Mahavaggapali (Vin. Mv.;mahava.)



tải về 13.37 Mb.
trang33/46
Chuyển đổi dữ liệu31.12.2017
Kích13.37 Mb.
#35183
1   ...   29   30   31   32   33   34   35   36   ...   46

7. Kathinakkhandhako

(Mv.I,253.)


187. Kathinanujanana

306. Tena (CS:Mv.pg.351) samayena Buddho Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Tena kho pana samayena timsamatta Paveyyaka § bhikkhu, sabbe arabbika sabbe pindapatika sabbe pamsukulika sabbe tecivarika Savatthim agacchanta Bhagavantam dassanaya upakatthaya vassupanayikaya nasakkhimsu Savatthiyam vassupanayikam sambhavetum; antaramagge Sakete vassam upagacchimsu. Te ukkanthitarupa vassam vasimsu–asanneva no Bhagava viharati ito chasu yojanesu, na ca mayam labhama Bhagavantam dassanayati. Atha kho te bhikkhu vassamvuttha, temasaccayena kataya pavaranaya, deve vassante, udakasavgahe udakacikkhalle okapunnehi civarehi kilantarupa yena Savatthi Jetavanam Anathapindikassa aramo, yena Bhagava tenupasavkamimsu; upasavkamitva Bhagavantam abhivadetva ekamantam nisidimsu. Acinnam kho panetam Buddhanam Bhagavantanam agantukehi bhikkhuhi saddhim patisammoditum. Atha kho Bhagava te bhikkhu etadavoca-- “Kacci, bhikkhave, khamaniyam, kacci yapaniyam, kacci samagga sammodamana avivadamana phasukam vassam vasittha, na ca pindakena kilamittha”ti? “Khamaniyam, Bhagava; yapaniyam, Bhagava; samagga ca mayam, bhante, sammodamana avivadamana vassam vasimha, na ca pindakena kilamimha Idha mayam, bhante, timsamatta Paveyyaka bhikkhu Savatthim agacchanta Bhagavantam dassanaya upakatthaya vassupanayikaya nasakkhimha Savatthiyam vassupanayikam sambhavetum, antaramagge Sakete vassam upagacchimha. Te mayam, bhante, ukkanthitarupa vassam vasimha (Mv.I,254.) ‘asanneva no Bhagava viharati ito chasu yojanesu, na ca mayam labhama Bhagavantam dassanaya’ti. Atha kho mayam, bhante, vassamvuttha, temasaccayena kataya pavaranaya, deve vassante, udakasavgahe udakacikkhalle okapunnehi civarehi kilantarupa addhanam agatati. Atha kho Bhagava etasmim nidane etasmim pakarane dhammim katham katva bhikkhu amantesi-- “Anujanami, bhikkhave, vassamvutthanam bhikkhunam (CS:Mv.pg.352) kathinam § attharitum. Atthatakathinanam vo, bhikkhave, pabca kappissanti– anamantacaro, asamadanacaro, ganabhojanam, yavadatthacivaram, yo ca tattha civaruppado so nesam bhavissatiti. Atthatakathinanam vo, bhikkhave, imani pabca kappissanti. Evabca pana, bhikkhave, kathinam attharitabbam. Byattena bhikkhuna patibalena savgho bapetabbo–

307. “Sunatu me, bhante, savgho. Idam savghassa kathinadussam uppannam. Yadi savghassa pattakallam, savgho imam kathinadussam itthannamassa bhikkhuno dadeyya kathinam attharitum. Esa batti.

“Sunatu me, bhante, savgho. Idam savghassa kathinadussam uppannam. Savgho imam kathinadussam itthannamassa bhikkhuno deti kathinam attharitum. Yassayasmato khamati imassa kathinadussassa itthannamassa bhikkhuno danam kathinam attharitum, so tunhassa; yassa nakkhamati, so bhaseyya.

“Dinnam idam savghena kathinadussam itthannamassa bhikkhuno kathinam attharitum. Khamati savghassa, tasma tunhi, evametam dharayami”ti.

308. “Evam kho, bhikkhave, atthatam hoti kathinam, evam anatthatam. Kathabca pana, bhikkhave, anatthatam hoti kathinam? Na ullikhitamattena atthatam hoti kathinam, na dhovanamattena atthatam hoti kathinam, na civaravicaranamattena § atthatam hoti kathinam, na chedanamattena atthatam hoti kathinam, na bandhanamattena atthatam hoti kathinam, na ovattiyakaranamattena § atthatam hoti kathinam, na kandusakaranamattena atthatam hoti kathinam, na dalhikammakaranamattena atthatam hoti kathinam, na anuvatakaranamattena atthatam hoti kathinam, na paribhandakaranamattena atthatam hoti kathinam, na ovaddheyyakaranamattena atthatam hoti kathinam, na kambalamaddanamattena atthatam hoti kathinam, na nimittakatena atthatam hoti kathinam, na parikathakatena atthatam hoti kathinam, na kukkukatena atthatam hoti kathinam, na sannidhikatena atthatam hoti kathinam, na nissaggiyena atthatam hoti kathinam, na akappakatena atthatam (CS:Mv.pg.353) hoti kathinam na abbatra savghatiya atthatam hoti kathinam, (Mv.I,255.) na abbatra uttarasavgena atthatam hoti kathinam, na abbatra antaravasakena atthatam hoti kathinam, na abbatra pabcakena va atirekapabcakena va tadaheva sabchinnena samandalikatena atthatam hoti kathinam, na abbatra puggalassa atthara atthatam hoti kathinam; samma ceva atthatam hoti kathinam, tabce nissimattho anumodati, evampi anatthatam hoti kathinam. Evam kho, bhikkhave, anatthatam hoti kathinam.

309. “Kathabca, bhikkhave, atthatam hoti kathinam? Ahatena atthatam hoti kathinam, ahatakappena atthatam hoti kathinam, pilotikaya atthatam hoti kathinam, pamsukulena atthatam hoti kathinam, papanikena atthatam hoti kathinam, animittakatena atthatam hoti kathinam, aparikathakatena atthatam hoti kathinam, akukkukatena atthatam hoti kathinam, asannidhikatena atthatam hoti kathinam, anissaggiyena atthatam hoti kathinam, kappakatena atthatam hoti kathinam, savghatiya atthatam hoti kathinam, uttarasavgena atthatam hoti kathinam, antaravasakena atthatam hoti kathinam, pabcakena va atirekapabcakena va tadaheva sabchinnena samandalikatena atthatam hoti kathinam, puggalassa atthara atthatam hoti kathinam; samma ce atthatam hoti kathinam, tabce simattho anumodati, evampi atthatam hoti kathinam Evam kho, bhikkhave, atthatam hoti kathinam.

310. “Kathabca, bhikkhave, ubbhatam hoti kathinam? Atthima, bhikkhave, matika kathinassa ubbharaya– pakkamanantika, nitthanantika, sannitthanantika, nasanantika, savanantika, asavacchedika, simatikkantika, sahubbhara”ti § .


Kathinanujanana nitthita.


188. Adayasattakam

311. Bhikkhu atthatakathino katacivaram adaya pakkamati– “Na paccessan”ti. Tassa bhikkhuno pakkamanantiko kathinuddharo.

Bhikkhu (CS:Mv.pg.354) atthatakathino civaram adaya pakkamati. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu atthatakathino civaram adaya pakkamati. Tassa bahisimagatassa evam hoti– “Nevimam civaram karessam, na paccessan”ti. Tassa bhikkhuno sannitthanantiko kathinuddharo.

Bhikkhu atthatakathino civaram adaya pakkamati. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa tam civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.

Bhikkhu atthatakathino civaram adaya pakkamati– “Paccessan”ti. So bahisimagato tam civaram kareti. So katacivaro sunati (Mv.I,256.) “Ubbhatam kira tasmim avase kathinan”ti. Tassa bhikkhuno savanantiko kathinuddharo.

Bhikkhu atthatakathino civaram adaya pakkamati– “Paccessan”ti So bahisimagato tam civaram kareti. So katacivaro– “Paccessam paccessan”ti– bahiddha kathinuddharam vitinameti. Tassa bhikkhuno simatikkantiko kathinuddharo.

Bhikkhu atthatakathino civaram adaya pakkamati– “Paccessan”ti. So bahisimagato tam civaram kareti. So katacivaro– “Paccessam paccessan”ti– sambhunati kathinuddharam. Tassa bhikkhuno saha bhikkhuhi kathinuddharo.


Adayasattakam nitthitam § .


189. Samadayasattakam

312. Bhikkhu atthatakathino katacivaram samadaya pakkamati “Na paccessan”ti. Tassa bhikkhuno pakkamanantiko kathinuddharo.

Bhikkhu (CS:Mv.pg.355) atthatakathino civaram samadaya pakkamati. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu atthatakathino civaram samadaya pakkamati. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. Tassa bhikkhuno sannitthanantiko kathinuddharo.

Bhikkhu atthatakathino civaram samadaya pakkamati. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa tam civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.

Bhikkhu atthatakathino civaram samadaya pakkamati– “Paccessan”ti. So bahisimagato tam civaram kareti. So katacivaro sunati “Ubbhatam kira tasmim avase kathinan”ti. Tassa bhikkhuno savanantiko kathinuddharo.

Bhikkhu atthatakathino civaram samadaya pakkamati– “Paccessan”ti. So bahisimagato tam civaram kareti. So katacivaro– “Paccessam paccessan”ti– bahiddha kathinuddharam vitinameti. Tassa bhikkhuno simatikkantiko kathinuddharo.

Bhikkhu atthatakathino civaram samadaya pakkamati– “Paccessan”ti. So bahisimagato tam civaram kareti. So katacivaro– “Paccessam paccessan”ti– sambhunati kathinuddharam. Tassa bhikkhuno saha bhikkhuhi kathinuddharo.


Samadayasattakam nitthitam.


190. Adayachakkam

(Mv.I,257.) 313. Bhikkhu atthatakathino vippakatacivaram adaya pakkamati. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu (CS:Mv.pg.356) atthatakathino vippakatacivaram adaya pakkamati. Tassa bahisimagatassa evam hoti– “Nevimam civaram karessam, na paccessan”ti. Tassa bhikkhuno sannitthanantiko kathinuddharo.

Bhikkhu atthatakathino vippakatacivaram adaya pakkamati. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessam na paccessan”ti. So tam civaram kareti. Tassam tam civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.

Bhikkhu atthatakathino vippakatacivaram adaya pakkamati “Paccessan”ti. So bahisimagato tam civaram kareti. So katacivaro sunati– “Ubbhatam kira tasmim avase kathinan”ti. Tassa bhikkhuno savanantiko kathinuddharo.

Bhikkhu atthatakathino vippakatacivaram adaya pakkamati “Paccessan”ti. So bahisimagato tam civaram kareti. So katacivaro “Paccessam paccessan”ti bahiddha kathinuddharam vitinameti. Tassa bhikkhuno simatikkantiko kathinuddharo.

Bhikkhu atthatakathino vippakatacivaram adaya pakkamati “Paccessan”ti. So bahisimagato tam civaram kareti. So katacivaro “Paccessam paccessan”ti sambhunati kathinuddharam. Tassa bhikkhuno saha bhikkhuhi kathinuddharo.
Adayachakkam nitthitam.


191. Samadayachakkam

314. Bhikkhu atthatakathino vippakatacivaram samadaya pakkamati. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu atthatakathino vippakatacivaram samadaya pakkamati. Tassa bahisimagatassa evam hoti– “Nevimam civaram karessam, na paccessan”ti. Tassa bhikkhuno sannitthanantiko kathinuddharo.

Bhikkhu (CS:Mv.pg.357) atthatakathino vippakatacivaram samadaya pakkamati. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa tam civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.

Bhikkhu atthatakathino vippakatacivaram samadaya pakkamati “Paccessan”ti. So bahisimagato tam civaram kareti. So katacivaro sunati– “Ubbhatam kira tasmim avase kathinan”ti. Tassa bhikkhuno savanantiko kathinuddharo.

Bhikkhu atthatakathino vippakatacivaram samadaya pakkamati “Paccessan”ti. So bahisimagato tam civaram kareti. So katacivaro “Paccessam paccessan”ti bahiddha kathinuddharam vitinameti. Tassa bhikkhuno simatikkantiko kathinuddharo.

Bhikkhu atthatakathino vippakatacivaram samadaya pakkamati “Paccessan”ti. So bahisimagato tam civaram kareti. So katacivaro “Paccessam paccessan”ti sambhunati kathinuddharam. Tassa bhikkhuno saha bhikkhuhi kathinuddharo.
Samadayachakkam nitthitam.


192. Adayapannarasakam

315. Bhikkhu atthatakathino civaram adaya pakkamati. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu atthatakathino civaram adaya pakkamati. Tassa bahisimagatassa evam hoti– “Nevimam civaram karessam, na paccessan”ti. Tassa bhikkhuno sannitthanantiko kathinuddharo.

Bhikkhu atthatakathino civaram adaya pakkamati. Tassa bahisimagatassa evam hoti–

“Idhevimam civaram karessam, na paccessan”ti. So tam (CS:Mv.pg.358) civaram kareti. Tassa tam civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.
Tikam.
Bhikkhu atthatakathino civaram adaya pakkamati “Na paccessan”ti. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu atthatakathino civaram adaya pakkamati “Na paccessan”ti. Tassa bahisimagatassa evam hoti– “Nevimam civaram karessan”ti. Tassa bhikkhuno sannitthanantiko kathinuddharo.

Bhikkhu atthatakathino civaram adaya pakkamati “Na paccessan”ti. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessan”ti (Mv.I,258.) So tam civaram kareti. Tassa tam civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.
Tikam.
Bhikkhu atthatakathino civaram adaya pakkamati anadhitthitena; nevassa hoti “Paccessan”ti, na panassa hoti “Na paccessan”ti. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu atthatakathino civaram adaya pakkamati anadhitthitena; nevassa hoti “Paccessan”ti, na panassa hoti “Na paccessan”ti. Tassa bahisimagatassa evam hoti– “Nevimam civaram karessam, na paccessan”ti. Tassa bhikkhuno sannitthanantiko kathinuddharo.

Bhikkhu atthatakathino civaram adaya pakkamati anadhitthitena; nevassa hoti “Paccessan”ti, na panassa hoti “Na paccessan”ti Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa tam civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.
Tikam.
Bhikkhu (CS:Mv.pg.359) atthatakathino civaram adaya pakkamati “Paccessan”ti. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu atthatakathino civaram adaya pakkamati “Paccessan”ti. Tassa bahisimagatassa evam hoti– “Nevimam civaram karessam, na paccessan”ti. Tassa bhikkhuno sannitthanantiko kathinuddharo.

Bhikkhu atthatakathino civaram adaya pakkamati “Paccessan”ti. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa tam civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.

Bhikkhu atthatakathino civaram adaya pakkamati “Paccessan”ti. So bahisimagato tam civaram kareti. So katacivaro sunati– “Ubbhatam kira tasmim avase kathinan”ti. Tassa bhikkhuno savanantiko kathinuddharo.

Bhikkhu atthatakathino civaram adaya pakkamati “Paccessan”ti. So bahisimagato tam civaram kareti. So katacivaro “Paccessam paccessan”ti– bahiddha kathinuddharam vitinameti. Tassa bhikkhuno simatikkantiko kathinuddharo.

Bhikkhu atthatakathino civaram adaya pakkamati “Paccessan”ti. So bahisimagato tam civaram kareti. So katacivaro– “Paccessam paccessan”ti sambhunati (Mv.I,259.) kathinuddharam. Tassa bhikkhuno saha bhikkhuhi kathinuddharo.


Chakkam.
Adayapannarasakam nitthitam.


193. Samadayapannarasakadi

316. Bhikkhu (CS:Mv.pg.360) atthatakathino civaram samadaya pakkamati …pe….

(Adayavarasadisam evam vittharetabbam.)

Bhikkhu atthatakathino vippakatacivaram adaya pakkamati. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo …pe….

(Samadayavarasadisam evam vittharetabbam.)
Samadayapannarasakadi nitthita.


194. Vippakatasamadayapannarasakam

317. Bhikkhu atthatakathino vippakatacivaram samadaya pakkamati. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu atthatakathino vippakatacivaram samadaya pakkamati. Tassa bahisimagatassa evam hoti– “Nevimam civaram karessam, na paccessan”ti. Tassa bhikkhuno sannitthanantiko kathinuddharo.

Bhikkhu atthatakathino vippakatacivaram samadaya pakkamati. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa tam civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.


Tikam.

Bhikkhu atthatakathino vippakatacivaram samadaya pakkamati “Na paccessan”ti. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu atthatakathino vippakatacivaram samadaya pakkamati “Na paccessan”ti. Tassa bahisimagatassa evam hoti– “Nevimam civaram karessan”ti. Tassa bhikkhuno sannitthanantiko kathinuddharo.

Bhikkhu (CS:Mv.pg.361) atthatakathino vippakatacivaram samadaya pakkamati “Na paccessan”ti. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessan”ti. So tam civaram kareti. Tassa tam civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.


Tikam.
Bhikkhu atthatakathino vippakatacivaram samadaya pakkamati anadhitthitena; nevassa hoti– “Paccessan”ti, na panassa hoti– “Na paccessan”ti. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu atthatakathino vippakatacivaram samadaya pakkamati anadhitthitena; nevassa hoti– “Paccessan”ti, na panassa hoti– “Na paccessan”ti. Tassa bahisimagatassa evam hoti– “Nevimam civaram karessam, na paccessan”ti. Tassa bhikkhuno sannitthanantiko kathinuddharo.

Bhikkhu atthatakathino vippakatacivaram samadaya pakkamati anadhitthitena; nevassa hoti– “Paccessan”ti, na panassa hoti– “Na paccessan”ti. Tassa bahisimagatassa evam hoti “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa tam civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.
Tikam.

Bhikkhu atthatakathino vippakatacivaram samadaya pakkamati “Paccessan”ti. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu atthatakathino vippakatacivaram samadaya pakkamati “Paccessan”ti. Tassa bahisimagatassa evam hoti– “Nevimam civaram karessam, na paccessan”ti. Tassa bhikkhuno sannitthanantiko kathinuddharo.

Bhikkhu atthatakathino vippakatacivaram samadaya pakkamati “Paccessan”ti. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti (CS:Mv.pg.362). So tam civaram kareti. Tassa tam civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.

Bhikkhu atthatakathino vippakatacivaram samadaya pakkamati “Paccessan”ti. So bahisimagato tam civaram kareti. So katacivaro sunati– “Ubbhatam kira tasmim avase kathinan”ti. Tassa bhikkhuno savanantiko kathinuddharo.

Bhikkhu atthatakathino vippakatacivaram samadaya pakkamati “Paccessan”ti. So bahisimagato tam civaram kareti. So katacivaro– “Paccessam paccessan”ti bahiddha kathinuddharam vitinameti. Tassa bhikkhuno simatikkantiko kathinuddharo.

Bhikkhu atthatakathino vippakatacivaram samadaya pakkamati “Paccessan”ti. So bahisimagato tam civaram kareti. So katacivaro “Paccessam paccessan”ti sambhunati kathinuddharam. Tassa bhikkhuno saha bhikkhuhi kathinuddharo.
Chakkam.
Vippakatasamadayapannarasakam nitthitam.
Adayabhanavaro.


195. Anasadolasakam

318. Bhikkhu atthatakathino civarasaya pakkamati. So bahisimagato tam civarasam payirupasati. Anasaya labhati, asaya na labhati. Tassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu atthatakathino civarasaya pakkamati. So bahisimagato tam civarasam payirupasati. Anasaya labhati, asaya na labhati. Tassa evam hoti– “Nevimam civaram karessam, na paccessan”ti. Tassa bhikkhuno sannitthanantiko kathinuddharo. Bhikkhu (CS:Mv.pg.363) atthatakathino civarasaya pakkamati. So bahisimagato tam civarasam payirupasati. Anasaya labhati, asaya na labhati. Tassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa tam civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.

Bhikkhu atthatakathino civarasaya pakkamati. Tassa bahisimagatassa evam hoti– “Idhevimam civarasam payirupasissam, na paccessan”ti. So tam civarasam payirupasati. Tassa sa civarasa upacchijjati Tassa bhikkhuno asavacchediko kathinuddharo.

Bhikkhu atthatakathino civarasaya pakkamati “Na paccessan”ti. So bahisimagato tam civarasam payirupasati. Anasaya labhati, asaya na labhati. Tassa evam hoti– “Idhevimam civaram karessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu atthatakathino civarasaya pakkamati “Na paccessan”ti. So bahisimagato tam civarasam payirupasati. Anasaya labhati, asaya na labhati. Tassa evam hoti– “Nevimam civaram karessan”ti. Tassa bhikkhuno sannitthanantiko kathinuddharo.

Bhikkhu atthatakathino civarasaya pakkamati “Na paccessan”ti. So bahisimagato tam civarasam payirupasati. Anasaya labhati, asaya na labhati. Tassa evam hoti– “Idhevimam civaram karessan”ti. So tam civaram kareti. Tassa tam civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.

Bhikkhu atthatakathino civarasaya pakkamati “Na paccessan”ti. Tassa bahisimagatassa (Mv.I,260.) evam hoti– “Idhevimam civarasam payirupasissan”ti. So tam civarasam payirupasati Tassa sa civarasa upacchijjati. Tassa bhikkhuno asavacchediko kathinuddharo.

Bhikkhu atthatakathino civarasaya pakkamati anadhitthitena; nevassa hoti– “Paccessanti, na panassa hoti– “Na paccessan”ti. So bahisimagato tam civarasam payirupasati. Anasaya labhati, asaya na (CS:Mv.pg.364) labhati. Tassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu atthatakathino civarasaya pakkamati anadhitthitena; nevassa hoti– “Paccessan”ti, na panassa hoti– “Na paccessan”ti. So bahisimagato tam civarasam payirupasati. Anasaya labhati, asaya na labhati. Tassa evam hoti– “Nevimam civaram karessam, na paccessan”ti. Tassa bhikkhuno sannitthanantiko kathinuddharo.

Bhikkhu atthatakathino civarasaya pakkamati anadhitthitena; nevassa hoti– “Paccessan”ti, na panassa hoti– “Na paccessan”ti. So bahisimagato tam civarasam payirupasati. Anasaya labhati, asaya na labhati. Tassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa tam civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.

Bhikkhu atthatakathino civarasaya pakkamati anadhitthitena; nevassa hoti– “Paccessan”ti, na panassa hoti– “Na paccessan”ti. Tassa bahisimagatassa evam hoti– “Idhevimam civarasam payirupasissam, na paccessan”ti. So tam civarasam payirupasati. Tassa sa civarasa upacchijjati. Tassa bhikkhuno asavacchediko kathinuddharo.


Anasadolasakam § nitthitam.


196. Asadolasakam

319. Bhikkhu atthatakathino civarasaya pakkamati “Paccessan”ti. So bahisimagato tam civarasam payirupasati. Asaya labhati, anasaya na labhati. Tassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu (CS:Mv.pg.365) atthatakathino civarasaya pakkamati “Paccessan”ti. So bahisimagato tam civarasam payirupasati. Asaya labhati, anasaya na labhati. Tassa evam hoti– “Nevimam civaram karessam, na paccessan”ti. Tassa bhikkhuno sannitthanantiko kathinuddharo.

Bhikkhu atthatakathino civarasaya pakkamati “Paccessan”ti. So bahisimagato tam civarasam payirupasati. Asaya labhati, anasaya na labhati. Tassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa tam civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.

Bhikkhu atthatakathino civarasaya pakkamati “Paccessan”ti. Tassa bahisimagatassa evam hoti– “Idhevimam civarasam payirupasissam, na paccessan”ti. So tam civarasam payirupasati. Tassa sa civarasa upacchijjati. Tassa bhikkhuno asavacchediko kathinuddharo.

Bhikkhu atthatakathino civarasaya pakkamati “Paccessan”ti. So bahisimagato sunati– “Ubbhatam (Mv.I,261.) kira tasmim avase kathinan”ti. Tassa evam hoti– “Yato tasmim avase ubbhatam kathinam, idhevimam civarasam payirupasissan”ti. So tam civarasam payirupasati. Asaya labhati anasaya na labhati. Tassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu atthatakathino civarasaya pakkamati “Paccessan”ti. So bahisimagato sunati– “Ubbhatam kira tasmim avase kathinan”ti. Tassa evam hoti– “Yato tasmim avase ubbhatam kathinam, idhevimam civarasam payirupasissan”ti. So tam civarasam payirupasati. Asaya labhati, anasaya na labhati. Tassa evam hoti– “Nevimam civaram karessam, na paccessan”ti. Tassa bhikkhuno sannitthanantiko kathinuddharo.

Bhikkhu atthatakathino civarasaya pakkamati “Paccessan”ti. So bahisimagato sunati– “Ubbhatam kira tasmim avase kathinan”ti. Tassa evam hoti– “Yato tasmim avase ubbhatam kathinam, idhevimam civarasam (CS:Mv.pg.366) payirupasissan”ti. So tam civarasam payirupasati. Asaya labhati, anasaya na labhati. Tassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa tam civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.

Bhikkhu atthatakathino civarasaya pakkamati “Paccessan”ti. So bahisimagato sunati– “Ubbhatam kira tasmim avase kathinan”ti. Tassa evam hoti– “Yato tasmim avase ubbhatam kathinam, idhevimam civarasam payirupasissam, na paccessan”ti. So tam civarasam payirupasati. Tassa sa civarasa upacchijjati. Tassa bhikkhuno asavacchediko kathinuddharo.

Bhikkhu atthatakathino civarasaya pakkamati “Paccessan”ti. So bahisimagato tam civarasam payirupasati. Asaya labhati, anasaya na labhati. So tam civaram kareti. So katacivaro sunati– “Ubbhatam kira tasmim avase kathinan”ti. Tassa bhikkhuno savanantiko kathinuddharo.

Bhikkhu atthatakathino civarasaya pakkamati “Paccessan”ti. Tassa bahisimagatassa evam hoti– “Idhevimam civarasam payirupasissam, na paccessan”ti. So tam civarasam payirupasati. Tassa sa civarasa upacchijjati. Tassa bhikkhuno asavacchediko kathinuddharo.

Bhikkhu atthatakathino civarasaya pakkamati “Paccessan”ti. So bahisimagato tam civarasam payirupasati. Asaya labhati, anasaya na labhati. So tam civaram kareti. So katacivaro “Paccessam paccessan”ti– bahiddha kathinuddharam vitinameti. Tassa bhikkhuno simatikkantiko kathinuddharo.

Bhikkhu atthatakathino civarasaya pakkamati “Paccessan”ti. So bahisimagato tam civarasam payirupasati. Asaya labhati, anasaya na labhati. So tam civaram kareti. So katacivaro “Paccessam paccessan”ti– sambhunati kathinuddharam. Tassa bhikkhuno saha bhikkhuhi kathinuddharo.
Asadolasakam nitthitam.


197. Karaniyadolasakam

(Mv.I,262.) 320. Bhikkhu (CS:Mv.pg.367) atthatakathino kenacideva karaniyena pakkamati. Tassa bahisimagatassa civarasa uppajjati. So tam civarasam payirupasati. Anasaya labhati, asaya na labhati. Tassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu atthatakathino kenacideva karaniyena pakkamati. Tassa bahisimagatassa civarasa uppajjati. So tam civarasam payirupasati. Anasaya labhati, asaya na labhati. Tassa evam hoti– “Nevimam civaram karessam, na paccessan”ti. Tassa bhikkhuno sannitthanantiko kathinuddharo.

Bhikkhu atthatakathino kenacideva karaniyena pakkamati. Tassa bahisimagatassa civarasa uppajjati. So tam civarasam payirupasati. Anasaya labhati, asaya na labhati. Tassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa tam civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.

Bhikkhu atthatakathino kenacideva karaniyena pakkamati. Tassa bahisimagatassa civarasa uppajjati. Tassa evam hoti– “Idhevimam civarasam payirupasissam, na paccessan”ti. So tam civarasam payirupasati. Tassa sa civarasa upacchijjati. Tassa bhikkhuno asavacchediko kathinuddharo.

Bhikkhu atthatakathino kenacideva karaniyena pakkamati “Na paccessan”ti. Tassa bahisimagatassa civarasa uppajjati. So tam civarasam payirupasati. Anasaya labhati, asaya na labhati. Tassa evam hoti– “Idhevimam civaram karessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu atthatakathino kenacideva karaniyena pakkamati “Na paccessan”ti. Tassa bahisimagatassa civarasa uppajjati. So tam civarasam payirupasati. Anasaya labhati, asaya na labhati. Tassa evam hoti (CS:Mv.pg.368) “Nevimam civaram karessan”ti. Tassa bhikkhuno sannitthanantiko kathinuddharo.

Bhikkhu atthatakathino kenacideva karaniyena pakkamati “Na paccessan”ti. Tassa bahisimagatassa civarasa uppajjati. So tam civarasam payirupasati. Anasaya labhati, asaya na labhati. Tassa evam hoti– “Idhevimam civaram karessan”ti. So tam civaram kareti. Tassa tam civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.

Bhikkhu atthatakathino kenacideva karaniyena pakkamati “Na paccessan”ti. Tassa bahisimagatassa civarasa uppajjati. Tassa evam hoti– “Idhevimam civarasam payirupasissan”ti. So tam civarasam payirupasati. Tassa sa civarasa upacchijjati. Tassa bhikkhuno asavacchediko kathinuddharo.

Bhikkhu atthatakathino kenacideva karaniyena pakkamati anadhitthitena; nevassa hoti– “Paccessan”ti, na panassa hoti– “Na paccessan”ti. Tassa bahisimagatassa civarasa uppajjati. So tam civarasam payirupasati. Anasaya labhati, asaya na labhati. Tassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu atthatakathino kenacideva karaniyena pakkamati anadhitthitena; nevassa hoti– “Paccessan”ti, na panassa hoti– “Na paccessan”ti. Tassa bahisimagatassa civarasa uppajjati. So tam civarasam payirupasati. Anasaya labhati, asaya na labhati. Tassa evam hoti– “Nevimam civaram karessam, na paccessan”ti. Tassa bhikkhuno sannitthanantiko (Mv.I,263.) kathinuddharo.

Bhikkhu atthatakathino kenacideva karaniyena pakkamati anadhitthitena; nevassa hoti– “Paccessan”ti, na panassa hoti– “Na paccessan”ti. Tassa bahisimagatassa civarasa uppajjati. So tam civarasam payirupasati. Anasaya labhati, asaya na labhati. Tassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa tam (CS:Mv.pg.369) civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.

Bhikkhu atthatakathino kenacideva karaniyena pakkamati anadhitthitena; nevassa hoti– “Paccessan”ti, na panassa hoti– “Na paccessan”ti. Tassa bahisimagatassa civarasa uppajjati. Tassa evam hoti– “Idhevimam civarasam payirupasissam, na paccessan”ti. So tam civarasam payirupasati. Tassa sa civarasa upacchijjati. Tassa bhikkhuno asavacchediko kathinuddharo.
Karaniyadolasakam nitthitam.


198. Apavilayananavakam

321. Bhikkhu atthatakathino disamgamiko pakkamati civarapativisam apavilayamano § . Tamenam disavgatam bhikkhu pucchanti– “Kaham tvam, avuso, vassamvuttho, kattha ca te civarapativiso”ti? So evam vadeti– “Amukasmim avase vassamvutthomhi. Tattha ca me civarapativiso”ti. Te evam vadanti– “Gacchavuso, tam civaram ahara, mayam te idha civaram karissama”ti. So tam avasam gantva bhikkhu pucchati– “Kaham me, avuso, civarapativiso”ti? Te evam vadanti– “Ayam te, avuso, civarapativiso; kaham gamissasi”ti? So evam vadeti– “Amukam nama § avasam gamissami, tattha me bhikkhu civaram karissanti”ti. Te evam vadanti– “Alam, avuso, ma agamasi. Mayam te idha civaram karissama”ti. Tassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu atthatakathino disamgamiko pakkamati …pe… “Nevimam civaram karessam, na paccessan”ti. Tassa bhikkhuno sannitthanantiko kathinuddharo.

Bhikkhu (CS:Mv.pg.370) atthatakathino disamgamiko pakkamati …pe… “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa tam civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.

322. Bhikkhu atthatakathino disamgamiko pakkamati civarapativisam apavilayamano. Tamenam disamgatam bhikkhu pucchanti– “Kaham tvam, avuso, vassamvuttho kattha ca te civarapativiso”ti? So evam vadeti– “Amukasmim avase vassamvutthomhi, tattha ca me civarapativiso”ti. Te evam vadanti– “Gacchavuso, tam civaram ahara, mayam te idha civaram karissama”ti. So tam avasam gantva bhikkhu pucchati– “Kaham me, avuso, civarapativiso”ti? Te evam vadanti– “Ayam te, avuso, civarapativiso”ti. So tam civaram adaya tam avasam gacchati. Tamenam antaramagge bhikkhu pucchanti– “Avuso, kaham gamissasi”ti? So evam vadeti– “Amukam nama avasam gamissami, tattha me bhikkhu civaram karissanti”ti. Te evam vadanti– “Alam, avuso, ma agamasi, mayam te idha civaram karissama”ti. Tassa evam hoti– “Idhevimam civaram karessam na paccessan”ti. So tam civaram kareti. (Mv.I,264.) Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu atthatakathino disamgamiko pakkamati civarapativisam apavilayamano. Tamenam disamgatam bhikkhu pucchanti– “Kaham tvam, avuso, vassamvuttho, kattha ca te civarapativiso”ti? So evam vadeti– “Amukasmim avase vassamvutthomhi, tattha ca me civarapativiso”ti. Te evam vadanti– “Gacchavuso, tam civaram ahara, mayam te idha civaram karissama”ti. So tam avasam gantva bhikkhu pucchati– “Kaham me, avuso, civarapativiso”ti? Te evam vadanti– “Ayam te, avuso, civarapativiso”ti. So tam civaram adaya tam avasam gacchati. Tamenam antaramagge bhikkhu pucchanti– “Avuso, kaham gamissasi”ti? So evam vadeti– “Amukam nama avasam gamissami, tattha me bhikkhu civaram karissanti”ti. Te evam vadanti– “Alam, avuso, ma agamasi, mayam te idha civaram karissama”ti. Tassa evam hoti– “Nevimam civaram karessam, na paccessan”ti. Tassa bhikkhuno sannitthanantiko kathinuddharo.

Bhikkhu (CS:Mv.pg.371) atthatakathino disamgamiko pakkamati …pe… “Idhevimam civaram karessam, na paccessan”ti So tam civaram kareti. Tassa tam civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.

323. Bhikkhu atthatakathino disamgamiko pakkamati civarapativisam apavilayamano. Tamenam disamgatam bhikkhu pucchanti– “Kaham tvam, avuso, vassamvuttho, kattha ca te civarapativiso”ti? So evam vadeti– “Amukasmim avase vassamvutthomhi, tattha ca me civarapativiso”ti. Te evam vadanti– “Gacchavuso, tam civaram ahara, mayam te idha civaram karissama”ti. So tam avasam gantva bhikkhu pucchati– “Kaham me, avuso, civarapativiso”ti? Te evam vadanti– “Ayam te, avuso, civarapativiso”ti. So tam civaram adaya tam avasam gacchati. Tassa tam avasam gatassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu atthatakathino disamgamiko pakkamati …pe… “Nevimam civaram karessam, na paccessan”ti. Tassa bhikkhuno sannitthanantiko kathinuddharo.

Bhikkhu atthatakathino disamgamiko pakkamati …pe… “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa tam civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.


Apavilayananavakam nitthitam.


199. Phasuviharapabcakam

324. Bhikkhu atthatakathino phasuvihariko civaram adaya pakkamati– “Amukam nama avasam gamissami; tattha me phasu bhavissati vasissami, no ce me phasu bhavissati, amukam nama avasam gamissami; tattha me phasu bhavissati vasissami no ce me phasu bhavissati, amukam nama avasam gamissami; tattha me phasu bhavissati (CS:Mv.pg.372) vasissami, no ce me phasu bhavissati, paccessan”ti. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa bhikkhuno nitthanantiko kathinuddharo.

Bhikkhu atthatakathino phasuvihariko civaram adaya pakkamati– “Amukam nama avasam gamissami; tattha me phasu bhavissati vasissami, no ce me phasu bhavissati, amukam nama avasam gamissami; tattha me phasu bhavissati vasissami, no ce me phasu bhavissati, amukam nama avasam gamissami; tattha me phasu bhavissati vasissami, no ce me phasu bhavissati, paccessan”ti. Tassa bahisimagatassa evam hoti– “Nevimam civaram karessam, na paccessan”ti. Tassa bhikkhuno sannitthanantiko kathinuddharo.

Bhikkhu atthatakathino phasuvihariko civaram adaya pakkamati– “Amukam nama avasam gamissami; tattha me phasu bhavissati vasissami, no ce me phasu bhavissati, amukam nama avasam gamissami; tattha me phasu bhavissati vasissami, no ce me phasu bhavissati, amukam nama avasam gamissami; tattha me phasu bhavissati vasissami, no ce me phasu bhavissati, paccessan”ti. Tassa bahisimagatassa evam hoti– “Idhevimam civaram karessam, na paccessan”ti. So tam civaram kareti. Tassa tam civaram kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.

Bhikkhu atthatakathino phasuvihariko civaram adaya pakkamati– “Amukam nama avasam gamissami; tattha me phasu bhavissati vasissami, no ce me phasu bhavissati, amukam nama avasam gamissami; tattha me phasu bhavissati vasissami, no ce me phasu bhavissati, amukam nama avasam gamissami; tattha me phasu bhavissati vasissami, no ce me phasu bhavissati, paccessan”ti. So bahisimagato tam civaram kareti. So katacivaro– “Paccessam paccessan”ti bahiddha kathinuddharam vitinameti. Tassa bhikkhuno simatikkantiko (Mv.I,265.) kathinuddharo.

Bhikkhu (CS:Mv.pg.373) atthatakathino phasuvihariko civaram adaya pakkamati– “Amukam nama avasam gamissami; tattha me phasu bhavissati vasissami, no ce me phasu bhavissati, amukam nama avasam gamissami; tattha me phasu bhavissati vasissami, no ce me phasu bhavissati, amukam nama avasam gamissami; tattha me phasu bhavissati vasissami, no ce me phasu bhavissati, paccessan”ti. So bahisimagato tam civaram kareti. So katacivaro “Paccessam paccessan”ti sambhunati kathinuddharam. Tassa bhikkhuno saha bhikkhuhi kathinuddharo.


Phasuviharapabcakam nitthitam.


200. Palibodhapalibodhakatha

325. Dveme bhikkhave, kathinassa palibodha, dve apalibodha. Katame ca, bhikkhave, dve kathinassa palibodha? Avasapalibodho ca civarapalibodho ca. Kathabca, bhikkhave, avasapalibodho hoti? Idha, bhikkhave, bhikkhu vasati va tasmim avase, sapekkho va pakkamati “Paccessan”ti. Evam kho, bhikkhave, avasapalibodho hoti. Kathabca, bhikkhave, civarapalibodho hoti? Idha, bhikkhave, bhikkhuno civaram akatam va hoti vippakatam va, civarasa va anupacchinna. Evam kho, bhikkhave, civarapalibodho hoti. Ime kho, bhikkhave, dve kathinassa palibodha.

Katame ca, bhikkhave, dve kathinassa apalibodha? Avasa-apalibodho ca civara-apalibodho ca. Kathabca, bhikkhave, avasa-apalibodho hoti? Idha, bhikkhave, bhikkhu pakkamati tamha avasa cattena vantena muttena anapekkho § “Na paccessan”ti. Evam kho, bhikkhave, avasa-apalibodho hoti. Kathabca, bhikkhave, civara-apalibodho hoti? Idha, bhikkhave, bhikkhuno civaram katam va hoti, nattham va vinattham va daddham (CS:Mv.pg.374) va, civarasa va upacchinna. Evam kho, bhikkhave, civara-apalibodho hoti. Ime kho, bhikkhave, dve kathinassa apalibodhati.
Palibodhapalibodhakatha nitthita.
Kathinakkhandhako nitthito sattamo.


201. Tassuddanam

Timsa Paveyyaka bhikkhu, Saketukkanthita vasum;

Vassamvutthokapunnehi, agamum jinadassanam.

Idam vatthu kathinassa, kappissanti ca pabcaka;

Anamanta asamacara, tatheva ganabhojanam.

Yavadatthabca uppado, atthatanam bhavissati;

Batti evatthatabceva, evabceva anatthatam.

Ullikhi dhovana ceva, vicaranabca chedanam;

Bandhano vatti kandusa, dalhikammanuvatika.

(Mv.I,266.) Paribhandam ovaddheyyam, maddana nimittam katha;

Kukku sannidhi nissaggi, na kappabbatra te tayo.

Abbatra pabcatireke, sabchinnena samandali;

Nabbatra puggala samma, nissimatthonumodati.

Kathinanatthatam hoti, evam Buddhena desitam;

Ahatakappapiloti, pamsu papanikaya ca.

Animittaparikatha, akukku ca asannidhi;

Anissaggi kappakate, tatha ticivarena ca.

Pabcake vatireke va, chinne samandalikate;

Puggalassatthara samma, simattho anumodati.

Evam kathinattharanam, ubbharassatthamatika;

Pakkamananti nitthanam, sannitthanabca nasanam.

Savanam (CS:Mv.pg.375) asavacchedi, sima sahubbharatthami;

Katacivaramadaya, “Na paccessan”ti gacchati.

Tassa tam kathinuddhara,e hoti pakkamanantiko;

Adaya civaram yati, nissime idam cintayi.

“Karessam na paccessan”ti, nitthane kathinuddharo;

Adaya nissimam neva, “Na paccessan”ti manaso.

Tassa tam kathinuddharo, sannitthanantiko bhave;

Adaya civaram yati, nissime idam cintayi.

“Karessam na paccessan”ti, kayiram tassa nassati;

Tassa tam kathinuddharo, bhavati nasanantiko.

Adaya yati “Paccessam”, bahi kareti civaram;

Katacivaro sunati, ubbhatam kathinam tahim.

Tassa tam kathinuddharo, bhavati savanantiko;

Adaya yati “Paccessam”, bahi kareti civaram.

Katacivaro bahiddha, nameti kathinuddharam;

Tassa tam kathinuddharo, simatikkantiko bhave.

Adaya yati “Paccessam”, bahi kareti civaram;

Katacivaro paccessam, sambhoti kathinuddharam.

Tassa tam kathinuddharo, saha bhikkhuhi jayati;

Adaya ca samadaya, satta-sattavidha gati.

Pakkamanantika natthi, chakke vippakate § gati;

Adaya nissimagatam, karessam iti jayati.

Nitthanam sannitthanabca, nasanabca ime tayo;

Adaya “Na paccessan”ti, bahisime karomiti.

Nitthanam sannitthanampi, nasanampi idam tayo;

Anadhitthitena nevassa, hettha tini nayavidhi.

(Mv.I,267.) Adaya (CS:Mv.pg.376) yati paccessam, bahisime karomiti;

“Na paccessan”ti kareti, nitthane kathinuddharo.

Sannitthanam nasanabca, savanasimatikkama;

Saha bhikkhuhi jayetha, evam pannarasam gati.

Samadaya vippakata, samadaya puna tatha;

Ime te caturo vara, sabbe pannarasavidhi.

Anasaya ca asaya, karaniyo ca te tayo;

Nayato tam vijaneyya, tayo dvadasa dvadasa.

Apavilana navettha § , phasu pabcavidha tahim;

Palibodhapalibodha, uddanam nayato katanti.

Imamhi khandhake vatthu dolasakapeyyalamukhani ekasatam attharasa.


Kathinakkhandhako nitthito.




tải về 13.37 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   29   30   31   32   33   34   35   36   ...   46




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương