Avguttaranikayo -6 Chakkanipatapali



tải về 1.54 Mb.
trang4/9
Chuyển đổi dữ liệu01.01.2018
Kích1.54 Mb.
#35184
1   2   3   4   5   6   7   8   9

3. Anuttariyavaggo無上品



(A.6.21.)3-1. Samakasuttam (在釋迦族)舍摩迦(好事業.談說.睡眠.伴侶,惡言.惡友)

21. Ekam samayam bhagava sakkesu viharati samagamake pokkharaniyayam. Atha kho abbatara devata abhikkantaya rattiya abhikkantavanna kevalakappam pokkharaniyam obhasetva yena bhagava tenupasavkami (pg. 2.0273) upasavkamitva bhagavantam abhivadetva ekamantam atthasi. Ekamantam thita kho sa devata bhagavantam etadavoca–

“Tayome, bhante, dhamma bhikkhuno parihanaya samvattanti. Katame tayo? Kammaramata, bhassaramata niddaramata– ime kho, bhante, tayo dhamma bhikkhuno parihanaya samvattanti”ti. Idamavoca sa devata. Samanubbo sattha ahosi. Atha kho sa devata “samanubbo me sattha”ti bhagavantam abhivadetva padakkhinam katva tatthevantaradhayi.

Atha kho bhagava tassa rattiya accayena bhikkhu amantesi– “imam, bhikkhave, rattim abbatara devata abhikkantaya rattiya abhikkantavanna kevalakappam pokkharaniyam obhasetva yenaham tenupasavkami; upasavkamitva mam abhivadetva ekamantam atthasi. Ekamantam thita kho, bhikkhave, sa devata mam etadavoca– ‘tayome, bhante, dhamma bhikkhuno parihanaya samvattanti. Katame tayo? Kammaramata, bhassaramata, niddaramata– ime kho, bhante, tayo dhamma bhikkhuno parihanaya samvattanti’ti. Idamavoca, bhikkhave, sa devata. Idam vatva mam abhivadetva padakkhinam katva tatthevantaradhayi. Tesam vo § , bhikkhave, alabha tesam dulladdham, ye vo devatapi jananti kusalehi dhammehi parihayamane”.

“Aparepi, bhikkhave, tayo parihaniye dhamme desessami. Tam sunatha, sadhukam manasi karotha; bhasissami”ti. “Evam, bhante”ti kho te bhikkhu bhagavato paccassosum. Bhagava etadavoca “katame ca, bhikkhave, tayo parihaniya dhamma? Savganikaramata, dovacassata, papamittata– ime kho, bhikkhave, tayo parihaniya dhamma”.

“Ye hi keci, bhikkhave, atitamaddhanam parihayimsu kusalehi dhammehi, sabbete imeheva chahi dhammehi parihayimsu kusalehi dhammehi. Yepi hi keci, bhikkhave, anagatamaddhanam parihayissanti kusalehi dhammehi, sabbete imeheva chahi dhammehi parihayissanti kusalehi (pg. 2.0274) dhammehi. Yepi hi keci, bhikkhave, etarahi parihayanti kusalehi dhammehi, sabbete imeheva chahi dhammehi parihayanti kusalehi dhammehi”ti. Pathamam.




(A.6.22.)3-2. Aparihaniyasuttam不退法(不好事業.談說.睡眠.伴侶,柔和.善友)

《增支部》A.6.31.、A.7.22.,《長部》D.16.

22. “Chayime, bhikkhave, aparihaniye dhamme desessami, tam sunatha …pe… katame ca, bhikkhave, cha aparihaniya dhamma? Na kammaramata, na bhassaramata, na niddaramata, na savganikaramata, sovacassata, kalyanamittata– ime kho, bhikkhave, cha aparihaniya dhamma.

“Ye hi keci, bhikkhave, atitamaddhanam na parihayimsu kusalehi dhammehi, sabbete imeheva chahi dhammehi na parihayimsu kusalehi dhammehi. Yepi hi keci, bhikkhave, anagatamaddhanam na parihayissanti kusalehi dhammehi, sabbete imeheva chahi dhammehi na parihayissanti kusalehi dhammehi. Yepi hi keci, bhikkhave, etarahi na parihayanti kusalehi dhammehi, sabbete imeheva chahi dhammehi na parihayanti kusalehi dhammehi”ti. Dutiyam.




(A.6.23.)3-3. Bhayasuttam怖(是欲之增上語)


23. “‘Bhayan’ti, bhikkhave, kamanametam adhivacanam; ‘dukkhan’ti, bhikkhave, kamanametam adhivacanam; ‘rogo’ti, bhikkhave, kamanametam adhivacanam; ‘gando’ti, bhikkhave kamanametam adhivacanam; ‘savgo’ti, bhikkhave, kamanametam adhivacanam; ‘pavko’ti, bhikkhave, kamanametam adhivacanam.

“Kasma ca, bhikkhave, ‘bhayan’ti kamanametam adhivacanam? Kamaragarattayam, bhikkhave, chandaragavinibaddho ditthadhammikapi bhaya na parimuccati, samparayikapi bhaya na parimuccati, tasma ‘bhayan’ti kamanametam adhivacanam. Kasma ca, bhikkhave, dukkhanti …pe… rogoti… gandoti… savgoti… pavkoti kamanametam adhivacanam? Kamaragarattayam, bhikkhave, chandaragavinibaddho ditthadhammikapi pavka na parimuccati, samparayikapi pavka na parimuccati, tasma ‘pavko’ti kamanametam adhivacanan”ti.

“Bhayam dukkham rogo gando, savgo pavko ca ubhayam;

Ete kama pavuccanti, yattha satto puthujjano.

“Upadane (pg. 2.0275) bhayam disva, jatimaranasambhave;

Anupada vimuccanti, jatimaranasavkhaye.

“Te khemappatta sukhino, ditthadhammabhinibbuta;

Sabbaverabhayatita § , sabbadukkham upaccagun”ti. Tatiyam.




(A.6.24.)3-4. Himavantasuttam(成就六法之比丘能壞)雪山王


24. “Chahi, bhikkhave, dhammehi samannagato bhikkhu himavantam pabbatarajam padaleyya, ko pana vado chavaya avijjaya! Katamehi chahi? Idha, bhikkhave, bhikkhu samadhissa samapattikusalo hoti, samadhissa thitikusalo hoti, samadhissa vutthanakusalo hoti, samadhissa kallitakusalo § hoti, samadhissa gocarakusalo hoti, samadhissa abhiniharakusalo hoti. Imehi kho, bhikkhave, chahi dhammehi samannagato bhikkhu himavantam pabbatarajam padaleyya, ko pana vado chavaya avijjaya”ti! Catuttham.


(A.6.25.)3-5. Anussatitthanasuttam (佛.法.僧.戒.捨.天)隨念處


25. “Chayimani bhikkhave, anussatitthanani. Katamani cha? Idha, bhikkhave, ariyasavako tathagatam anussarati – ‘itipi so bhagava …pe… sattha devamanussanam buddho bhagava’ti. Yasmim, bhikkhave, samaye ariyasavako tathagatam anussarati, nevassa tasmim samaye ragapariyutthitam cittam hoti, na dosapariyutthitam cittam hoti, na mohapariyutthitam cittam hoti; ujugatamevassa tasmim samaye cittam hoti, nikkhantam muttam vutthitam gedhamha. ‘Gedho’ti kho, bhikkhave, pabcannetam kamagunanam adhivacanam. Idampi kho, bhikkhave, arammanam karitva evamidhekacce satta visujjhanti.

“Puna caparam, bhikkhave, ariyasavako dhammam anussarati– ‘svakkhato bhagavata dhammo …pe… paccattam veditabbo vibbuhi’ti. Yasmim, bhikkhave, samaye ariyasavako dhammam anussarati, nevassa tasmim samaye ragapariyutthitam cittam hoti, na dosapariyutthitam cittam hoti, na mohapariyutthitam cittam hoti (pg. 2.0276) ujugatamevassa tasmim samaye cittam hoti, nikkhantam muttam vutthitam gedhamha. ‘Gedho’ti kho, bhikkhave, pabcannetam kamagunanam adhivacanam. Idampi kho, bhikkhave, arammanam karitva evamidhekacce satta visujjhanti.

“Puna caparam, bhikkhave, ariyasavako savgham anussarati– ‘suppatipanno bhagavato savakasavgho …pe… anuttaram pubbakkhettam lokassa’ti. Yasmim, bhikkhave, samaye ariyasavako savgham anussarati, nevassa tasmim samaye ragapariyutthitam cittam hoti, na dosapariyutthitam cittam hoti, na mohapariyutthitam cittam hoti; ujugatamevassa tasmim samaye cittam hoti, nikkhantam muttam vutthitam gedhamha. ‘Gedho’ti kho, bhikkhave, pabcannetam kamagunanam adhivacanam. Idampi kho, bhikkhave, arammanam karitva evamidhekacce satta visujjhanti.

“Puna caparam, bhikkhave, ariyasavako attano silani anussarati akhandani …pe… samadhisamvattanikani. Yasmim, bhikkhave, samaye ariyasavako silam anussarati, nevassa tasmim samaye ragapariyutthitam cittam hoti, na dosapariyutthitam cittam hoti, na mohapariyutthitam cittam hoti; ujugatamevassa tasmim samaye cittam hoti, nikkhantam muttam vutthitam gedhamha. ‘Gedho’ti kho, bhikkhave, pabcannetam kamagunanam adhivacanam. Idampi kho, bhikkhave, arammanam karitva evamidhekacce satta visujjhanti.

“Puna caparam, bhikkhave, ariyasavako attano cagam anussarati– ‘labha vata me! Suladdham vata me …pe… yacayogo danasamvibhagarato’ti. Yasmim …pe… evamidhekacce satta visujjhanti.

“Puna caparam, bhikkhave, ariyasavako devata anussarati– ‘santi deva catumaharajika santi deva tavatimsa, santi deva yama, santi deva tusita, santi deva nimmanaratino, santi deva paranimmitavasavattino, santi deva brahmakayika santi deva tatuttari. Yatharupaya saddhaya samannagata ta devata ito cuta tattha upapanna; mayhampi tatharupa saddha samvijjati. Yatharupena silena… sutena… cagena… pabbaya samannagata ta devata ito cuta tattha upapanna; mayhampi tatharupa pabba samvijjati’” ti.

“Yasmim (pg. 2.0277) bhikkhave, samaye ariyasavako attano ca tasabca devatanam saddhabca silabca sutabca cagabca pabbabca anussarati nevassa tasmim samaye ragapariyutthitam cittam hoti, na dosapariyutthitam cittam hoti, na mohapariyutthitam cittam hoti; ujugatamevassa tasmim samaye cittam hoti, nikkhantam muttam vutthitam gedhamha. ‘Gedho’ti kho, bhikkhave, pabcannetam kamagunanam adhivacanam. Idampi kho, bhikkhave, arammanam karitva evamidhekacce satta visujjhanti. Imani kho, bhikkhave, cha anussatitthanani”ti. Pabcamam.


(A.6.26.)3-6.Mahakaccanasuttam(具壽)摩訶迦旃延(說六隨念處)

《雜阿含550經》(大正藏2.143b)

26. Tatra kho ayasma mahakaccano bhikkhu amantesi– “avuso bhikkhave”ti. “Avuso”ti kho te bhikkhu ayasmato mahakaccanassa paccassosum. Ayasma mahakaccano etadavoca– “acchariyam, avuso; abbhutam, avuso! Yavabcidam tena bhagavata janata passata arahata sammasambuddhena sambadhe okasadhigamo anubuddho sattanam visuddhiya sokaparidevanam samatikkamaya dukkhadomanassanam atthavgamaya bayassa adhigamaya nibbanassa sacchikiriyaya, yadidam cha anussatitthanani.

“Katamani cha? Idhavuso, ariyasavako tathagatam anussarati– ‘itipi so bhagava …pe… sattha devamanussanam buddho bhagava’ti. Yasmim, avuso, samaye ariyasavako tathagatam anussarati nevassa tasmim samaye ragapariyutthitam cittam hoti, na dosapariyutthitam cittam hoti, na mohapariyutthitam cittam hoti; ujugatamevassa tasmim samaye cittam hoti, nikkhantam muttam vutthitam gedhamha. ‘Gedho’ti kho, avuso, pabcannetam kamagunanam adhivacanam. Sa kho so, avuso, ariyasavako sabbaso akasasamena cetasa viharati vipulena mahaggatena appamanena averena abyapajjena. Idampi kho, avuso, arammanam karitva evamidhekacce satta visuddhidhamma bhavanti.

“Puna caparam, avuso, ariyasavako dhammam anussarati– ‘svakkhato bhagavata dhammo …pe… paccattam veditabbo vibbuhi’ti. Yasmim, avuso, samaye ariyasavako dhammam anussarati nevassa tasmim samaye ragapariyutthitam cittam hoti, na dosapariyutthitam cittam hoti, na mohapariyutthitam (pg. 2.0278) cittam hoti; ujugatamevassa tasmim samaye cittam hoti, nikkhantam muttam vutthitam gedhamha. ‘Gedho’ti kho, avuso, pabcannetam kamagunanam adhivacanam. Sa kho so, avuso, ariyasavako sabbaso akasasamena cetasa viharati vipulena mahaggatena appamanena averena abyapajjena Idampi kho, avuso, arammanam karitva evamidhekacce satta visuddhidhamma bhavanti.

“Puna caparam, avuso, ariyasavako savgham anussarati– ‘suppatipanno bhagavato savakasavgho …pe… anuttaram pubbakkhettam lokassa’ti. Yasmim, avuso, samaye ariyasavako savgham anussarati nevassa tasmim samaye ragapariyutthitam cittam hoti, na dosapariyutthitam cittam hoti, na mohapariyutthitam cittam hoti; ujugatamevassa tasmim samaye cittam hoti, nikkhantam muttam vutthitam gedhamha. ‘Gedho’ti kho, avuso, pabcannetam kamagunanam adhivacanam. Sa kho so, avuso, ariyasavako sabbaso akasasamena cetasa viharati vipulena mahaggatena appamanena averena abyapajjena. Idampi kho, avuso, arammanam karitva evamidhekacce satta visuddhidhamma bhavanti.

“Puna caparam, avuso, ariyasavako attano silani anussarati akhandani …pe… samadhisamvattanikani. Yasmim, avuso, samaye ariyasavako attano silam anussarati nevassa tasmim samaye ragapariyutthitam cittam hoti, na dosapariyutthitam cittam hoti, na mohapariyutthitam cittam hoti; ujugatamevassa tasmim samaye cittam hoti, nikkhantam muttam vutthitam gedhamha. ‘Gedho’ti kho, avuso, pabcannetam kamagunanam adhivacanam. Sa kho so, avuso, ariyasavako sabbaso akasasamena cetasa viharati vipulena mahaggatena appamanena averena abyapajjena. Idampi kho, avuso, arammanam karitva evamidhekacce satta visuddhidhamma bhavanti.

“Puna caparam, avuso, ariyasavako attano cagam anussarati – ‘labha vata me, suladdham vata me …pe… yacayogo danasamvibhagarato’ti. Yasmim, avuso, samaye ariyasavako attano cagam anussarati nevassa tasmim samaye ragapariyutthitam cittam hoti, na (pg. 2.0279) dosapariyutthitam cittam hoti, na mohapariyutthitam cittam hoti; ujugatamevassa tasmim samaye cittam hoti, nikkhantam muttam vutthitam gedhamha. ‘Gedho’ti kho, avuso, pabcannetam kamagunanam adhivacanam. Sa kho so, avuso, ariyasavako sabbaso akasasamena cetasa viharati vipulena mahaggatena appamanena averena abyapajjena. Idampi kho, avuso, arammanam karitva evamidhekacce satta visuddhidhamma bhavanti.

“Puna caparam, avuso, ariyasavako devata anussarati– ‘santi deva catumaharajika, santi deva …pe… tatuttari. Yatharupaya saddhaya samannagata ta devata ito cuta tattha upapanna; mayhampi tatharupa saddha samvijjati Yatharupena silena …pe… sutena… cagena… pabbaya samannagata ta devata ito cuta tattha upapanna; mayhampi tatharupa pabba samvijjati’ti. Yasmim, avuso, samaye ariyasavako attano ca tasabca devatanam saddhabca silabca sutabca cagabca pabbabca anussarati nevassa tasmim samaye ragapariyutthitam cittam hoti na dosapariyutthitam cittam hoti, na mohapariyutthitam cittam hoti; ujugatamevassa tasmim samaye cittam hoti, nikkhantam muttam vutthitam gedhamha. ‘Gedho’ti kho, avuso, pabcannetam kamagunanam adhivacanam. Sa kho so, avuso, ariyasavako sabbaso akasasamena cetasa viharati vipulena mahaggatena appamanena averena abyapajjena. Idampi kho, avuso, arammanam karitva evamidhekacce satta visuddhidhamma bhavanti.

“Acchariyam avuso; abbhutam, avuso! Yavabcidam tena bhagavata janata passata arahata sammasambuddhena sambadhe okasadhigamo anubuddho sattanam visuddhiya sokaparidevanam samatikkamaya dukkhadomanassanam atthavgamaya bayassa adhigamaya nibbanassa sacchikiriyaya, yadidam cha anussatitthanani”ti. Chattham.




(A.6.27.)3-7. Pathamasamayasuttam (謁見修意比丘之)時(1)


27. Atha kho abbataro bhikkhu yena bhagava tenupasavkami; upasavkamitva bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho (pg. 2.0280) so bhikkhu bhagavantam etadavoca– “kati nu kho, bhante, samaya manobhavaniyassa bhikkhuno dassanaya upasavkamitun”ti? “Chayime, bhikkhu, samaya manobhavaniyassa bhikkhuno dassanaya upasavkamitum”.

“Katame cha? Idha, bhikkhu, yasmim samaye bhikkhu kamaragapariyutthitena cetasa viharati kamaragaparetena, uppannassa ca kamaragassa nissaranam yathabhutam nappajanati tasmim samaye manobhavaniyo bhikkhu upasavkamitva evamassa vacaniyo– ‘aham kho, avuso, kamaragapariyutthitena cetasa viharami kamaragaparetena, uppannassa ca kamaragassa nissaranam yathabhutam nappajanami. Sadhu vata me, ayasma, kamaragassa pahanaya dhammam desetu’ti. Tassa manobhavaniyo bhikkhu kamaragassa pahanaya dhammam deseti. Ayam, bhikkhu, pathamo samayo manobhavaniyassa bhikkhuno dassanaya upasavkamitum.

“Puna caparam, bhikkhu, yasmim samaye bhikkhu byapadapariyutthitena cetasa viharati byapadaparetena, uppannassa ca byapadassa nissaranam yathabhutam nappajanati tasmim samaye manobhavaniyo bhikkhu upasavkamitva evamassa vacaniyo– ‘aham kho, avuso, byapadapariyutthitena cetasa viharami byapadaparetena, uppannassa ca byapadassa nissaranam yathabhutam nappajanami. Sadhu vata me, ayasma, byapadassa pahanaya dhammam desetu’ti. Tassa manobhavaniyo bhikkhu byapadassa pahanaya dhammam deseti. Ayam, bhikkhu, dutiyo samayo manobhavaniyassa bhikkhuno dassanaya upasavkamitum.

“Puna caparam, bhikkhu, yasmim samaye bhikkhu thinamiddhapariyutthitena cetasa viharati thinamiddhaparetena, uppannassa ca thinamiddhassa nissaranam yathabhutam nappajanati tasmim samaye manobhavaniyo bhikkhu upasavkamitva evamassa vacaniyo– ‘aham kho, avuso, thinamiddhapariyutthitena cetasa viharami thinamiddhaparetena, uppannassa ca thinamiddhassa nissaranam yathabhutam nappajanami. Sadhu vata me, ayasma, thinamiddhassa pahanaya dhammam desetu’ti. Tassa manobhavaniyo bhikkhu thinamiddhassa pahanaya dhammam (pg. 2.0281) deseti Ayam, bhikkhu, tatiyo samayo manobhavaniyassa bhikkhuno dassanaya upasavkamitum.

“Puna caparam, bhikkhu, yasmim samaye bhikkhu uddhaccakukkuccapariyutthitena cetasa viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaranam yathabhutam nappajanati tasmim samaye manobhavaniyo bhikkhu upasavkamitva evamassa vacaniyo– ‘aham kho, avuso, uddhaccakukkuccapariyutthitena cetasa viharami uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaranam yathabhutam nappajanami. Sadhu vata me, ayasma, uddhaccakukkuccassa pahanaya dhammam desetu’ti. Tassa manobhavaniyo bhikkhu uddhaccakukkuccassa pahanaya dhammam deseti. Ayam, bhikkhu, catuttho samayo manobhavaniyassa bhikkhuno dassanaya upasavkamitum.

“Puna caparam, bhikkhu, yasmim samaye bhikkhu vicikicchapariyutthitena cetasa viharati vicikicchaparetena, uppannaya ca vicikicchaya nissaranam yathabhutam nappajanati tasmim samaye manobhavaniyo bhikkhu upasavkamitva evamassa vacaniyo– ‘aham, avuso, vicikicchapariyutthitena cetasa viharami vicikicchaparetena, uppannaya ca vicikicchaya nissaranam yathabhutam nappajanami. Sadhu vata me, ayasma, vicikicchaya pahanaya dhammam desetu’ti. Tassa manobhavaniyo bhikkhu vicikicchaya pahanaya dhammam deseti. Ayam, bhikkhu, pabcamo samayo manobhavaniyassa bhikkhuno dassanaya upasavkamitum.

“Puna caparam, bhikkhu, yasmim samaye bhikkhu yam nimittam agamma yam nimittam manasikaroto anantara asavanam khayo hoti tam nimittam nappajanati tasmim samaye manobhavaniyo bhikkhu upasavkamitva evamassa vacaniyo– ‘aham kho, avuso, yam nimittam agamma yam nimittam manasikaroto anantara asavanam khayo hoti, tam nimittam nappajanami. Sadhu vata me, ayasma, asavanam khayaya dhammam desetu’ti. Tassa manobhavaniyo bhikkhu asavanam khayaya dhammam deseti. Ayam, bhikkhu, chattho samayo manobhavaniyassa bhikkhuno dassanaya upasavkamitum. Ime kho, bhikkhu, cha samaya manobhavaniyassa bhikkhuno dassanaya upasavkamitun”ti. Sattamam.


(A.6.28.)3-8. Dutiyasamayasuttam (謁見修意比丘之)時(2)


28. Ekam (pg. 2.0282) samayam sambahula thera bhikkhu baranasiyam viharanti isipatane migadaye. Atha kho tesam theranam bhikkhunam pacchabhattam pindapatapatikkantanam mandalamale sannisinnanam sannipatitanam ayamantarakatha udapadi– “ko nu kho, avuso, samayo manobhavaniyassa bhikkhuno dassanaya upasavkamitun”ti?

Evam vutte abbataro bhikkhu there bhikkhu etadavoca– “yasmim, avuso, samaye manobhavaniyo bhikkhu pacchabhattam pindapatapatikkanto pade pakkhaletva nisinno hoti pallavkam abhujitva ujum kayam panidhaya parimukham satim upatthapetva, so samayo manobhavaniyassa bhikkhuno dassanaya upasavkamitun”ti.

Evam vutte abbataro bhikkhu tam bhikkhum etadavoca– “na kho, avuso so samayo manobhavaniyassa bhikkhuno dassanaya upasavkamitum. Yasmim, avuso, samaye manobhavaniyo bhikkhu pacchabhattam pindapatapatikkanto pade pakkhaletva nisinno hoti pallavkam abhujitva ujum kayam panidhaya parimukham satim upatthapetva, carittakilamathopissa tasmim samaye appatippassaddho hoti, bhattakilamathopissa tasmim samaye appatippassaddho hoti. Tasma so asamayo manobhavaniyassa bhikkhuno dassanaya upasavkamitum. Yasmim, avuso, samaye manobhavaniyo bhikkhu sayanhasamayam patisallana vutthito viharapacchayayam nisinno hoti pallavkam abhujitva ujum kayam panidhaya parimukham satim upatthapetva, so samayo manobhavaniyassa bhikkhuno dassanaya upasavkamitun”ti.

Evam vutte abbataro bhikkhu tam bhikkhum etadavoca– “na kho, avuso, so samayo manobhavaniyassa bhikkhuno dassanaya upasavkamitum. Yasmim, avuso, samaye manobhavaniyo bhikkhu sayanhasamayam patisallana vutthito viharapacchayayam nisinno hoti pallavkam abhujitva ujum kayam panidhaya parimukham satim upatthapetva, yadevassa diva samadhinimittam manasikatam hoti tadevassa tasmim samaye samudacarati. Tasma so asamayo manobhavaniyassa bhikkhuno dassanaya (pg. 2.0283) upasavkamitum. Yasmim, avuso, samaye manobhavaniyo bhikkhu rattiya paccusasamayam paccutthaya nisinno hoti pallavkam abhujitva ujum kayam panidhaya parimukham satim upatthapetva, so samayo manobhavaniyassa bhikkhuno dassanaya upasavkamitun”ti.

Evam vutte abbataro bhikkhu tam bhikkhum etadavoca– “na kho, avuso, so samayo manobhavaniyassa bhikkhuno dassanaya upasavkamitum. Yasmim, avuso, samaye manobhavaniyo bhikkhu rattiya paccusasamayam paccutthaya nisinno hoti pallavkam abhujitva ujum kayam panidhaya parimukham satim upatthapetva, ojatthayissa tasmim samaye kayo hoti phasussa hoti buddhanam sasanam manasi katum. Tasma so asamayo manobhavaniyassa bhikkhuno dassanaya upasavkamitun”ti.

Evam vutte ayasma mahakaccano there bhikkhu etadavoca– “sammukha metam, avuso, bhagavato sutam sammukha patiggahitam– ‘chayime, bhikkhu, samaya manobhavaniyassa bhikkhuno dassanaya upasavkamitum’”.

“Katame cha? Idha, bhikkhu, yasmim samaye bhikkhu kamaragapariyutthitena cetasa viharati kamaragaparetena, uppannassa ca kamaragassa nissaranam yathabhutam nappajanati, tasmim samaye manobhavaniyo bhikkhu upasavkamitva evamassa vacaniyo– ‘aham kho, avuso, kamaragapariyutthitena cetasa viharami kamaragaparetena, uppannassa ca kamaragassa nissaranam yathabhutam nappajanami. Sadhu vata me ayasma kamaragassa pahanaya dhammam desetu’ti. Tassa manobhavaniyo bhikkhu kamaragassa pahanaya dhammam deseti. Ayam, bhikkhu, pathamo samayo manobhavaniyassa bhikkhuno dassanaya upasavkamitum.

“Puna caparam, bhikkhu, yasmim samaye bhikkhu byapadapariyutthitena cetasa viharati …pe… thinamiddhapariyutthitena cetasa viharati… uddhaccakukkuccapariyutthitena cetasa viharati… vicikicchapariyutthitena cetasa viharati… yam nimittam agamma (pg. 2.0284) yam nimittam manasikaroto anantara asavanam khayo hoti, tam nimittam na janati na passati, tasmim samaye manobhavaniyo bhikkhu upasavkamitva evamassa vacaniyo– ‘aham kho, avuso, yam nimittam agamma yam nimittam manasikaroto anantara asavanam khayo hoti tam nimittam na janami na passami. Sadhu vata me ayasma asavanam khayaya dhammam desetu’ti. Tassa manobhavaniyo bhikkhu asavanam khayaya dhammam deseti. Ayam, bhikkhu, chattho samayo manobhavaniyassa bhikkhuno dassanaya upasavkamitum.

“Sammukha metam, avuso, bhagavato sutam sammukha patiggahitam – ‘ime kho, bhikkhu, cha samaya manobhavaniyassa bhikkhuno dassanaya upasavkamitun’”ti. Atthamam.


(A.6.29.)3-9. Udayisuttam(具壽)優陀夷(第三禪,光明想,32身分,不淨觀,第四禪,正念正知)


29. Atha kho bhagava ayasmantam udayim amantesi – “kati nu kho, udayi, anussatitthanani”ti? Evam vutte ayasma udayi tunhi ahosi. Dutiyampi kho bhagava ayasmantam udayim amantesi– “kati nu kho, udayi, anussatitthanani”ti? Dutiyampi kho ayasma udayi tunhi ahosi. Tatiyampi kho bhagava ayasmantam udayim amantesi– “kati nu kho, udayi, anussatitthanani”ti? Tatiyampi kho ayasma udayi tunhi ahosi.

Atha kho ayasma anando ayasmantam udayim etadavoca– “sattha tam, avuso udayi, amantesi”ti. “Sunomaham avuso ananda, bhagavato. Idha bhante, bhikkhu anekavihitam pubbenivasam anussarati– seyyathidam ekampi jatim dvepi jatiyo …pe…. Iti sakaram sa-uddesam anekavihitam pubbenivasam anussarati. Idam, bhante, anussatitthanan”ti.

Atha kho bhagava ayasmantam anandam amantesi– “abbasim kho aham, ananda– ‘nevayam udayi moghapuriso adhicittam anuyutto viharati’ti. Kati nu kho, ananda, anussatitthanani”ti?

“Pabca, bhante, anussatitthanani. Katamani pabca? Idha, bhante, bhikkhu vivicceva kamehi …pe… tatiyam jhanam upasampajja viharati. Idam, bhante, anussatitthanam evam bhavitam evam bahulikatam ditthadhammasukhaviharaya samvattati.

“Puna caparam, bhante, bhikkhu alokasabbam manasi karoti, diva sabbam adhitthati, yatha diva tatha rattim, yatha rattim tatha diva; iti vivatena cetasa (pg. 2.0285) apariyonaddhena sappabhasam cittam bhaveti. Idam, bhante, anussatitthanam evam bhavitam evam bahulikatam banadassanappatilabhaya samvattati.

“Puna caparam, bhante, bhikkhu imameva kayam uddham padatala adho kesamatthaka tacapariyantam puram nanappakarassa asucino paccavekkhati – ‘atthi imasmim kaye kesa loma nakha danta taco mamsam nharu § atthi atthimibjam vakkam hadayam yakanam kilomakam pihakam papphasam antam antagunam udariyam karisam pittam semham pubbo lohitam sedo medo assu vasa khelo sivghanika lasika muttan’ti. Idam, bhante anussatitthanam evam bhavitam evam bahulikatam kamaragappahanaya samvattati.

“Puna caparam, bhante, bhikkhu seyyathapi passeyya sariram sivathikaya chadditam § ekahamatam va dvihamatam va tihamatam va uddhumatakam vinilakam vipubbakajatam. So imameva kayam evam § upasamharati– ‘ayampi kho kayo evamdhammo evambhavi evam-anatito’”ti § .

“Seyyathapi va pana § passeyya sariram sivathikaya chadditam kakehi va khajjamanam kulalehi va khajjamanam gijjhehi va khajjamanam sunakhehi va khajjamanam sivgalehi § va khajjamanam vividhehi va panakajatehi khajjamanam. So imameva kayam evam upasamharati– ‘ayampi kho kayo evamdhammo evambhavi evam-anatito’”ti.

“Seyyathapi va pana passeyya sariram sivathikaya chadditam atthikasavkhalikam samamsalohitam nharusambandham …pe… atthikasavkhalikam nimmamsalohitamakkhitam nharusambandham… atthikasavkhalikam apagatamamsalohitam nharusambandham. Atthikani apagatasambandhani disavidisavikkhittani § , abbena hatthatthikam abbena padatthikam abbena javghatthikam abbena urutthikam abbena katitthikam § abbena § phasukatthikam (pg. 2.0286) abbena pitthikantakatthikam abbena khandhatthikam abbena givatthikam abbena hanukatthikam abbena dantakatthikam abbena sisakataham § , atthikani setani savkhavannappatibhagani § atthikani pubjakitani § terovassikani atthikani putini cunnakajatani. So imameva kayam evam upasamharati– ‘ayampi kho kayo evamdhammo evambhavi evam-anatito’ti. Idam, bhante, anussatitthanam evam bhavitam evam bahulikatam asmimanasamugghataya samvattati.

“Puna caparam, bhante, bhikkhu sukhassa ca pahana …pe… catuttham jhanam upasampajja viharati. Idam, bhante, anussatitthanam evam bhavitam evam bahulikatam anekadhatupativedhaya samvattati. Imani kho, bhante, pabca anussatitthanani”ti.

“Sadhu, sadhu, ananda! Tena hi tvam, ananda, idampi chattham anussatitthanam dharehi. Idhananda, bhikkhu satova abhikkamati satova patikkamati satova titthati satova nisidati satova seyyam kappeti satova kammam adhitthati. Idam, ananda, anussatitthanam evam bhavitam evam bahulikatam satisampajabbaya samvattati”ti. Navamam.


(A.6.30.)3-10. Anuttariyasuttam(見、聞、利、學、行,六)無上

《集異門足論》第十六(大正藏26.433b)

30. “Chayimani, bhikkhave, anuttariyani. Katamani cha? Dassananuttariyam, savananuttariyam, labhanuttariyam, sikkhanuttariyam, paricariyanuttariyam, anussatanuttariyanti.

“Katamabca bhikkhave, dassananuttariyam? Idha, bhikkhave, ekacco hatthiratanampi dassanaya gacchati, assaratanampi dassanaya gacchati, maniratanampi dassanaya gacchati, uccavacam va pana dassanaya gacchati, samanam va brahmanam va micchaditthikam micchapatipannam dassanaya gacchati. Atthetam, bhikkhave, dassanam; netam natthiti vadami. Tabca kho etam, bhikkhave, dassanam hinam gammam pothujjanikam anariyam anatthasamhitam, na nibbidaya na viragaya na nirodhaya na upasamaya na abhibbaya na sambodhaya na nibbanaya samvattati. Yo ca kho, bhikkhave, tathagatam va tathagatasavakam va dassanaya gacchati (pg. 2.0287) nivitthasaddho nivitthapemo ekantagato abhippasanno, etadanuttariyam, bhikkhave, dassananam sattanam visuddhiya sokaparidevanam § samatikkamaya dukkhadomanassanam atthavgamaya § bayassa adhigamaya nibbanassa sacchikiriyaya, yadidam tathagatam va tathagatasavakam va dassanaya gacchati nivitthasaddho nivitthapemo ekantagato abhippasanno. Idam vuccati, bhikkhave, dassananuttariyam. Iti dassananuttariyam.

“Savananuttariyabca katham hoti? Idha, bhikkhave, ekacco bherisaddampi § savanaya gacchati, vinasaddampi savanaya gacchati, gitasaddampi savanaya gacchati, uccavacam va pana savanaya gacchati, samanassa va brahmanassa va micchaditthikassa micchapatipannassa dhammassavanaya gacchati. Atthetam, bhikkhave, savanam; netam natthiti vadami. Tabca kho etam, bhikkhave, savanam hinam gammam pothujjanikam anariyam anatthasamhitam, na nibbidaya na viragaya na nirodhaya na upasamaya na abhibbaya na sambodhaya na nibbanaya samvattati. Yo ca kho, bhikkhave, tathagatassa va tathagatasavakassa va dhammassavanaya gacchati nivitthasaddho nivitthapemo ekantagato abhippasanno, etadanuttariyam, bhikkhave, savananam sattanam visuddhiya sokaparidevanam samatikkamaya dukkhadomanassanam atthavgamaya bayassa adhigamaya nibbanassa sacchikiriyaya, yadidam tathagatassa va tathagatasavakassa va dhammassavanaya gacchati nivitthasaddho nivitthapemo ekantagato abhippasanno. Idam vuccati, bhikkhave, savananuttariyam. Iti dassananuttariyam, savananuttariyam.

“Labhanuttariyabca katham hoti? Idha, bhikkhave, ekacco puttalabhampi labhati, daralabhampi labhati, dhanalabhampi labhati, uccavacam va pana labham labhati, samane va brahmane va micchaditthike micchapatipanne saddham patilabhati. Attheso, bhikkhave, labho; neso natthiti vadami. So ca kho eso, bhikkhave, labho hino gammo pothujjaniko anariyo anatthasamhito, na nibbidaya na viragaya na nirodhaya na upasamaya na abhibbaya na sambodhaya na nibbanaya samvattati. Yo ca kho, bhikkhave, tathagate va tathagatasavake va (pg. 2.0288) saddham patilabhati nivitthasaddho nivitthapemo ekantagato abhippasanno, etadanuttariyam, bhikkhave, labhanam sattanam visuddhiya sokaparidevanam samatikkamaya dukkhadomanassanam atthavgamaya bayassa adhigamaya nibbanassa sacchikiriyaya, yadidam tathagate va tathagatasavake va saddham patilabhati nivitthasaddho nivitthapemo ekantagato abhippasanno. Idam vuccati, bhikkhave, labhanuttariyam. Iti dassananuttariyam, savananuttariyam, labhanuttariyam.

“Sikkhanuttariyabca katham hoti? Idha, bhikkhave, ekacco hatthismimpi sikkhati, assasmimpi sikkhati, rathasmimpi sikkhati, dhanusmimpi sikkhati, tharusmimpi sikkhati, uccavacam va pana sikkhati, samanassa va brahmanassa va micchaditthikassa micchapatipannassa § sikkhati. Atthesa, bhikkhave, sikkha; nesa natthiti vadami. Sa ca kho esa, bhikkhave, sikkha hina gamma pothujjanika anariya anatthasamhita, na nibbidaya na viragaya na nirodhaya na upasamaya na abhibbaya na sambodhaya na nibbanaya samvattati. Yo ca kho, bhikkhave, tathagatappavedite dhammavinaye adhisilampi sikkhati, adhicittampi sikkhati, adhipabbampi sikkhati nivitthasaddho nivitthapemo ekantagato abhippasanno, etadanuttariyam, bhikkhave, sikkhanam sattanam visuddhiya sokaparidevanam samatikkamaya dukkhadomanassanam atthavgamaya bayassa adhigamaya nibbanassa sacchikiriyaya yadidam tathagatappavedite dhammavinaye adhisilampi sikkhati, adhicittampi sikkhati, adhipabbampi sikkhati, nivitthasaddho nivitthapemo ekantagato abhippasanno. Idam vuccati, bhikkhave, sikkhanuttariyam. Iti dassananuttariyam, savananuttariyam, labhanuttariyam, sikkhanuttariyam.

“Paricariyanuttariyabca katham hoti? Idha, bhikkhave, ekacco khattiyampi paricarati, brahmanampi paricarati, gahapatimpi paricarati, uccavacam va pana paricarati, samanam va brahmanam va micchaditthikam micchapatipannam paricarati. Atthesa, bhikkhave, paricariya; nesa natthiti vadami. Sa ca kho esa, bhikkhave, paricariya hina gamma pothujjanika anariya anatthasamhita, na nibbidaya …pe… na nibbanaya samvattati. Yo ca kho, bhikkhave, tathagatam va tathagatasavakam va paricarati nivitthasaddho nivitthapemo ekantagato abhippasanno (pg. 2.0289) etadanuttariyam, bhikkhave, paricariyanam sattanam visuddhiya sokaparidevanam samatikkamaya dukkhadomanassanam atthavgamaya bayassa adhigamaya nibbanassa sacchikiriyaya, yadidam tathagatam va tathagatasavakam va paricarati nivitthasaddho nivitthapemo ekantagato abhippasanno. Idam vuccati, bhikkhave, paricariyanuttariyam. Iti dassananuttariyam, savananuttariyam, labhanuttariyam, sikkhanuttariyam, paricariyanuttariyam.

“Anussatanuttariyabca katham hoti? Idha, bhikkhave, ekacco puttalabhampi anussarati, daralabhampi anussarati, dhanalabhampi anussarati, uccavacam va pana labham anussarati, samanam va brahmanam va micchaditthikam micchapatipannam anussarati. Atthesa, bhikkhave, anussati; nesa natthiti vadami. Sa ca kho esa, bhikkhave, anussati hina gamma pothujjanika anariya anatthasamhita, na nibbidaya na viragaya na nirodhaya na upasamaya na abhibbaya na sambodhaya na nibbanaya samvattati. Yo ca kho, bhikkhave, tathagatam va tathagatasavakam va anussarati nivitthasaddho nivitthapemo ekantagato abhippasanno, etadanuttariyam, bhikkhave, anussatinam sattanam visuddhiya sokaparidevanam samatikkamaya dukkhadomanassanam atthavgamaya bayassa adhigamaya nibbanassa sacchikiriyaya, yadidam tathagatam va tathagatasavakam va anussarati nivitthasaddho nivitthapemo ekantagato abhippasanno. Idam vuccati, bhikkhave, anussatanuttariyam. Imani kho, bhikkhave, cha anuttariyani”ti.

“Ye dassananuttaram laddha § , savanabca anuttaram.

Labhanuttariyam laddha, sikkhanuttariye rata § .

“Upatthita paricariya, bhavayanti anussatim;

Vivekappatisamyuttam, khemam amatagaminim.

“Appamade pamudita, nipaka silasamvuta;

Te ve kalena paccenti § , yattha dukkham nirujjhati”ti. Dasamam.

Anuttariyavaggo § tatiyo.


Tassuddanam–

Samako (pg. 2.0290) aparihaniyo, bhayam himavanussati;

Kaccano dve ca samaya, udayi anuttariyenati.




tải về 1.54 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương