From Chattha Savgayana (CS) Released by Dhammavassarama 法雨道場



tải về 1.09 Mb.
trang4/10
Chuyển đổi dữ liệu13.05.2018
Kích1.09 Mb.
#38326
1   2   3   4   5   6   7   8   9   10

3. Nandavaggo



3-1. Kammavipakajasuttam

21. Evam me sutam-- Ekam samayam Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Tena kho pana samayena abbataro bhikkhu Bhagavato avidure nisinno hoti pallavkam abhujitva ujum kayam panidhaya puranakammavipakajam dukkham tibbam kharam katukam vedanam adhivasento sato sampajano avihabbamano.

Addasa kho Bhagava tam bhikkhum avidure nisinnam pallavkam abhujitva ujum kayam panidhaya puranakammavipakajam dukkham tibbam kharam katukam vedanam adhivasentam satam sampajanam avihabbamanam.

Atha kho Bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Sabbakammajahassa bhikkhuno,

Dhunamanassa pure katam rajam.

Amamassa thitassa tadino,

Attho natthi janam lapetave”ti. Pathamam.




3-2. Nandasuttam

22. Evam (CS:pg.101) me sutam-- Ekam samayam Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Tena kho pana samayena ayasma Nando Bhagavato bhata matucchaputto sambahulanam bhikkhunam evamaroceti-- “anabhirato aham, avuso, brahmacariyam carami; na sakkomi brahmacariyam sandharetum, sikkham paccakkhaya hinayavattissami”ti.

Atha kho abbataro bhikkhu yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho so bhikkhu Bhagavantam etadavoca-- “ayasma, bhante, Nando Bhagavato bhata matucchaputto sambahulanam bhikkhunam evamaroceti -- ‘anabhirato(Ud.22.) aham, avuso, brahmacariyam carami, na sakkomi brahmacariyam sandharetum, sikkham paccakkhaya hinayavattissami’”ti.

Atha kho Bhagava abbataram bhikkhum amantesi-- “ehi tvam, bhikkhu, mama vacanena Nandam bhikkhum amantehi-- ‘sattha tam, avuso Nanda, amanteti’”ti. “Evam, bhante”ti kho so bhikkhu Bhagavato patissutva yenayasma Nando tenupasavkami; upasavkamitva ayasmantam Nandam etadavoca-- “sattha tam, avuso Nanda, amanteti”ti.

“Evamavuso”ti kho ayasma Nando tassa bhikkhuno patissutva yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinnam kho ayasmantam Nandam Bhagava etadavoca--

“Saccam kira tvam, Nanda, sambahulanam bhikkhunam evamarocesi -- ‘anabhirato aham, avuso, brahmacariyam carami, na sakkomi brahmacariyam sandharetum, sikkham paccakkhaya hinayavattissami’”ti “Evam, bhante”ti.

“Kissa pana tvam, Nanda, anabhirato brahmacariyam carasi, na sakkosi brahmacariyam sandharetum sikkham paccakkhaya hinayavattissasi”ti? “Sakiyani mam § , bhante, janapadakalyani ghara nikkhamantassa § upaddhullikhitehi kesehi apaloketva mam etadavoca-- ‘tuvatam kho, ayyaputta, agaccheyyasi’ti. So (CS:pg.102) kho aham, bhante, tamanussaramano anabhirato brahmacariyam carami, na sakkomi brahmacariyam sandharetum, sikkham paccakkhaya hinayavattissami”ti.

Atha kho Bhagava ayasmantam Nandam bahayam gahetva-- seyyathapi nama balava puriso samibjitam § va baham pasareyya, pasaritam va baham samibjeyya § , evameva-- jetavane antarahito devesu tavatimsesu paturahosi.

Tena kho pana samayena pabcamattani accharasatani sakkassa devanamindassa upatthanam agatani honti kakutapadani. Atha kho Bhagava ayasmantam Nandam amantesi-- “passasi no tvam, Nanda, imani pabca accharasatani kakutapadani”ti? “Evam, bhante”ti.

“Tam kim mabbasi, Nanda, katama nu kho abhirupatara va dassaniyatara va pasadikatara va, sakiyani va janapadakalyani, imani va pabca accharasatani kakutapadani”ti? “Seyyathapi, bhante, palutthamakkati kannanasacchinna, evameva kho, bhante, sakiyani janapadakalyani imesam pabcannam accharasatanam (Ud.23.) upanidhaya savkhyampi § nopeti kalabhagampi nopeti upanidhimpi nopeti. Atha kho imani pabca accharasatani abhirupatarani ceva dassaniyatarani ca pasadikatarani ca”ti.

“Abhirama, Nanda, abhirama, Nanda! Aham te patibhogo pabcannam accharasatanam patilabhaya kakutapadanan”ti. “Sace me, bhante, Bhagava patibhogo pabcannam accharasatanam patilabhaya kakutapadanam, abhiramissamaham, bhante, Bhagavati brahmacariye”ti § .

Atha kho Bhagava ayasmantam Nandam bahayam gahetva-- seyyathapi nama balava puriso samibjitam va baham pasareyya, pasaritam va baham samibjeyya, evameva-- devesu tavatimsesu antarahito jetavane paturahosi.

Assosum (CS:pg.103) kho bhikkhu-- “ayasma kira Nando Bhagavato bhata matucchaputto accharanam hetu brahmacariyam carati; Bhagava kirassa patibhogo pabcannam accharasatanam patilabhaya kakutapadanan”ti.

Atha kho ayasmato Nandassa sahayaka bhikkhu ayasmantam Nandam bhatakavadena ca upakkitakavadena ca samudacaranti-- “bhatako kirayasma Nando upakkitako kirayasma Nando accharanam hetu brahmacariyam carati; Bhagava kirassa patibhogo pabcannam accharasatanam patilabhaya kakutapadanan”ti.

Atha kho ayasma Nando sahayakanam bhikkhunam bhatakavadena ca upakkitakavadena ca attiyamano harayamano jigucchamano eko vupakattho appamatto atapi pahitatto viharanto nacirasseva-- yassatthaya kulaputta sammadeva agarasma anagariyam pabbajanti tadanuttaram-- brahmacariyapariyosanam dittheva dhamme sayam abhibba sacchikatva upasampajja vihasi. “Khina jati, vusitam brahmacariyam, katam karaniyam, naparam itthattaya”ti abbhabbasi. Abbataro kho panayasma Nando arahatam ahosi.

Atha kho abbatara devata abhikkantaya rattiya abhikkantavanna kevalakappam jetavanam obhasetva yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam atthasi. Ekamantam thita kho sa devata Bhagavantam etadavoca-- “ayasma, bhante, Nando Bhagavato bhata matucchaputto asavanam khaya anasavam cetovimuttim pabbavimuttim dittheva dhamme sayam abhibba (Ud.24.) sacchikatva upasampajja viharati”ti. Bhagavatopi kho banam udapadi -- “Nando asavanam khaya anasavam cetovimuttim pabbavimuttim dittheva dhamme sayam abhibba sacchikatva upasampajja viharati”ti.

Atha kho ayasma Nando tassa rattiya accayena yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho ayasma Nando Bhagavantam etadavoca-- “yam me, bhante, Bhagava patibhogo pabcannam accharasatanam patilabhaya kakutapadanam, mubcamaham, bhante, Bhagavantam etasma patissava”ti. “Mayapi kho (CS:pg.104) tvam, Nanda § , cetasa ceto paricca vidito-- ‘nando asavanam khaya anasavam cetovimuttim pabbavimuttim dittheva dhamme sayam abhibba sacchikatva upasampajja viharati’ti. Devatapi me etamattham arocesi-- ‘ayasma, bhante, Nando Bhagavato bhata matucchaputto asavanam khaya anasavam cetovimuttim pabbavimuttim dittheva dhamme sayam abhibba sacchikatva upasampajja viharati’ti. Yadeva kho te, Nanda, anupadaya asavehi cittam vimuttam, athaham mutto etasma patissava”ti.

Atha kho Bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Yassa nittinno pavko,

Maddito kamakantako.

Mohakkhayam anuppatto,

Sukhadukkhesu na vedhati sa bhikkhu”ti. Dutiyam.




3-3. Yasojasuttam

23. Evam me sutam-- Ekam samayam Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Tena kho pana samayena yasojappamukhani pabcamattani bhikkhusatani Savatthim anuppattani honti Bhagavantam dassanaya. Tedha kho agantuka bhikkhu nevasikehi bhikkhuhi saddhim patisammodamana senasanani pabbapayamana pattacivarani patisamayamana uccasadda mahasadda § ahesum

Atha kho Bhagava ayasmantam Anandam amantesi-- “ke panete, Ananda, uccasadda mahasadda kevatta mabbe macchavilope”ti? “Etani, bhante, yasojappamukhani pabcamattani bhikkhusatani Savatthim anuppattani Bhagavantam dassanaya. Tete agantuka bhikkhu nevasikehi bhikkhuhi saddhim patisammodamana senasanani pabbapayamana pattacivarani patisamayamana uccasadda mahasadda”ti. “Tenahananda, mama vacanena te bhikkhu amantehi-- ‘sattha ayasmante amanteti’”ti.

“Evam (CS:pg.105) bhante”ti kho ayasma Anando Bhagavato patissutva yena te bhikkhu (Ud.25.) tenupasavkami upasavkamitva te bhikkhu etadavoca-- “sattha ayasmante amanteti”ti. “Evamavuso”ti kho te bhikkhu ayasmato Anandassa patissutva yena Bhagava tenupasavkamimsu upasavkamitva Bhagavantam abhivadetva ekamantam nisidimsu. Ekamantam nisinne kho te bhikkhu Bhagava etadavoca--

“Kim nu tumhe, bhikkhave, uccasadda mahasadda, kevatta mabbe macchavilope”ti? Evam vutte, ayasma yasojo Bhagavantam etadavoca -- “imani, bhante, pabcamattani bhikkhusatani Savatthim anuppattani Bhagavantam dassanaya. Teme agantuka bhikkhu nevasikehi bhikkhuhi saddhim patisammodamana senasanani pabbapayamana pattacivarani patisamayamana uccasadda mahasadda”ti. “Gacchatha, bhikkhave, panamemi vo § ; na vo mama santike vatthabban”ti.

“Evam, bhante”ti kho te bhikkhu Bhagavato patissutva utthayasana Bhagavantam abhivadetva padakkhinam katva senasanam samsametva § pattacivaramadaya yena vajji tena carikam pakkamimsu. Vajjisu anupubbena carikam caramana yena vaggumuda nadi tenupasavkamimsu; upasavkamitva vaggumudaya nadiya tire pannakutiyo karitva vassam upagacchimsu.

Atha kho ayasma yasojo vassupagato § bhikkhu amantesi-- “bhagavata mayam, avuso, panamita atthakamena hitesina, anukampakena anukampam upadaya. Handa mayam, avuso, tatha viharam kappema yatha no viharatam Bhagava attamano assa”ti. “Evamavuso”ti kho te bhikkhu ayasmato yasojassa paccassosum. Atha kho te bhikkhu vupakattha appamatta atapino pahitatta viharanta tenevantaravassena sabbeva tisso vijja sacchakamsu.

Atha kho Bhagava Savatthiyam yathabhirantam viharitva yena Vesali tena carikam pakkami. Anupubbena carikam caramano yena Vesali tadavasari. Tatra sudam Bhagava Vesaliyam viharati Mahavane Kutagaraslayam.

Atha (CS:pg.106) kho Bhagava vaggumudatiriyanam bhikkhunam cetasa ceto paricca manasi karitva ayasmantam Anandam amantesi-- “Alokajata viya me, Ananda, esa disa, obhasajata viya me, Ananda, esa disa; yassam disayam § vaggumudatiriya bhikkhu viharanti. Gantum appatikulasi (Ud.26.) me manasi katum. Pahineyyasi tvam, Ananda, vaggumudatiriyanam bhikkhunam santike dutam -- ‘sattha ayasmante amanteti, Sattha ayasmantanam dassanakamo’”ti.

“Evam, bhante”ti kho ayasma Anando Bhagavato patissutva yena abbataro bhikkhu tenupasavkami; upasavkamitva tam bhikkhum etadavoca-- “Ehi tvam, avuso, yena vaggumudatiriya bhikkhu tenupasavkama; upasavkamitva vaggumudatiriye bhikkhu evam vadehi-- ‘sattha ayasmante amanteti, Sattha ayasmantanam dassanakamo’”ti.

“Evamavuso”ti kho so bhikkhu ayasmato Anandassa patissutva-- Seyyathapi nama balava puriso samibjitam va baham pasareyya, pasaritam va baham samibjeyya, evameva-- Mahavane Kutagarasalayam antarahito vaggumudaya nadiya tire tesam bhikkhunam purato paturahosi. Atha kho so bhikkhu vaggumudatiriye bhikkhu etadavoca-- “Sattha ayasmante amanteti, Sattha ayasmantanam dassanakamo”ti.

“Evamavuso”ti kho te bhikkhu tassa bhikkhuno patissutva senasanam samsametva pattacivaramadaya-- seyyathapi nama balava puriso samibjitam va baham pasareyya, pasaritam va baham samibjeyya, evameva-- vaggumudaya nadiya tire antarahita Mahavane Kutagarasalayam Bhagavato sammukhe paturahesum. Tena kho pana samayena Bhagava anebjena samadhina nisinno hoti. Atha kho tesam bhikkhunam etadahosi-- “katamena nu kho Bhagava viharena etarahi viharati”ti? Atha kho tesam bhikkhunam etadahosi-- “anebjena kho Bhagava viharena etarahi viharati”ti. Sabbeva anebjasamadhina nisidimsu.

Atha (CS:pg.107) kho ayasma Anando abhikkantaya rattiya, nikkhante pathame yame, utthayasana ekamsam uttarasavgam § karitva yena Bhagava tenabjalim panametva (Ud.27.) Bhagavantam etadavoca-- “abhikkanta, bhante, ratti; nikkhanto pathamo yamo; ciranisinna agantuka bhikkhu; patisammodatu, bhante, Bhagava agantukehi bhikkhuhi”ti. Evam vutte, Bhagava tunhi ahosi.

Dutiyampi kho ayasma Anando abhikkantaya rattiya, nikkhante majjhime yame, utthayasana ekamsam uttarasavgam karitva yena Bhagava tenabjalim panametva Bhagavantam etadavoca “abhikkanta, bhante, ratti; nikkhanto majjhimo yamo; ciranisinna agantuka bhikkhu; patisammodatu, bhante, Bhagava agantukehi bhikkhuhi”ti. Dutiyampi kho Bhagava tunhi ahosi.

Tatiyampi kho ayasma Anando abhikkantaya rattiya, nikkhante pacchime yame, uddhaste arune, nandimukhiya rattiya utthayasana ekamsam uttarasavgam karitva yena Bhagava tenabjalim panametva Bhagavantam etadavoca-- “abhikkanta, bhante, ratti; nikkhanto pacchimo yamo; uddhasto aruno; nandimukhi ratti; ciranisinna agantuka bhikkhu; patisammodatu, bhante, Bhagava, agantukehi bhikkhuhi”ti.

Atha kho Bhagava tamha samadhimha vutthahitva ayasmantam Anandam amantesi-- “sace kho tvam, Ananda, janeyyasi ettakampi te nappatibhaseyya § . Ahabca, Ananda, imani ca pabca bhikkhusatani sabbeva anebjasamadhina nisidimha”ti.

Atha kho Bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Yassa jito kamakantako,

Akkoso ca vadho ca bandhanabca.

Pabbatova § so thito anejo,

Sukhadukkhesu na vedhati sa bhikkhu”ti. Tatiyam.


3-4. Sariputtasuttam

24. Evam (CS:pg.108) me sutam-- Ekam samayam Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Tena kho pana samayena ayasma Sariputto Bhagavato avidure nisinno hoti pallavkam abhujitva ujum kayam panidhaya parimukham satim upatthapetva. Addasa kho Bhagava ayasmantam Sariputtam avidure nisinnam pallavkam abhujitva ujum kayam panidhaya parimukham satim upatthapetva.

Atha kho Bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Yathapi pabbato selo, acalo suppatitthito;

Evam mohakkhaya bhikkhu, pabbatova na vedhati”ti. Catuttham.

3-5. Mahamoggallanasuttam

25. Evam me sutam-- Ekam samayam Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Tena kho pana (Ud.28.) samayena ayasma Mahamoggallano Bhagavato avidure nisinno hoti pallavkam abhujitva ujum kayam panidhaya kayagataya satiya ajjhattam supatthitaya. Addasa kho Bhagava ayasmantam Mahamoggallanam avidure nisinnam pallavkam abhujitva ujum kayam panidhaya kayagataya satiya ajjhattam supatthitaya.

Atha kho Bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Sati kayagata upatthita,

Chasu phassayatanesu samvuto.

Satatam bhikkhu samahito,

Jabba nibbanamattano”ti. Pabcamam.


3-6. Pilindavacchasuttam

26. Evam (CS:pg.109) me sutam-- Ekam samayam Bhagava Rajagahe viharati Veluvane Kalandakanivape. Tena kho pana samayena ayasma pilindavaccho § bhikkhu vasalavadena samudacarati. Atha kho sambahula bhikkhu yena Bhagava tenupasavkamimsu; upasavkamitva Bhagavantam abhivadetva ekamantam nisidimsu. Ekamantam nisinna kho te bhikkhu Bhagavantam etadavocum-- “ayasma, bhante, pilindavaccho bhikkhu vasalavadena samudacarati”ti.

Atha kho Bhagava abbataram bhikkhum amantesi-- “ehi tvam, bhikkhu, mama vacanena pilindavaccham bhikkhum amantehi-- ‘sattha tam, avuso pilindavaccha § , amanteti’”ti. “Evam, bhante”ti kho so bhikkhu Bhagavato patissutva yenayasma pilindavaccho tenupasavkami; upasavkamitva ayasmantam pilindavaccham etadavoca-- “sattha tam, avuso pilindavaccha, amanteti”ti.

“Evamavuso”ti kho ayasma pilindavaccho tassa bhikkhuno patissutva yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinnam kho ayasmantam pilindavaccham Bhagava etadavoca-- “saccam kira tvam, Vaccha, bhikkhu vasalavadena samudacarasi”ti? “Evam, bhante”ti.

Atha kho Bhagava ayasmato Pilindavacchassa pubbenivasam manasi karitva bhikkhu amantesi-- “ma kho tumhe, bhikkhave, Vacchassa bhikkhuno ujjhayittha. Na, bhikkhave, Vaccho dosantaro bhikkhu vasalavadena samudacarati. Vacchassa, bhikkhave, bhikkhuno pabca jatisatani abbokinnani brahmanakule paccajatani. So tassa vasalavado (Ud.29.) digharattam samudacinno (=PTS ajjhacinno)§ . Tenayam Vaccho bhikkhu vasalavadena samudacarati”ti.

Atha kho Bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Yamhi (CS:pg.110) na maya vasati na mano,

Yo vitalobho amamo niraso.

Panunnakodho § abhinibbutatto,

So brahmano so samano sa bhikkhu”ti. Chattham.




3-7. Sakkudanasuttam

27. Evam me sutam-- Ekam samayam Bhagava Rajagahe viharati Veluvane Kalandakanivape. Tena kho pana samayena ayasma Mahakassapo pippaliguhayam viharati, sattaham ekapallavkena nisinno hoti abbataram § samadhim samapajjitva. Atha kho ayasma Mahakassapo tassa sattahassa accayena tamha samadhimha vutthasi. Atha kho ayasmato Mahakassapassa tamha samadhimha vutthitassa etadahosi-- “yamnunaham Rajagaham pindaya paviseyyan”ti.

Tena kho pana samayena pabcamattani devatasatani ussukkam apannani honti ayasmato Mahakassapassa pindapatapatilabhaya. Atha kho ayasma Mahakassapo tani pabcamattani devatasatani patikkhipitva pubbanhasamayam nivasetva pattacivaramadaya Rajagaham pindaya pavisi.

Tena kho pana samayena Sakko devanamindo ayasmato Mahakassapassa pindapatam datukamo hoti. Pesakaravannam abhinimminitva tantam vinati. Suja § asurakabba tasaram pureti. Atha kho ayasma Mahakassapo Rajagahe sapadanam pindaya caramano yena Sakkassa devanamindassa nivesanam tenupasavkami. Addasa kho Sakko devanamindo ayasmantam Mahakassapam duratova agacchantam. Disvana ghara nikkhamitva paccugantva hatthato pattam gahetva gharam pavisitva § ghatiya odanam uddharitva pattam puretva ayasmato Mahakassapassa adasi. So ahosi pindapato anekasupo anekabyabjano anekarasabyabjano § . Atha kho ayasmato Mahakassapassa etadahosi-- “ko nu kho ayam satto yassayam(Ud.30.) evarupo iddhanubhavo”ti (CS:pg.111) Atha kho ayasmato Mahakassapassa etadahosi-- “sakko kho ayam devanamindo”ti. Iti viditva Sakkam devanamindam etadavoca-- “katam kho te idam, kosiya; ma § punapi evarupamakasi”ti. “Amhakampi, bhante kassapa, pubbena attho; amhakampi pubbena karaniyan”ti.

Atha kho Sakko devanamindo ayasmantam Mahakassapam abhivadetva padakkhinam katva vehasam abbhuggantva akase antalikkhe tikkhattum udanam udanesi-- “aho danam paramadanam § Kassape suppatitthitam! Aho danam paramadanam Kassape suppatitthitam!! Aho danam paramadanam Kassape suppatitthitan”ti!!! Assosi kho Bhagava dibbaya sotadhatuya visuddhaya atikkantamanusikaya Sakkassa devanamindassa vehasam abbhuggantva akase antalikkhe tikkhattum udanam udanentassa-- “aho danam paramadanam Kassape suppatitthitam! Aho danam paramadanam Kassape suppatitthitam!! Aho danam paramadanam Kassape suppatitthitan”ti!!!

Atha kho Bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Pindapatikassa bhikkhuno,

Attabharassa anabbaposino.

Deva pihayanti tadino,

Upasantassa sada satimato”ti. Sattamam.




3-8. Pindapatikasuttam

28. Evam me sutam-- Ekam samayam Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Tena kho pana samayena sambahulanam bhikkhunam pacchabhattam pindapatapatikkantanam karerimandalamale sannisinnanam sannipatitanam ayamantarakatha udapadi--

“Pindapatiko, avuso, bhikkhu pindaya caranto labhati kalena kalam manapike cakkhuna rupe passitum, labhati kalena kalam manapike sotena sadde sotum, labhati kalena kalam manapike ghanena (CS:pg.112) gandhe ghayitum, labhati kalena kalam manapike jivhaya rase sayitum, labhati kalena kalam manapike kayena photthabbe phusitum. Pindapatiko, avuso, bhikkhu sakkato garukato manito pujito apacito pindaya carati. Handavuso, mayampi pindapatika homa. Mayampi lacchama kalena kalam manapike cakkhuna rupe passitum, mayampi lacchama kalena kalam manapike sotena sadde sotum, mayampi lacchama kalena kalam manapike ghanena gandhe ghayitum, mayampi lacchama kalena kalam manapike jivhaya rase sayitum, mayampi lacchama kalena kalam manapike kayena photthabbe (Ud.31.) phusitum; mayampi sakkata garukata manita pujita apacita pindaya carissama”ti. Ayabcarahi tesam bhikkhunam antarakatha hoti vippakata.

Atha kho Bhagava sayanhasamayam patisallana vutthito yena karerimandalamalo tenupasavkami; upasavkamitva pabbatte asane nisidi. Nisajja kho Bhagava bhikkhu amantesi-- “kaya nuttha, bhikkhave, etarahi kathaya sannisinna, ka ca pana vo antarakatha vippakata”ti?

“Idha, bhante, amhakam pacchabhattam pindapatapatikkantanam karerimandalamale sannisinnanam sannipatitanam ayamantarakatha udapadi --

‘Pindapatiko, avuso, bhikkhu pindaya caranto labhati kalena kalam manapike cakkhuna rupe passitum, labhati kalena kalam manapike sotena sadde sotum, labhati kalena kalam manapike ghanena gandhe ghayitum, labhati kalena kalam manapike jivhaya rase sayitum, labhati kalena kalam manapike kayena photthabbe phusitum. Pindapatiko, avuso, bhikkhu sakkato garukato manito pujito apacito pindaya carati. Handavuso, mayampi pindapatika homa. Mayampi lacchama kalena kalam manapike cakkhuna rupe passitum …pe… kayena photthabbe phusitum. Mayampi sakkata garukata manita pujita apacita pindaya carissama’ti. Ayam kho no, bhante, antarakatha vippakata, atha Bhagava anuppatto”ti.

“Na (CS:pg.113) khvetam, bhikkhave, tumhakam patirupam kulaputtanam saddha agarasma anagariyam pabbajitanam yam tumhe evarupim katham katheyyatha. Sannipatitanam vo, bhikkhave, dvayam karaniyam-- dhammi va katha ariyo va tunhibhavo”ti.

Atha kho Bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Pindapatikassa bhikkhuno,

Attabharassa anabbaposino.

Deva pihayanti tadino,

No ce saddasilokanissito”ti. Atthamam.




3-9. Sippasuttam

29. Evam me sutam-- Ekam samayam Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Tena kho pana samayena sambahulanam bhikkhunam pacchabhattam pindapatapatikkantanam mandalamale sannisinnanam sannipatitanam ayamantarakatha udapadi-- “ko nu kho, avuso, sippam janati? Ko kim sippam sikkhi? Kataram sippam sippanam aggan”ti?

Tatthekacce evamahamsu-- “hatthisippam sippanam aggan”ti. Ekacce evamahamsu-- “assasippam sippanam aggan”ti. Ekacce evamahamsu-- “rathasippam sippanam aggan”ti. Ekacce evamahamsu -- “dhanusippam sippanam aggan”ti. Ekacce evamahamsu-- “tharusippam sippanam aggan”ti. Ekacce evamahamsu-- “muddasippam sippanam aggan”ti. Ekacce evamahamsu “gananasippam sippanam aggan”ti. Ekacce evamahamsu --(Ud.32.) “savkhanasippam sippanam aggan”ti. Ekacce evamahamsu -- “lekhasippam sippanam aggan”ti. Ekacce evamahamsu-- “kaveyyasippam § sippanam aggan”ti. Ekacce evamahamsu-- “lokayatasippam sippanam aggan”ti. Ekacce evamahamsu-- “khattavijjasippam sippanam aggan”ti. Ayabcarahi tesam bhikkhunam antarakatha hoti vippakata.

Atha kho Bhagava sayanhasamayam patisallana vutthito yena mandalamalo tenupasavkami; upasavkamitva pabbatte asane nisidi. Nisajja (CS:pg.114) kho Bhagava bhikkhu amantesi-- “kaya nuttha, bhikkhave, etarahi kathaya sannisinna, ka ca pana vo antarakatha vippakata”ti?

“Idha, bhante, amhakam pacchabhattam pindapatapatikkantanam mandalamale sannisinnanam ayamantarakatha udapadi-- ‘ko nu kho, avuso, sippam janati? Ko kim sippam sikkhi? Kataram sippam sippanam aggan’ti?

“Tatthekacce evamahamsu-- ‘hatthisippam sippanam aggan’ti. Ekacce evamahamsu-- ‘assasippam sippanam aggan’ti; ekacce evamahamsu-- ‘rathasippam sippanam aggan’ti; ekacce evamahamsu-- ‘dhanusippam sippanam aggan’ti; ekacce evamahamsu-- ‘tharusippam sippanam aggan’ti, ekacce evamahamsu-- ‘muddasippam sippanam aggan’ti ekacce evamahamsu-- ‘gananasippam sippanam aggan’ti; ekacce evamahamsu-- ‘savkhanasippam sippanam aggan’ti; ekacce evamahamsu-- ‘lekhasippam sippanam aggan’ti; ekacce evamahamsu-- ‘kaveyyasippam sippanam aggan’ti; ekacce evamahamsu-- ‘lokayatasippam sippanam aggan’ti; ekacce evamahamsu-- ‘khattavijjasippam sippanam aggan’ti. Ayam kho no, bhante, antarakatha hoti vippakata, atha Bhagava anuppatto”ti.

“Na khvetam, bhikkhave, tumhakam patirupam kulaputtanam saddha agarasma anagariyam pabbajitanam yam tumhe evarupim katham katheyyatha. Sannipatitanam vo, bhikkhave, dvayam karaniyam-- dhammi va katha ariyo va tunhibhavo”ti.

Atha kho Bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Asippajivi lahu atthakamo,

Yatindriyo sabbadhi vippamutto.

Anokasari amamo niraso,

Hitva manam ekacaro sa bhikkhu”ti. Navamam.




3-10. Lokasuttam

30. Evam me sutam-- Ekam samayam Bhagava Uruvelayam viharati najja Nerabjaraya tire bodhirukkhamule pathamabhisambuddho. Tena kho pana samayena (CS:pg.115) Bhagava sattaham ekapallavkena nisinno hoti vimuttisukhapatisamvedi.

Atha kho Bhagava tassa sattahassa accayena tamha samadhimha vutthahitva Buddhacakkhuna lokam volokesi. Addasa kho Bhagava Buddhacakkhuna volokento satte anekehi santapehi santappamane, anekehi ca parilahehi paridayhamane-- ragajehipi, dosajehipi, mohajehipi § .

Atha kho Bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Ayam loko santapajato,

Phassapareto rogam vadati attato.

Yena yena hi mabbati § ,

Tato tam hoti abbatha.

“Abbathabhavi bhavasatto loko,

Bhavapareto bhavamevabhinandati.

(Ud.33.)Yadabhinandati tam bhayam,

Yassa bhayati tam dukkham.

Bhavavippahanaya kho panidam brahmacariyam vussati”.

“‘Ye hi keci samana va brahmana va bhavena bhavassa vippamokkhamahamsu, sabbe te avippamutta bhavasma’ti vadami. ‘Ye va pana keci samana va brahmana va vibhavena bhavassa nissaranamahamsu, sabbe te anissata bhavasma’ti vadami.

“Upadhibhi paticca dukkhamidam sambhoti, sabbupadanakkhaya natthi dukkhassa sambhavo. Lokamimam passa; puthu avijjaya pareta bhuta bhutarata aparimutta; ye hi keci bhava sabbadhi sabbatthataya sabbe te bhava anicca dukkha viparinamadhamma”ti.

“Evametam (CS:pg.116) yathabhutam, sammappabbaya passato;

Bhavatanha pahiyati, vibhavam nabhinandati.

“Sabbaso tanhanam khaya,

Asesaviraganirodho nibbanam.

Tassa nibbutassa bhikkhuno,

Anupada § punabbhavo na hoti.

Abhibhuto maro vijitasavgamo,

Upaccaga sabbabhavani tadi”ti. Dasamam.

Nandavaggo tatiyo nitthito.


Tassuddanam--

Kammam Nando yasojo ca, Sariputto ca kolito;

Pilindo § Kassapo pindo, sippam lokena te dasati.

(Ud.34.)



tải về 1.09 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9   10




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương