Fn 6 Chapte� Ninety-four



tải về 42.79 Kb.
Chuyển đổi dữ liệu02.09.2016
Kích42.79 Kb.
#30829
.fn 6 Chapte� Ninety-four .fn 3 S#r�# Ra#dhoddhava-samva#da � Conversatio� o� S#r�# Ra#dha� an� S#ri� Uddhava sri-narayan� uvac� uddhav� vismaya� prapya bhaya� c� vipula� mune cetana� karaya� asa ta� uvac� mrta� iva tad-bhakti� samabhijnaya svatmana� bhakta-sankhyakam tuccha� men� jaga� sarvam drstv� bhagyavati� satim sri-uddhav� uvac� cetana� kuru kalyani jagan-mata� nam� 'st� te tva� ev� praktana� sarvam krsna� draksyas� sampratam tvatt� visva� pavitra� ca tvat-pada-rajas� mahi su-pavitra� tvad-vadanam punyavatya� c� gopikah loka� tva� ev� gayanti gitai� mangala-samstavaih tvat-su-kirti� c� veda� ca sanakadya� c� santatam krta-papa-hara� punyam tirtha-puja� c� nirmalam hari-bhakti-prada� bhadram sarva-vighna-vinasinim tva� ev� radh� tva� krsnas tva� puma� prakrti� para radha-madhavayo� bhedo n� puran� sruta� tatha radhika� murchiuta� drstva pasca� krtv� ta� uddhavam uvac� madhavi-gopi radhaya� purata� sthita sri-madhav� uvac� ki� v� corasy� krsnasya rupa� v� vesa� uttamam ki� sukha� vibhava� ki� va gaurava� cap� anuttamam ki� v� tad-virya� aisvaryam saurya� v� dur-atikramam ki� v� siddha� prasiddha� va � ki� v� tulya� gunottamam it� v� kut� ayatah puna� ev� kut� gatah balak� gopa-vesa� ca n� h� rajatmaja� puman tva� ki� smaras� kalyani gopala� nanda-nandanam atmana� raks� yatnena ka� priya� svatmana� parah sri-malat� uvac� dhi� tva� radhet� nirlajjam tavaiv� jivana� vrtha jagat� yuvatina� ca karos� su-yasah-ksayam narina� gopana� karyam vyakt� 'p� sva-yasah-ksaye yatnen� caksus� barham sakh� sancarana� kuru antar� pati-bhava� ca sangopy� bhavana� kuru n� vai jati� c� satrunam mitrana� c� suresvari satru� karya-vasenaiva mitram� c� karman� bhavet sva-karya� uddhare� prajnah karya-dhvamsen� murkhata ka� kasy� vallabh� radhe ka� kasy� priy� ev� ca karya� c� samaya� jnatva santa� kurvant� santatam satru� dhanaparadh� ca prana-hart� tata� parah katu-vakt� duhkha-data satruna� laksana� srnu sva-kula� tva� bahiskrtya visrjy� soka-sagare grhitv� cetana� pranan nisthur� darun� gatah ki� ki� smaras� mudh� hi tyaj� soka� su-darunam atmana� raks� yatnena ka� priya� svatmana� parah sri-padmavat� uvac� bhavat� kathita� purnam yamuna-jala-sannidhau arasasy� rati� duram � narina� n� sukha� priye vidyuj-jal� jal� rekha khalana� priti� ev� ca n� niti� nati-sastresu su-visvasa� khales� ca yad� tvam yamuna-kule mukha� viksy� hare� aho sa-smita� su-kataksa� ca puna� krtvasy� gopanam puna� puna� tva� samviksya tvay� yukta� c� cetanam grha� tyaktv� guru-bhayam sakhina� vacana� subham santata� dhyayat� krsnam nahara� jivana� tatha kv� krsn� mathuraya� ca kvap� tva� kadali-vane tva� yad� tyajas� pranan navirbhavat� s� 'dhuna kal� draksyas� svatmanam yad� raksas� sundari sri-candramukh� uvac� praktanen� subha� sarvam sukha� c� vibhava-sriyam duhkha� soka� praktanena vipa� sampa� c� sampratam bharat� punya-bhuma� ca sarvesa� ipsit� vare labhe� pati� hari� kantam tapas� prakrte� param tath� vipr� dahe� gatram kam�-banen� sampratam asya� satru� katha� candro madhu� v� madhu-madhavau sankaren� pradagdh� 'bhut puna� ev� s� manmathah candra� bhaksatu rahu� ca puna� codvamana� tatha madhu� c� mitra-sokena pranam� tyaktv� yaya� vanam sudha-sindhu� c� ce�du� yo visa-sandhi� c� ma� prati su-ves� 'sy� jvalad-vahnis candana� tad-ghrtahutih santata� pradahe� gatram � su-gandhi� c� samiranah tyaktahar� mam� sakhi pasy� svasita-jivatim prasamsa� kur� krsnasya mukhen� kuru-nandana tan-nama-smrti-matrena tad-guna-sravanen� ca tad-vartay� c� subhaya sahas� cetana� bhavet sri-sasikalovac� tva� ki� madhav� janasi krsna� atmana� isvaram ya� ta� brahmaday� deva veda� catvar� ev� ca dhyayant� santata� santah pada-padma� surepsitam padm� sarasvat� durga s� 'nant� 'p� mahesvarah ya� n� janant� siddhendra munindr� manava� tatha sarvatmana� kut� rupam nirgunasy� kut� gunah satya� ukta� c� satyasya ya� datten� yathocitam dhatt� bharavatarane prthivya� c� manoharam sukha� ahladaka� ramyam bhaktanugraha-vigraham ki� anirvacaniya� ca rupa� jana-�anoharam koti-kandarpa-lavanyam lila-dham� subhasrayam yat-pada-padma-madhuram madh� mandakini-jalam dadhr� siras� bhakty� ca sarvesa� sankara� parah sasva� karot� vairagi tirtha-kirti� c� kirtanam ksana� nrtyat� bhakty� ca panca-vaktren� gayati ahara� bhusana� vastram parityajy� dig-ambarah brahma-jyotih-svarupa� ca dhyatv� subhra� su-nirmalam brah�� c� tapas� janma � nayat� ev� h� sevaya sesa� sanat-kumara� ca siddha-sangha� c� yoga-vit sri-susilovac� nirmanthanarha� n� bhavet tasy� kama-sata� satam candr� 'svini-kumara� va rupes� ken� gunyate asankhyes� c� visvesu brahma-visnu-sivadayah munay� manava� siddha bhakt�� santa� c� santatam dhyayant� yat-padambhojam nirgunasyatmana� c� vai veda� stotu� n� sakta� ca ya� isa� c� sarasvati jadi-bhut� c� bhit� ca stavanen� ksamapayet sahasra0vaktra0-stavane kampita� ca nirantaram vedana� janak� brahma stotren� tasy� hisvarah ta� satya� nitya� isa� ca madhav� parinindati apavitr� samabhuta gopina� jivana� vrtha tas� punyavat� radha dhyayat� ya� diva-nisam yan-nama-smrti-matrena koti-janmarjita� sakhi krta� papa-bhaya� sokah pranasyat� n� samsayah sri-ratnamalovac� dadhar� vama-hastena saila� govardhana� harih tata� ki� tad-yasa� sauryam jagata� janakasy� ca silana� c� sahasra� yo bhettu� sakta� c� daitya-rat lila-matren� tesa� ca laksa� hantu� ksam� harih yad-amsa-kalay� jatah sukar� visnu� isvarah vasudha� dasanagrena codadhar� c� lilaya sailana� c� sahasrani � yatr� sant� mahi-ta;e daitya� c� vap� asankhya� ca vira� sura� tathaiv� ca tenaiv� karman� tasya n� saurya� n� c� paurusam n� yasa� c� prasams� va sakh� sarvatmanatmana sri-parijatovac� sapta-dvip� c� vasudha sa-saila-vana-sagara kancani-bhumi-sahita sarvadhar� manohara sapta0svarga� c� vividha brahmalokavadh� priye vicitr�� sundara� caiva patalana� c� sapt� ca etai� parimita� visvam brahmanda� brahman� krtam maha� visno� loma-kupe ta� eva� canuva� sthitam tasy� yavant� lomani tan� visvan� sant� ca s� ev� sodasamsa� ca krsnasy� paramatmanah tasyaiv� ki� yasa� sauryam mahimana� anupamam yat-smar� gop-akany� ca ki� v� janat� madhavi sri-madhav� uvac� may� yad-ukta� n� jnatva mudh� jalpant� gopikah uddhav� srn� m� vakyam ya� may� kathita� subham svecchay� sva-gun� visnuh svecchay� nirgun� bhavet bhuv� bharavatarane gopa-vesa� sisu� vibhuh yad� veda� puranani siddha� santa� c� santatam brahmesa-sesa-bhakta� ca n� janant� ya� isvaram ta� ki� janam� mudhaham yat-=smar� gopa=kanyaka tathap� mad-vaca� satyam sruyata� vats� ta� ksanam ki� anirvacaniya� ca � rupa� saurya� yas� balam virya� vesa� c� siddha� capy any� v� y� gun� hareh svecchamayasy� tasyaiva sa-gunasy� c� sampratam ki� anirvacaniya� ca vartat� tad-visesanam nirgunasy� c� visno� ca deha-hina� c� svatmavan vartat� c� ki� akhyeyam tasy� rupadika� c� kim ma� nindat� maha-mudha n� buddhv� vacana� mama es� janat� ki� mudha ta� satya� prakrte� param jyotih-svarupa� paramam paramatmana� isvaram ta� anirvacaniya� ca bhaktanugraha-vigraham yat-pada-padma� padm� sa trailokya-janan� para sevat� kampit� bhita dasi-va� satata� bhiya visnu-may� c� prakrtir mula-rup� sanatani brahma-svarup� parama bhit� daksina-parsvatah sarasvat� jadi-bhuta bhit� c� paramesvari stotu� n� sakt� veda� kim stuvant� paramesvaram tasa� tad0vacana� srutva coddhav� bhakti0vihvalah pulakancita-sarvango rurod� c� papat� ca murcha� samprapy� bhakty� ca dhyatv� ta� paramesvaram tuccha� men� s� catmanam gopi� bhaktyap� uvac� sah sri-uddhav� uvac� dhanya� yasasya� dvipanam jambu-dvipa� manoharam yatr� bharata-varsa� ca punyada� subhada� tatha vanija� c� punya-krtam � vanijya-sthala� ipsitam atr� krtv� su-punya� ca bhunkt� 'nyatr� subha� phalam dhanya� bharata0varsa� ca punyada� subhada� varam gopi-padabja-rajasa puta� parama-nirmalam tat� 'p� gopik� dhanya many� yosits� bharate nitya� pasyant� radhayah pada-padma� su-punyadam sasti-varsa-sahasra�i tapa� tapta� c� brahmana radhika-pada-padmasya renuna� upalabdhaye goloka-vasin� radha krsna-pranadhik� para tatr� sridama-sapena vrsabhanu-sutadhuna y� y� bhakta� c� krsnasya dev� brahmadaya� tatha radhaya� cap� gopinam kala� narhant� sodasim krsn� bhakti� vijanati yogindra� c� mahesvarah radh� gopya� c� gopa� ca goloka-vasina� c� ye kinci� sanat-kumara� ca brah�a ce� visay� tatha kinci� ev� vijananti siddh� bhakta� c� niscitam dhany� 'ha� krta-krty� 'ham agat� gokula� yatah gopikabhy� gurubhya� ca hari-bhakti� labh� 'calam mathura� c� n� yasyami tirtha-kirte� c� kirtanam srosyam� kinkar� bhutva gopina� janma-janmani n� gopibhya� paro bhakto hare� c� paramatmanah yadrsi� lebhir� gopyo bhakti� nany� c� tadrsim sri-=kalavat� uvac� pitrna� manas� kanya � dhany� men� kalavati vaya� tisr� bhaginy�� ca bhramama� prthivi-tale dhany� janaka-patn� ca sit�-mat� pati-vrata ayoni-sambhav� radha aha� cayoni-sambhava radh� sridama-sapena vrsabhanu-sut� bhuvi sanat-0kumara-sapena vaya� ev� mahi-tale ksiroda-sagara� ramyam svetadvipa� manoharam tisr� bhaginy� bhakty� ca visnu� drastu� gat� vayam abhyutthanad� n� krtam kopa� asma� sasap� ha sanat-kumar� bhagavan yogindrana� guro� guruh sri-sanat-kumar� uvac� mudha� tisthat� bhuma� ca puna� svarga� n� yasyatha martya-prani-priy� bhutva cahankaren� hetuna puna� vara� c� pratyekam dada� tust� dvijesvarah visno� vamsasy� sailasya himadharasy� kamini jyesth� bhavat� tvat-kanya bhavisyat� ev� parvati dhany� priy� t� bhavatu yogin� janakasy� ca tasy� kany� maha-laksmih sita-dev� bhavisyati vrsabhanasy� vaisyasya yogina� pravarasy� ca durvasasa� c� sisya� ca kanisth� c� kalavati bhavisyat� priy� sadhvi dvaparant� c� gokule kalavati-sut� radha dev� goloka-vasini sridama-gopa-sapena bhavisyat� n� samsayah is� brahmesa-sesanam � bharavataranen� ca agamisyat� prthvi� ca punya-ksetra� c� bharatam kalavat� vrsabhanuh kautuka� kanyay� saha jiban-mukta� c� golokam bhavisyat� n� samsayah dhany� c� sitay� sardham vaikuntha� c� gamisyati menak� yogin� siddha parvatya� c� varen� ca kalpant� visnulok� ca laksmiva� modat� ciram vin� vipatty� mahima kesa� kutr� bhavisyati karman� c� gat� duhkhe prabhave� durlabha� sukham pur� pitrna� kanya� ca svarga-bhoga-vilasikah laksmi-sam� varen�pi viprasy� visnu-darsanat karma-ksaya� cap� asmakam babhuv� visnu-darsanat punyen� ten� tivrena kumarasyap� darsanam sruta� tatr� kumarasyat jnana� parama-durlabham brahma-visnu-sivadinam siddhana� jagata� api isvara� paramatm� ca sri-krsna� prakrte� parah nirguna� c� niriha� ca para� svecchamay� varah sri-tulas� uvac� sarva-pranis� deva� ca tisthant� ev� prtha� prthak pran� visnu� c� visayi man� brahm� c� cetana prakrti� buddhi-rup� ca sarva-saktyadhidevata jnana-svarupa� sambhu� ca svaya� dharma� c� purusah nirguna� paramatm� ca ta� brahm� prakrte� param s� ev� krsna� saks� ca karmana� jivina� api � bhokt� c� sukha-duhkhanam jiva� tat-pratibimbakah caksuso� candra-surya� ca jihvaya� c� sarasvati vasundhara-tvac� sada bahvo� t� loka-palakah atmana� cap� t� sarve paricaraka-rupinah atman� ev� priya� t� ca sar�� gacchant� jivinah yath� samsad� samsare nara-deha� ivanugah tasma� sarvatmanatmanam bhajant� santata� sada santa� c� paray� bhaktya dhyayant� yogin� muda karmina� karman� saksi kuta� karm� c� gopanam antaryam� c� krsna� ca pracara� kurut� muda sri-kalikovac� nar� bala� c� vrddha� ca yuvana� tri-vidha� tatha devadaya� c� y� siddhah sarv� janant� ta� param samprata� murchita� radham yukt� bodhayitu� budhah atr� yukti� pradhan� ca ta� prabodhay� coddhava sri-uddhav� uvac� cetana� kur� kalyani jagan-mata� nibodh� mam uddhava� krsna-bhaktasya kinkarasyap� kinkaram prasada� kur� mata� mam yasyam� mathura� punah n� svatantra� paradhino yos� darumay� yatha yath� vrs� vasi-bhuto vrsa-vahasy� santatam .pa �.fn 6 Chapte� Ninety-five .fn 3 S#ri� Ra#dhoddhava-samva#da � Conversatio� o� S#ri� Ra#dha� an� S#ri� Uddhava sri-narayan� uvac� uddhavasy� vaca� srutva cetana� prapy� radhika s� covac� samutthaya ratna-simhasan� vare uvac� madhura� devi hrdayen� viduyata gopibhi� saptabhi� bhaktya sevit� sveta-camaraih sri-radhikovac� mathura� gacch� vats� tva� ma� c� vismar� sampada at� 'p� adharm� nast� eva bhavat� bhava-sagare madiya� vacana� sarvam gatv� kathay� sampratam sri-krsna� paramanandam sighra� anay� mat-prabhum yosij-janman� yositsu samprapy� tadrsa� patim bhed� babhuv� kasy� va mad-any� kap� duhkhini ki� dadas� prabodha� me nast� m� bodhamocitam nisphal� dehina� deho vinatmana� sadoddhava samprity� sah� saubhagyam gaurava� nitya-nutanam ativa-durlabha� prema- rahasya� nava-sangamam samaram� manas� sasvan nany� manas� vartate ratra� nidra� parityajya smarana� soka-vardhanam ma� uddhar� dhruva� vatsa nimagna� soka-sagare jivabhaya-pradanena tirtha� snana-phala� nrnam prabodhitu� n� saknomi durnivara� c� manasam cintay� caranambhojam krsnasy� paramatmanah �tad-guna� mahimana� ca priti� c� prema-sagaram smara� smara� c� saubhagyam man� m� n� sthira� ciram jagata� yuvatina� ca kasa� v� duhkha� idrsam sri-krsna-bheda=-duhkha� ca k� v� janat� ma� vina kinci� janat� sit� sapy aha� c� vividhodhitam mat-par� duhkhin� nasti kaminis� jagat-traye k� v� yat� pratiti� me srutv� c� manasi� vyatham kasa� v� mat-sama� duhkham yuvatina� sutoddhava radhik� sadrs� strisu n� bhut� n� bhavisyati duhkhin� virah�tapta sukha-saubhagya-varjita samprapy� kalpa-vrksa� ca pati� c� jagata� patim vancitaha� vidhatr� ca nirdayen� c� papina jivana� sa-phala� janma su-snigdha� caksus� manah tat-pada-padma-vaktrendu- rupa-vesa-pradarsanat yan-nama-sruti-0matrena panca-prana� praharsitah smrti-matra� praphulyante atm� su-snigdh� ev� ca ya� c� paspars� suratau yasa� tri-bhuvanes� api kay� v� sampad� vatsa vismaram� ta� isvaram trailokya-vijaya� rupam guna� ev� bibhart� yat n� nirmit� y� vidhina tenaiv� nirmit� vidhih ta� vidhe� c� vidhataram datara� sarva-sampadam kalpa-vrksa� para� santam laksmi-kanta� manoharam �sarvesa� sarva-0bija� ca paramatamana� isvaram kay� v� sampad� tata vismaram� c� ta� patim yasy� nirmanthanarha� ca n� candr� n� c� manmathah naivasvini-kumara� ca guna-samya� n� visvatah dhyayant� yat-padambhojam brahmesa-sesa-samjnakah kay� v� sampad� tada vismaram� c� ta� prabhum svapn� pasyant� y� rupam atula� c� manoharam t� 'p� sarva� parityajya dhyayant� ta� ahar-nisam gunen� saila� salilam suska-kastha� dravet� ca mrta-vrks� mukulitah stambhita� c� samiranah surya� c� jaladhi� caiva sthagit� bhakti-bhavatah kay� v� sampad� putra vismaram� c� ta� priyam yad-bhaya� vat� vat� 'yam surya� tapat� yad-bhayat varastindr� dahat� agnir mrtyu� carat� jantusu yad-bhaya� phalit� vrksah puspita� samay� 'p� ca samudra� svatma-visaye graha� c� munaya� surah kalasy� kala� samvartah samhart� srastu� isvarah svadhina� c� svatantra� ca svaya� evatma-samjnakah kay� v� sampad� bhakta vismaram� c� ta� prabhum prabodh� nast� tad-bhede yen� ma� bodhaye� budhah ma� a� bodhayitu� sakta n� savitr� sarasvati n� ved� n� c� vedangah k� a� santa� c� k� surah �sahasra0-vaktr� 'nanta� ca vedana� janak� vidhih n� sambhu� n� ganesa� ca yogindrana� guro� guruh sthite� gati� cintaniya marga-suny� kut� gatih kala-sadhya� c� sarva� ca sukha-duhkha� subhasubham durnivara� s� kala� ca kala-sadhya� jagats� ca uttisth� mathura� gaccha sukha� vats� manoharam vraja-vasa� parityajya bhavam� c� gamanotsukah su-cira� krsna-vicchedo duhkhay� n� sukhay� ca pasy� candra-mukha� tasya janma-mrtyu-jarapaham radhika-vacana� srutva rurod� bhrsa� uddhavah rudanti� radhika� drstva bandhu-viccheda-kataram .pa �.fn 6 Chapte� Ninety-six .fn 3 S#ri� Ra#dhoddhava-samva#d� Ka#la-niru#pana I� th� Conversatio� o� S#ri� Ra#dha� an� S#ri� Uddhava� Th� � Descriptio� o� Time sri-narayan� uvac� sri-krsna-smarana� krtva gamanonmukha� uddhavam n� ta� radha-padambhoje siras� pulakancitam uvac� madhav� gopi rudant� prema-vihvala bhakta� rudanta� uccai� ca radha-viccheda-kataram sri-madhav� uvac� uddhav� srn� vaksyami ksana� tisth� yathocitam nigudha� parama� jnanam ya� t� manas� vanchitam su-durlabha� puranesu vedes� gopaniyakam prasna� kur� maha-bhaga radhika� tri-jagat-prasum it� uktv� s� c� gopisa samuvas� su-samsadi uvac� madhura� santam uddhava� cap� radhikam sri-uddhav� uvac� ekak� bhava� ayati yat� ekak� puna� punah pran� karmanurodhena sva-karma-phala-bhu� puman karman� jayat� jantuh karmanaiv� praliyate sukha� duhkha� bhaya� sokah karmanaivabhipadyate jantu� bhogavasesena bhoga� bhunkt� bhaves� ca puna� c� karman� bhogat samayat� c� yat� ca ratnadika� c� ya� kincit mahya� datta� tvay� sati may� sardha� n� yat� eva ten� m� ki� prayojanam bhavabdhi-taran� devi bhavat� taran� vara karnadhara� svaya� krsnah sarvesa� para-karakah � kinci� dana� deh� mahyam bhavabdhi-para-karanam prapy� prasada� yasyami mathura� krsna-mulakam ya� ya� kala-gati� matah surana� c� nrna� api pitrna� brahmalokasya tad-uirdhvasy� c� ta� vada ta� ev� dustara� ghoram tirtv� yam� hare� padam evam-bhuta� upaya� ca deh� m� kamalalaye durat� yat-padambhojam dhyayant� c� diva-nisam dev� brahmesa-sesadyas tva� tad-vaksah-sthala-sthita uddhavasy� vaca� srutva jagas� kamalalaya vasas� netra-nira� ca sammarjita� uvac� sa madhavi-vacanenaiva karos� prasna� uddhava stri-jati� abal� loke ki� v� jnana� dadam� te suddha� kala-gati� vatsa janat� bhagava� harih brahm� mahesa� sesa� ca veda� catvar� ev� ca kinci� vedanusarena sant� janant� putraka sruyata� krsna-vaktrena golok� rasa-mandale golok� cap� vaikunthe brahmalok� c� sampratam y� c� dfrst� kala-gatis ta� ev� kathayam� te nrna� pitrna� devanam brahmalokadikasy� ca bahi� lokasy� brahmandat patalana� c� niscitam duratyaya� kala-gatim yenopayen� panditah nistarant� buddha-srestha kathayam� nisamaya � sri-radhovac� bhajant� jagata� natham kala-kala� jagad-gurum nirguna� c� niriha� ca paramatmana� isvaram sadya� patat� deh� 'yam vinay� n� sadatmana ta� nisevy� kala-gatim tarat� ev� h� kevalam ayu� harat� sarvesam pranina� ravi� ev� ca sri-0hare� suddha-bhaktanam sata� punyavata� vina vidhe� manasika� putran catura� pasy� putraka sanakadi� bhagavatan yesa� c� su-sthiram vayah rudradya� vayasadityan jnanina� c� guro� gurun bala� anupanitam� ca panca-varsa-sisu� yatha abhyantar� maha-sphitan sa-smitam� c� dig-ambaran sri-krsna-dhyana-putam� ca tirtha-putam� c� vaisnavan veda-vedanga-sastranam cinta-hina� praphullitan bhakty� diva-nisa� sasvad dhari-bhaven� tat-paran bahya-puja-vihinam� ca puta� manasikam� tatha mrtyunjaya� maha-bhagan kala-vyala-jita� tatha sanaka� c� sananda� ca trtiya� c� sanatanam para� sanat0kumara� ca y� smarant� c� sarvasah tirtha-snana-phala� labdhva mucyant� krta-patakan hari-bhakti� bhavat� esam hari-dasya� labhant� ca mrkandu-balaka� pasya karman� c� dvijottamam dasa-varsayuta� tivram jvalanta� brahma-tejasa � hari-sevanata� pascat sapta-kalpanta-jivanam vodhu� pancasikha� pasya lomaka� casuri� tatha sarva-karm�-vihina� ca hari-sevana-0tat-param sata-kalpayusa� caiva dhyayamana� hare� padam jamadagne� suta� pasya rama� ta� cira-jivinam hanumanta� bali� vyasam asvatthamana� ev� ca vibhisana� krpa� vipram jambavanta� c� bhallukam hari-bhavanjay� caite suddha� su-cira-jivinah siddhendres� narendresu nares� anyes� coddhava hari-bhavan-suddha� ca sarv� t� cira-jivinah prahlada� pasy� daityesu hiranyakasipo� sutam hari-dvis� durantasya hari-bhavana-tat-param cirayusa� kala-jitam pasyanya� cap� asamjnakam aneka-janma-=tapasa labdhv� janm� c� bharate y� hari� ta� n� sevante t� mudha� krta-papinah vasudeva� parityajya visay� nirat� janah tyaktvamrta� maha-mudho visa� bhunkt� nijecchaya kasy� str� kasy� v� putrah kasy� v� bandhava� tatha k� kasy� bandhu� vipadi sri-krsnen� vin� bhuvi tasma� santa� sad� krsnam bhajant� ev� diva-nisam janma-mrtyu-jara-vyadhi- hara� sarva-hara� param kalasy� taranopayam bhajana� paramatmanah � ananda-nandanasyaiva paripurnatamasy� ca srn� kala-gati� vatsa madiya-jnana-gocaram narana� c� pitrna� ca surana� c�pi brahmanah nagana� raksasadinam tat-paresa� c� putraka kathayam� nigudhartham savadhana� nisamaya sarvasma� c� para-sthanah sarvadhar� mahan virat yasy� lomas� visvani casankhyan� c� tan� ca sarvasma� c� para� suksmam paramanu� nisamaya kalarambhatmaka� sarvam anuha� para� ipsitam parama� sad-visesanam anek� samyuta� sada paramanu� s� vijneyo nrna� aikya0-bhram� yatah paramanu-dvayenanus trasarenu� t� t� trayah trasarenu-trikenapi truti� ukt� manisibhih vedha� truti-satenaiva trivedhen� lava� tatha tri-laven� nimesa� ca tri-nimesen� c� ksanah kasta� panca-ksanenaiva laghu� c� dasa-kasthaya lagh� panca-dasa� dandas tat-pramana� nisamaya dvadasardha-palonmanam caturbhi� catur-angulaih svarna-masai� krta-cchidram yava� prastha-jala-plutam danda-dvay� muhurta� syat sasti-dandatmik� tithih ta�-asta-bhaga� praharah pramana� c� nirupanam caturbhi� prahara� ratris caturbhi� dina� ucyate � tithi-panca-dasenaiva paksa-masa� prakirtitam paksa-dvayen� masa� syac chukla-krsnabhidhen� ca rtu� masa-dvayenaiva tat-satkenaiv� vasarah vasant� grisma-vars�� ca sarad-dhemanta-sitakah varsa� panca-vidh� jneyah kalavidbhi� nirupitah samvatsara� pravatsara ilavatsar� ev� ca anuvatsar� vatsar� 'yam it� kala-vid� viduh abd� dvi-satka-masai� ca tan-nam� srn� coddhava vaisakh� jyaisth� asadhah sravan� bhadr� ev� ca asvin� kartik� margah paus� magha� t� phalgunah caitra� t� caram� jneyo varsa-ses� nirupitah vasanta� caitra-vaisakha- masa-yugmen� kirtitah jyaisthasadha-dvayenaiva grisma� t� parikirtitah vars� sravana-bhadr� ca h� asvin� kartik� sarat marg� paus� c� hemantah sisir� magha-phalgune abdha� t� cayan� dv� vai cittar� daksinayane maghadi=san-vinirmitam uttarayana� ipsitam sravanadi-masa-satkam daksinayana� ev� ca nakta� vrddhe� sravana� ca pausa-paryanta� e�� ca pratipa� purnima� tasya sukla-paksa� prakirtitah purnimaya� pratipadas camavasyant� ev� ca krsna-paksa� t� vijneyo vedavidbhi� nirupitah � dvity� c� trtiy� ca caturth� poancam� tatha sasth� c� saptam� caiva h� astam� navam� tatha dasam� ekadas� capi dvadas� c� trayodasi caturdas� kuhu� yavad dina� t� gamana� smrtam asvin� bharan� capi krttik� rohin� tatha mrgasir� tathardr� ca naksatr� dv� punarvasu pusyasles� magh� caiva purv� cottara-phalguni hasta-citr� tath� svati visakh� canuradhika jyesth� mula� tath� jneya purvasadhottar� tatha sravanabhijit� caiva dhanisth� c� prakirtita tata� sata-bhis� jneya purv� bhadra-pada� tatha tathottar� t� vijneya revat� caram� smrta asta-vimsat� naksatram kalatra� sasina� tatha kramen� tabhi� sardha� ca candra� tisthat� nityasah sapta-vimsati-naksatram kalatra� c� sruta� srutam abhiji� chravana-cchaya tenasta-vimsati� smrta ekad� c� madha� candro rohiny� vamay� saha rem� diva-nisam� nityam sravan� c� cukop� sa chaya� c� dattv� candraya yaya� tatantika� bhiya tat� pitara� daya s� cakr� c� vibhagakam babhuv� ten� naksatram abhijin-namaka� pura eta� chrutv� krsna-mukhac chata-srng� c� parvate � naksatra� kathita� vatsa tithy� bhramat� nityasah yoga� c� karana� caiva mad-vaktren� nisamaya viskambha� priti� ayusman saubhagya� s�bhanas tatha atiganda� sukarm� ca dhrti� sula� tathaiv� ca gand� vrddhi� dhruva� caiva vyaghat� harsana� tatha vajra� siddhi� vyatipato variya� parigha� sivah siddhi� sadhya� subha� sukto brahmaindr� vaidhrti� tatha kirtita� t� yiga-gano karana� sruyata� iti bava� c� balava� caiva kaulava� taitila� tatha gara� c� vanija� capi visthi� c� sakuni� tatha catuspa� cap� naga� ca kintughn� it� kirtitam narana� cap� masena pitrna� c� diva-nisam sukl� cap� dina� tesam krsn� nakta� prakirtitam vatsaren� narana� ca surana� c� diva-nisam dina� tesa� uttar� ca nakta� c� daksinayane manvantara� t� divyanam yugana� eka-saptatih mano� ayu� parimitam sakrasyayu� prakirtitam panca-vimsa� sahasra� ca tath� panca-sata� param tatr� surya-gati� nasti sakra-patanusaratah diva0nisa� c� jananti brahma-loka0nivasinah danda-dvaya� nara-palam sakra-paten� ta� phalam eva� trimsad-dinenaiva dhatu� masa� prakirtitah � abd� dvadasabhi� masai rava� tasy� satayusah brahmana� patanenaiva nimesa� sri-hare� api dhatu� patanusarena vaikunthen� diva-nisam tatr� surya-gati� nasti caiv� golokata� smrtam vaikuntha-0vasina� sarve n� va� janant� ahar-nisam candrasyap� grahana� ca gati� nast� c� tatr� vai cakra� naiv� bhramat� eva rasina� icchay� hareh dina� c� tejas� diptam krsnasy� paramatmanah nakta� tej� vihina� ca hara� c� mandira� gate eva� kala-gati� tatra visnulok� 'st� santatam kala-svarup� bhagavan paramatm� nirakrtih candra-surya-gati� nasti patales� c� saptasu tad-vasina� c� jananti sanka� t� n� diva-nisam din� c� murdhn� naganam mani� jvalat� nityasah sandhyaya� dipta� agni� ca ratri� c� tamasavrta kala� tamri-pramanena janant� tan-nivasinah yath� bhuv� tath� tatra parimana� prakirtitam krta� tret� dvapara� ca kali� cet� catur-yugam divyai� dvadasa-sahasrair vatsarai� cap� tan-mitam asta� satan� ap� adhika� sahasrana� catustayam divyai� varsai� krta-yugam kalavidbhi� nirupitam asta-vimsa� sahasran� apy adhika� parimanakam � Tex� 99 #################
Каталог: downloads -> Puranas -> Brahmavaivarta%20Purana -> Sanskrit
downloads -> CỘng hoà XÃ HỘi chủ nghĩa việt nam
downloads -> CHÍnh phủ  CỘng hoà XÃ HỘi chủ nghĩa việt nam
downloads -> NĐ-cp cộng hòa xã HỘi chủ nghĩa việt nam độc lập – Tự do – Hạnh phúc
downloads -> Ủy ban nhân dân tỉnh bà RỊa vũng tàU
downloads -> Ủy ban nhân dân cộng hòa xã HỘi chủ nghĩa việt nam thành phố CẦn thơ Độc lập Tự do Hạnh phúc
downloads -> BỘ y tế Số: 19/2011/tt – byt cộng hoà XÃ HỘi chủ nghĩa việt nam
downloads -> THỦ TƯỚng chính phủ CỘng hoà XÃ HỘi chủ nghĩa việt nam
downloads -> THÔng tư Ban hành Quy chế công nhận trường trung học cơ sở, trường trung học phổ thông và trường phổ thông có nhiều cấp học đạt chuẩn quốc gia
Sanskrit -> Fn 6 Chapteò Thirty-one fn 3 S#ri Mohini#-kr#ta-stotra S#ri Mohini#'ó Prayers Texô fn 2 kim /as#caryam# s#rutam# na#tha caritam# su-manoharam adhuna# s#rotum iccha#mi brahman#ah# s#a#pa-ka#ran#am kim=how

tải về 42.79 Kb.

Chia sẻ với bạn bè của bạn:




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương