From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場


(D.27.) 4. Aggaññasuttaṁ起世因本經



tải về 9.84 Mb.
trang32/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   ...   28   29   30   31   32   33   34   35   ...   48

(D.27.) 4. Aggaññasuttaṁ起世因本


▲《長阿含5經》《小緣經》(T1.36)、《中阿含154經》婆羅婆堂經》(T1.673)、《白衣金幢二婆羅門緣起經》(T1.216)

(D.27.-1)Vāseṭṭhabhāradvājā

111. Evaṁ (CS:pg.3.66) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Pubbārāme Migāramātupāsāde. Tena kho pana samayena Vāseṭṭhabhāradvājā bhikkhūsu parivasanti bhikkhubhāvaṁ ākaṅkhamānā. Atha kho Bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito pāsādā orohitvā pāsādapacchāyāyaṁ § abbhokāse caṅkamati.

112. Addasā kho Vāseṭṭho Bhagavantaṁ sāyanhasamayaṁ paṭisallānā vuṭṭhitaṁ pāsādā orohitvā pāsādapacchāyāyaṁ abbhokāse caṅkamantaṁ. Disvāna Bhāradvājaṁ āmantesi-- “Ayaṁ, āvuso Bhāradvāja, Bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito pāsādā orohitvā pāsādapacchāyāyaṁ abbhokāse caṅkamati. Āyāmāvuso Bhāradvāja, yena Bhagavā tenupasaṅkamissāma; appeva nāma labheyyāma Bhagavato santikā§ dhammiṁ kathaṁ savanāyā”ti. “Evamāvuso”ti kho Bhāradvājo Vāseṭṭhassa paccassosi.

113. Atha kho Vāseṭṭhabhāradvājā yena Bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavantaṁ abhivādetvā Bhagavantaṁ caṅkamantaṁ anucaṅkamiṁsu. Atha kho Bhagavā Vāseṭṭhaṁ āmantesi-- (D.27./III,81.) “tumhe khvattha, Vāseṭṭha, brāhmaṇajaccā brāhmaṇakulīnā brāhmaṇakulā agārasmā anagāriyaṁ pabbajitā, kacci vo, Vāseṭṭha, brāhmaṇā na akkosanti na paribhāsantī”ti? “Taggha no, bhante, brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya, no aparipuṇṇāyā”ti. “Yathā kathaṁ pana vo, Vāseṭṭha, brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya, no aparipuṇṇāyā”ti? “Brāhmaṇā, bhante, evamāhaṁsu-- ‘Brāhmaṇova seṭṭho vaṇṇo, hīnā aññe vaṇṇā§ . Brāhmaṇova sukko vaṇṇo (CS:pg.3.67) kaṇhā aññe vaṇṇā§ . Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva§ brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā. Te tumhe seṭṭhaṁ vaṇṇaṁ hitvā hīnamattha vaṇṇaṁ ajjhupagatā, yadidaṁ muṇḍake samaṇake ibbhe kaṇhe bandhupādāpacce. Tayidaṁ na sādhu, tayidaṁ nappatirūpaṁ, yaṁ tumhe seṭṭhaṁ vaṇṇaṁ hitvā hīnamattha vaṇṇaṁ ajjhupagatā yadidaṁ muṇḍake samaṇake ibbhe kaṇhe bandhupādāpacce’ti. Evaṁ kho no, bhante, brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya, no aparipuṇṇāyā”ti.

114. “Taggha vo, Vāseṭṭha, brāhmaṇā porāṇaṁ assarantā evamāhaṁsu-- ‘Brāhmaṇova seṭṭho vaṇṇo, hīnā aññe vaṇṇā; brāhmaṇova sukko vaṇṇo, kaṇhā aññe vaṇṇā; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti. Dissanti kho pana, Vāseṭṭha, brāhmaṇānaṁ brāhmaṇiyo utuniyopi gabbhiniyopi (D.27./III,82.) vijāyamānāpi pāyamānāpi. Te ca brāhmaṇā yonijāva samānā evamāhaṁsu ‘Brāhmaṇova seṭṭho vaṇṇo, hīnā aññe vaṇṇā; brāhmaṇova sukko vaṇṇo, kaṇhā aññe vaṇṇā; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti. Te§ brahmānañceva abbhācikkhanti, musā ca bhāsanti, bahuñca apuññaṁ pasavanti.


(D.27.-2)Catuvaṇṇasuddhi

115. “Cattārome, Vāseṭṭha, vaṇṇā-- khattiyā, brāhmaṇā, vessā, suddā. Khattiyopi kho, Vāseṭṭha, idhekacco pāṇātipātī hoti adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhī. Iti kho, Vāseṭṭha, yeme dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na-alamariyā na-alamariyasaṅkhātā kaṇhā kaṇhavipākā viññugarahitā, khattiyepi te§ idhekacce sandissanti. Brāhmaṇopi kho, Vāseṭṭha …pe… vessopi kho, Vāseṭṭha …pe… suddopi kho, Vāseṭṭha, idhekacco (CS:pg.3.68) pāṇātipātī hoti adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhī. Iti kho, Vāseṭṭha, yeme dhammā akusalā akusalasaṅkhātā …pe… kaṇhā kaṇhavipākā viññugarahitā; suddepi te idhekacce sandissanti.

“Khattiyopi kho, Vāseṭṭha, idhekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto, sammādiṭṭhī. Iti kho, Vāseṭṭha, yeme dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkavipākā viññuppasatthā, khattiyepi te idhekacce sandissanti. Brāhmaṇopi kho, Vāseṭṭha …pe… vessopi kho, Vāseṭṭha …pe… suddopi kho, Vāseṭṭha, idhekacco pāṇātipātā paṭivirato hoti …pe…(D.27./III,83.) anabhijjhālu abyāpannacitto, sammādiṭṭhī. Iti kho, Vāseṭṭha, yeme dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkavipākā viññuppasatthā; suddepi te idhekacce sandissanti.

116. “Imesu kho, Vāseṭṭha, catūsu vaṇṇesu evaṁ ubhayavokiṇṇesu vattamānesu kaṇhasukkesu dhammesu viññugarahitesu ceva viññuppasatthesu ca yadettha brāhmaṇā evamāhaṁsu-- ‘Brāhmaṇova seṭṭho vaṇṇo, hīnā aññe vaṇṇā; brāhmaṇova sukko vaṇṇo, kaṇhā aññe vaṇṇā; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti. Taṁ tesaṁ viññū nānujānanti. Taṁ kissa hetu? Imesañhi, Vāseṭṭha, catunnaṁ vaṇṇānaṁ yo hoti bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññāvimutto, so nesaṁ aggamakkhāyati dhammeneva, no adhammena. Dhammo hi, Vāseṭṭha, seṭṭho janetasmiṁ, diṭṭhe ceva dhamme abhisamparāyañca

117. “Tadamināpetaṁ, Vāseṭṭha, pariyāyena veditabbaṁ, yathā dhammova seṭṭho janetasmiṁ, diṭṭhe ceva dhamme abhisamparāyañca.

“Jānāti (CS:pg.3.69) kho§ , Vāseṭṭha, rājā Pasenadi Kosalo-- ‘Samaṇo Gotamo anantarā§ sakyakulā pabbajito’ti. Sakyā kho pana, Vāseṭṭha, rañño Pasenadissa Kosalassa anuyuttā§ bhavanti. Karonti kho, Vāseṭṭha, sakyā raññe Pasenadimhi Kosale nipaccakāraṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ. Iti kho, Vāseṭṭha, yaṁ karonti sakyā raññe Pasenadimhi Kosale nipaccakāraṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ, (D.27./III,84.) karoti taṁ rājā Pasenadi Kosalo Tathāgate nipaccakāraṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ, na naṁ§ ‘sujāto Samaṇo Gotamo, dujjātohamasmi. Balavā Samaṇo Gotamo, dubbalohamasmi. Pāsādiko Samaṇo Gotamo, dubbaṇṇohamasmi. Mahesakkho Samaṇo Gotamo, appesakkhohamasmī’ti. Atha kho naṁ dhammaṁyeva sakkaronto dhammaṁ garuṁ karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno evaṁ rājā Pasenadi Kosalo Tathāgate nipaccakāraṁ karoti, abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ. Imināpi kho etaṁ, Vāseṭṭha, pariyāyena veditabbaṁ, yathā dhammova seṭṭho janetasmiṁ, diṭṭhe ceva dhamme abhisamparāyañca.

118. “Tumhe khvattha, Vāseṭṭha, nānājaccā nānānāmā nānāgottā nānākulā agārasmā anagāriyaṁ pabbajitā. ‘Ke tumhe’ti-- puṭṭhā samānā ‘samaṇā Sakyaputtiyāmhā’ti-- paṭijānātha. Yassa kho panassa, Vāseṭṭha, Tathāgate saddhā niviṭṭhā mūlajātā patiṭṭhitā daḷhā asaṁhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ, tassetaṁ kallaṁ vacanāya-- ‘Bhagavatomhi putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo’ti. Taṁ kissa hetu? Tathāgatassa hetaṁ, Vāseṭṭha, adhivacanaṁ ‘dhammakāyo’ itipi, ‘brahmakāyo’ itipi, ‘dhammabhūto’ itipi, ‘brahmabhūto’ itipi.

119. “Hoti kho so, Vāseṭṭha, samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko saṁvaṭṭati. Saṁvaṭṭamāne loke yebhuyyena sattā ābhassarasaṁvattanikā honti. Te tattha honti (CS:pg.3.70) manomayā pītibhakkhā sayaṁpabhā antalikkhacarā subhaṭṭhāyino ciraṁ dīghamaddhānaṁ tiṭṭhanti.

“Hoti kho so, Vāseṭṭha, samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko vivaṭṭati. Vivaṭṭamāne loke yebhuyyena sattā ābhassarakāyā (D.27./III,85.) cavitvā itthattaṁ āgacchanti. Tedha honti manomayā pītibhakkhā sayaṁpabhā antalikkhacarā subhaṭṭhāyino ciraṁ dīghamaddhānaṁ tiṭṭhanti.


(D.27.-3)Rasapathavipātubhāvo


120. “Ekodakībhūtaṁ kho pana, Vāseṭṭha, tena samayena hoti andhakāro andhakāratimisā Na candimasūriyā paññāyanti, na nakkhattāni tārakarūpāni paññāyanti, na rattindivā paññāyanti, na māsaḍḍhamāsā paññāyanti, na utusaṁvaccharā paññāyanti na itthipumā paññāyanti, sattā sattātveva saṅkhyaṁ gacchanti. Atha kho tesaṁ, Vāseṭṭha, sattānaṁ kadāci karahaci dīghassa addhuno accayena rasapathavī udakasmiṁ samatani§ ; seyyathāpi nāma payaso tattassa § nibbāyamānassa upari santānakaṁ hoti, evameva pāturahosi. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā, seyyathāpi nāma sampannaṁ vā sappi sampannaṁ vā navanītaṁ evaṁvaṇṇā ahosi. Seyyathāpi nāma khuddamadhuṁ§ aneḷakaṁ§ , evamassādā ahosi. Atha kho, Vāseṭṭha, aññataro satto lolajātiko-- ‘Ambho, kimevidaṁ bhavissatī’ti rasapathaviṁ aṅguliyā sāyi. Tassa rasapathaviṁ aṅguliyā sāyato acchādesi, taṇhā cassa okkami. Aññepi kho, Vāseṭṭha, sattā tassa sattassa diṭṭhānugatiṁ āpajjamānā rasapathaviṁ aṅguliyā sāyiṁsu. Tesaṁ rasapathaviṁ aṅguliyā sāyataṁ acchādesi, taṇhā ca tesaṁ okkami.


(D.27.-4)Candimasūriyādipātubhāvo

121. “Atha kho te, Vāseṭṭha, sattā rasapathaviṁ hatthehi āluppakārakaṁ upakkamiṁsu paribhuñjituṁ. Yato (D.27./III,86.) kho te§ , Vāseṭṭha, sattā rasapathaviṁ (CS:pg.3.71) hatthehi āluppakārakaṁ upakkamiṁsu paribhuñjituṁ. Atha tesaṁ sattānaṁ sayaṁpabhā antaradhāyi. Sayaṁpabhāya antarahitāya candimasūriyā pāturahesuṁ. Candimasūriyesu pātubhūtesu nakkhattāni tārakarūpāni pāturahesuṁ. Nakkhattesu tārakarūpesu pātubhūtesu rattindivā paññāyiṁsu. Rattindivesu paññāyamānesu māsaḍḍhamāsā paññāyiṁsu. Māsaḍḍhamāsesu paññāyamānesu utusaṁvaccharā paññāyiṁsu. Ettāvatā kho Vāseṭṭha, ayaṁ loko puna vivaṭṭo hoti.

122. “Atha kho te, Vāseṭṭha, sattā rasapathaviṁ paribhuñjantā taṁbhakkhā§ tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu. Yathā yathā kho te, Vāseṭṭha, sattā rasapathaviṁ paribhuñjantā taṁbhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu, tathā tathā tesaṁ sattānaṁ (rasapathaviṁ paribhuñjantānaṁ)§ kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā§ ca paññāyittha. Ekidaṁ sattā vaṇṇavanto honti, ekidaṁ sattā dubbaṇṇā. Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti-- ‘Mayametehi vaṇṇavantatarā, amhehete dubbaṇṇatarā’ti. Tesaṁ vaṇṇātimānapaccayā mānātimānajātikānaṁ rasapathavī antaradhāyi. Rasāya pathaviyā antarahitāya sannipatiṁsu. Sannipatitvā anutthuniṁsu-- ‘Aho rasaṁ, aho rasan’ti! Tadetarahipi manussā kañcideva surasaṁ§ labhitvā evamāhaṁsu-- ‘Aho rasaṁ, aho rasan’ti! Tadeva porāṇaṁ aggaññaṁ akkharaṁ anusaranti, na tvevassa atthaṁ ājānanti.


(D.27.-5)Bhūmipappaṭakapātubhāvo

123. “Atha kho tesaṁ, Vāseṭṭha, sattānaṁ rasāya pathaviyā (D.27./III,87.) antarahitāya bhūmipappaṭako pāturahosi. Seyyathāpi nāma ahicchattako, evameva pāturahosi. So ahosi vaṇṇasampanno gandhasampanno rasasampanno, seyyathāpi nāma sampannaṁ vā sappi sampannaṁ vā navanītaṁ evaṁvaṇṇo ahosi. Seyyathāpi nāma khuddamadhuṁ aneḷakaṁ, evamassādo ahosi.

“Atha (CS:pg.3.72) kho te, Vāseṭṭha, sattā bhūmipappaṭakaṁ upakkamiṁsu paribhuñjituṁ. Te taṁ paribhuñjantā taṁbhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu. Yathā yathā kho te, Vāseṭṭha, sattā bhūmipappaṭakaṁ paribhuñjantā taṁbhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu, tathā tathā tesaṁ sattānaṁ bhiyyoso mattāya kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha. (D.27./III,88.) Ekidaṁ sattā vaṇṇavanto honti, ekidaṁ sattā dubbaṇṇā. Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti-- ‘Mayametehi vaṇṇavantatarā, amhehete dubbaṇṇatarā’ti. Tesaṁ vaṇṇātimānapaccayā mānātimānajātikānaṁ bhūmipappaṭako antaradhāyi.


(D.27.-6)Padālatāpātubhāvo

124. “Bhūmipappaṭake antarahite padālatā§ pāturahosi, seyyathāpi nāma kalambukā§ , evameva pāturahosi. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā, seyyathāpi nāma sampannaṁ vā sappi sampannaṁ vā navanītaṁ evaṁvaṇṇā ahosi. Seyyathāpi nāma khuddamadhuṁ aneḷakaṁ, evamassādā ahosi.

“Atha kho te, Vāseṭṭha, sattā padālataṁ upakkamiṁsu paribhuñjituṁ. Te taṁ paribhuñjantā taṁbhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu. Yathā yathā kho te, Vāseṭṭha, sattā padālataṁ paribhuñjantā taṁbhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu, tathā tathā tesaṁ sattānaṁ bhiyyosomattāya kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha. Ekidaṁ sattā vaṇṇavanto honti, ekidaṁ sattā dubbaṇṇā. Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti-- ‘Mayametehi vaṇṇavantatarā, amhehete dubbaṇṇatarā’ti. Tesaṁ vaṇṇātimānapaccayā mānātimānajātikānaṁ padālatā antaradhāyi.

“Padālatāya antarahitāya sannipatiṁsu. Sannipatitvā anutthuniṁsu-- ‘Ahu vata no, ahāyi vata no padālatā’ti! Tadetarahipi manussā kenaci§ dukkhadhammena phuṭṭhā evamāhaṁsu-- ‘Ahu vata no, ahāyi (CS:pg.3.73) vata no’ti! Tadeva porāṇaṁ aggaññaṁ akkharaṁ anusaranti, na tvevassa atthaṁ ājānanti.




(D.27.-7)Akaṭṭhapākasālipātubhāvo

125. “Atha kho tesaṁ, Vāseṭṭha, sattānaṁ padālatāya antarahitāya akaṭṭhapāko sāli pāturahosi akaṇo athuso suddho sugandho taṇḍulapphalo. Yaṁ taṁ sāyaṁ sāyamāsāya āharanti, pāto taṁ hoti pakkaṁ paṭivirūḷhaṁ. Yaṁ taṁ pāto pātarāsāya āharanti, sāyaṁ taṁ hoti pakkaṁ paṭivirūḷhaṁ; nāpadānaṁ paññāyati. Atha kho te, Vāseṭṭha, sattā akaṭṭhapākaṁ sāliṁ paribhuñjantā taṁbhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu.




(D.27.-8)Itthipurisaliṅgapātubhāvo

126. “Yathā yathā kho te, Vāseṭṭha, sattā akaṭṭhapākaṁ sāliṁ paribhuñjantā taṁbhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu, tathā tathā tesaṁ sattānaṁ bhiyyosomattāya kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha, itthiyā ca itthiliṅgaṁ pāturahosi purisassa ca purisaliṅgaṁ. Itthī ca purisaṁ ativelaṁ upanijjhāyati puriso ca itthiṁ. Tesaṁ ativelaṁ aññamaññaṁ upanijjhāyataṁ sārāgo udapādi, pariḷāho kāyasmiṁ okkami. Te pariḷāhapaccayā methunaṁ dhammaṁ paṭiseviṁsu.

“Ye kho pana te, Vāseṭṭha, tena samayena sattā passanti methunaṁ dhammaṁ paṭisevante, aññe paṁsuṁ khipanti, aññe seṭṭhiṁ (D.27./III,89.) khipanti aññe gomayaṁ khipanti-- ‘nassa asuci§ , nassa asucī’ti. ‘Kathañhi nāma satto sattassa evarūpaṁ karissatī’ti! Tadetarahipi manussā ekaccesu janapadesu vadhuyā nibbuyhamānāya§ aññe paṁsuṁ khipanti, aññe seṭṭhiṁ khipanti, aññe gomayaṁ khipanti. Tadeva porāṇaṁ aggaññaṁ akkharaṁ anusaranti, na tvevassa atthaṁ ājānanti.


(D.27.-9)Methunadhammasamācāro

127. “Adhammasammataṁ (CS:pg.3.74) kho pana§ , Vāseṭṭha, tena samayena hoti, tadetarahi dhammasammataṁ. Ye kho pana, Vāseṭṭha, tena samayena sattā methunaṁ dhammaṁ paṭisevanti, te māsampi dvemāsampi na labhanti gāmaṁ vā nigamaṁ vā pavisituṁ. Yato kho te, Vāseṭṭha, sattā tasmiṁ asaddhamme ativelaṁ pātabyataṁ āpajjiṁsu. Atha agārāni upakkamiṁsu kātuṁ tasseva asaddhammassa paṭicchādanatthaṁ. Atha kho, Vāseṭṭha, aññatarassa sattassa alasajātikassa etadahosi-- ‘Ambho, kimevāhaṁ vihaññāmi sāliṁ āharanto sāyaṁ sāyamāsāya pāto pātarāsāya! Yaṁnūnāhaṁ sāliṁ āhareyyaṁ sakiṁdeva§ sāyapātarāsāyā’ti

Atha kho so, Vāseṭṭha, satto sāliṁ āhāsi sakiṁdeva sāyapātarāsāya. Atha kho, Vāseṭṭha, aññataro satto yena so satto tenupasaṅkami; upasaṅkamitvā taṁ sattaṁ etadavoca-- ‘Ehi, bho satta, sālāhāraṁ gamissāmā’ti. ‘Alaṁ, bho satta, āhato§ me sāli sakiṁdeva sāyapātarāsāyā’ti. Atha kho so, Vāseṭṭha, satto tassa sattassa diṭṭhānugatiṁ āpajjamāno sāliṁ āhāsi sakiṁdeva dvīhāya. ‘Evampi kira, bho, sādhū’ti.

“Atha kho, Vāseṭṭha, aññataro satto yena so satto tenupasaṅkami; upasaṅkamitvā taṁ sattaṁ etadavoca-- ‘Ehi, bho satta, sālāhāraṁ gamissāmā’ti. ‘Alaṁ, bho satta, āhato me sāli sakiṁdeva dvīhāyā’ti. Atha kho so, Vāseṭṭha, satto tassa sattassa diṭṭhānugatiṁ āpajjamāno sāliṁ āhāsi sakiṁdeva catūhāya, ‘Evampi kira, bho, sādhū’ti.

“Atha kho, Vāseṭṭha, aññataro satto yena so satto tenupasaṅkami; upasaṅkamitvā taṁ sattaṁ etadavoca-- ‘Ehi, bho satta, sālāhāraṁ gamissāmā’ti. ‘Alaṁ, bho satta, āhato me sāli sakideva catūhāyā’ti. Atha kho so, Vāseṭṭha, satto tassa sattassa (CS:pg.3.75) diṭṭhānugatiṁ āpajjamāno sāliṁ āhāsi sakideva aṭṭhāhāya, ‘Evampi kira, bho, sādhū’ti.

“Yato kho te, Vāseṭṭha, sattā sannidhikārakaṁ sāliṁ upakkamiṁsu paribhuñjituṁ. Atha kaṇopi taṇḍulaṁ pariyonandhi, thusopi taṇḍulaṁ pariyonandhi; lūnampi nappaṭivirūḷhaṁ apadānaṁ paññāyittha, saṇḍasaṇḍā sālayo aṭṭhaṁsu.




(D.27.-10)Sālivibhāgo

128. “Atha kho te, Vāseṭṭha, sattā sannipatiṁsu, sannipatitvā anutthuniṁsu-- ‘pāpakā vata, bho, dhammā sattesu pātubhūtā’. Mayañhi pubbe manomayā ahumhā pītibhakkhā sayaṁpabhā antalikkhacarā subhaṭṭhāyino, ciraṁ dīghamaddhānaṁ aṭṭhamhā. Tesaṁ no amhākaṁ kadāci karahaci dīghassa addhuno accayena rasapathavī udakasmiṁ samatani. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā. Te mayaṁ rasapathaviṁ hatthehi āluppakārakaṁ upakkamimha paribhuñjituṁ, tesaṁ no rasapathaviṁ hatthehi āluppakārakaṁ upakkamataṁ paribhuñjituṁ sayaṁpabhā antaradhāyi. Sayaṁpabhāya antarahitāya candimasūriyā pāturahesuṁ, candimasūriyesu pātubhūtesu nakkhattāni (D.27./III,91.) tārakarūpāni pāturahesuṁ, nakkhattesu tārakarūpesu pātubhūtesu rattindivā paññāyiṁsu, rattindivesu paññāyamānesu māsaḍḍhamāsā paññāyiṁsu. Māsaḍḍhamāsesu paññāyamānesu utusaṁvaccharā paññāyiṁsu. Te mayaṁ rasapathaviṁ paribhuñjantā taṁbhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhamhā. Tesaṁ no pāpakānaṁyeva akusalānaṁ dhammānaṁ pātubhāvā rasapathavī antaradhāyi. Rasapathaviyā antarahitāya bhūmipappaṭako pāturahosi. So ahosi vaṇṇasampanno gandhasampanno rasasampanno. Te mayaṁ bhūmipappaṭakaṁ upakkamimha paribhuñjituṁ. Te mayaṁ taṁ paribhuñjantā taṁbhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhamhā. Tesaṁ no pāpakānaṁyeva akusalānaṁ dhammānaṁ pātubhāvā bhūmipappaṭako antaradhāyi. Bhūmipappaṭake antarahite padālatā pāturahosi. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā. Te mayaṁ padālataṁ upakkamimha paribhuñjituṁ. Te mayaṁ taṁ paribhuñjantā taṁbhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhamhā. Tesaṁ no pāpakānaṁyeva akusalānaṁ dhammānaṁ pātubhāvā (CS:pg.3.76) padālatā antaradhāyi. Padālatāya antarahitāya akaṭṭhapāko sāli pāturahosi akaṇo athuso suddho sugandho taṇḍulapphalo. Yaṁ taṁ sāyaṁ sāyamāsāya āharāma, pāto taṁ hoti pakkaṁ paṭivirūḷhaṁ. Yaṁ taṁ pāto pātarāsāya āharāma, sāyaṁ taṁ hoti pakkaṁ paṭivirūḷhaṁ. Nāpadānaṁ paññāyittha. Te mayaṁ akaṭṭhapākaṁ sāliṁ paribhuñjantā taṁbhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhamhā. Tesaṁ no pāpakānaṁyeva akusalānaṁ dhammānaṁ pātubhāvā kaṇopi taṇḍulaṁ pariyonandhi, thusopi taṇḍulaṁ pariyonandhi, lūnampi nappaṭivirūḷhaṁ, apadānaṁ paññāyittha, saṇḍasaṇḍā (D.27./III,92.) sālayo ṭhitā. Yaṁnūna mayaṁ sāliṁ vibhajeyyāma, mariyādaṁ ṭhapeyyāmā’ti! Atha kho te, Vāseṭṭha, sattā sāliṁ vibhajiṁsu, mariyādaṁ ṭhapesuṁ.

129. “Atha kho, Vāseṭṭha, aññataro satto lolajātiko sakaṁ bhāgaṁ parirakkhanto aññataraṁ§ bhāgaṁ adinnaṁ ādiyitvā paribhuñji. Tamenaṁ aggahesuṁ, gahetvā etadavocuṁ-- ‘Pāpakaṁ vata, bho satta, karosi, yatra hi nāma sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñjasi’. Māssu, bho satta, punapi evarūpamakāsī’ti. ‘Evaṁ, bho’ti kho, Vāseṭṭha, so satto tesaṁ sattānaṁ paccassosi. Dutiyampi kho, Vāseṭṭha, so satto …pe… tatiyampi kho, Vāseṭṭha, so satto sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñji. Tamenaṁ aggahesuṁ, gahetvā etadavocuṁ-- ‘Pāpakaṁ vata, bho satta, karosi, yatra hi nāma sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñjasi. Māssu, bho satta, punapi evarūpamakāsī’ti. Aññe pāṇinā pahariṁsu, aññe leḍḍunā pahariṁsu, aññe daṇḍena pahariṁsu. Tadagge kho, Vāseṭṭha, adinnādānaṁ paññāyati, garahā paññāyati, musāvādo paññāyati, daṇḍādānaṁ paññāyati.


(D.27.-11)Mahāsammatarājā

130. “Atha kho te, Vāseṭṭha, sattā sannipatiṁsu, sannipatitvā anutthuniṁsu-- ‘Pāpakā vata bho dhammā sattesu pātubhūtā, yatra hi nāma (CS:pg.3.77) adinnādānaṁ paññāyissati, garahā paññāyissati, musāvādo paññāyissati, daṇḍādānaṁ paññāyissati. Yaṁnūna mayaṁ ekaṁ sattaṁ sammanneyyāma, yo no sammā khīyitabbaṁ khīyeyya, sammā garahitabbaṁ garaheyya, sammā pabbājetabbaṁ pabbājeyya. Mayaṁ panassa sālīnaṁ bhāgaṁ anuppadassāmā’ti.

(D.27./III,93.) “Atha kho te, Vāseṭṭha, sattā yo nesaṁ satto abhirūpataro ca dassanīyataro ca pāsādikataro ca mahesakkhataro ca taṁ sattaṁ upasaṅkamitvā etadavocuṁ-- ‘Ehi, bho satta, sammā khīyitabbaṁ khīya, sammā garahitabbaṁ garaha, sammā pabbājetabbaṁ pabbājehi. Mayaṁ pana te sālīnaṁ bhāgaṁ anuppadassāmā’ti. ‘Evaṁ, bho’ti kho, Vāseṭṭha, so satto tesaṁ sattānaṁ paṭissuṇitvā sammā khīyitabbaṁ khīyi, sammā garahitabbaṁ garahi, sammā pabbājetabbaṁ pabbājesi. Te panassa sālīnaṁ bhāgaṁ anuppadaṁsu.

131. “Mahājanasammatoti kho, Vāseṭṭha, ‘Mahāsammato, mahāsammato’ tveva paṭhamaṁ akkharaṁ upanibbattaṁ. Khettānaṁ adhipatīti kho, Vāseṭṭha, ‘Khattiyo, khattiyo’ tveva dutiyaṁ akkharaṁ upanibbattaṁ. Dhammena pare rañjetīti kho, Vāseṭṭha, ‘Rājā, rājā’ tveva tatiyaṁ akkharaṁ upanibbattaṁ. Iti kho, Vāseṭṭha, evametassa khattiyamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi tesaṁyeva sattānaṁ, anaññesaṁ. Sadisānaṁyeva, no asadisānaṁ. Dhammeneva, no adhammena. Dhammo hi, Vāseṭṭha, seṭṭho janetasmiṁ diṭṭhe ceva dhamme abhisamparāyañca.




(D.27.-12)Brāhmaṇamaṇḍalaṁ

132. “Atha kho tesaṁ, Vāseṭṭha, sattānaṁyeva§ ekaccānaṁ etadahosi-- ‘Pāpakā vata, bho, dhammā sattesu pātubhūtā, yatra hi nāma adinnādānaṁ paññāyissati, garahā paññāyissati, musāvādo paññāyissati, daṇḍādānaṁ paññāyissati, pabbājanaṁ paññāyissati. Yaṁnūna mayaṁ pāpake akusale dhamme (D.27./III,94.) vāheyyāmā’ti. Te pāpake akusale dhamme vāhesuṁ Pāpake akusale dhamme vāhentīti kho, Vāseṭṭha, ‘brāhmaṇā, brāhmaṇā’ tveva paṭhamaṁ akkharaṁ upanibbattaṁ. Te araññāyatane paṇṇakuṭiyo (CS:pg.3.78) karitvā paṇṇakuṭīsu jhāyanti vītaṅgārā vītadhūmā pannamusalā sāyaṁ sāyamāsāya pāto pātarāsāya gāmanigamarājadhāniyo osaranti ghāsamesamānā§ . Te ghāsaṁ paṭilabhitvā punadeva araññāyatane paṇṇakuṭīsu jhāyanti. Tamenaṁ manussā disvā evamāhaṁsu-- ‘Ime kho, bho, sattā araññāyatane paṇṇakuṭiyo karitvā paṇṇakuṭīsu jhāyanti, vītaṅgārā vītadhūmā pannamusalā sāyaṁ sāyamāsāya pāto pātarāsāya gāmanigamarājadhāniyo osaranti ghāsamesamānā. Te ghāsaṁ paṭilabhitvā punadeva araññāyatane paṇṇakuṭīsu jhāyantī’ti, jhāyantīti kho§ , Vāseṭṭha, ‘jhāyakā, jhāyakā’ tveva dutiyaṁ akkharaṁ upanibbattaṁ. Tesaṁyeva kho, Vāseṭṭha, sattānaṁ ekacce sattā araññāyatane paṇṇakuṭīsu taṁ jhānaṁ anabhisambhuṇamānā§ gāmasāmantaṁ nigamasāmantaṁ osaritvā ganthe karontā acchanti. Tamenaṁ manussā disvā evamāhaṁsu-- ‘Ime kho, bho, sattā araññāyatane paṇṇakuṭīsu taṁ jhānaṁ anabhisambhuṇamānā gāmasāmantaṁ nigamasāmantaṁ osaritvā ganthe karontā acchanti, na dānime jhāyantī’ti. Na dānime§ jhāyantīti kho, Vāseṭṭha, ‘Ajjhāyakā ajjhāyakā’ tveva tatiyaṁ akkharaṁ upanibbattaṁ. Hīnasammataṁ kho pana, Vāseṭṭha, tena samayena hoti, tadetarahi seṭṭhasammataṁ. Iti kho, Vāseṭṭha, evametassa brāhmaṇamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi (D.27./III,95.) tesaṁyeva sattānaṁ anaññesaṁ sadisānaṁyeva no asadisānaṁ dhammeneva no adhammena. Dhammo hi, Vāseṭṭha, seṭṭho janetasmiṁ diṭṭhe ceva dhamme abhisamparāyañca.




(D.27.-13)Vessamaṇḍalaṁ

133. “Tesaṁyeva kho, Vāseṭṭha, sattānaṁ ekacce sattā methunaṁ dhammaṁ samādāya visukammante§ payojesuṁ. Methunaṁ dhammaṁ samādāya visukammante payojentīti kho, Vāseṭṭha, ‘vessā, vessā’ tveva akkharaṁ upanibbattaṁ. Iti kho, Vāseṭṭha, evametassa vessamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi tesaññeva sattānaṁ anaññesaṁ sadisānaṁyeva (CS:pg.3.79) no asadisānaṁ, dhammeneva no adhammena. Dhammo hi, Vāseṭṭha, seṭṭho janetasmiṁ diṭṭhe ceva dhamme abhisamparāyañca.




(D.27.-14)Suddamaṇḍalaṁ

134. “Tesaññeva kho, Vāseṭṭha, sattānaṁ ye te sattā avasesā te luddācārā khuddācārā ahesuṁ. Luddācārā khuddācārāti kho, Vāseṭṭha, ‘suddā, suddā’ tveva akkharaṁ upanibbattaṁ. Iti kho, Vāseṭṭha, evametassa suddamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi tesaṁyeva sattānaṁ anaññesaṁ, sadisānaṁyeva no asadisānaṁ, dhammeneva, no adhammena. Dhammo hi, Vāseṭṭha, seṭṭho janetasmiṁ diṭṭhe ceva dhamme abhisamparāyañca.

135. “Ahu kho so, Vāseṭṭha, samayo, yaṁ khattiyopi sakaṁ dhammaṁ garahamāno agārasmā anagāriyaṁ pabbajati-- ‘samaṇo bhavissāmī’ti. Brāhmaṇopi kho, Vāseṭṭha …pe… vessopi kho, Vāseṭṭha …pe… suddopi kho, Vāseṭṭha, sakaṁ dhammaṁ garahamāno (D.27./III,96.) agārasmā anagāriyaṁ pabbajati-- ‘samaṇo bhavissāmī’ti. Imehi kho, Vāseṭṭha, catūhi maṇḍalehi samaṇamaṇḍalassa abhinibbatti ahosi, tesaṁyeva sattānaṁ anaññesaṁ, sadisānaṁyeva no asadisānaṁ, dhammeneva no adhammena. Dhammo hi, Vāseṭṭha, seṭṭho janetasmiṁ diṭṭhe ceva dhamme abhisamparāyañca.


(D.27.-15)Duccaritādikathā

136. “Khattiyopi kho, Vāseṭṭha, kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā micchādiṭṭhiko micchādiṭṭhikammasamādāno§ micchādiṭṭhikammasamādānahetu kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Brāhmaṇopi kho, Vāseṭṭha …pe… vessopi kho, Vāseṭṭha… suddopi kho, Vāseṭṭha… samaṇopi kho, Vāseṭṭha, kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā micchādiṭṭhiko micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.

“Khattiyopi (CS:pg.3.80) kho, Vāseṭṭha, kāyena sucaritaṁ caritvā vācāya sucaritaṁ caritvā manasā sucaritaṁ caritvā sammādiṭṭhiko sammādiṭṭhikammasamādāno§ sammādiṭṭhikammasamādānahetu kāyassa bhedā paraṁ maraṇā Sugatiṁ saggaṁ lokaṁ upapajjati. Brāhmaṇopi kho, (D.27./III,97.) Vāseṭṭha …pe… vessopi kho, Vāseṭṭha… suddopi kho, Vāseṭṭha… samaṇopi kho, Vāseṭṭha, kāyena sucaritaṁ caritvā vācāya sucaritaṁ caritvā manasā sucaritaṁ caritvā sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati.

137. “Khattiyopi kho, Vāseṭṭha, kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu§ kāyassa bhedā paraṁ maraṇā sukhadukkhappaṭisaṁvedī hoti. Brāhmaṇopi kho, Vāseṭṭha …pe… vessopi kho, Vāseṭṭha… suddopi kho, Vāseṭṭha… samaṇopi kho, Vāseṭṭha, kāyena dvayakārī vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā paraṁ maraṇā sukhadukkhappaṭisaṁvedī hoti.




(D.27.-16)Bodhipakkhiyabhāvanā

138. “Khattiyopi kho, Vāseṭṭha, kāyena saṁvuto vācāya saṁvuto manasā saṁvuto sattannaṁ bodhipakkhiyānaṁ dhammānaṁ bhāvanamanvāya diṭṭheva dhamme parinibbāyati§ . Brāhmaṇopi kho, Vāseṭṭha …pe… vessopi kho Vāseṭṭha… suddopi kho, Vāseṭṭha samaṇopi kho, Vāseṭṭha, kāyena saṁvuto vācāya saṁvuto manasā saṁvuto sattannaṁ bodhipakkhiyānaṁ dhammānaṁ bhāvanamanvāya diṭṭheva dhamme parinibbāyati.

139. “Imesañhi, Vāseṭṭha, catunnaṁ vaṇṇānaṁ yo hoti bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano (CS:pg.3.81) sammadaññā vimutto so nesaṁ aggamakkhāyati dhammeneva. No adhammena. Dhammo hi, Vāseṭṭha, seṭṭho janetasmiṁ diṭṭhe ceva dhamme abhisamparāyañca.

140. “Brahmunā pesā, Vāseṭṭha, sanaṅkumārena gāthā bhāsitā--

(D.27./III,98.) ‘Khattiyo seṭṭho janetasmiṁ, ye gottapaṭisārino;

Vijjācaraṇasampanno, so seṭṭho devamānuse’ti.

“Sā kho panesā, Vāseṭṭha, brahmunā sanaṅkumārena gāthā sugītā, no duggītā. Subhāsitā, no dubbhāsitā. Atthasaṁhitā, no anatthasaṁhitā. Anumatā mayā. Ahampi, Vāseṭṭha, evaṁ vadāmi--

‘Khattiyo seṭṭho janetasmiṁ, ye gottapaṭisārino;

Vijjācaraṇasampanno, so seṭṭho devamānuse’ti.

Idamavoca Bhagavā. Attamanā Vāseṭṭhabhāradvājā Bhagavato bhāsitaṁ abhinandunti.

~ Aggaññasuttaṁ niṭṭhitaṁ catutthaṁ.~

(D.28./III,99.)






tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   28   29   30   31   32   33   34   35   ...   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương