Avguttaranikayo -6 Chakkanipatapali



tải về 1.54 Mb.
trang3/9
Chuyển đổi dữ liệu01.01.2018
Kích1.54 Mb.
#35184
1   2   3   4   5   6   7   8   9

2. Saraniyavaggo可念品



(A.6.11.)2-1. Pathamasaraniyasuttam可念(現起慈之身.語.意業等)(1)

D.33./III,248.,《集異門足論》第十五(大正藏26.430b)

11. “Chayime bhikkhave, dhamma saraniya § . Katame cha? Idha, bhikkhave, bhikkhuno mettam kayakammam paccupatthitam hoti sabrahmacarisu avi ceva raho ca, ayampi dhammo saraniyo.

“Puna caparam, bhikkhave, bhikkhuno mettam vacikammam paccupatthitam hoti sabrahmacarisu avi ceva raho ca, ayampi dhammo saraniyo.

“Puna caparam, bhikkhave, bhikkhuno mettam manokammam paccupatthitam hoti sabrahmacarisu avi ceva raho ca, ayampi dhammo saraniyo.

“Puna caparam, bhikkhave, bhikkhu ye te labha dhammika dhammaladdha antamaso pattapariyapannamattampi tatharupehi labhehi appativibhattabhogi hoti silavantehi sabrahmacarihi sadharanabhogi, ayampi dhammo saraniyo.

“Puna caparam, bhikkhave, bhikkhu yani tani silani akhandani acchiddani asabalani akammasani bhujissani vibbuppasatthani aparamatthani samadhisamvattanikani (pg. 2.0256) tatharupehi silehi silasamabbagato viharati sabrahmacarihi avi ceva raho ca, ayampi dhammo saraniyo.

“Puna caparam, bhikkhave, bhikkhu yayam ditthi ariya niyyanika niyyati takkarassa samma dukkhakkhayaya tatharupaya ditthiya ditthisamabbagato viharati sabrahmacarihi avi ceva raho ca, ayampi dhammo saraniyo. Ime kho, bhikkhave, cha dhamma saraniya”ti. Pathamam.




(A.6.12.)2-2. Dutiyasaraniyasuttam可念(現起慈之身.語.意業等) (2)

D.33./III,248.,《集異門足論》第十五(大正藏26.430b)

12. “Chayime bhikkhave, dhamma saraniya piyakarana garukarana savgahaya avivadaya samaggiya ekibhavaya samvattanti. Katame cha? Idha, bhikkhave, bhikkhuno mettam kayakammam paccupatthitam hoti sabrahmacarisu avi ceva raho ca, ayampi dhammo saraniyo piyakarano garukarano savgahaya avivadaya samaggiya ekibhavaya samvattati.

“Puna caparam, bhikkhave, bhikkhuno mettam vacikammam paccupatthitam hoti …pe… mettam manokammam paccupatthitam hoti sabrahmacarisu avi ceva raho ca, ayampi dhammo saraniyo piyakarano garukarano savgahaya avivadaya samaggiya ekibhavaya samvattati.

“Puna caparam, bhikkhave, bhikkhu ye te labha dhammika dhammaladdha antamaso pattapariyapannamattampi tatharupehi labhehi appativibhattabhogi hoti silavantehi sabrahmacarihi sadharanabhogi, ayampi dhammo saraniyo piyakarano garukarano savgahaya avivadaya samaggiya ekibhavaya samvattati.

“Puna caparam, bhikkhave, bhikkhu yani tani silani akhandani acchiddani asabalani akammasani bhujissani vibbuppasatthani aparamatthani samadhisamvattanikani tatharupehi silehi silasamabbagato viharati sabrahmacarihi avi ceva raho ca, ayampi dhammo saraniyo piyakarano garukarano savgahaya avivadaya samaggiya ekibhavaya samvattati.

“Puna (pg. 2.0257) caparam, bhikkhave, bhikkhu yayam ditthi ariya niyyanika niyyati takkarassa samma dukkhakkhayaya tatharupaya ditthiya ditthisamabbagato viharati sabrahmacarihi avi ceva raho ca, ayampi dhammo saraniyo piyakarano garukarano savgahaya avivadaya samaggiya ekibhavaya samvattati. Ime kho, bhikkhave, cha dhamma saraniya piyakarana garukarana savgahaya avivadaya samaggiya ekibhavaya samvattanti”ti. Dutiyam.


(A.6.13.)2-3. Nissaraniyasuttam出離界(慈離瞋,悲離害,喜離不樂,捨離貪,無相離一切相,離疑我慢斷)

D.33./III,248.,《集異門足論》第十五(大正藏26.430b)

13. “Chayima, bhikkhave, nissaraniya dhatuyo. Katama cha? Idha, bhikkhave, bhikkhu evam vadeyya– ‘metta hi kho me cetovimutti bhavita bahulikata yanikata vatthukata anutthita paricita susamaraddha; atha ca pana me byapado cittam pariyadaya titthati’ti. So ‘ma hevan’tissa vacaniyo– ‘mayasma, evam avaca; ma bhagavantam abbhacikkhi, na hi sadhu bhagavato abbhakkhanam, na hi bhagava evam vadeyya. Atthanametam, avuso, anavakaso yam mettaya cetovimuttiya bhavitaya bahulikataya yanikataya vatthukataya anutthitaya paricitaya susamaraddhaya; atha ca panassa byapado cittam pariyadaya thassati § , netam thanam vijjati. Nissaranabhetam, avuso, byapadassa yadidam mettacetovimutti’”ti § .

“Idha pana, bhikkhave, bhikkhu evam vadeyya– ‘karuna hi kho me cetovimutti bhavita bahulikata yanikata vatthukata anutthita paricita susamaraddha; atha ca pana me vihesa cittam pariyadaya titthati’ti. So ‘ma hevan’tissa vacaniyo– ‘mayasma, evam avaca; ma bhagavantam abbhacikkhi, na hi sadhu bhagavato abbhakkhanam, na hi bhagava evam vadeyya. Atthanametam, avuso anavakaso yam karunaya cetovimuttiya bhavitaya bahulikataya yanikataya vatthukataya anutthitaya paricitaya susamaraddhaya; atha ca panassa vihesa cittam pariyadaya thassati, netam thanam vijjati. Nissaranabhetam, avuso, vihesaya yadidam karunacetovimutti’”ti.

“Idha (pg. 2.0258) pana, bhikkhave, bhikkhu evam vadeyya– ‘mudita hi kho me cetovimutti bhavita bahulikata yanikata vatthukata anutthita paricita susamaraddha; atha ca pana me arati cittam pariyadaya titthati’ti. So ‘ma hevan’tissa vacaniyo– ‘mayasma, evam avaca; ma bhagavantam abbhacikkhi, na hi sadhu bhagavato abbhakkhanam, na hi bhagava evam vadeyya Atthanametam, avuso, anavakaso yam muditaya cetovimuttiya bhavitaya bahulikataya yanikataya vatthukataya anutthitaya paricitaya susamaraddhaya; atha ca panassa arati cittam pariyadaya thassati, netam thanam vijjati. Nissaranabhetam, avuso, aratiya yadidam muditacetovimutti’”ti.

“Idha pana, bhikkhave, bhikkhu evam vadeyya– ‘upekkha hi kho me cetovimutti bhavita bahulikata yanikata vatthukata anutthita paricita susamaraddha; atha ca pana me rago cittam pariyadaya titthati’ti. So ‘ma hevan’tissa vacaniyo– ‘mayasma, evam avaca; ma bhagavantam abbhacikkhi, na hi sadhu bhagavato abbhakkhanam, na hi bhagava evam vadeyya. Atthanametam, avuso, anavakaso yam upekkhaya cetovimuttiya bhavitaya bahulikataya yanikataya vatthukataya anutthitaya paricitaya susamaraddhaya atha ca panassa rago cittam pariyadaya thassati, netam thanam vijjati. Nissaranabhetam, avuso, ragassa yadidam upekkhacetovimutti’”ti.

“Idha pana, bhikkhave, bhikkhu evam vadeyya– ‘animitta hi kho me cetovimutti bhavita bahulikata yanikata vatthukata anutthita paricita susamaraddha; atha ca pana me nimittanusari vibbanam hoti’ti. So ‘ma hevan’tissa vacaniyo– ‘mayasma, evam avaca; ma bhagavantam abbhacikkhi, na hi sadhu bhagavato abbhakkhanam, na hi bhagava evam vadeyya. Atthanametam, avuso, anavakaso yam animittaya cetovimuttiya bhavitaya bahulikataya yanikataya vatthukataya anutthitaya paricitaya susamaraddhaya; atha ca panassa nimittanusari vibbanam bhavissati, netam thanam vijjati. Nissaranabhetam, avuso, sabbanimittanam yadidam animittacetovimutti’”ti.

“Idha (pg. 2.0259) pana bhikkhave, bhikkhu evam vadeyya– ‘asmiti kho me vigatam § , ayamahamasmiti ca § na samanupassami; atha ca pana me vicikicchakathamkathasallam cittam pariyadaya titthati’ti. So ‘ma hevan’tissa vacaniyo– ‘mayasma, evam avaca; ma bhagavantam abbhacikkhi, na hi sadhu bhagavato abbhakkhanam, na hi bhagava evam vadeyya. Atthanametam, avuso, anavakaso yam asmiti vigate ayamahamasmiti ca na samanupassato; atha ca panassa vicikicchakathamkathasallam cittam pariyadaya thassati, netam thanam vijjati. Nissaranabhetam, avuso, vicikicchakathamkathasallassa yadidam asmiti manasamugghato’ti. Ima kho, bhikkhave, cha nissaraniya dhatuyo”ti. Tatiyam.




(A.6.14.)2-4. Bhaddakasuttam賢者(不好事業.談說.睡眠.伴侶.雜鬧.戲論)


14. Tatra kho ayasma sariputto bhikkhu amantesi– “avuso, bhikkhavo”ti. “Avuso”ti kho te bhikkhu ayasmato sariputtassa paccassosum. Ayasma sariputto etadavoca–

“Tatha tatha, avuso, bhikkhu viharam kappeti yatha yathassa viharam kappayato na bhaddakam maranam hoti, na bhaddika kalakiriya § . Kathabcavuso, bhikkhu tatha tatha viharam kappeti yatha yathassa viharam kappayato na bhaddakam maranam hoti, na bhaddika kalakiriya?

“Idhavuso, bhikkhu kammaramo hoti kammarato kammaramatam anuyutto, bhassaramo hoti bhassarato bhassaramatam anuyutto, niddaramo hoti niddarato niddaramatam anuyutto, savganikaramo hoti savganikarato savganikaramatam anuyutto, samsaggaramo hoti samsaggarato samsaggaramatam anuyutto, papabcaramo hoti papabcarato papabcaramatam anuyutto. Evam kho, avuso, bhikkhu tatha tatha viharam kappeti yatha yathassa viharam kappayato na bhaddakam maranam hoti, na bhaddika kalakiriya. Ayam vuccatavuso– ‘bhikkhu sakkayabhirato nappajahasi § sakkayam samma dukkhassa antakiriyaya’”.

“Tatha (pg. 2.0260) tathavuso, bhikkhu viharam kappeti yatha yathassa viharam kappayato bhaddakam maranam hoti, bhaddika kalakiriya. Kathabcavuso, bhikkhu tatha tatha viharam kappeti yatha yathassa viharam kappayato bhaddakam maranam hoti, bhaddika kalakiriya?

“Idhavuso, bhikkhu na kammaramo hoti na kammarato na kammaramatam anuyutto, na bhassaramo hoti na bhassarato na bhassaramatam anuyutto, na niddaramo hoti na niddarato niddaramatam anuyutto, na savganikaramo hoti na savganikarato na savganikaramatam anuyutto, na samsaggaramo hoti na samsaggarato na samsaggaramatam anuyutto, na papabcaramo hoti na papabcarato na papabcaramatam anuyutto. Evam kho, avuso, bhikkhu tatha tatha viharam kappeti yatha yathassa viharam kappayato bhaddakam maranam hoti, bhaddika kalakiriya. Ayam vuccatavuso– ‘bhikkhu nibbanabhirato pajahasi sakkayam samma dukkhassa antakiriyaya’”ti.

“Yo papabcamanuyutto, papabcabhirato mago;

Viradhayi so nibbanam, yogakkhemam anuttaram.

“Yo ca papabcam hitvana, nippapabcapade rato;

Aradhayi so nibbanam, yogakkhemam anuttaran”ti. Catuttham.


(A.6.15.)2-5. Anutappiyasuttam(好事業.談說.睡眠.伴侶.雜鬧.戲論,命終時)後悔


15. Tatra kho ayasma sariputto bhikkhu amantesi– “tatha tathavuso, bhikkhu viharam kappeti yatha yathassa viharam kappayato kalakiriya anutappa hoti. Kathabcavuso, bhikkhu tatha tatha viharam kappeti yatha yathassa viharam kappayato kalakiriya anutappa hoti?

“Idhavuso, bhikkhu kammaramo hoti kammarato kammaramatam anuyutto, bhassaramo hoti …pe… niddaramo hoti… savganikaramo hoti… samsaggaramo hoti… papabcaramo hoti papabcarato papabcaramatam anuyutto. Evam kho, avuso, bhikkhu tatha tatha viharam kappeti yatha yathassa viharam kappayato kalakiriya anutappa hoti (pg. 2.0261) Ayam vuccatavuso– ‘bhikkhu sakkayabhirato nappajahasi sakkayam samma dukkhassa antakiriyaya’”.

“Tatha tathavuso, bhikkhu viharam kappeti yatha yathassa viharam kappayato kalakiriya ananutappa hoti. Kathabcavuso, bhikkhu tatha tatha viharam kappeti yatha yathassa viharam kappayato kalakiriya ananutappa hoti?

“Idhavuso, bhikkhu na kammaramo hoti na kammarato na kammaramatam anuyutto, na bhassaramo hoti …pe… na niddaramo hoti… na savganikaramo hoti… na samsaggaramo hoti… na papabcaramo hoti na papabcarato na papabcaramatam anuyutto. Evam kho, avuso, bhikkhu tatha tatha viharam kappeti yatha yathassa viharam kappayato kalakiriya ananutappa hoti. Ayam vuccatavuso– ‘bhikkhu nibbanabhirato pajahasi sakkayam samma dukkhassa antakiriyaya’”ti.

“Yo papabcamanuyutto, papabcabhirato mago;

Viradhayi so nibbanam, yogakkhemam anuttaram.

“Yo ca papabcam hitvana, nippapabcapade rato;

Aradhayi so nibbanam, yogakkhemam anuttaran”ti. Pabcamam.




(A.6.16.)2-6. Nakulapitusuttam那拘羅之父(罹病,那拘羅母安撫)


16. Ekam samayam bhagava bhaggesu viharati susumaragire § bhesakalavane migadaye. Tena kho pana samayena nakulapita gahapati abadhiko hoti dukkhito balhagilano. Atha kho nakulamata gahapatani nakulapitaram gahapatim etadavoca–

“Ma kho tvam, gahapati, sapekkho § kalamakasi. Dukkha, gahapati, sapekkhassa kalakiriya; garahita ca bhagavata sapekkhassa kalakiriya. Siya kho pana te, gahapati, evamassa– ‘na nakulamata gahapatani mamaccayena sakkhissati § darake posetum, gharavasam sandharitun’ti § . Na kho panetam, gahapati, evam datthabbam. Kusalaham, gahapati, kappasam (pg. 2.0262) kantitum venim olikhitum. Sakkomaham, gahapati, tavaccayena darake posetum, gharavasam sandharitum. Tasmatiha tvam, gahapati, ma sapekkho kalamakasi. Dukkha, gahapati, sapekkhassa kalakiriya; garahita ca bhagavata sapekkhassa kalakiriya.

“Siya kho pana te, gahapati, evamassa– ‘nakulamata gahapatani mamaccayena abbam gharam § gamissati’ti. Na kho panetam, gahapati, evam datthabbam. Tvabceva kho, gahapati, janasi ahabca, yam no § solasavassani gahatthakam brahmacariyam samacinnam § . Tasmatiha tvam, gahapati, ma sapekkho kalamakasi. Dukkha, gahapati, sapekkhassa kalakiriya; garahita ca bhagavata sapekkhassa kalakiriya.

“Siya kho pana te, gahapati, evamassa– ‘nakulamata gahapatani mamaccayena na dassanakama bhavissati bhagavato na dassanakama bhikkhusavghassa’ti. Na kho panetam, gahapati, evam datthabbam. Ahabhi, gahapati, tavaccayena dassanakamatara ceva bhavissami bhagavato, dassanakamatara ca bhikkhusavghassa. Tasmatiha tvam, gahapati, ma sapekkho kalamakasi. Dukkha, gahapati, sapekkhassa kalakiriya; garahita ca bhagavata sapekkhassa kalakiriya.

“Siya kho pana te, gahapati, evamassa– ‘na nakulamata gahapatani mamaccayena silesu § paripurakarini’ti. Na kho panetam, gahapati, evam datthabbam. Yavata kho, gahapati, tassa bhagavato savika gihi odatavasana silesu paripurakariniyo, aham tasam abbatara. Yassa kho panassa kavkha va vimati va– ayam so bhagava araham sammasambuddho bhaggesu viharati susumaragire bhesakalavane migadaye– tam bhagavantam upasavkamitva pucchatu. Tasmatiha tvam, gahapati, ma sapekkho kalamakasi Dukkha, gahapati, sapekkhassa kalakiriya; garahita ca bhagavata sapekkhassa kalakiriya.

“Siya (pg. 2.0263) kho pana te, gahapati, evamassa– ‘na nakulamata gahapatani labhini § ajjhattam cetosamathassa’ti. Na kho panetam, gahapati, evam datthabbam. Yavata kho, gahapati, tassa bhagavato savika gihi odatavasana labhiniyo ajjhattam cetosamathassa, aham tasam abbatara. Yassa kho panassa kavkha va vimati va– ayam so bhagava araham sammasambuddho bhaggesu viharati susumaragire bhesakalavane migadaye– tam bhagavantam upasavkamitva pucchatu. Tasmatiha tvam, gahapati, ma sapekkho kalamakasi. Dukkha, gahapati, sapekkhassa kalakiriya; garahita ca bhagavata sapekkhassa kalakiriya.

“Siya kho pana te, gahapati, evamassa– ‘na nakulamata gahapatani imasmim dhammavinaye ogadhappatta patigadhappatta assasappatta tinnavicikiccha vigatakathamkatha vesarajjappatta aparappaccaya satthusasane viharati’ti. Na kho panetam, gahapati, evam datthabbam. Yavata kho, gahapati, tassa bhagavato savika gihi odatavasana imasmim dhammavinaye ogadhappatta patigadhappatta assasappatta tinnavicikiccha vigatakathamkatha vesarajjappatta aparappaccaya satthusasane viharanti, aham tasam abbatara. Yassa kho panassa kavkha va vimati va– ayam so bhagava araham sammasambuddho bhaggesu viharati susumaragire bhesakalavane migadaye– tam bhagavantam upasavkamitva pucchatu. Tasmatiha tvam, gahapati, ma sapekkho kalamakasi. Dukkha gahapati sapekkhassa kalakiriya; garahita ca bhagavata sapekkhassa kalakiriya”ti.

Atha kho nakulapituno gahapatissa nakulamatara § gahapataniya imina ovadena ovadiyamanassa so abadho thanaso patippassambhi. Vutthahi § ca nakulapita gahapati tamha abadha; tatha pahino ca pana nakulapituno gahapatissa so abadho ahosi. Atha kho nakulapita gahapati gilana vutthito § aciravutthito gelabba dandamolubbha (pg. 2.0264) yena bhagava tenupasavkami; upasavkamitva bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinnam kho nakulapitaram gahapatim bhagava etadavoca–

“Labha te, gahapati, suladdham te, gahapati! Yassa te nakulamata gahapatani anukampika atthakama ovadika anusasika. Yavata kho, gahapati, mama savika gihi odatavasana silesu paripurakariniyo, nakulamata gahapatani tasam abbatara. Yavata kho, gahapati, mama savika gihi odatavasana labhiniyo ajjhattam cetosamathassa, nakulamata gahapatani tasam abbatara. Yavata kho, gahapati, mama savika gihi odatavasana imasmim dhammavinaye ogadhappatta patigadhappatta assasappatta tinnavicikiccha vigatakathamkatha vesarajjappatta aparappaccaya satthusasane viharanti, nakulamata gahapatani tasam abbatara. Labha te, gahapati, suladdham te, gahapati! Yassa te nakulamata gahapatani anukampika atthakama ovadika anusasika”ti. Chattham.


(A.6.17.)2-7. Soppasuttam睡覺(不護根門,食不知量,不勤覺醒,不觀善法,不諸漏已盡)


17. Ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Atha kho bhagava sayanhasamayam patisallana vutthito yenupatthanasala tenupasavkami; upasavkamitva pabbatte asane nisidi. Ayasmapi kho sariputto sayanhasamayam patisallana vutthito yenupatthanasala tenupasavkami; upasavkamitva bhagavantam abhivadetva ekamantam nisidi. Ayasmapi kho mahamoggallano …pe… ayasmapi kho mahakassapo… ayasmapi kho mahakaccayano… ayasmapi kho mahakotthiko § … ayasmapi kho mahacundo… ayasmapi kho mahakappino… ayasmapi kho anuruddho… ayasmapi kho revato… ayasmapi kho anando sayanhasamayam patisallana vutthito yenupatthanasala tenupasavkami; upasavkamitva bhagavantam abhivadetva ekamantam nisidi. Atha kho bhagava bahudeva rattim nisajjaya vitinametva utthayasana viharam pavisi. Tepi kho ayasmanto (pg. 2.0265) acirapakkantassa bhagavato utthayasana yathaviharam agamamsu. Ye pana tattha bhikkhu nava acirapabbajita adhunagata imam dhammavinayam te yava suriyuggamana kakacchamana supimsu. Addasa kho bhagava dibbena cakkhuna visuddhena atikkantamanusakena te bhikkhu yava suriyuggamana kakacchamane supante. Disva yenupatthanasala tenupasavkami; upasavkamitva pabbatte asane nisidi. Nisajja kho bhagava bhikkhu amantesi–

“Kaham nu kho, bhikkhave, sariputto? Kaham mahamoggallano? Kaham mahakassapo? Kaham mahakaccayano? Kaham mahakotthiko? Kaham mahacundo? Kaham mahakappino? Kaham anuruddho? Kaham revato? Kaham anando? Kaham nu kho te, bhikkhave, thera savaka gata”ti? “Tepi kho, bhante, ayasmanto acirapakkantassa bhagavato utthayasana yathaviharam agamamsu”ti. “Kena no § tumhe, bhikkhave, thera bhikkhu nagatati § yava suriyuggamana kakacchamana supatha? Tam kim mabbatha, bhikkhave, api nu tumhehi dittham va sutam va– ‘raja khattiyo muddhabhisitto § yavadattham seyyasukham passasukham middhasukham anuyutto viharanto yavajivam rajjam karento janapadassa va piyo manapo’”ti? “No hetam, bhante”. “Sadhu, bhikkhave! Mayapi kho etam, bhikkhave, neva dittham na sutam– ‘raja khattiyo muddhabhisitto yavadattham seyyasukham passasukham middhasukham anuyutto viharanto yavajivam rajjam karento janapadassa va piyo manapo’”ti.

“Tam kim mabbatha, bhikkhave, api nu tumhehi dittham va sutam va– ‘ratthiko …pe… pettaniko… senapatiko… gamagamaniko § … pugagamaniko yavadattham seyyasukham passasukham middhasukham anuyutto viharanto yavajivam pugagamanikattam karento pugassa va piyo manapo’”ti? “No hetam, bhante”. “Sadhu, bhikkhave! Mayapi kho etam, bhikkhave, neva dittham na sutam– ‘pugagamaniko yavadattham seyyasukham passasukham middhasukham anuyutto viharanto yavajivam pugagamanikattam va karento pugassa va piyo manapo’”ti.

“Tam (pg. 2.0266) kim mabbatha, bhikkhave, api nu tumhehi dittham va sutam va– ‘samano va brahmano va yavadattham seyyasukham passasukham middhasukham anuyutto indriyesu aguttadvaro bhojane amattabbu jagariyam ananuyutto avipassako kusalanam dhammanam pubbarattapararattam bodhipakkhiyanam § dhammanam bhavananuyogam ananuyutto asavanam khaya anasavam cetovimuttim pabbavimuttim dittheva dhamme sayam abhibba sacchikatva upasampajja viharanto’”ti? “No hetam, bhante”. “Sadhu, bhikkhave! Mayapi kho etam, bhikkhave, neva dittham na sutam ‘samano va brahmano va yavadattham seyyasukham passasukham middhasukham anuyutto indriyesu aguttadvaro bhojane amattabbu jagariyam ananuyutto avipassako kusalanam dhammanam pubbarattapararattam bodhipakkhiyanam dhammanam bhavananuyogam ananuyutto asavanam khaya anasavam cetovimuttim pabbavimuttim dittheva dhamme sayam abhibba sacchikatva upasampajja viharanto’”ti.

“Tasmatiha, bhikkhave, evam sikkhitabbam– ‘indriyesu guttadvara bhavissama, bhojane mattabbuno, jagariyam anuyutta, vipassaka kusalanam dhammanam pubbarattapararattam bodhipakkhiyanam dhammanam, bhavananuyogamanuyutta viharissama’ti. Evabhi vo, bhikkhave, sikkhitabban”ti. Sattamam.


(A.6.18.)2-8. Macchabandhasuttam漁夫(身壞命終生於惡處)


18. Ekam samayam bhagava kosalesu carikam carati mahata bhikkhusavghena saddhim. Addasa kho bhagava addhanamaggappatipanno abbatarasmim padese macchikam macchabandham macche vadhitva vadhitva vikkinamanam. Disva magga okkamma abbatarasmim rukkhamule pabbatte asane nisidi. Nisajja kho bhagava bhikkhu amantesi– “passatha no tumhe, bhikkhave, amum macchikam macchabandham macche vadhitva vadhitva vikkinamanan”ti? “Evam, bhante”.

“Tam kim mabbatha, bhikkhave, api nu tumhehi dittham va sutam va– ‘macchiko macchabandho macche vadhitva vadhitva vikkinamano tena kammena tena ajivena hatthiyayi va assayayi va rathayayi va yanayayi va bhogabhogi va mahantam va bhogakkhandham ajjhavasanto’”ti? “No hetam, bhante” (pg. 2.0267) “Sadhu, bhikkhave! Mayapi kho etam, bhikkhave, neva dittham na sutam– ‘macchiko macchabandho macche vadhitva vadhitva vikkinamano tena kammena tena ajivena hatthiyayi va assayayi va rathayayi va yanayayi va bhogabhogi va mahantam va bhogakkhandham ajjhavasanto’ti. Tam kissa hetu? Te hi so, bhikkhave, macche vajjhe vadhayupanite § papakena manasanupekkhati, tasma so neva hatthiyayi hoti na assayayi na rathayayi na yanayayi na bhogabhogi, na mahantam bhogakkhandham ajjhavasati.

“Tam kim mabbatha, bhikkhave, api nu tumhehi dittham va sutam va– ‘goghatako gavo vadhitva vadhitva vikkinamano tena kammena tena ajivena hatthiyayi va assayayi va rathayayi va yanayayi va bhogabhogi va mahantam va bhogakkhandham ajjhavasanto’”ti? “No hetam, bhante”. “Sadhu, bhikkhave! Mayapi kho etam, bhikkhave, neva dittham na sutam– ‘goghatako gavo vadhitva vadhitva vikkinamano tena kammena tena ajivena hatthiyayi va assayayi va rathayayi va yanayayi va bhogabhogi va mahantam va bhogakkhandham ajjhavasanto’ti. Tam kissa hetu? Te hi so, bhikkhave, gavo vajjhe vadhayupanite papakena manasanupekkhati, tasma so neva hatthiyayi hoti na assayayi na rathayayi na yanayayi na bhogabhogi, na mahantam bhogakkhandham ajjhavasati”.

“Tam kim mabbatha, bhikkhave, api nu tumhehi dittham va sutam va– ‘orabbhiko …pe… sukariko § …pe… sakuniko …pe… magaviko mage § vadhitva vadhitva vikkinamano tena kammena tena ajivena hatthiyayi va assayayi va rathayayi va yanayayi va bhogabhogi va mahantam va bhogakkhandham ajjhavasanto’”ti? “No hetam, bhante”. “Sadhu, bhikkhave! Mayapi kho etam, bhikkhave, neva dittham na sutam– ‘magaviko mage vadhitva vadhitva vikkinamano tena kammena tena ajivena hatthiyayi va assayayi va rathayayi va yanayayi va bhogabhogi va mahantam va bhogakkhandham ajjhavasanto’ti. Tam kissa hetu? Te hi so, bhikkhave, mage vajjhe vadhayupanite papakena manasanupekkhati, tasma so neva hatthiyayi hoti na assayayi na rathayayi na yanayayi (pg. 2.0268) na bhogabhogi, na mahantam bhogakkhandham ajjhavasati. Te hi (nama) § so, bhikkhave, tiracchanagate pane vajjhe vadhayupanite papakena manasanupekkhamano § neva hatthiyayi bhavissati § na assayayi na rathayayi na yanayayi na bhogabhogi, na mahantam bhogakkhandham ajjhavasissati § . Ko pana vado yam manussabhutam vajjham vadhayupanitam papakena manasanupekkhati! Tabhi tassa § , bhikkhave, hoti digharattam ahitaya dukkhaya. Kayassa bheda param marana apayam duggatim vinipatam nirayam upapajjati”ti. Atthamam.




(A.6.19.)2-9. Pathamamaranassatisuttam(於入息出息間)念死(1)

A.8.73. Maranasati,《增壹阿含40-2.8經》(大正藏2.741c)

19. Ekam samayam bhagava natike § viharati gibjakavasathe. Tatra kho bhagava bhikkhu amantesi– “bhikkhavo”ti “Bhadante”ti te bhikkhu bhagavato paccassosum. Bhagava etadavoca– “maranassati, bhikkhave, bhavita bahulikata mahapphala hoti mahanisamsa amatogadha amatapariyosana. Bhavetha no tumhe, bhikkhave, maranassatin”ti?

Evam vutte abbataro bhikkhu bhagavantam etadavoca– “aham kho, bhante, bhavemi maranassatin”ti. “Yatha katham pana tvam, bhikkhu, bhavesi maranassatin”ti? “Idha mayham, bhante evam hoti – ‘aho vataham rattindivam jiveyyam, bhagavato sasanam manasi kareyyam, bahu vata me katam assa’ti. Evam kho aham, bhante, bhavemi maranassatin”ti.

Abbataropi kho bhikkhu bhagavantam etadavoca– “ahampi kho, bhante, bhavemi maranassatin”ti. “Yatha katham pana tvam, bhikkhu, bhavesi maranassatin”ti? “Idha mayham, bhante, evam hoti – ‘aho vataham divasam jiveyyam, bhagavato sasanam manasi kareyyam, bahu vata me katam assa’ti. Evam kho aham, bhante, bhavemi maranassatin”ti.

Abbataropi kho bhikkhu bhagavantam etadavoca– “ahampi kho, bhante, bhavemi maranassatin”ti. “Yatha katham pana tvam, bhikkhu, bhavesi maranassatin”ti (pg. 2.0269) “Idha mayham, bhante, evam hoti – ‘aho vataham tadantaram jiveyyam yadantaram ekapindapatam bhubjami, bhagavato sasanam manasi kareyyam, bahu vata me katam assa’ti. Evam kho aham, bhante, bhavemi maranassatin”ti.

Abbataropi kho bhikkhu bhagavantam etadavoca– “ahampi kho, bhante, bhavemi maranassatin”ti. “Yatha katham pana tvam, bhikkhu, bhavesi maranassatin”ti? “Idha mayham, bhante, evam hoti – ‘aho vataham tadantaram jiveyyam yadantaram cattaro pabca alope savkhaditva § ajjhoharami, bhagavato sasanam manasi kareyyam, bahu vata me katam assa’ti. Evam kho aham, bhante, bhavemi maranassatin”ti.

Abbataropi kho bhikkhu bhagavantam etadavoca– “ahampi kho, bhante, bhavemi maranassatin”ti. “Yatha katham pana tvam, bhikkhu, bhavesi maranassatin”ti? “Idha mayham, bhante, evam hoti – ‘aho vataham tadantaram jiveyyam yadantaram ekam alopam savkhaditva § ajjhoharami, bhagavato sasanam manasi kareyyam, bahu vata me katam assa’ti. Evam kho aham, bhante, bhavemi maranassatin”ti.

Abbataropi kho bhikkhu bhagavantam etadavoca– “ahampi kho, bhante, bhavemi maranassatin”ti. “Yatha katham pana tvam, bhikkhu, bhavesi maranassatin”ti? “Idha mayham, bhante evam hoti – ‘aho vataham tadantaram jiveyyam yadantaram assasitva va passasami passasitva va assasami, bhagavato sasanam manasi kareyyam, bahu vata me katam assa’ti. Evam kho aham, bhante, bhavemi maranassatin”ti.

Evam vutte bhagava te bhikkhu etadavoca– “yo cayam § , bhikkhave, bhikkhu evam maranassatim bhaveti– ‘aho vataham rattindivam jiveyyam, bhagavato sasanam manasi kareyyam, bahu vata me katam assa’”ti.

“Yo cayam § , bhikkhave, bhikkhu evam maranassatim bhaveti– ‘aho vataham divasam jiveyyam, bhagavato sasanam manasi kareyyam, bahu vata me katam assa’”ti.

“Yo (pg. 2.0270) cayam, bhikkhave, bhikkhu evam maranassatim bhaveti– ‘aho vataham tadantaram jiveyyam yadantaram ekapindapatam bhubjami, bhagavato sasanam manasi kareyyam, bahu vata me katam assa’”ti.

“Yo cayam, bhikkhave, bhikkhu evam maranassatim bhaveti– ‘aho vataham tadantaram jiveyyam yadantaram cattaro pabca alope savkhaditva ajjhoharami, bhagavato sasanam manasi kareyyam bahu vata me katam assa’ti. Ime vuccanti, bhikkhave, bhikkhu pamatta viharanti dandham maranassatim bhaventi asavanam khayaya.

“Yo ca khvayam § , bhikkhave, bhikkhu evam maranassatim bhaveti – ‘aho vataham tadantaram jiveyyam yadantaram ekam alopam savkhaditva ajjhoharami, bhagavato sasanam manasi kareyyam, bahu vata me katam assa’”ti.

“Yo cayam, bhikkhave, bhikkhu evam maranassatim bhaveti– ‘aho vataham tadantaram jiveyyam yadantaram assasitva va passasami passasitva va assasami, bhagavato sasanam manasi kareyyam, bahu vata me katam assa’ti. Ime vuccanti, bhikkhave, bhikkhu appamatta viharanti tikkham maranassatim bhaventi asavanam khayaya.

“Tasmatiha bhikkhave, evam sikkhitabbam– ‘appamatta viharissama, tikkham maranassatim bhavessama asavanam khayaya’ti. Evabhi vo, bhikkhave, sikkhitabban”ti. Navamam.




(A.6.20.)2-10. Dutiyamaranassatisuttam(死緣多)念死(2)


20. Ekam samayam bhagava natike viharati gibjakavasathe. Tatra kho bhagava bhikkhu amantesi– “maranassati, bhikkhave, bhavita bahulikata mahapphala hoti mahanisamsa amatogadha amatapariyosana. Katham bhavita ca, bhikkhave, maranassati katham bahulikata mahapphala hoti mahanisamsa amatogadha amatapariyosana?

“Idha, bhikkhave, bhikkhu divase nikkhante rattiya patihitaya § iti patisabcikkhati– ‘bahuka kho me paccaya maranassa– ahi va mam damseyya, vicchiko va mam damseyya, satapadi va mam damseyya; tena me assa kalakiriya (pg. 2.0271) so mamassa antarayo. Upakkhalitva va papateyyam, bhattam va me bhuttam byapajjeyya, pittam va me kuppeyya semham va me kuppeyya, satthaka va me vata kuppeyyum; tena me assa kalakiriya, so mamassa antarayo’ti. Tena, bhikkhave, bhikkhuna iti patisabcikkhitabbam– ‘atthi nu kho me papaka akusala dhamma appahina, ye me assu rattim kalam karontassa antarayaya’”ti.

“Sace, bhikkhave, bhikkhu paccavekkhamano evam janati– ‘atthi me papaka akusala dhamma appahina, ye me assu rattim kalam karontassa antarayaya’ti, tena, bhikkhave, bhikkhuna tesamyeva papakanam akusalanam dhammanam pahanaya adhimatto chando ca vayamo ca ussaho ca ussolhi ca appativani ca sati ca sampajabbabca karaniyam. Seyyathapi, bhikkhave, adittacelo va adittasiso va tasseva celassa va sisassa va nibbapanaya adhimattam chandabca vayamabca ussahabca ussolhibca appativanibca satibca sampajabbabca kareyya; evamevam kho, bhikkhave, tena bhikkhuna tesamyeva papakanam akusalanam dhammanam pahanaya adhimatto chando ca vayamo ca ussaho ca ussolhi ca appativani ca sati ca sampajabbabca karaniyam.

“Sace pana, bhikkhave, bhikkhu paccavekkhamano evam janati – ‘natthi me papaka akusala dhamma appahina, ye me assu rattim kalam karontassa antarayaya’ti, tena, bhikkhave, bhikkhuna teneva pitipamojjena vihatabbam ahorattanusikkhina kusalesu dhammesu.

“Idha pana, bhikkhave, bhikkhu rattiya nikkhantaya divase patihite iti patisabcikkhati– ‘bahuka kho me paccaya maranassa – ahi va mam damseyya, vicchiko va mam damseyya, satapadi va mam damseyya; tena me assa kalakiriya so mamassa antarayo. Upakkhalitva va papateyyam, bhattam va me bhuttam byapajjeyya, pittam va me kuppeyya, semham va me kuppeyya, satthaka va me vata kuppeyyum; tena me assa kalakiriya so mamassa antarayo’ti. Tena, bhikkhave, bhikkhuna iti patisabcikkhitabbam ‘atthi nu kho me papaka akusala dhamma appahina, ye me assu diva kalam karontassa antarayaya’”ti.

“Sace (pg. 2.0272) bhikkhave, bhikkhu paccavekkhamano evam janati– ‘atthi me papaka akusala dhamma appahina, ye me assu diva kalam karontassa antarayaya’ti, tena, bhikkhave, bhikkhuna tesamyeva papakanam akusalanam dhammanam pahanaya adhimatto chando ca vayamo ca ussaho ca ussolhi ca appativani ca sati ca sampajabbabca karaniyam. Seyyathapi, bhikkhave, adittacelo va adittasiso va tasseva celassa va sisassa va nibbapanaya adhimattam chandabca vayamabca ussahabca ussolhibca appativanibca satibca sampajabbabca kareyya; evamevam kho, bhikkhave, tena bhikkhuna tesamyeva papakanam akusalanam dhammanam pahanaya adhimatto chando ca vayamo ca ussaho ca ussolhi ca appativani ca sati ca sampajabbabca karaniyam.

“Sace pana, bhikkhave, bhikkhu paccavekkhamano evam janati – ‘natthi me papaka akusala dhamma appahina, ye me assu diva kalam karontassa antarayaya’ti, tena, bhikkhave, bhikkhuna teneva pitipamojjena vihatabbam ahorattanusikkhina kusalesu dhammesu. Evam bhavita kho, bhikkhave, maranassati evam bahulikata mahapphala hoti mahanisamsa amatogadha amatapariyosana”ti. Dasamam.

Saraniyavaggo dutiyo.


Tassuddanam

Dve sarani nisaraniyam, bhaddakam anutappiyam;

Nakulam soppamaccha ca, dve honti maranassatiti.




tải về 1.54 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương