧入三摩地等,不堪得)力


72. “Chahi, bhikkhave, dhammehi samannagato bhikkhu abhabbo samadhismim § balatam papunitum. Katamehi chahi? Idha, bhikkhave, bhikkhu na samadhissa samapattikusalo hoti, na samadhissa thitikusalo hoti, na samadhissa § vutthanakusalo hoti, asakkaccakari ca hoti, asataccakari ca, asappayakari ca. Imehi kho, bhikkhave, chahi dhammehi samannagato bhikkhu abhabbo samadhismim balatam papunitum.

“Chahi, bhikkhave, dhammehi samannagato bhikkhu bhabbo samadhismim balatam papunitum. Katamehi chahi? Idha bhikkhave, bhikkhu samadhissa samapattikusalo hoti, samadhissa thitikusalo hoti, samadhissa vutthanakusalo hoti, sakkaccakari ca hoti, sataccakari ca, sappayakari ca. Imehi kho, bhikkhave, chahi dhammehi samannagato bhikkhu bhabbo samadhismim balatam papunitun”ti. Atthamam.




(A.6.73.)7-9. Pathamatajjhanasuttam(不斷六法不堪得初)禪(1)


73. “Cha, bhikkhave, dhamme appahaya abhabbo pathamam jhanam upasampajja viharitum. Katame cha? Kamacchandam, byapadam, thinamiddham, uddhaccakukkuccam, vicikiccham. Kamesu kho panassa adinavo na yathabhutam sammappabbaya sudittho hoti. Ime kho, bhikkhave, cha dhamme appahaya abhabbo pathamam jhanam upasampajja viharitum.

“Cha, bhikkhave, dhamme pahaya bhabbo pathamam jhanam upasampajja viharitum. Katame cha? Kamacchandam, byapadam, thinamiddham, uddhaccakukkuccam, vicikiccham, kamesu kho panassa adinavo na yathabhutam sammappabbaya sudittho hoti. Ime kho, bhikkhave, cha dhamme pahaya bhabbo pathamam jhanam upasampajja viharitun”ti. Navamam.




(A.6.74.)7-10. Dutiyatajjhanasuttam(不斷六法不堪得初)禪(1)


74. “Cha (pg. 2.0374) bhikkhave, dhamme appahaya abhabbo pathamam jhanam upasampajja viharitum. Katame cha? Kamavitakkam, byapadavitakkam, vihimsavitakkam, kamasabbam, byapadasabbam, vihimsasabbam– ime kho, bhikkhave, cha dhamme appahaya abhabbo pathamam jhanam upasampajja viharitum.

“Cha, bhikkhave, dhamme pahaya bhabbo pathamam jhanam upasampajja viharitum. Katame cha? Kamavitakkam, byapadavitakkam, vihimsavitakkam, kamasabbam, byapadasabbam, vihimsasabbam– ime kho, bhikkhave, cha dhamme pahaya bhabbo pathamam jhanam upasampajja viharitun”ti. Dasamam.

Devatavaggo sattamo. §
Tassuddanam--

Anagami araham mitta, savganikaramadevata;

Samadhi sakkhibhabbam balam, tajjhana apare duveti.




tải về 1.54 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương