[cpd classification ] [sl vol Kacc -] [\z Kacc /] [\w I /] [sl page 001] [\x 1/] Kacc�yanavy�kara�a�. Namo tassa bhagavato arahato samm�sambuddhassa



tải về 301.65 Kb.
Chuyển đổi dữ liệu14.08.2016
Kích301.65 Kb.
#18915
[CPD Classification ] [SL Vol Kacc -] [\z Kacc /] [\w I /] [SL Page 001] [\x 1/] Kacc�yanavy�kara�a�. ------------ Namo tassa bhagavato arahato samm�sambuddhassa. ----------- Se��ha� tilokamahita� abhivandiyagga� Buddha�ca dhammamamala� ga�amuttama�ca, Satthussa tassa vacanatthavara� suboddhu� Vakkh�mi suttahitamettha susandhikappa�. Seyya� jineritanayena budh� labhanti Ta�c�pi tassa vacanatthasubodhanena, Attha�ca akkharapadesu amehabh�v� Seyyatthiko padamato vividha� su�eyya. --------- Attho akkharasa���to.- 1 Sabbavacan�namattho akkhareheva sa���yate. Akkharavipattiya� hi atthassa dunnayat� hoti tasm� Akkharakosalla� bahupak�ra� suttantesu. Akkhar�p�dayo ekacatt���sa�.- 2 Te ca kho akkhar� ak�r�dayo ekacatt���sa� suttantesu sopak�r�-ta� yath�. A � i � u � e o ka kha ga gha �a ca cha ja jha �a �a �ha �a �ha �a ta tha da dha na pa pha ba bha ma ya ra la va sa ha �a a� iti Akkhar� n�ma honti. Tena kvattho?-"Attho akkharasa���to." Tatthodant� sar� a��ha. -3 Tattha akkharesu ak�r�disu odant� a��ha akkhar� sar� n�ma honti-ta� yath�. [SL Page 002] [\x 2/] A � i � u � e o iti sar� n�ma. Tena kvattho? - "Sar� sare lopa�" Lahumatt� tayo rass�.- 4 Tattha a��hasu saresu ak�r�disu lahumatt� tayo sar� rass� n�ma honti-ta� yath�. A i u iti tayo rass� n�ma. Tena kvattho?-"Rassa�." A��e d�gh�. -5 Tattha a��hasu saresu rassehi a��e pa�ca sar� d�gh� n�ma honti-ta� yath�. � � � e o iti digh� n�ma. Tena kvattho?-"D�gha�" Ses� bya�jan�. -6 �hapetv� a��ha sare ses� akkhar� kak�r�dayo niggah� tatt� bya�jan� n�ma honti-ta� yath�. Ka kha ga gha �a ca cha ja jha �a �a �ha �a �ha �a ta tha da dha na Pa pha ba bha ma ya ra la va sa ha �a a� iti bya�jan� n�ma. Tena kvattho?-"Sar�pakati bya�jane" Vagg� pa�capa�caso mant�. -7 Tesa� kho bya�jan�na� kak�r�dayo mak�rant� pa�ca pa�caso akkharavanto vagg� n�ma honti-ta� yath�. Ka kha ga gha �a-ca cha ja jha �a-�a �ha �a �ha �a- Ta tha da dha na-pa pha ba bha ma -iti vagg� n�ma. Tena kvattho?-"Vagganta� v� vagge." A� iti niggah�ta�. -8 A� iti niggahita� n�ma hoti. Tena kvattho?- "A� bya�jane niggah�ta�." Paramasama��� payoge. -9 Y� ca pana sakkataganthesu sama��� ghos�tiv� aghos� tiv� t� payoge sati etth�pi yujjante. Tattha ghosavanto n�ma- ga gha �a ja jha �a �a �ha �a da dha na ba bha ma ya ra la va ha �a iti ghos� n�ma. Aghos� n�ma-ka kha, ca cha, �a �ha, ta tha, pa pha,sa iti aghos� n�ma. Tena kvattho?- "Vagge ghos�ghos�na� tatiya p��ham�."[Kachcha02] [SL Page 001] [\x 1/] Pubbamadho�hitamassara� sarena Viyojaye.-10 Tattha sandhi� kattuk�mo pubbabya�jana� adho�hita� assara� katv� sara�ca upari katv� sara�ca upari katv� sarena viyejaye. Tatr�yam�di. Naye para� yutte.-11 Assara� kho bya�jana� adho �hita� parakkhara� naye yutte tatr�bhiratimaccheyya. Yutteti kasm�?-Akkocchi ma� avadhi ma� ajini ma� ah�si me ettha pana yutta� na hoti. Iti sandhikappe pa�hamo ka��o. --------- Sar� sare lopa�.-12 Sar� kho sabbepi sare pare lopa� papponti yassindriy�ni samatha� gat�ni, noheta� bhante. Samet� yasm� sa�ghena. V� paro asar�p�.-13 Saramh� asar�p� paro saro lopa� pappoti v�. Catt�rome bhikkhave dhamm�, kinnum�va sama�iyo. V�ti kasm�?-Pa�cindriy�ni, tayassudhamm� janit� bhavanti. Kvac�sava��a� lutte.-14 Saro kho paro pubbasare lutte kvaci asava��a� pappoti. Sa�khya� nopeti vedagu, bandhusseva sam�gamo. Kvac�ti kasm�?-Yassindriy�ni, tathupama� dhammavara� adesayi. D�gha�.-15 Saro kho paro pubbasare lutte kvaci d�gha� pappoti. Saddh�dha citta� purisassa se��ha�, an�g�rehi v�haya�. Kvaciti kasm�?-Pa�cahup�li a�gehi samann�gato, nattha��a� ki�ci. Pubbo ca.-16 Pubbo ca saro parasaralope kate kvaci d�gha� pappoti. [SL Page 004] [\x 4/] Ki�sudha citta� purisassa se��ha�, s�dh�ti pa�issu�itv�. Kvac�ti kasm�?-Itissa muhuttampi. Yamedattass�deso.-17 Ek�rassaantabhutassa sare pare kvavac� yak�r�deso hoti. Adhigato kho my�ya� dhammo-ty�ha� eva� vadeyya�, ty�ssa pah��� honti. Kvaviti kasm�? -Tenan�gat� iti-nettha. Vamodudant�na�.-18 Ok�ruk�r�na� antabhut�na� sare sare kvacivak�r� deso hoti. Athakhvassa, svassa hoti, bavh�b�dho, vathvettha vihit� nicca�, cabv�p�tham�gacchanti. Kvav�ti kasm�?-Catt�rome bhikkhave dhamm�, kinnum�va sama�iyo. Sabboccanti.-19 Sabbo ti icceso tisaddo vya�jano sare pare kvaci cak�ra� pappoti. Icceta� kusala�, iccassa vaca��ya�, paccuttaritv�-pacc� harati. Kvac�ti kasm�?-Itissa muhuttampi. Do dhassa ca.-20 Dha iccetassa sare pare kvaci dak�r�deso hoti. Ekamid�ha� bhikkhave samaya�. Kvaciti kasm�?-Idheva mara�a� bhavissati. Ca saddaggaha�ena dhak�rassa hak�r�deso hoti. S�hu dassanamariy�na�. Suttavibh�gena bahudh�pi siy�. To dassa-yath�, sugato-�o tassa-yath�, dukka�a�-dho tassa-yath�, gandhabbo-tro tassa-yath�, atrajo-ko gassa-yath�, kulupako-�orassa-yath�, mah�s��o-jo yassa-yath�, gavajo-bo vassa-yath�, kubbato-ko yassa-yath�, sako-yo jassa-yath�, niya� putta�-ko tassa-yath�, niya ko-co tassa-yath�, bhacco-pho, passa-yath�, nipphattikho passa-yath�, nibbatti-kho kassa-yath�, nikkhamati-iccevam�dayo. [SL Page 005] [\x 5/] Iva��o ya� na v�.-21 Pubbo iva��o sare pare yak�ra� pappoti na v�. Pa�isanth�ravutyassa, sabbavityanubhuyate. Na v�ti kasm�?-Pa�caha�gehi samann�gato muttac�g� anuddhato. Ev�dissa ri pubbo va rasso.-22 Saramh� parassa evassa ek�rassa �dissa �k�ro hoti pubbo ca saro rasso hoti na v�. Yathariva vasudh�thala�ca sabba� tathariva gu�av� supujaniyo. Na v�ti kasm�?-Yath� eva, tath� e va. Iti sandhikappe dutiyo ka��o. --------- Sar� pakati bya�jate.-23 Sar� kho bya�jane pare pakati r�p�ni honti. Mano pubba�gam� dhamm�, pam�do maccuno pada�, ti��o s�ragato ahu. Sare kvaci.-24 Sar� kho sare pare kvaci pakatir�p�ti honti. Ko ima� pa�havi� vijessati. Kvac�ti kasm�?-Appassut�ya� puriso. D�gha�.-25 Sar� kho vya�jane pare kvaci d�gha� papponti. Samm� dhamma� vipassato, eva� g�me mu�i caro khant� parama� tapo titikkh�. Kvac�ti kasm�?-Idha modati pecca modati, patil�yati, patiha��ati. Rassa�.-26 Sar� kho vya�jane pare kvac� rassa� papponti. Bhov�di n�nama so hoti, yath� bh�vigu�ena so. Kvaciti kasm�?-Samm� sam�dhi, s�vitti chandaso mukha�, upan�yati j�vita mappam�yu�. Lopa�ca tatr�k�ro.-27 Sar�kho vya�jane pare kvaci lopa� papponti tatraca [SL Page 006] [\x 6/] Sandhikappe tatiyo ka���. --------- Lope kate ak�r�gamo hoti. Sasilav�, sapa��av�, esadhammo satattano, sace k�s�va marahati, sam�nak�mo pi bhaveyya, save mun� j�tibhaya� adass�. Kvac�ti kasm�?-So muni, eso dhammo padissati, na so k�s�vamarahati. Paradvebh�vo �h�ne.-28 Saramh� parassa bya�janassa dve bh�vo hoti �h�ne. Idhappam�do purisassa jantuno. Pabbajja� kittiyiss�m�, �tuddasi pa�cadas�, abhikkantatarova pa��tatarova. �h�neti kasm�?-Idha modati pecca modati. Vagge ghos�ghos�na� Tatiyapa�ham�.-29 Vagge kho pubbesa� vya�jan�na� sos�ghosabhut�na� saramh� yath� sa�akhya� tatiyapa�hamakkhar� dvebh�va� gacchanti �h�ne. Eso vatajjh�naphalo, yatra��hita� nappasaheyya maccu, sele yath� pabbatavuddhani���hito, catt�ri��h�n�ni naro pamatto. �h�neti kasm�?-Idha cetaso da�ha� ga�h�ti th�mas� Iti sandhikappe tatiyo ka��o. --------- A� bya�jane niggah�ta�-30 Niggah�ta� kho bya�jane papare a� iti hoti. Eva� vutte ta� s�dh�ti pa�issu�itv�. Vagganta� v� vagge. -31 Vaggabhute vya�jane pare niggah�ta� kho vagganta� v� pappoti. Tantibbuta�, dhamma�care sucarita� nana� duccarita�care, c�rampav�simpurisa�, santantassa mana� hoti, ta�k�ru�ika�, eva�kho bhikkhave sikkhitabba�. V�ggaha�ena niggah�ta� kho lak�r�deso hoti. Pulli�ga�. Dv�ti kasm�?-Nata� kamma� kata� s�dhu. [SL Page 007] [\x 7/] Sandhikappe catuttho ka��o. --------- Ehe��a�.-32 Ek�re hak�reca pare niggahita� kho �ak�ra� pappo t� v�. Paccatta��eva parinibb�siss�mi. Ta��evettha pa�i pucchiss�mi, eva�hi vo bhikkhave sikkhitabba�, ta�hi tassa mus� hoti. V�ti kanm�?-Evameta� abhi���ya, eva� hoti subh�sita�. Sa ye ca.-33 Niggahita� kho yak�re pare saha yak�rena �ak�ra� pappoti v�. Sa��ogo, sa���tta�. V�ti kasm�?-Sa�yogo, sa�yutta�. Mad� sare.-34 Niggah�tassa kho sare pare mak�radak�r�des� honti v�. Tamabha� br�mi br�hma�a�, etadavoca satth�. V�ti kasm�?-Akkocchi ma� avadhi ma� ajini ma� ah�si me. Yavamadanatara�� v�gam�.-35 Sare pare yak�ro vak�ro mak�ro dak�ro nak�ro tak�ro rak�ro �ak�ro ime �gam� honti v�. Na yimassa vijj�, yatha sida� citta�, mih� bhant� vudikkhati, sitt�me lahumessati, asitt� te garumessata, asso bhadrokas�miva, sammada��� vimutt�na�, manas�da��� vimutt�na�, attadatthamahi���ya, cira� n�yati, ito n�yati, yasm� tiha bhikkhave, tasm� tiha bhikkhave. Ajjatagge p��upeta�, sabbhireva sam�setha, �raggeriva s�sapo, s� saporiva �ragge, cha�hi���, cha��yatana�. V�ti kasm�?-Eva� mahiddhiy� es�. Akkocchi ma� avadhi ma� ajini ma� ah�si me, ajeyyo anug�miyo. Dvaggaha�ena idheva mak�rassa pak�ro hoti, yath�-virappa v�si� purisa�. Kak�rassa dak�ro hoti-yath�, sadattha pasuto siy�, dak�rassaca tak�ro hoti-yath�, Sugato. Kvaci o bya�jane.-36 Vya�jane pare kvaci ok�r�gamo hoti. Atippago kho t�va s�vatthiya� pi���ya caritu�, pare [SL Page 008] [\x 8/] Sahassa� bhikkhusata�. Kvaciti kasm�?-Etha passathima� loka�, andhabhuto aya� loko. Niggah�ta� ca.-37 Niggah�ta� ca �gamo hoti sare v� bya�jane v� pare kvac�. Cakkhu� udap�di, ava�siro, y�va�vida� bhikkhave, purima� j�ti, anu� th�l�ni sabbaso, mano pubba�gam� dhamm�. Kvaciti kasm�?-Idha ceva na� pasa�santi pecca sagge ca modati, nahi etehi �h�nehi gaccheyya agata� disa�. Caggaha�ena visaddassa ca pak�ro hoti v�-paccessati-viccessati v�. Kvaci lopa�.-38 Niggah�ta� kho sare pare kvac� lopa� pappoti. T�s�ha� santike, vidunaggamiti. Kvac�ti kasm�?- Ahameva n�na b�lo, etadattha� viditv�. Vya�jane ca.-39 Niggahita� kho vya�jane pare kvaci lopa� pappoti. Ariyasacc�nadassana�, eta� buddadh�nas�sana�. Kvacitikasm�?-Eta� ma�galamuttama�, ta� vo vad�mi-bhadda� vo Paro v� vasaro.-40 Niggahitamh� paro saro lopa� pappoti v�. Abhinandunti, subh�sitanti, uttanta�va, yath�b�ja�va dha��a�va. V�ti kasm�?-Ahameva n�na b�lo, etadahosi. Bya�jano ca visa��ogo.-41 Niggahitamh� parasmi� sare lutte yadi vya�jano sa�yogo visa��ogo hoti. Eva�sa te �sav�, puppha�s� uppajji. Lutteti kasm�?-Evamassa, vidunaggamiti. Ca saddaggaha�ena ti��a� vya�jan�namantare ye sar� p� Tesampi lopo hoti-ta� yath�-agy�g�ra�, pa�isanth� ravutyassa. Iti sankhikappe catuttho ka��o. --------- [SL Page 009] [\x 9/] Sandhikappe pa�camo ka��o. --------- Go sare phuthass�gamo kvaci-42 Putha iccetassa ante sare pare kvaci gak�r�gamo hoti. Puthageva. Kvac�ti kasm�?-Puthaeva. P�ssa c�nto rasso.-43 P�iccetassa ante sare pare kvaci gak�r�gamo hoti, anto ca saro rasso hoti. Pageva vutyassa. Kvac�ti kasm�?-P� eva vutyassa. Abbho abhi.-44 Abhi iccetassa sare pare abbh�deso hoti. Abbhudirita�, abbhuggacchati. Ajjho adhi.-45 Adhi iccetassa sare pare ajjh�deso hoti. Ajjhok�so, ajjhagam�. Ke va y� iva��e.-46 Tecakho abhi adhi iccete iva��e pare abbho ajjho iti vuttar�p� na honti v�. Abhijjhita�, adhirita�. V�ti kasm�?-Abhirita�, ajjhi�amutto. Atissa c�ntassa.-47 Ati iccetassa antabhutassa tisaddassa iva��e pare "sabboccant�"ti vuttar�pa� nahoti v�. Atisiga�o, atirita�. Iva��eti kasm�?-Accanta�. Kvaci pa�i patissa-48 Pati iccetassa sarev� vya�janev� pare kvaci pa�i �deso hoti. Pa�aggi d�tabbo, pa�iha��ati. Kvaciti kasm�?-Paccant�mesu janapadesu, patiliyati, patir�padesav�so ca. Puthassubya�jane.-49 Putha iccetassa anto saro vya�jane pare uk�ro hoti. [SL Page 010] [\x 10/] Puthujjano, puthubhuta�. Antaggaha�ena aphuthass�pi sare pare antassa uk�ro hoti. Manu��a�. O avassa.-50 Ava iccenassa ok�r�deso hoti kvac� vya�jane pare. Andhak�rena onaddho. Kvac�ti kasm�?-Avasussatu me sar�re ma�salohita�. Anupadi��h�na� vuttayogato.-51 Anupadi��h�na� upasagganip�t�na� sarasandh�hi bya�jana sandhihi vuttasandh�hi yath�yoga� yojetabba�. P�pana�, par�yana�, up�yana�, up�ha�a�, ny�yogo, nirupadhi, anubodho, duvupasta�, suvupasanta�, dv�layo, sv�layo, durakkh�ta�, sv�kkh�to, udirita�, samuddi���ha�, viyagga�, vijjhagga�, vyagga�, avay�gamana�, anveti, anu pagh�to, anacchariyo, pariyesan�, par�m�so, eva� sareca honti. Vya�janeca-pariggaho, paggaho, pakkamo, parakkamo, nikkhamo, nikkas�vo, nillayana�, dullayana�, dubbhikkha�, dubbutta�, sandi��ha�, duggaho, niggaho, viggaho, niggata�, eva� vya�janeca honti-ses�casabbe yoje tabb�. Iti sandhikappe pa�camo ka��o. --------- Jinavacanayutta� hi.-52 "Jinavacanayutta� hi" icceta� adhik�rattha� veditabba�. Li�ga�ca nipaccate.-53 Yath� yath� jinavacanayutta� hi li�ga� tath� tath� idha li�ga�ca nipaccate Ta� yath�-eso no satth�, brahm�, att�, sakh�, r�j�. Tato ca vibhattiyo.-54 Tato jinavacanayuttehi li�gehi vibhattiyo honti. [SL Page 011] [\x 11/] N�makappe pa�hamo ka��o. --------- Si yo a� yo n� hi sa na� sm� hi Sana� smi� su.-55 K�ca pana t� vibhattiyo?-Si yo iti pa�ham�-a� yo iti dutiy�-n� hi iti tatiy�-sa na� iti catutthi-sm�hi iti pa�cam�-sa na� iti cha��hi-smi� su iti sattam�. Vibhattiiccatena kvattho?-"Amhassa mama� savihattissa se." Tadanuparodhena.-56 Yath� yath� tesa� jinavacan�na� anuparodho tath� tath� idha li�ga� ca nipaccate. �lapane si gasa��o.-57 �lapanatthe si gasa��o hoti. Hoti ayyo, hoti ka��e, hoti ghar�diye. �lapaneti kimattha�?-S� ayy�. S�ti kimattha�?-Hoti yo ayy�yo. Ga iccanena kvattho "ghateca" Iva��uva���jjhal�.-58 Iva��uva��� iccete jhalasa��� honti yath� sa�khya�. Isino, da��ino, aggino, gahapatino, setuno, ketuno, bhikkhuno, sayambhuno. Jhalaiccanena kvattho?-"Jhalato sassa no v�." Te itthikhy� po.-59 Te iva��uva��� yad� itthiby� tad� kapasa��� honti. Rattiy�, itthiy�, vadhuy�, dhenuy�, deviy�. Itthiby�ti kimattha�?-Isin�, bhikkhun�. Pa iccanena kvattho?-"Pato y�" � gho.-60 �k�ro yad� itthikhyo tad� sasa��o hoti. Sabb�ya, ka���ya, v���ya, ga�g�ya, dis�ya, s�l�ya, m�l�ya, tul�ya, dol�ya, pabh�ya, sot�ya, pa���ya, karu��ya, n�v�ya, kap�l�ya. � iti kimattha�?-Rattiy�, itthiy�, deviy�, dhenuy�. [SL Page 012] [\x 12/] Itthibyoti kimattha�?-Satth�r� desito aya� dhammo. Gha iccanena kvattho?-"Ghato nadina�". S�gamo se.-61 Sak�r�gamo hoti se vibhattimhi Purisassa, aggissa, da��issa, isissa, bhikkhussa, sayambhussa, abhibhussa. Seti kimattha�?-Purisasmi� Sa�s�svekavacanesu ca.-62 Sa�s�yu ekavacanesu vibhatt�desesu sak�r�gamo hoti. Etissa�, etiss�, imissa�, imiss�, tissa�, tiss�, tassa�, tass�, yassa�, yass�, amussa�, amuss�. Sa�s�sv�ti kimattha�?-Aggin�, p��in�. Ekavacanesv�ti kimattha�?-T�sa�, sabb�sa�. Vibhatt�desesv�ti kimattha�?-Manas�, vacas�, th�mas�. Etim�sami.-63 Et�im� iccetesamanto saro ik�ro hoti sa� s�su ekavacanesu vihatt�desesu. Etissa�, etiss�, imissa�, imiss�. Sa�s�sv�ti kimattha�?-Et�ya, im�ya. Ekavacanesv�ti kimattha�?- Et�sa�, im�sa�. Tass� v�.-64 Tass� itthiya� vattam�n�ya �k�rassa ik�ro hoti v� sa�s�svekavacanesu vibhatt�desesu. Tissa�, tiss�, tassa�, tass�. Tato sassa ss�ya.-65 Tato t� et� im�to sassa vibhattissa ss�y�de so hotiv� anto ca saro ik�ro hoti. Tiss�ya, tiss�, etiss�ya, etiss�-imiss�ya, imiss�. Gho rassa�.-66 Gho rassam�pajjate sa�s�su ekavacanesu vibhatt�desesu. Tassa�, tass�-yassa�, yass�-sabbassa�, sabbass�. Sa�s�sv�ti kimattha�?-T�ya, sabb�ya. Ekavacanesviti kimattha�?-T�sa�, sabb�sa�. No ca dv�dito namhi.-67 Dvi iccevam�dito sa�khy�to nak�r�gamo hoti namhi vibhattimhi. [SL Page 013] [\x 13/] N�makappe pa�hamo ka��o --------- Dvinna�na, tinna�, catunnana�, pa�canna�, channa�, sattanna�, a��hanna�, navanna�, dasanna�. Namhiti kimattha�?-Dv�su, t�su. Casaddaggaha�ena ssa� c�gamo hoti. Catassanna� itth�na�, tissanna� vedan�na�. Am� pato smi�sm�na� v�.-68 Pa iccetasm� smi�sm�na� iccetesa� a� � �des� honti v� yath�sa�khy�. Matya�, matiya�, maty�, matiy�, ratya�, ratiya�, raty�, ratiy�, nikatya�, niktiya�, nikaty�, nikatiy�, vikatya�, vikatiya�, vikaty�, vikatiy�, viratya�, viratiya�, viraty�, viratiy�, puthavya�, puthaviya�, puthavy�, puthaviy�, pavatya�, pavatiya�, pavaty�, pavatiy�. �dito o ca.-69 �di iccenasm�smi� vacanassa a� o ca �des� hontiv�. �di�, �do. V�ti kimattha�?-�dismi�, �dimhi n�tha� namassitv�. Casaddaggaha�ena a��asm�pi smi� vacanassa � o a� � des� honti v�. D�v� ca ratto ca haranti ye bali�-b�r�nasi� ahu r�j�. Jhal�na miyuv� sare v�.-70 Jhalaiccetesa� iyauva iccete �des� honti v� sare pare yath�sa�khya�. Tiyanta�, pacchiy�g�re, aggiy�g�re, bhikkhuv�sane nis�dati, puthuv�sane. Sareti kimattha�?-Timala�, tiphala�, tikacatukka�, tida��a�, tiloka�, tinayana�, tip�sa�, tibh�sa�, tibhava�, tibandhana�, tivedana�, tipi�aka�, tiveda�, catuddisa�, puthubhuta�. V�ti kimattha�?-Pa�caha�gehi samann�gato, tih�k�rehi, cakkh�yatana�. V�ti vikappanattha�-ikirassa ay�deso hoti- vatthuttaya�. Yavak�r�va.-71 Jhal�na� yak�ravak�r�des� hontiv� sare pare yath� sa�khya�. [SL Page 014] [\x 14/] Agy�g�re, cabv�yatana�, sv�gata� te mah�v�ra. Casaddaggaha�a� kampi��anattha�. Pasa��assa ca.-72 Pasa��assa vibhatt�dese sare pare yak�r�deso hoti. Puthavy�, raty�, maty�. Sareti kimattha�?-Puthaviya�. Casaddaggaha�amanuka��hanattha� G�va se.-73 Go iccetassa ok�rassa �v�deso hoti se vibhattimhi. G�vassa. Yosu ca.-74 Go iccetassa ok�rassa �v�deso hoti yo icce tesu paresu. G�vo gacchanti, g�vo passanti, g�v� gacchanti, g�v� passanti. Casaddaggaha�a� kimattha�?-N� sm� smi�su vacanesu go iccetassa ok�rassa �v�deso hoti. G�vena, g�v�, g�ve, g�vesu. Avamhi ca.-75 Go iccetassa ok�rassa �va avaiccete �des� honti amhi vibhattimhi. G�va�, gava�. Casaddaggaha�ena s�disesesu pubbattaravacanesuca �v�deso hoti. G�vassa, g�vo, g�vena, g�v�, g�ve, gavesu. �vassuv�-76 �va iccetassa g�v�desassa antassa sarassa uk�r� deso hoti v� amhi vibhattimhi. G�vu�, g�va�. �vasseti kimattha�?-Gava�. Amh�ti kimattha�?-G�vo ti��hanti. Tatonamampatimh�lutte ca Sam�se-77 Tato gosaddato na�vacanassa a� �deso hoti. [SL Page 015] [\x 15/] N�makappe pa�h�mo ka��o. --------- Goiccetassa ok�rassa av�deso hoti patimhi pare alutteca sam�se. Gavampatissa therassa. Alutteti kimattha�?-Gopati. Casaddaggaha�ena asam�sepi na� vacanassa a� �deso hoti-goiccetassa ok�rassa av�desoca hoti gava�. O sare ca.-78 Goiccetassa ok�rassa av�desoca hoti sam�se sare pare. Gav�ssaka�, gave�aka�,gav�jina�. Casaddaggaha�ena uva��aiccevamant�na� li�g�na� uva ava ur�des� henti smi� yo iccetesuparesu kvaci. Guvi, pasavo, guravo, caturo. Sareti kimattha�?-Godhano, govindo. Takhkhiparitupapade vya�jane ca.-79 Tassa avasaddassa yad� upapade ti��ham�nassa tassa ok�rassa uciparito hoti vya�jane pare. Uggate suriye, uggacchati, uggahetv�. Casaddaggaha�amavadh�ra�attha�-avas�ne, avakira�e, avakirati. Gona namhi v�.-80 Sabbasseva gosaddassa gon�deso hoti nav� namhi vibhattimhi. Gon�na� sattanna�. V�ti kimattha�?-Gona�. Gava�ce taram�n�na� uju� gacchati pu�gavo. Sabb� g�v� uju� yanti nette ujugate sati. Yogavibh�gena a��atr�pi gon�deso hoti-gona bhut�na�. Suhin�su ca.-81 Suhin� iccetesuca sabbassa gosaddassa gon�deso hotiv�. [SL Page 016] [\x 16/] Ge nesu, gonehi, gonena. V�ti kimattha�?-Gosu, gobhi, gohi, g�vena. Casaddaggaha�ena sy�disesesu pubbuttaravacanesvapi gonagugavay�des� honti. Gono, gon�, gona�, gone, gonassa, gonamh�, gonasm�, gunna�, gavayehi. A�mo niggah�ta� jhalapehi.-82 A�vacanassa mak�rassa ca jhalapaiccetehi niggah�ta� hoti. Aggi�, da��a�, isi�, mahesi�, gahapati�, bhikkhu�, sayambhu�, ahibhu�, itthi�, ratti� vadhu�-pu�li�ga�, pu�h�vo, pu�kokilo. A� moti kimattha�?-Aggin�, rattiy�, bhikkhun�, itthiy�, vadhuy�. Jhalapeh�ti kimattha�?-Sukha�, dukkha�. Punar�rambhaggaha�a� vibh�s�nivattanattha�-aggi�, vadhu�, pa�u�, bandhu�, buddhi�. Saralopop�desappaccay�dimhi Saralope tu pakati.-83 Saralopo hoti am�desappaccay�dimhi saralope katetu pakati hoti. Purisa�, purise, p�pa�, p�pe, p�piyo, p�pi��ho. Am�desappaccay�dimh�ti kimattha�?-Appam�do amatapada�. Saralopeti kimattha�?-Purisassa, da���na�. Tusaddaggaha�amavadh�ra�attha�-bhikkhun�, gahapat�n�. Pakatiggaha�as�matthenapuna sandhibh�voca hoti. Seyyo, se��ho, jeyyo, je��ho. Aghorassa mekavacanayosvapica.-84 Aghorassam�pajjate ekavacanayoiccetesuca. Itthi�, itthiyo, itthiy�-vadhu�, vadhuyo, vadhuy�-da��ina�, Da��ino, da��in�-sayambhu�, sayambhuvo, sayambhun�. Asoti kimattha�?-Ka��a�, ka���, ka���yo, ka���ya. Ekavacanesv�ti kimattha�?-Itth�hi, sayambhuhi Vasaddaggaha�amavadh�ranattha�-nadi�, nadiyo, nadiy�. Apiggahane�a na rassam�pajjate-itth�, bhikkhun�. [SL Page 017] [\x 17/] N�makappe pa�hamo ka��o. --------- Na sismimanapu�sak�ni.-85 Sismi� anapu�sak�ni li�g�ni na rassam�pajjante. Itthi, da���, sayambhu, vadhu, bhikkhun�. Sisminti kimattha�?-Hoti itthi, bho sayambhu, bhoti vadhu, bho da��ini. Anapu�sak�n�ti kimattha�?-Sukhak�ri d�na�, sukhak�ri s�la�, s�ghay�yi citta�. Ubh�dito naminna�.-86 Ubhaiccevam�dito na�vacanassa inna� hoti. Ubhinna�, duvinna�. Ubh�dinotikimattha�?-Ubhayesa� I��ami��anta� t�hi sa�khy�hi.-87 Na�vacanassa i��a� i��anna� iccete �des� honti tihi sa�khy�hi. Ti��a�, ti��anna�. T�h�ti kimattha�?-Vinna�. Yosu katanik�ralopesu d�gha�.-88 Sabbe sar� yosu katanik�ralopesu nad�gham�pajjante. Agg�,bhikkh�, ratti, y�gu, a��hi, a��hini, �y�, �y�ni, sabb�ni, y�ni, t�ni, k�ni, katam�ni, et�ni, amuni, im�ni. Yosv�ti kimattha�?-Aggi, bhikkhu, ratti, y�gu, sabbo, sayambhuvo. Punar�rambhaggaha�a� kimattha�?-Niccad�panattha�-agg�, bhikkhu, ratt�, y�t�, t�n�, katam�n�. Suna�hisu ca.-89 Suna�hi iccetesu ca sabbe sar� d�gham�pajjante. Agg�su, agg�na�, agg�hi-bhikkh�su, bhikkh�na�, bhikkh�hi, Ratt�su, ratt�na�, ratt�hi, puris�na� Etesviti kimattha�?-Aggin�, p��in�. Casaddaggaha�amavadh�ra�attha�-sukhettesu brahmav�risu dhamma makkh�si bhagav�-bhikkh�na� d�na� datv� sakehi p���hi. [SL Page 018] [\x 18/] Pa�c�d�namatta�.-90 Pa�c�dina� sa�khy�namanto attam�pajjate suna�h� iccetesu paresu. Pa�casu, pa�canna�, pa�cahi-chasu, channa�, chahi-sattasu, sattanna�, sattahi-a��hasu, a��hanna�, a��hahi-navasu, navannana�, navahi-dasasu. Dasanna�, dasahi. Pa�c�dinamiti kimattha�?-Dv�su, dvinna�,dv�hi. Attamitibh�vaniddeso ubhayass�gamanattha�-anto uk�ro attam�pajjate-catassanta� itthina�, tissa��a� vedan�na�. Patissitimhi.-91 Patissanto attam�pajjate inimhi paccaye pare. Gahapat�ni. Inimh�ti kimattha�?-Gahapati. Ntussanto nayosuca.-92 Ntuppaccayassanto attam�pajjate suna�hi yo iccetesu paresu. Gu�avantesu, gu�avant�na�, gu�avantehi,gu�avant�, gu�avante. Ntusseti kimattha�?-Gu�av�. Casaddaggaha�ena a��esuca vacanesu atta� ca hoti. Gu�avantasmi�, gu�avantena. Antaggaha�ena ntuppaccagassanto atta�cahoti yona� ik�ro ca. Gu�avanti. Sabbassa v� a� sesu.-93 Sabbasseva ntuppaccayassa atta� hoti v� a�saicce tesu. Satima� bhikkhu�, satimanta� bhikkhu� v�, bandhuma� r�j�na�, bandhumanta� r�j�na� v�, satimassa bhikkhuno, satimato bhikkhunov�, bandhumassa ra��o, bandhumato ra��o v� su�ka� deti. Etesviti kimattha�?-Satim� bhikkhu, bandhum� r�j�. Simhi v�.-94 Ntuppaccayassa anto atta� hotiv� simhi vibhattimhi. [SL Page 019] [\x 19/] N�makappe pa�hamo ka��o --------- Himavanto va pabbato-himo yassa atth� natasmi� v� vijjat�ti himavanto. V�ti kimattha�?-Himav� pabbato. Aggissini.-95 Aggissa anto ini hoti kav� simhi vibhattimhi. Purato aggini-pacchato aggini, dakkhi�ato aggini, v�mato aggini. V�ti kimattha�?-Agg�. Yosvakatarasso jjho.-96 Yosu akatarasso jho attam�pajjate. Aggayo, munayo, isayo, gahapatayo. Yosv�ti kimattha�?-Aggisu. Akatarassoti kimattha�?-Da��ino. Jhoti kimattha�?-Rattiyo. Vevosulo va.-97 Vevo iccetesuakatarassolo attam�pajjate. Bhikkhave, bhikkhavo, hetave, hetavo. Akatarassoti kimattha�?-Sayambhuvo, vessabhuvo, par�bhi bhuvo. Vevosmiti kimattha�?-Hetun�, ketun�, setun�. Casaddaggaha�a� attamanuka��hanattha�. M�tul�d�nam�nattam�k�re.-98 M�tulaiccevam�d�namanto �nattam�pajjate �k�rappaccaye pare. M�tul�ni, ayyak�n�, v�ru��n� �k�reti kimattha�?-Bhikkhun�, jin�, j�lin�, gahapat�n�. �nattaggaha�ena nad� iccetassa disaddassa jjo jj� �des� honti sahavibhattiy� yon� sa iccetesu. Ta� yath�-najjo sandanti, najj� kata� tara�ga�, najj� nera�jar�ya tire. Sm�hismitta� mh�hi mhi v�.-99 Sabbato li�akgato sm� hi smi� iccetesa� mh�bhimhi iccete �des� honti v� yath�sa�khya�. Purisamh�, purisasm�, purisebhi, purisehi, purisamhi, purisasmi�. Sm�hi sminnamiti kimattha�? -Va��avanta� agandhaka� viru�hapuppha� passasi, mahanta� chatta�. [SL Page 020] [\x 20/] Natimehi kat�k�rehi. -100 Ka ima iccetehi kat�k�rehi sm� sminna� mh� mhi iccete �des� na honti. Asm�, �h�n� bhaya� uppajjati, asmi� �h�ne bhaya� ti��hati, asm�, asmi�. Kat�k�reh�ti kihatkha�?-Namh�, namhi, imamh�, imamhi. Suhakisvak�ro e.-101 Suhiiccetesu ak�ro etta m�pajjate. Sabbesu, yesu, tesu, kesu, purisesu, imesu, kusalesu, tumhesu, amhesu-sabbehi, yehi, tehi, kehi, purisehi, imehi, kusalehi, tumhehi, amheh�. Sabban�m�na� namhi ca.-102 Sabbesa� sabban�m�na� ak�ro ettam�pajjate namhi vibhattimhi. Sabbesa�, sabbes�na�, yesa�, yes�na�, tesa�, tes�na�, kesa�, kes�na�, imesa�, imes�na�, itaresa�, itares�na�, katamesa�, katames�na�. Sabban�m�namiti kimattha�?-Buddh�na� bhagavant�na�. Ak�roti kimattha�?-Amusa�, amus�na�. Namh�ti kimattha�?-Sabbe, ime. Casaddaggaha�a� eggaha�amanuka��hanattha�. Atonena.-103 Tasm� ak�rato n� vacanassa en�deso hoti. Sabbena, yena, tena, kena, anena, purisena, r�pena. Atoti kimattha�?- Munin�, amun�, bhikkhun�. N�ti kimattha�?-Nasm�, tasm�. So.-104 Tasm� ak�rato si vacanassa ok�ro hoti. Sabbo, yo, so, ko, amuko, puriso. S�ti kimattha�?-Puris�na�. Atoti kimattha�?-Sayambhu. Sov�.-105 Tasm� ak�rato n�vacanassa so �deso hotiv�. Atthaso, vya�janaso, suttaso, padaso, yasaso, up�yaso, sabbaso, �h�naso, th�maso. V�ti kimattha�?-P�denav� pad�rahenav� theyyacittena�. [SL Page 021] [\x 21/] N�makappe pa�hamo ka��o --------- D�ghorehi.-106 Dighambara iccetehi sm�vacanassa so �deso hotiv�. D�ghaso, d�ghamh�, oraso, oramh�. D�ghoreh�ti kimattha�?-Amun�, saramh�, vacanamh�. Sabbayon�nam�e.-107 Tasm� ak�rato sabbesa� yonina� � e �des� honti kanav� yath�sa�khya�. Purassa, puriso, r�p�, r�pe. V�ti kimattha�?-Aggayo, munayo, isayo. Yoninanti kimattha�?-Purisassa, r�passa. Ak�ratoti kimattha�?-Da��ano, a��hini, aggi jalanti, muni caranti. Sm�sminna� v�-108 Tasm� ak�rato sabbesa� sm� smi� iccetesa� � e �des� honti v� yath�sa�khya�. Puris�, purisasm�, purise, purisasmi�. Ak�ratoti kimattha�?-Da��in�, da��ismi�-bhikkhun�, bhikkhusmi�. V�ti kimattha�?-Purisamh�, purisasmi�. �ya catutthekavacanassa tu.-109 Tasm� ak�rato catutthekavacanassa �y�deso hoti v�. Atth�ya hit�ya sukh�ya devamanuss�na� buddho loke uppajjati. Ak�ratoti kimattha�?-Isissa. Catutth�ti kimattha�?-Purisassa mukha�. Ekavacanasseti kimattha�?-Puris�na� dhana� dad�ti. V�ti kimattha�?-D�t� hoti sama�assav� br�hma�assa v�. Tusaddaggaha�ena ttha� hoti-attattha�, hitattha�, suvattha�. Tayo neva ca sabban�mehi.-110 Teni sabban�mehi ak�rantehi sm� smi� sa ekavacana iccetesa� tayo � e �y�des� neva honti. Sabbasm�, sabbasmi�, sabbassa, yasm�, yasmi�, yassa, tasm�, tasmi�, tassa, kasm�, kasmi�, kassa, imasm�, imasmi�, imassa. Sabban�mehiti kimattha�?-P�p�, p�pe, p�p�ya. Casaddaggaha�a� atoggaha�amanuka��hanattha�. [SL Page 022] [\x 22/] Ghatot�d�na�-111 Tasm� ghato n�dinamekavacan�na� vibhattiga�ana� �y�deso hoti. Ka���ya kata� kamma�, ka���ya diyate, ka���ya nissa�a� vattha�, ka���ya pariggaho, ka���ya pati��hita� s�la�. Ghatoti kimattha�?-Rattiy�, vadhug�, dhenuy�, deviy�. N�dinamiti kimattha�?-Ka��a�, vijja�, v��a�, ga�ga�. Ekavacan�namiti kimattha�?-Sabb�su, y�su, t�su, k�su, im�su, pabh�su. Patoy�.-112 Tasm� pato n�dinamekavacan�na� vibhattiga�ana� y�deso hoti. Rattiy�, itthiy�, vadhuy�, dhenuy�, deviy� N�d�namiti kimattha�?-Ratti, ratti�, itthi, itthi�. Patoti kimattha�?-Ka���ya, v���ya, ga�g�ya, pah�ya. Ekavacan�namiti kimattha�?-Ratt�na�, itth�na�. Sakh�to gassev�.-113 Tasm� sakh�to gassa ak�ra �k�ra ik�ra �k�ra ek�r�des� honti v�. Bho sakha, bho sakh�, bho sakhi, bho sakh�, bho sakhe. Ghate ca.-114 Tasm� ghato gassa ek�ro hoti. Bhoti ayye, bhoti ka��e, bhoti ghar�diye. Casaddaggaha�a� avadh�ra�attha�-santi��h�na�. Na amm�dito.-115 Tato amm�dito gassa ek�ratta� na hoti. Bhoti amm�, bhoti ann�, bhoti amb�, bhoti t�t�. Amm�ditoti kimattha�?-Bhoti ka��e. Akatarass� lato yv�lapanassa ve vo.-116 Tasm� akatarass� lato yv�lapanassa ve vo �des� honti v�. Bhikkhave, bhikkhavo, hetave, hetavo. Akatarass�ti kimattha�?-Sayambhuvo. Latoti kimattha�?-N�giyo, aggayo, dhenuyo, y�guyo. �lapanasseti nakimattha�?-Te hetavo, te bhikkhavo. [SL Page 023] [\x 23/] N�makappe dutiyo ka��o. --------- Jhalato sassa no v�.-117 Tasm� jhalato sassa vibhattissa no hoti v�. Aggino, aggissa, sakhino, sakhissa, da��ino, da��issa, bhikkhuno, bhikkhussa, sayambhuno, sayambhussa. Sasseti kimattha�?-Isin�, bhikkhun�. Jhalatoti kimattha�?-Purisassa. Ghapato ca yona� lopo.-118 Tehi ghapajhalaiccetehi yona� lopo hoti v�. Ratti, rattiyo, itth�, itth�yo, vadh�, vadh�yo, y�gu, y�guyo, agg�, aggayo, bhikkh�, bhikkhavo, sayambhu, sayambhavo, a��h�, a��h�ni, �y�, �y�ni. Lato vok�ro ca.-119 Tasm� lato yona� vok�ro hoti v�. Bhikkhavo, bhikkh�, sayambhuvo, sayambhu. K�raggaha�a� kimattha�?-Yona� noca hoti-jantano. Casaddaggaha�amavadh�ranattha�?-Am� puris� ti��hanti, amupurise passatha. Iti n�makappe pa�hamo ka��o. --------- Amhassa mama� savibhattissase.-120 Sabbasseva amhasaddassa savibhattissa mama� �deso hoti se vibhattimhi. Mama� diyate purisena, mama� pariggaho. Maya� yomhi pa�hamo.-121 Sabbesseva amhasaddassa savibhattissa maya� �deso hoti yomhi pa�h�me. Maya� gacch�ma, maya� dema. Amhasseti kimattha�?-Puris� ti��hanti. Yomh�ti kimattha�?-Aha� gacch�mi. Pa�hameti kimattha�?-Amh�ka� passasi tva�. Ntussanto.-122 Sabbesseva ntuppaccayassa savibhattissa nto �deso [SL Page 024] [\x 24/] Hoti yomhi pa�hame. Gu�avanto ti��hanti. Ntusseti kimattha�?-Sabbe satt� gacchanti. Pa�hameti kimattha�?-Gu�avante passanti. Ntussa se v�.-123 Sabbasseva ntuppaccayassa savibhattissa nto �deso hoti v� se vibhattimhi. S�lavantassa jh�yino, s�lavato jh�yino. Seti kimattha�?-S�lav� ti��hati. � simhi.-124 Sabbasseva ntuppaccayassa savibhattissa � �deso hoti v� simhi vibhattimhi. Gu�av�, pa��av�, s�lav�, balav�, satim�, matim�. Ntusseti kimattha�?-S�lavanto ti��hanti. A� napu�sake-125 Sabbasseva ntuppaccayassa savibhattissa a� hoti simhi vibhattimhi napu�sake vattam�nassa li�gassa. Gu�ava� citta� ti��hati, ruvima� puppha� virocati. Simh�t� kimattha�?-Va��avanta� agandhaka� vir��hapuppha� passasi. Ava��� ca ge.-126 Sabbasseva ntuppaccayassa savibhattissa a� a � �des� honti ge pare. Bho gu�ava�, bho gu�ava, bho gu�av�. Casaddaggaha�a� a�gaha�anuka��hanattha�. To ti t� sa smi� n�su.-127 Sabbesseva ntuppaccayassa savibhattissa to ti t� �des� honti v� sa smi� n� iccetesu yath� sa�khya�. Gu�avato, gu�avantassa, gu�avati, gu�avantasmi�, gu�avat�, gu�avantena-satimato, satimantassa, satimati, satimantasmi�, satimat�, satimantena. Etesviti kimattha�?-Gu�av�, satim�. Namhi ta� v�.-128 Sabbasseva ntuppaccayassa savibhattissa tam�deso [SL Page 025] [\x 25/] N�makappe dutiyo ka��o. --------- Hot� v� namhi vibhattimhi. Gu�avata�, gu�avant�na�, satimata�, vasatimant�na�. Namh�ti kimattha�?-Gu�avanto ti��hanti, satimanto ti��hanti. Imassidama�sisu napu�sake.-129 Sabbasseva imasaddassa savibhattissa ida� hoti v� a� sisu napu�sake vattam�nassa li�gassa. Ida� citta� passasi, ida� citta� ti��hati-ima� citta� passasi, ima� citta� ti��hati, v�. Napu�saketi kimattha�?-Ima� purisa� passasi, aya� puriso ti��h�ti. Amuss�du�.-130 Sabbasseva amusaddassa savibhattissa adu� hoti a�sisu napu�sake vattam�nassa li�gassa. Adu� puppha� passasi, adu� puppha� virocati. Napu�saketi kimattha�?-Amu� r�j�na� passasi, asu r�j� ti��hati. Itthipumanapu�sakasa�khya�.-131 "Itthipumanapu�sakasa�khya�" icceta� adhik�rattha� veditabba�. Yosu dvinna� dve ca-132 Dvinna� sa�khy�na� itthipumanapu�sake vattam�n�na� savibhatt�na� dve hoti yo iccetesu. Dve itthiyo, dve dhamm�, dve r�p�ni. Yosviti kimattha�?-Dv�su. Casaddaggaha�ena dvisaddassa duve dvaya ubha ubhaya duvi ca honti yo n� a� na� iccetesu. Duve sama��, duve buhma��, duve jan�, dvayena, dvaya�, ubhinna�, ubhayena, duvinna�. Tivatunna� tisso nacatasso tayo catt�ro t��� catt�r�.-133 Ticatunna� sa�khy�na� itthipumanapu�sake vattam�n�na� savibhatt�na� tisso catasso tayo catt�ro t��i catt�ri iccete �des� honti yath� sa�khya� yo iccetesu. Tisso vedan�, catasso dis�, tayo jan�, catt�ro [SL Page 026] [\x 26/] Puris�, t��i �yatan�ni, catt�ri ariyasacc�ni. Yosv�ti kimattha�?-T�su, catusu. Pa�c�d�namak�ro-134 Pa�c�dina� sa�khy�na� itth�pumanapu�sake vattam�n�na� savibhattissa antasarassa ak�ro hoti yo iccetesu. Pa�ca, pa�ca, cha, cha, satta, satta, a��ha, a��ha, nava, nava, dasa, dasa. Pa�c�dinamiti kimattha�?-Dve, tayo, catt�ri. R�jassa ra��o r�jino se.-135 Sabbasseva r�jasaddassa savibhattissa ra��o r�jino iccete �des� honti se vibhattimhi. Ra��o, r�jino. Seti kimattha�?-Ra��a�. Ra��a� namhiv�.-136 Sabbasseva r�jasaddassa savibhattissa ra��a� �desohoti v� namhi vibhattimhi. Ra��a�, r�j�na�. N�mhi ra��� v�.-137 Sabbasseva r�jasaddassa savibhattissa ra��� �deso hoti v� n�mhi vibhattimhi. Tena ra��� kata� kamma�, r�jena v� kata� kamma�. N�mh�ti kimattha�?-Ra��o santaka�. Smimhi ra��e r�jin�.-138 Sabbasseva r�jasaddassa savibhattissa ra��e r�jini iccete �des� honti smimhi vibhattimhi. Ra��e, r�jini. Tumh�mh�na� tayi mayi.-139 Sabbesa� tumh�mhasadd�na� savibhatt�na� tayi mayi iccete �des� honti yath� sa�khya� smimhi vibhattimhi. Tayi, mayi Smimbhiti kimattha�?- Tva� bhavasi, aha� bhav�mi. Tvamaha� simhi ca.-140 Sabbesa� tumh�mhasadd�na� savibhatt�na� tva� aha� icce te �des� honti yath� sa�khya� simhi vibhattimhi. [SL Page 027] [\x 27/] N�makappe dutiyo ka��o. --------- Tva�, aha�. Simh�ti kimattha�?-Tayi,mayi. Casaddaggaha�ena tuva� ca hoti-tuva� satth�. Tava mama se.-141 Sabbesa� tumh�mhasadd�na� savibhatt�na� tava mama iccete �des� honti yath� sa�khya� se vibhattimhi. Tava,mama. Seti kimattha�?-Tayi,mayi. Tuyha� mayha� ca.-142 Sabbesa� tumh�mhasadd�na� savibhatt�na� tuyha� mayha� iccete �des� honti yath� sa�khya� se vibhattimhi. Tuyha�, mayha�. Seti kimattha�?-Tay�, may�. Casaddaggaha�a� saggaha�amanuka��hanattha�. Ta� mamamhi.-143 Sabbesa� tumh�mhasadd�na� savibhatt�na� ta� kanama� icce te �des� honti nav� yath� sa�khya� amhi vibhattimhi. Tava�, mama�. Nav�ti kimattha�?-Ta�,ma�,passasi. Casaddaggaha�a� a� gaha��nuka��hanattha�. N�mhi tay� may�.-145 Sabbesa� tumh�mhasadd�na� savibhatt�na� tay� may� icce te �des� honti yath� nasa�khya� n�mhi vibhattimhi. Tay�, may�. N�mh�ti kimattha�?-Tumhehi, amhehi. Tumhassa tuva� tvamamhi.-146 Sabbassa tumhasaddassa savibhattissa tuva� tva� iccete �des� honti amhi vibhattimhi. Kali�garassa tuva� ma��e, ka��hassa tva� ma��e. [SL Page 028] [\x 28/] Padato dutiy� catutth� cha��h�su vo no.-147 Sabbes�na� tumh�mhasadd�na� savibhatt�na� yad� padasm� paresa� vo no �des� honti yath� sa�khya� dutiy� catutthi cha��h� iccetesu nav�. Pah�ya vo bhikkhave desiss�mi-sa�vibhajetha no rajjenatu��hesmi vo pakatiy�, satth�no nabhagav� vaanuppanto. Nav�ti kimattha�?-Eso amh�ka� satth�. Tumh�mha iti kimattha�?-Ete isayo passasi. Padanoti kimattha�?-Tumh�ka� satth�. Etesviti kimattha�?-Gacchatha tumhe. Temekavacane.-148 Sabbesa� tumh�mhasadd�na� savibhatt�na� yad� padasm� paresa� te me �des� honti yath� sa�khya� catutthi cha��h� iccetesu ekavacanesu. Dad�mi te g�macar�ni pa�ca, dad�hi me g�mavara�, ida� te ra��ha�, aya� me putto. Padatoti kimattha�?-Tava ��ti, mama ��ti. N�mhi.-149 Sabbesa� tumh�mhasadd�na� savibhatt�na� yad� padasm� paresa� te me �des� na honti amhi vibhantimhi. Passeyya ta� vassasata� �rogya�, so ma� bruvi. V� tatiye ca.-150 Sabbesa� tumh�mhasadd�na� sacibhatt�na� yad� padasm� paresa� te me �des� honti v� yath� sa�khya� tati yekavacane pare. Kata� te p�pa�, kata� tay� p�pa�, kata� me p�pa�, kata� may� p�pa�. Padatoti kimattha�?-Tay� kata�, may� kata�. Casaddaggaha�a� temeggaha�amanuka��hanattha�. Bahuvacanesu vo no.-151 Sabbesa� tumh�mhasadd�na� savibhatt�na� yad� padasm� paresa� vo no �des� honti yath�sa�khya� tatiy� bahuvacane pare. [SL Page 029] [\x 29/] N�makappe dutiyo ka��o. --------- Kata� vo kamma�, kata� no kamma�. Padatoti kimattha�?-Tumhehi kata�, amhehi kata�. Bahuvacanaggaha�ena yomhi pa�hame vo no �des� honti. G�ma� vo ga��eyy�tha, g�ma� no gaccheyy�ma. Pumantass� simhi-152 Pumaiccevamantassa savibhattissa � �deso hoti simhi vibhattimhi. Pum� ti��hati. Sumhiti kimattha�?-Pum�no ti��hanti. Antaggaha�ena maghava yuva iccevam�dina� li�g�namantassa savibhattissa � �deso hoti simhi vibhattimhi. Maghav�, yuv�. Am�lapanekavacane.-153 Pumaiccevamantassa savibhattissa a� hoti �lapaneka vacane pare. He puma�. �lapanekavacaneti kimattha�?-He pum�no. Sam�se ca vih�s�.-154 Pumaicceva mantassa sam�seva a� �deso hoti vibh�s�. Itth�ca pum�ca napu�saka�ca itth�pu�napu�sak�ni-itth�pu�napu�sak�na� sam�bho itth�punnapu�sakasam�ho. Vibh�s�ti kimattha�?-Itth�pumanapu�sak�ni. Casaddaggaha�ama�gaha�anuka��hanattha�. Yosv�no.-155 Pumaiccevamantassa savibhattissa �no �deso hoti yosu navibhattisu. Pum�no, he pum�no. Yosviti kimattha�?-Pum�. �ne nasmimhi v�.-156 Pumaicceva mantassa savibhattissa �ne�deso ho ti v� sm�mhi vibhattimhi. Pum�ne, pume v�. [SL Page 030] [\x 30/] Hivibhattimhi ca.-157 Pumaiccevamantassa hivihattimhi ca �ne �deso hoti. Pum�nebhi, pum�nehi. Puna vibhattiggaha�a� kimattha�?-Savibhattiggaha�anivattanattha�. Pum�nehi. Casaddaggaha�ena maghava yuva iccevam�dinamantassa �na �deso hoti si yo a� yo iccetesu vibhattisu-puma kakakammath�mantassa muk�ro hoti sa sm� vibhattisu. Yuv�no, yuv�n�, yuv�na�, yuv�ne, maghav�no, maghav�n�, maghav�na�, maghav�ne-pamano, pumun�, kammuno, kammun�, th�muno, th�mun�. Susmim� v�.-158 Pumaicceva mantassa su iccetasmi� vibhattimhi � �deso hoti v�. Pum�su, pumesu v�. Un�mhi ca.-159 Pumaiccavamantassa � u �des� honti v� n�mhi vibhattimhi. Pum�n�, pumun�, pumena v�. Casaddaggaha�a� �ggaha�anuka��hanattha�. Akammantassa ca.-160. Kamma icceva mantassa ca a u �des� honti v� n�mhi vibhattimhi. Kamman�, kammun�, kammena v�. Casaddaggaha�ena maghava yuva iccevam�dinamantassa � � deso hoti kvaci n�su iccetesu. Maghav�n�, maghav�su, maghavena v�-yuv�n�, yuv�su, yuvena v�. Iti n�makappe dutiyo ka��o. --------- [SL Page 031] [\x 31/] N�makappe tatiyo ka��o. --------- Tumh�mhehi nam�ka�.-161 Tehi tumh�mhehi na� vacanassa �ka� hoti. Tumh�ka�, amh�ka�. Namiti kimattha�?-Tumhehi, amhehi. V�yvappa�hamo.-162 Tehi tumh�mhehi yo appa�hamo �ka� hoti v�. Tumh�ka� passasi, tumhe passasiv�-amh�ka� passasi, amhe passasi v�. Yoti kimattha�?-Tumhehi, amhehi. Appa�hamoti kimattha�?-Gacchatha tumhe, gacch�ma maya�. V�ti vikappanattha�-yona� a� �na� honti. Tumha�, tumh�na�, amha�, amh�na� Sassa�-163 Tehi tumh�mhehi sassa vibhattissa a� �deso hoti v�. Tumha� diyate, tumha� pariggaho, amha� diyate, amha� pariggaho, mayha� diyate, mayha� pariggaho, mama diyate, mama pariggaho. Sasseti kimattha�?-Tumhesu, amhesu. Sabban�mak�rate pa�hamo-164 Sabbesa� sabban�m�na� ak�rato paro yo pa�hamo ettam�pajjate. Sabbe, ye, te, ke, tumhe, amhe, ime. Sabban�m�namiti kimattha�?-Dev�, asur�, n�g�, gandhabb�. Ak�ratoti kimattha�?-Amu puris�. Yoti kimattha�?-Sabbo, yo, so, ko, aya�. Pa�hamaggaha�a� uttarasuttatva�. Kataro ca katamoca katarakatame, katarakatam� v�. Dvanda��h� v�.-165 Tasm� sabban�ma ak�rato dvanda���h� yo pa�hamo etta m�pajjate v�. Katara katame, katara katam�. Sabban�m�namiti kimattha�?-Dev�, asur�, n�g�, gandhabb�, manuss�. Dvanda��h�ti kimattha�?-Te, sabbe. [SL Page 032] [\x 32/] Nतa� sabban�mika�.-166 Sabban�mikavidh�na� canda��h� nतa� k�riya� hoti. Pubb� ca apar� ca pubb�r�na�-pubb� ca uttar� ca pubbuttar�na�-adharo ca uttaro ca adharuttar�na�. Bahubbihimhiva.-167 Bahubb�himhica sam�se sabban�mikavidh�na� nतa� k�riya� hoti. Piyo pubbo yass� s� piyapubb�ya-piyapubb�na�, piyapubbe, piyapubbassa. Ceti kimattha�?-Sabban�mikavidh�na� ca hoti. Dakkhi�apubbassa� dakkhi�apubbass�-uttarapubbassa� uttarapubbass�. Sabbato na� sa�s�na�-168 Sabbato sabban�mato na� vacanassa sa�s�na� iccete �des� honti. Sabbesa�, sabbes�na�-sabb�sa�, sabb�s�na�-yesa�, yes�na�-y�sa�, y�s�na�-tesa�, tes�na�-t�sa�, t�s�na�-kesa�, kes�na�-k�sa�, k�s�na�:-imesa�, imes�na�-im�na�, im�s�na�-amusa� amus�na�. Nanti kimattha�?-Sabbassa, yassa, kassa, tassa, eva� sabbattha. R�jassa r�ju suna�hisu ca.-169 Sabbassa r�jasaddassa r�ju �deso hoti suna�hi iccetesu. R�jusu, r�j�na�, r�j�bhi, r�j�hi. Suna�his�ti kimattha�?-R�j� Casaddaggaha�amavadh�ra�attha�?-R�jesu, r�j�na�, r�je�i, r�jehi. Sabbassimassev�.-170 Sabbassa imasaddassa ek�ro hoti v� suna�hiicce tesu. Esu, imesu, esa�, imesa�, ehi, imehi. Imasseti kimattha�?-Etesu, etesa�, etehi. Anim�n�mhi ca.-171 Imasaddassa sabbasseva anaimi �des� honti n�mhi vibhattimhi. [SL Page 033] [\x 33/] N�makappe tatiyo ka��o. --------- Anena dhammad�nena sukhit� hotu s� paj�, Imin� buddhap�jena patv�na amata� pada�. N�mhiti kimattha�?-Imesu, imesa�, imehi. Casaddaggaha�a� v�ggaha�anivattanattha�. Anapu�sakass�ya� simhi.-172 Imasaddassa sabbasseva anapu�sakassa aya� �deso hoti simhi vibhattimhi. Aya� puriso, aya� itthi. Anapu�sakasseti kimattha�?-Ida� citta� ti��h�ti. Simh�ti kimattha�?-Ima� purisa� passasi tva�. Amussa mosa�.-173 Amusaddassa anupu�sakassa mak�ro sak�ram�pajjate v�simhi vibhattimhi. Asu r�j�, amuko r�j�, asu itth�, amuk� itth�. Anapu�sakasseti kimattha�?-Adu� puppha� virocati. Amusseti kimattha�?-Aya� puriso ti��hati. Simh�ti kimattha�?-Amu� purisa� passasi. Etatesa� to.-174 Etata iccetesa� anapu�sak�na� tak�ro sak�ram� pajjate simhi vibhattimhi. Eso puriso, es� itth�-so puriso, s� itth�. Etatesmiti kimattha�?-Itaro puriso, itar� itth�. Anapu�sakehi kimattha�?-Eta� citta�, ta� citta�, eta� r�pa�, ta� r�pa�. Tassa v� natta� sabbattha.-175 Tassa sabban�massa tak�rassa natta� hoti v� sabbattha li�gesu. N�ya, t�ya, na�, ta�, ne, te, nesu, tesu, namhi, tamhi, n�bhi, t�bhi, n�hi, t�hi. Sasm�smi�sa�s�svatta�.-176 Tassa sabban�massa tak�rassa sabbasseva atta� hoti v� sa sm� smi� sa� s� iccetesu sabbattha li�gesu. Assa, tassa, asm�, tasm�, asmi�, tasmi�, assa�, tass�, ass�, tass� Tak�rasseti kimattha�?-Amussa�, amuss�. Etesviti kikamattha�?-Nesu, tesu [SL Page 034] [\x 34/] Imasaddassa ca.-177 Imasaddassa sabbasseva atta� hoti v� vasa sm� smi� sa� s� iccetesu sabbattha li�gesu. Assa, imassa, asm�, imasm�, asmi�, imasmi�, assa�, imassa�, ass�, imiss�. Imasaddasseti kimattha�?-Etissa�, etiss�. Casaddaggaha�a� attamanaka��hanattha� Sabbato ko.-178 Sabbato sabban�mato kak�r�gamo bhoti v� simhi vibhattimhi. Sabbako, yako, sako, amuko, asuko. V�ti kimattha�?-Sabbo, yo, so, ko. Sabban�matoti kimattha�?-Puriso. Puna sabbatoggaha�ena a��asm�pi kak�r�gamo hoti-h�nako, potako. Ghapato smi�s�na� sa�s�.-179 Sabbato sabban�mato ghapasa���to smi�sa iccetesa� sa�s� �deso honti v� yath� sa�khya�. Sabbassa�, sabbass�, sabb�ya�, sabb�ya, imissa�, im�sa�, imiss�, im�ya, amussa�,amuss�, am�ya�, amuy�. Sabban�matoti kimattha�?-Itthiya�, itthiy�. Smi�s�namiti kimattha�?-Amuyo. Net�hi smim�yay�.-180 Et�hi, sabban�m�hi ghapasa���to smi� vacanassa neva �yay� �des� honti. Etissa�, et�ya�, imissa�, im�ya�, amussa�, amuya�. Smimiti kimattha�?-T�ya itthiy� mukha�. Et�h�ti kimattha�?-Ka���ya, ga�g�ya, v���ya, saddh�ya. Manoga��dito smi� n�nami�.-181 Tasm� manoga�adito smi� n�na� iccetesa� ik�ra �k�r�des� honti v� yath�sa�khy�. Manasi, manasmi�, sirasi, sirasmi�, manas�, manena, vacas�, vacena, siras�, sirena, kasaras�, sarena, tapas�, tapena, vayas�, vayena, yasas�, yasena, tejas�, tejena, uras�, urena, tamas�, tamena. Smi�n�namiti kimattha�?-Mano, siro, tapo, tamo, tejo. [SL Page 035] [\x 35/] N�makappe tatiyo ka��o --------- �diggaha�ena a��asm�pi smi�n�na� ik�ra �k�r�de s� honti-bilasi, bilas�, pad�si, padas� Sassa vo.-182 Tasm� manoga�adito sassaca ok�ro hoti. Manaso, tapaso, th�maso. Casaddaggaha�ena akhyaggamanaso naroti �disu manasaddato sisso hoti-manas� pakata� manomaya�, ses�k�r� deso hoti-eva� yamhi kate ya� ya� sijjhati ta� ta� idha casaddena k�tabba�-abyagga�mana� yassa so abyaggamanaso, tamaso. Etesamo lope.-183 Etesa� manoga�adinamanto ottam�pajjate vibhatti lope kate. Manomaya�, ayomaya�, tejosamena, tapogu�ena, siroruhena. �diggaha�ena a��esamanto ottam�pajjate. �posamena, v�yosamena. Lopeti kimattha�?-Padas�, manas�, tapas�, yasas�, vacas�. Evama��epi yojetabb�. Sasare v� gamo.-184 Etehi manoga�adihi vibhatt�dese sare pare sak� r�gamo hoti v�. Manas�, manasi, vacas�, vacasi. V�ti kimattha�?-Manena, tejena, yasena. Sareti kimattha�?-Mano, tejo, yaso. Pun�diggaha�ena a��asmimpi sare paccaye pare sak� r�gamo hoti. Manas� pakata� kamma� m�vasika�-vacas� pakata� kamma� v�casika�. Santasaddassa so bhe boccante.-185 Sabbasseva santasaddassa sak�r�deso hoti bhak�re pare anteca bak�r�gamo hoti. Sabbhireva sam�setha, sabbhikubbetha santhava� Sata� saddhammama���ya, seyyo hoti na p�piyo. [SL Page 036] [\x 36/] J�ranti ve r�jarath� sucitt� Atho sar�rampi jara� upeti Sata� ca dhammo jara� upeti, Santo have sabhipavedayanti Sata� bhuto sabbhuto-sata� bh�vo sabbh�vo. Heti kimattha�?-Santehi p�jito bhagav�. Casaddaggaha�a� kvac� nasak�rasseva pasiddhattha�-sata� k�ro sakk�ro, sata� kato sakkato. Simhi gacchant�d�na� ntasaddo a�-186 Simhi gacchant�d�na� ntasaddo am�pajjate v�. Gaccha�-gacchanto, maha�, mahanto-cara�, caranto, ti��ha�, ti��hanto, kh�da�, kh�danto. Gacchant�dinamiti kimattha�?-Anto, danto, vakanto, santo. Sesesu ntuva.-187 Etesa� gacchant�dina� ntasaddo ntuppaccayova da���habbo sesesu vibhattippaccayesu. Gacchato, mahato-gacchati, mahati, gacchat�, mahat�. Sesesviti kimattha�?-Gaccha�, maha�, cara�, kh�da�. Brahmattasakhar�j�dito am�na�.-188 Brahmattasakhar�j�dito a� vacanassa �na� hoti v� Brahm�na�, brahma�, att�na�, atta�, sakh�na�, sakha�, r�j�na�, r�ja�. Amiti kimattha-r�j�. Sy� ca.-189 Brahmattasakhar�jaiccevam�dito sivacanassa � hoti. Brahm�, att�, sakh�, r�j�, �tum�. Yonam�no.-190 Brahmaattasakhar�ja iccevam�d�hi yona�ja �no �deso hoti. Brahm�no, att�no, sakh�no, r�j�no, �tum�no. Sakh�to c�yo no.-191 Tasm� sakh�to ca yona� �yo no �des� honti. Sakh�yo, sakhino. Yonamiti kimattha�?-Sakh�. [SL Page 037] [\x 37/] N�makappe tatiyo ka��o --------- Casaddaggaha�a� yoggaha�amanuka��hanattha� Smi me.-192 Tasm� sakh�to smi� vacanassa ek�ro hoti. Brahm�to gassa ca.-193 Tasm� brahm�to gassa ca ek�ro hoti. He brahme. Casaddaggaha�a� ek�ramanuka��hanattha�. Sakh�ntassinon�na�sesu.-194 Tassa sakh�ntassa ik�r�deso hoti non�na�sa iccetesu. Sakhino, sakhin�, sakh�na�, sakhissa. Etesv�ti kimattha�?-Sakh�rehi. �ro himhi v�.-195 Tassa sakh�ntassa �ro hoti v� himhi vibhattimhi sakh�rehi, sakhehi. Sunama�su v�.-196 Tassa sakh�ntassa �ro hoti v� suna� a� iccetesu. Sakh�resu, sakhesu, sakh�r�na�, sakh�na�, sakh�ra�, sakha�. Brahm�to tu sminti.-197 Tasm� brahm�to tu smi�vacanassa niy�deso hoti. Brahmani. Tusaddaggaha�ena abrahmatopi smi� vacanassa ni hoti. Kammani, nacammani, muddhani. Utta� san�su.-198 Tassa bramhasaddassa anto uttam�pajjate san� icce tesu. Brahmuno, brahmun�. San�sviti kimattha�?-Brahm�. Uttamiti bh�vaniddeso katthaci abh�va�dasseti-brahmassa. Satthupit�d�nam� sismi� silopo ca.-199 Satthupit�dinamanto �ttam�pajjate sismi� silopo ca. [SL Page 038] [\x 38/] Satth�, pit�, m�t�, bh�t�, katt�. Sisminti kimattha�?-Satthussa, pitussa, m�tussa, bh�tassa, kattussa. Casaddaggaha�a� dutiyatthasampi��anattha�. A��esv�ratta�.-200 Satthupitu�dinamanto a��esu vacanesu �rattam� pajjate. Satth�ra�, pitara�, m�tara�, bh�tara�-satth�rehi, pitarehi, m�tarehi, bh�tarehi. A��esviti kimattha�?-Satth�, pit�, m�t�, bh�t�. �rattaggaha�ena katthaci aniyama� dasseti-satthussa, pitussa, m�tussa, bh�tussa. V� namhi.-201 Satthu pitu �d�namanto �rattam�pajjate vak� namhi vibhantimhi. Satth�r�na�, pitar�na�, m�tar�na�, bh�tar�na�. V�tikimattha�?-Satthuna�, pituna�, m�tuna�, bh�tuna�. Satthun�tta� ca.-202 Tassa satthussa anto saro �tta� hoti v� namhi vibhattimhi. Satth�na�, pit�na�, m�t�na�, bh�t�na�, dh�t�na�, katt�na�, V�ti kimattha�?-Satth�r�na�, pitar�na�, m�tar�na�, bh�tar�na�, dh�tar�na� Casaddaggaha�a� a��esampi sa�gaha�attha�-satthusaddato a��esampit�disadd�na� sa�gaha�atth� casaddaggaha�a� kata�. Usasmi� sa lopo ca.-203 Satthu pitu iccevam�dina� antassa utta� hoti v� sasmi� sa lopoca hoti. Satthu, satthussa, satthuno, diyate, pariggaho v�. Pitu, pituno, pitussa, diyate, pariggaho vak�. Bh�tu, bh�tuno, bhitussa, diyate pariggaho v�. Ca saddaggaha�a� dutiyatthasampi��anattha�. Sakamandh�t�d�na� ca.-204 Sakamandh�tu iccevam�d�namanto uttam�pajjate [SL Page 039] [\x 39/] N�makappe tatiyo ka��o. --------- Sasmi� salopo ca hoti. Sakamandh�tu iva assa r�jino vibhavo-eva� kattu, gantu, d�tu, iccevam�di. Punar�rambhaggaha�a� kimattha�?-Niccadipanattha�-sakamandh�tu. Casaddaggaha�a� dutiyatthalopasa�pi��anattha�. Tato yotamotu.-205 Tato �rodesato sabbesa� yona� ok�r�deso hoti. Satth�ro, pitaro, m�taro, bh�taro, katt�ro, vatt�ro. Tusaddaggaha�ena a��asm�pi yona� naok�ro hoti caturo jan�, ubho puris�, najjo, g� vo. Tato smimi.-206 Tato �r�desato smi� vacanassa ik�ro hoti. Satthari pitari, bh�tari, kattari, dh�tari, vattari, bhattari. Puna tatoggaha�ena a��asm�pi smi� vacanassa ik�r� deso hoti-bhuvi. N� �.-207 Tato �r�desato smi� vacanassa ik�ro hoti. Satthari pitari, m�tari, bh�tari, kattari, dh�tari, vattari, bhattari. Puna tatoggaha�ena a��asm�pi smi� vacanassa ik�r� deso hoti-bhuvi. N� �-207 Tato �r�desato n�vacanassa ��deso hoti. Satth�r�, pitar�, m�tar�, bh�tar�, dh�tar�, katt�r�, vatt�r�. �ro rassamik�re-208 �r�deso rassam�pajjate ik�re pare. Satthari, pitari, m�tari,bh�tari, dh�tari, vattari, kattari. Pit�dinamasimhi.-209 Pit�dinam�r�deso rassam�pajjate asimhi vibhattamhi. Pitar�, m�tar�, bh�tar�, dh�tar�-pitare, m�taro, bh�taro, dh�taro. Asimhiggaha�a� tomhi ik�r�desassa ��panattha�. M�tito, pitito, bh�tito, duhitito. Tay� tayina� tak�ro tvatta� v�-210 Tay� tay� iccetesa� tak�ro tvattam�pajjate v�. Kvay�, tay�, tvayi, tayi. Etesviti kimattha�?-Tuva�, tava�. Iti n�makappe tatiyo ka��o. --------- [SL Page 040] [\x 40/] Att�nto hismimanatta�.-211 Tassa attano anto anattam�pajjate himhi vibhattimhi. Attanehi, attanehi. Att�ntoti kimattha�?-R�jebhi, r�jehi. Hisminti kimattha�?- Attan� Anattamitibh�vaniddesena attasaddassa sak�deso hoti sabb�hu vibhattisu. Sako, sak�, saka�, sake. Tatosminti.-212 Tato attano smi� vacanassa ni hoti. Attani. Tatoggaha�amavadh�ranattha�-sake pettivisaye. Sassa no.-213 Tato attano sassa vibhattissa no hoti. Attano. Sm� n�.-214 Tato attato sm�vacanassa n� hoti. Attan�. Puna tatoggaha�ena tassa attano tak�rassa rak�ro hoti sabbesu vacanesu. Attani j�to putto atrajo, atraja�. Jhalato ca.-215 Jhalaiccetehi sm�vacanassa n� hoti. Agg�n�, p���n�, da��in�, bhikkhun�, sayambhun�. Sm�ti kimattha�?-Aggayo, munayo, isayo. Casaddaggaha�a� n�ggaha��nuka��hanatva�. Ghapatosmi� ya� v�.-216 Tasm� ghapato smi� vacanassa ya� hoti v�. Ka���ya�, ka���ya-ga�g�ya�, ga�g�ya-rattiya�, rattiy�-itthiya�, itthiy�-vadhuya�, vadhuy�-y�guya�, y�guy�. Yonanti napu�sakehi.-217 Sabbesa� yona� ti hoti v� napu�sakehi li�gehi. A��hini, a��h�-�yuni, �yu-eva� dutiy�ya�. [SL Page 041] [\x 41/] N�makappe catuttho ka��o --------- Napu�sakehiti kimattha�?-Itthiyo Ato nicca�.-218 Ak�rantehi napu�sakali�gehi yona� nicca� nihoti. Sabb�ni, y�ni, t�ni, k�ni, bhay�ni, r�p�ni. Si�.-219 Ak�rantehi napu�sakali�gehi sivacanassa a� hoti, nicca�. Sabba�, ya�, ta�, ka�, r�pa�. Sesato lopa� gasipi.-220 Tato niddi��hehi li�gehi sesato gasi iccete lopam�pajjante. Hoti itthi, s� itthi, bho da��a, so da��a, bho satth�, so satth�, bho r�j�, so r�j�. Sesatoti kimattha�?-Puriso gacchati. Gas�ti kimattha�?-Itthiy�, satthussa Sabb�sam�vusopasagga nip�t�d�hi ca.-221 Sabb�sa� vibhattina� ekavacanabahuvacan�na� pa�ham� dutiy� tatiy� catutthi pa�cam� cha��h� sattam�na� lopo hoti �vusopasagganip�taiccevam�dihica. Tva� pan�vuso, tumhe pan�vuso padaso dhamma� v�ceyya-vih�ra� sveva upagacchissati. Casaddaggaha�amavadh�ra�attha�. Pa, par�, ni, n�, u, du, sa�, vi, ava, anu, pari, adhi, abhi, pati, su, �, ati, api, apa, upa, iti, v�sati upasagg�. P�h�ro, par�bhavo, nih�ro, n�h�ro, ubh�ro, dubh�ro, sa�h�ro, vih�ro, avah�ro, anuh�ro, parih�ro. Adhih�ro, abhih�ro, patih�ro, suh�ro, �h�ro, atih�ro, apih�ro, apah�ro, upah�ro, eva� v�sati upa saggehi ca- Yath�, tath�, eva�, khalu, kho, yatra, tatra, atho, atha, h�, tu, ca, v�, vo, ha�, aha�, ala�, eva, bho, aho, he, re, are, hare, iccevam�d�hi nip�tehi ca yojetabb�. Pumassali�g�disu sam�sesu.-222 Pumaiccetassa anto lopam�pajjate li�g�disu para padesu pi sam�sesu. [SL Page 042] [\x 42/] Pulli�ga�, pumbh�vo, pu�kokilo. Pumasseti kimattha�?-Itthili�ga�, napu�sakali�ga�. Li�g�disuti kimattha�?-Pumitthi. Sam�sesuti kimattha�?-Pumassa li�ga�. A� yamito pasa���to.-223 A�vacanassa ya� hoti v� �to pasa���to. Itthiya�, itthi�. Pasa���toti kimattha�?-Da��ina�, bhogina�. Amiti kimattha�?-Itth�hi. Na� jhato katarass�.-224 Tasm� jhato katarass� naa�vacanassa na� hoti. Da��ina�, bhogina�. Jhatoti kimattha�?-Vessabhu�. Katarass�ti kimattha�?-Kucchi�. Yonanto.-225 Sabbesa� yona� najhato katarass� no hoti. Da��ino, bhogino-he da��ino, he bhogino Katarass�ti kimattha�?-Aggayo, nakamunayo, isayo. Jhatoti kimattha�?-Sayambhuvo. Yonanti nakimattha�?-Da��in�, bhogin�. Sminti.--226 Tasm� jhato katarass� smi�vacanassa ni hoti. Da��ini, bhogini. Katarass�ti kimattha�?-Vy�dhimhi. Kissaka ve ca.-227 Kimiccetassa ko hoti vappaccaye pare. Kva gatosi tva� dev�na� piyatissa Casaddaggaha�ena avappaccaye parepi ko hoti Ko ta� ninditumarahati-katha� bodhesitva� dhamma� Veti kimattha�?-Kito �gatosi tva�. Ku hi�ha�su ca.-228 Kimiccetassa ku hoti hi� ha� iccetesuparesu. Kuhi� gacchasi, kuha� gacchasi. Casaddaggaha�ena hi�cana� d�cana� paccayesu paresu a��atth�pi ku hoti kuhi�cana� kud�cana�. [SL Page 043] [\x 43/] N�makappe catuttho ka��o. --------- Sesesu ca.-229 Kimiccetassa ko hoti sesesu vibhattippaccayesu paresu. Ko pak�ro katha�-ka� pak�ra� katha�. Vasaddaggaha�a� kak�r�nuka��h�nattha�. Tratothesu naca.-230 Kimiccetassa ku hoti tra to tha iccetesu Kutra, kuto, kuttha Casaddaggaha�a� ki� saddamanuka��hanattha�. Sabbassetass�k�ro v�.-231 Sabbassa etasaddassa ak�ro hoti v� to tha iccetesu. Ato, attha, etto, ettha. Tre nicca�.-232 Sabbassa etasaddassa ak�ro hoti nicca� tre paccaye pare. Atra. E tothesu v�.-233 Sabbasseva etasaddassa ek�ro hoti kav� to tha iccetesu paresu. Etto, atto, ettha, attha. Imassitthand�ni nahatodhesu ca.-234 Sabbasseva imasaddassa ik�ro hoti tha� d�ni ha to dha iccetesu. Ittha�, id�ni, iha, ito, idha. Casaddagga�amavadh�ra�attha�. A dhun�mhi ca.-235 Sabbasseva imasaddassa ak�ro hoti dhun�mhi paccaye pare. Adhun�, Casaddaggaha�amavadh�ranattha�. Eta rahimhi.-236 Sabbasseva imasaddassa et�deso hoti rahimhi paccaye pare. Etarahi. [SL Page 044] [\x 44/] Itthiyamato �ppaccayo-237 Itthiya� vattam�n� ak�rantato �ppaccayo hoti. Sabb�, y�, t�, s�, k�, ka���. Nad�dito v� �.-238 Nad�dito v� anad�dito v� itthiya� vattam�n� ak�rantato �ppaccayo hoti. Nad�, mah�, kum�r�, taru��, v�ru��, sakh�, bhatth�, itth�. �ava�ika�eyya�antu hi.-239 �ava�ika�eyya�antu iccetehi itthiya� vattam�nehi �ppaccayo hoti. M��av�, pa��av�, n�vik�, ve�ateyy�, kunteyy�, gotam�, gu�avati, somavat�. Patibhikkhur�j�k�ranti it�.-240 Patibhikkhur�jik�rantehi itthiya� vattam�nehi li�gehi in�ppaccayo hoti. Gahapat�ni, bhikkhun�, r�jin�, hatthin�, da��in�, medh�vin�, tapassin�. Ntussa tam�k�re.-241 Sabbasseva ntuppaccayassa tak�ro hoti v� �k�re pare. Gu�avat�, gu�avant�-kulavat�, kulavant�-satimat�, satimant�-mahat�, mahant�-gottamat�, gottamant�. Bhavato bhoto.-242 Sabbasseva bhavantasaddassa bhot�desohoti �k�re itth�ya� kate pare. Bhoti ayye-bhoti ka��e-bhoti ghar�diye. Bho ge tu.-243 Sabbasseva bhavantasaddassa bho hoti ge pare Bho purisa, bho aggi, bho r�j�, bho satth�, bho da���, bho sayambhu. Geti kimattha�?-Bhavato, bhavaka�. Tusaddagga�enaa��asmimpi vacane sabbasseva bhavanta Saddassa bhonta bhantebhonto bhaddebhot� bho to iccete �des� honti. [SL Page 045] [\x 45/] N�makappe catuttho ka��o. --------- Bhonta, bhante, bhonto, bhadde, bhot�, bhoto, gotamassa. Oh�vo kvaci yosu vak�rassa.-244 Bhavantaiccetassa vak�rassa obh�vo hoti kvaci yo iccetesu. Ima� bhonto nis�metha-bhavanto v�. Bhadantassa bhaddanta bhante.-245 Sabbasseva bhadantasaddassa bhaddanta bhante iccete �des� honti kvaci ge pare gosu ca. Bhe bhaddanta, bhante, bhadant� v� Ak�rapit�dyant�nam�.-246 Ak�roca pit�dinamantoca. �k�rattam�pajjate ge pare. Bho puris�-bho pit�-bho m�t�-bho satth�. Jhalap� rassa�.-247 Jhalapaiccete rassam�pajjante ge pare. Bho da��i-bho sayambhu-bhoti itthi-bhoti vadhu. �k�ro v�.-248 �k�ro rassam�pajjate v� ge pare. Bho r�ja, bho r�j�-bho atta, bho att�-bho sakha, bho sakh�-bho sattha,bho satth�. Iti n�makappe catuttho ka��o. --------- Tv�dayo vibhattisa���yo.-249 To�di yesa� paccay�na� te bhonti kv�dayo-te paccay� tv�dayo vibhattisa��� ca da��habb�. Sabbato, yato, tato, kuto, ato, ito, sabbad�, yad�, tad�, kad�, idha, id�ni. Kvaci to pa�camyatthe.-250 Kvaci toppaccayo hoti pa�camyatthe. Sabbato, yato, tato, kuto, ato, ito. Kvac�ti kimattha�?-Imasm�, sabbasm�. [SL Page 046] [\x 46/] Tratha sattamiy� sabban�mehi.-251 Tratha iccete paccay� honti sattamyatthe sabban�mehi. Sabbatra, sabbattha, yatra, yattha, tatra, tattha Sabbato dhi.-252 Sabbaiccetasm� �ippaccayo hoti kvaci sattamyatthe. Sabbadh�-sabbasmi�. Kism� vo ca.-253 Kimiccetasm� cappaccayo hoti sattamyatthe kvaci. Kva gatosi tva� dev�na� piyatissa. Kvaciti kimattha�?-Kasmi� gatosi. Hi� ha� hi�cana�-254 Kimiccetasm� hi� ha� hi�cana� iccete paccay� honti sattamyatthe. Kuhi�, kuha�, kuhi�cana�. Tamh� ca.-255 Tamh�ca hi� ha� iccete paccay� honti sattamyatthe. Tahi�, taha�. Casaddaggaha�a� hi�canaggaha�anivattanattha�. Imasm� hadh� ca.-256 Imasm� hadha iccete paccay� honti sattamyatthe Iha, edha. Casaddaggaha�amavadh�ra�attha�. Yato hi�.-257 Tasm� yato hi�paccayo hoti sattamyatthe. Yahi�. K�le-258 K�le iccetamadhik�rattha� veditabba�. Ki� sabba��ekayakuhi d� d�cana�.-259 Ki� sabba a��a eka ya ku iccetehi d� d�vana� iccete paccay� honti k�le sattamyatthe. Kad�, sabbad�, a��ad�, ekad�, yad�, kud�cana�. Tamh� d�nica.-260 Ta iccetasm� d�ni d� iccete paccay� honti k�le sattamyatthe. [SL Page 047] [\x 47/] N�makappe pa�camo ka��o. --------- Tad�ni, tad�. Casaddaggaha�a� d�ppaccayamanuka��hanattha�. Imasm� rahi dhun� d�ni ca.-261 Imasm� rahi dhun� d�ni iccete paccay� honti k�le sattamyatthe. Etarahi, adhun�, id�ni. Casaddaggaha�a� rahi dhun� d�ni ppaccayamanuka��hanattha�. Sabbassa so d�mhi v�.-262 Ava��o yeppaccaye pare lopam�pajjate. B�husacca�, pa��icca�, vepulla�-k�ru��a�, nepu��a�, kosalla�, s�ma��a�, sobhajja�. Casaddaggaha�a� v�ggaha�anivattanattha�. Vuddhassa jo iyi��hesu.-264 Sabbasseva vuddhasaddassa jo �deso hoti iya i��ha iccetesu paccayesu paresu. Sabbe ime vuddh� ayametesa� visesena vuddhoti jeyyo-sabbe ime vuddh� ayametesa� visesena vuddhoti je��ho. Pasatthassa so ca.-265 Sabbassa pasatthasaddassa so �desoca hoti jo �desoca iya i��ha iccetesu paccayesu paresu. Sabbe ime pasatth� ayamimesa� visesena pasatthoti seyyo-sabbe ime pasatth� ayamimesa� visesena pasatthoti se��ho-jeyyo, je��ho. Casaddaggaha�a� dutiya�desasampi��anattha�. Antikassa nedo-266 Sabbassa antikasaddassa ned�deso hoti iha i��ha iccetesu paresu. Nediyo, nedi��ho B��hassa s�do.-267 Sabbassa b��hasaddassa s�d�deso hoti iya i��haicce [SL Page 048] [\x 48/] Tesu paccayesu paresu. S�diyo, s�di��ho. Appassa ka�.-268 Sabbassa appasaddassa ka� �deso hoti iya i��ha iccetesu paccayesu paresu. Ka�iyo, ka�i��ho. Yuv�na�ca.-269 Sabbassa yuvasaddassa ka�adeso hoti iha i��haicce tesu paccayesu paresu. Kaniyo, ka�i��ho. Casaddaggaha�a� ka�gaha�amanuka��hanattha�. Vantumantuv�na�ca lopo.-270 Vantu mantu v� iccetesa� paccay�na� lopo hoti iya i��ha iccetesu paccayesu paresu. Gu�iyo, gu�i��ho, ga�iyo, ga�i��ho, satiyo, sati��ho, medhiyo, medhi��ho. Casaddaggaha�amanuka��hanattha�. Yavata� talanadak�r�na�ja bya�jan�ni nacala�jak�ratta�.-271 Yavata� talanadak�r�na� bya�jan�ni cala�a jak�ratta m�pajjante yath� sa�khya�. B�husacca�, pa��icca�, vepulla�, nepu��a�, k�ru��a�, s�ma��a�, sohajja�. Yavatamiti kimattha�?-Ti�adala�. Talanadak�r�namiti kimattha�?-Maccun�. K�raggaha�a� kimattha�?-Yak�rassa sak�rabhak�ramak�radesa sa���panattha�-purisassa bh�vo porissa�-usabhassa bh�vo osabbha�, upam�ya bh�vo opamma�. Amhatumhantur�jabrahmattasakha satthupit�d�hi sm� n�va.-272 Amhatumhantur�jabrahmattasakhasatthupituiccevam�d�hi sm� van�va da��habb�. [SL Page 049] [\x 49/] K�rakakappo cha��ho. --------- May�, tay�, gu�avat�, ra���, brahmun�, attan�, sakh�n�, satth�r�, pitar�, m�tar�, bh�tar�, dh�tar�. Evam�dih�ti kimattha�?-Puris�. Iti n�makappe pa�camo ka��o. --------- Yasm�dapeti bhayam�datte v� tadap�d�na�.-273 Yasm� v� apeti yasm� v� bhaya� j�yate yasm� nav� �datte ta� k�raka� ap�d�nasa��a� hoti. Ta� yath�-g�m� apenti munayo-nagar� niggato r�j�, p�p� citta� niv�raye-cor� bhaya� j�yate-�cariyupajjh�yehi sikkha� ga�h�ti sisso. Ap�d�namiccetena kvattho?-"Ap�d�ne pa�cam�". Dh�tun�m�namupasaggayog� disvapi ca.-274 Dh�tun�m�na� payoge ca upasaggayog�disvapi ca ta� k�raka� ap�d�nasa��a� hoti. Dh�tuna� napayoge t�va-ji iccetassa dh�tussa par�pubbassa payoge yo asaho so ap�d�nasa��o hoti. Ta� yath�-buddhasm� par�jenti a��atitthiy�. Bhu iccetassa dh�tussa papubbassa payoge-yato acchinnappabhavo so ap�d�navasa��o hoti. Ta� yath�-himavat� pabhavantipa�camah�nadiyo-anavatattamh� pabhavanti namah�sar�-aciravatiy� pabhavanti kunnadiyo. N�mappayogepi ta� k�raka� ap�d�nasa��a� hoti. Ta� yath�-urasm� j�to putto-bhumito vaniggatoraso-ubhato suj�to putto. Upasaggayog�disvapica ta� k�raka� ap�d�nasa��a� hoti. Ta� yath�-apas�l�ya �yanti nav�nij�-�brahmalok� saddo abbhuggacchati-upari pabbat� devo kavassati buddhasm�pati s�riputto dhammadesan�ya �lapati tem�sa�-ghatamassa telasm� pati dad�ti-uppalamassa pati dad�tikanakamassa hira��asm� pati dad�ti. [SL Page 050] [\x 50/] �diggaha�ena k�rakamajjhepi pa�camivibhatti hoti. Ta� yath�-pakkhasm� vijjhati miga� luddako-kos� vijjhati ku�jara�-m�sasm� bhu�jati bhojana�. Apiggaha�ena nip�tappayoge pi pa�cam� vibhatti hoti dutiy� ca tatiy� ca. Rahit� m�tuj� pu��a� katv� deti, rahit� m�tuja�, rahit� nam�tujena nav�-rite saddhamm� kuto sukha� bhavati, rite saddhamma�, rite saddhammena v�-te bhikkh� n�n�kul� pabbajit�-vin� saddhamm� nattha��o koci n�tho loke vijjati, vin� saddhamma�, vin� saddhammena v�, vin� buddhasm�, vin� buddha�, vin� buddhena v�. Casaddaggaha�ena a��atth�pi pa�cam�vibhatti hoti. Yatoha� bhagini ariy�ya j�tiy� j�to, yatoha� sar�mi att�na�, yato pattosmi vi��uta�-yatdhikara�ameta� abhijjhadayo p�pak� akusal�dhamm� anv�ssa veyyu�. Rakkha�atth�namicchita�.-275 Rakkha�atth�na� dh�tuna� payoge ya� icchita� ta� k�raka� ap�pad�nasa��a� hoti. K�ke rakkhanti ta��ul�, yav� pa�isedhenti g�vo. Yena v�dassana�.-276 Yenav� adassanamicchita� ta� k�raka� ap�d�nasa��a� hoti. Upajjh�y� antaradh�yati sisso, m�tar� ca pitar� ca antaradh�yati putto. V�ti kimattha�?-Sattam�vibhatyattha�-jetavane naantarahito, veluvane naantarahito bhagav�. Durantikaddhak�lanimm��atv�lopadis�yogavibhatt�rappayogasuddhappa- mocanahetuvivittappam��a pubbayogabandhanagu�avacanapa�hakathanathok�kattusu ca.-277 Duratthe antikatthe addha��mm�ne k�la�imm�ne tv� lope dis�yoge vibhatte �rappayoge suddhatthe [SL Page 051] [\x 51/] K�rakakappo cha��ho --------- Pamocanatthe hetvatthe vicittatthe pam��e pubbayoge bandhane gu�avacane pa�he kathane thoke akantari iccetesvatthesu payogesu nata� k�raka� ap�d�na sa��a� hoti. Duratthe t�va-k�va duro ito nalak�rag�mo-durato v�gamma, �rak� te moghapuris� imasm� dhammavinay�. Dutiy�ca tatiy�ca-d�ra� g�ma� �gato, d�rena g�mena v� �gato-�rak� ima� dhammavinaya�, anena dhammavinayena nav�, iccevam�di. Antikatthe-antika� g�m�, �sanna� g�m�, sam�pa� g�m�, sam�pa� saddhamm�. Dutiy� tatiy�ca-antika� g�ma�, antika� g�menav�, �sanna� g�ma�, �sanna� g�menav�-sam�pa� g�ma�, sam�pa� g�menav�-sam�pa� saddhamma�, sam�pa� saddhammenav�,iccevam�di. Addhanimm��e-ito madhur�ya catusuyojanesu sa�kassa� n�ma nagara� atthi tatva bahujan� vasanti-iccevam�di. K�lanimm��e-ito kho bhikkhave ekanavutikappe vipassin�ma bhagav� loke udap�di-ito ti��a� m�s�na� accayena parinibb�yiss�mi, iccevam�di. Tv�lope kamm�dhikara�esu-p�s�d� sa�kameyya, p�s�damahiruhitv� v�-pabbat� sa�kameyya, pabbatamabhiruhitv� v�-hatthikkhandh� sa�kameyya, hatth�kkhandhamabhiruhitv� v�, �san� vu��haheyya, �sane nisiditv� v�, iccevam�di. Dis�yogeg�aav�cito y�va upari bhavaggamantare bahu sattanik�y� vasanti-yato khema�, tato bhaya�-puratth� mato dakkhi�ato pacchimato uttarato aggi pajjalati-yato assosu� bhagavanta�-uddha� p�datal� adho kesamatthak�, iccevam�di. Vibhatte-yato pa��tataro v�, visi��hataro v� natthi. Cha��hica-channavut�na� p�sa���na� dhamm�na� pavara� yadida� sugatavinaya�, iccevam�di. �rappayoge-g�madhamm� vasaladhamm� asaddhamm� �rati virati pa�iv�rati, p���tip�t� verama��, iccevam�di. Suddhatthe-lobhan�yehi dhammehi suddho asa�sa��ho, m�titoca pititoca suddho asa�sa��ho anupaku��ho agarahito, iccevam�di. Pamocanatthe-parimutto dukkhasm�ti vad�mi, muttosmi m�rabandhan�, na te muccanti maccun�, iccevam�di. [SL Page 052] [\x 52/] Hetvatthe-kasm� hetun�, kena hetun�, kissa hetu, kasm� nu tumha� dahar� nam�yare, kasm� ikheva mara�a� bhavissati, iccevam�di. Vivittatthe-vivitto p�pak� dhamm�, vivicceva k�mehi vivicc�kusalehi dhammehi, iccevam�di. Pam��atthe-d�ghaso navavidatth�yo sugatavidatthiy� pam��ik� k�retabb� majjhimassa purisassa a��hate�asahatth�, iccevam�di. Pubbayoge-pubbeva me bhikkhave sambodh�, icceva m�di. Bandhanatthe-satasm� baddho naro ra��� i�atthena. Tatiy�ca-satena v� baddho naro ra���, icceva m�di. Gu�avacane-pu���ya sugati� yanti, c�g�ya vipula� dhana�, pa���ya mutto mano, issariy� jana� rakkhati r�j�, iccevam�di. Pa�he tv�lope kamm�dhikara�esu-abhidhamm� pucchanti, abhidhamma� sutv� v�, abhidhamme �hatv� v�-vinay� pucchanti, vinaya� sutv� vinaye �hatv� v�. Dutiy�ca tatiy�ca-abhidhamma�, abhidhammena v�-vinaya� vinayena v�-eva� sutt�, geyy�, g�th�ya, veyy�kara��, ud�n�, itivuttak�, j�tak�, abbhutadhamm�, vedall�, iccevam�di. Kathena tv�lope kamm�dhikara�esu-abhidhamm� kathayanti, abhidhamma�, abhidhammena v�-vinaya� �ka��hitv� vinay� kathayanti, vinaya�, vinayena v�-eva� sutt�, geyy�, g�th� veyy�kara��, ud�n�, itivuttak�, j�tak�, abbhuta dhamm�, vedall�, iccevam�di. Thokatthe-thok� muccati, appamattak� muccati, kicch� muccati. Tatiy�ca-thokena, appamattakena, kicchena vak�, iccevam�di. Akattari-kammassa katatt�, upacitatt�, ussannatt�, vipakulatt�, uppanna� nacakkhuvi����a�, iccevam�di. Casaddaggaha�ena sesesvapi ye may� nopadi��h� ap� d�nappayogik� te payogavicakkha�ehi yojetabb�. Yassa d�tuk�mo rocate dh�raya te v� ta� sampad�na�.-278 [SL Page 053] [\x 53/] K�rakakappo cha��ho. --------- Yassav� d�tuk�mo yassav� rocate yassav� dh�riyate ta� k�raka� sampad�nasa��a� hoti. Sama�assa c�vara� dad�ti. Sama�assa rocate sacca�, devadattassa suva��acchatta� dh�rayate ya��adatto. Sampad�namiccanena kvattho?-"Sampad�ne catutthi" V�ti vikappanattha�-dh�tun�m�na� payogev� upasaggappayogev� nip�tappayogev� nav�yogev� yati attha vikappanattha� v�saddo payujjati. Sil�ghahanu�h�sapadh�rapihakurdhaduhissosuyar�dhikkhapacc�su�aanupatigi�apubbaka- tt�rocanatthatadattha tumatth�lamatthama��at� n�darapp��inigatyatthakammanisa�sa��hasammuti bh�yasattamyatthesu naca.-279 Sil�ghahanu�h�sapadh�rapihakudhaduhaissaiccetesa� dh�tuna� payoge usuyatth�na� ca payoge r�dhikkhappayoge pacc�su�aanupatigin�na� pubbakattari ca �rocanatthe nadatthe tumatthe alamatthe ma��atippayoge an�dare app�ni�i gatyatth�na� dh�tuna� kammani �si�sanatthe sammuti bh�yasattamyattesu naca ta� k�raka� sampad�nasa��a� hoti. Sil�ghappayoge t�va-buddhassa sil�ghate, dhammassa sil�ghate, sa�ghassa sil�ghate, sakaupajjh�yassa sil�ghate, tava sil�ghate, mama sil�ghate, iccevam�di. Hanuppayoge-hanute mayhameva, hanute tuyhameva l�bha�, iccevam�di. �h�ppayoge-upati��heyya sakyaputt�na� nava��hak�, bhikkhussa bhu�jam�nassa p�niyenav� navidh�panenav� upati�o�h�yya, iccevam�di. Sapappayoge-mayha� sapapate, tuyha� sapate, iccevam�di. Dh�rappayoge-suvaka��a� te dh�rayate, iccevam�di. Pihapakpayoge-buddhassa a��atitthiy� pihayanti, dev� dassanak�m� te, yato icch�mi bhadantassa, samiddh�na� pihayanti dalidd�, iccevam�di. Kudha duha issa us�yappayoge-kodhayati devadattassa, tassa m� kujjha mah�v�ra, d�hayati vadis�na� megho, titthiy� [SL Page 054] [\x 54/] Issayanti sama��na� gu�agiddhena, titthiy� sama��na� us�yanti l�bhagiddhena, dujjan� gu�avant�na� usuyanti gu�agiddhena, k� usuy� vij�nata�, iccevam�di. R�dha ikkha iccetesa� dh�t�na� payoge yassa akthitassa puna vipucchana� kammavikhy�panattha�cata� k�raka� sampa d�nasa��a� hoti dutiy�ca. �r�dho me ra��o, �r�dho me r�j�na�, ky�ha� ayy�na� aparajjh�mi, ky�ha� ayye aparajjh�mi, cakkhu� janassa dassan�ya ta� naviya ma��e, �yasmato up�littherassaupasampad� pekho upatisso �yasmanta� nav�, iccevam�di. Pacc�su�aanupatigin�na� pubbakattaricasu�otissa dh�tussa pacc�yoge yassa kammuno pubbassa yo katt� so bhagav�ti-"yo karoti sakatt�"ti suttavacanena eva� yassa kammuno pubbassa yo katt� so sampad�na sa��o hoti. Ta� yath�-te bhikkhu bhagavato paccassosu�, �su�anti buddhassa bhikkh�. Anu pati pubbassa gi�assa dh�tussa payoge yassa kammuno pubbassa yo katt� so sampad�nasa��o hoti. Ta� yath�-bhikkhu jana� dhamma� s�veti, tassa bhikkhuno jano anugi��ti, tassa bhikkhuno jano pati gi��ti. Yo vadeti sakatt�ti vutta� nakammanti navuccati, Yo pa�igg�hako tassa sampad�na� vij�niy�. Iccevam�di. �rovanatthe-�rocay�mi vo bhikkhave, �mantay�mi vo bhikkhave, pati veday�mi vo bhikkhave, �rocay�m� te mah�r�ja, �mantay�mi te mah�r�ja, pati veday�mi te mah�r�ja. Iccevam�di. Tadatthe-�nassa p�rip�riy�, buddhassa atth�ya, dhammassa �tth�ya, sa�ghassa atth�ya j�vita� pariccaj�mi-iccevam�di. Tumatthe-lok�nukampak�ya atth�ya hit�ya sukh�ya, bhikkh�na� ph�suvih�r�ya, iccevam�di. [SL Page 055] [\x 55/] K�rakakappo cha��ho. --------- Alamatthe-alamiti arahatica pa�ikkhitteca-alamme buddho, alamme rajja�, ala� bhikkhu pattassa, ala� mallo mallassa. Pa�ikkhitte-ala� te r�pa� kara��ya�, ala� me hira��a suva��ena, iccevam�di. Ma��atippayoge an�dare �pp��ini-ka��hassa tu� ma��e, kali�akgarassa tuva� ma��e. An�dareti kimattha�?-Suva��a� tva� ma��e. App��initi kimattha�?-Gadrabha� tva� ma��e. Gatyatthakamakmani-g�massa dena gato, nagarassa p�dena gato-appo sagg�ya gacchati, saggassa gamanenav�, mul�ya pa�ikasseyya bhikkhu. Dutiy�ca-g�ma� p�dena gato, nagara� p�dena gato-appo sagga� gacchati, sagga� gamanenav�, nam�la� kapa�ikasseyya bhikkhu, iccevam�di. �si�sanatthe-�yasmato d�gh�yu hotu, kusala� bhavato hotu, bhadda� bhavato hotu naan�maya� bhavato hotu, sukha� bhavatohotu, sv�gata� bhavato hotu, attha� bhavatonahotu, hita� bhavato hotu, iccevam�di. Sammutippayoge-a��atra sa�ghasammutiy� bhikkhussa vippa vatthu� na va��ati, s�dhusammutiy� me bhagavato dassan�ya. Bh�yyappayoge-bh�yo somatt�ya, iccevam�di. Sattamyatthe ca-tuyha� cassa �vikaromi, tassa me sakko p�turahosi, iccevam�di. Atthaggaha�ena bahusu naakkharappayogesu dissati. Ta� yath�-upama� te kariss�mi, dhamma� vo bhikkhave desiss�mi, iccevam�di. S�darattheva-desetu bhante bhagav� dhamma� bhikkhuno, tassa ph�suhoti, etassa pahi�eyya, yath�no bhagav� vy�kareyya tath�pi tesa� vy�kariss�ma, kappati sama�ana� �yogo, amh�ka� ma�in� attho, kimattho me buddhena, seyyo me attho, bah�pak�r� bhante mah�paj�pat� gotam� bhagavato-bah�pak�r� bhikkhave m�t�pitaro putt�na�, iccevam�di. Bahusu akkharappayogesu a��epi payog� payoga vicakkha�ehi yojetabb�. Vasaddaggaha�a� vikappanattha� v�ggaha�anuka��hanattha�. [SL Page 056] [\x 56/] Yekeci sampad�nappayogik� may� nopadi��h� tesa� gaha�atthamiti vikappayati. Ta� yath�-bhikkhusa�ghassa pabhu aya� bhagav�, desassa pabhu aya� r�j�, khettassa pabhu aya� gahapati, ara��assa pabhu aya� luddako, iccevam�di. Kvaci dutiy� tatiy�ca cha��hi sattamyatthesuca. Yodh�ro tamok�sa�.-280 Yo �dh�ro ta� ok�sasa��a� hoti. Sv�dh�ro catubbikho by�piko opasilesiko vesay�ko s�m�pikoti Tattha by�piko t�va-jalesu kh�ra�, tilesu tela�, ucchusu raso. Opasilesiko-pariya�ke r�j� seti, �sane upavi��ho sa�gho. Vesayiko-bh�misu manuss� nacaranti, antalikkhe v�hu v�yanti, �k�se saku�� pakkhandanti. S�m�piko-vane hatth�no caranti, ga�g�ya ghoso ti��hati, vaje g�vo duhayanti, s�vatthiya� viharati cetavane. Ok�saiccanena kvattho?-"Ok�se sattam�." Yena v� kayirate ta� kara�a�.-281 Yenav� kayirati yenav� passati yenav� su��ti ta� k�raka� kara�asa��a� hoti. D�ttena v�hi� lun�ti, v�siy� rukkha� tacchati, pharasun� rukkha� chindati, kudd�lena �v��a� kha�ati, hatthena kamma� karoti, cakkhun� r�pa� passati, sotena sadda� su��ti. Kara�aiccanena kvattho?-"Kara�e tatiy�." Ya� v� karoti ya�v� passati ya� v� su��ti ta� k�raka� kammasa��a� hoti. Ka�a� karoti, chatta� karoti, ratha� karoti, dhaja� karoti, r�pa� passati, sadda� su��ti, ka��aka� maddati, visa� gilati. Kammamiccanena kvattho?-"Kammatthe dutiy�". Yo karoti sakatt�.-283 [SL Page 057] [\x 57/] K�rakakappo cha��ho --------- Yo karoti so kattusa��o hoti. Ahin� da��ho naro, garu�ena hato n�go, buddhena jito m�ro, upaguttena baddho m�ro. Kattumiccanena kvatth�?-"Kattarica." Yo k�reti sahetu-284 Yo katt�ra� k�reti so hetusa��o hoti katt�ca. So puriso ta� purisa� kamma� k�reti, so puriso tena purisena tassa purisassa kamma� k�reti-eva� h�reti, p��heti, p�ceti, dh�reti. Hetuiccanena kvattho?-"Dh�tuhi �e �aya �ape�apay� k�rit�ni hetvatthe." Yassa v� pariggaho ta� s�mi.-285 Yassav� pariggaho ta� s�misa��a� hoti. Attano namukha�, tassa bhikkhuno pa�ivi�so, tassa bhikkhuno patta�, tassa bhikkhuno c�vara�. S�mi iccanena kvattho?-"S�mismi� cha��h�." Li�gatthe pa�ham�.-286 Li�gatth�bhidh�namatte pa�ham�vibhatti hoti. Puriso, eko, dve, �ce, v�, �ha, he, re, hare, are. �lapane ca.-287 �lapanatth�dhike li�gatth�bhidh�namatteca pa�ham�vibhatti hoti. Bho purisa, bhavanto puris�, bho r�ja, bhavakanto r�j�no, he sakhe, he sakhino. Casaddaggaha�a� pa�hamaggaha�anuka��hanattha�. Kara�e tatiy�.-288 Kara�ak�rake tatiy� vibhatti hoti. Aggin� ku�i� jh�peti, manas� ce padu��hena, manas� ce pasannena, k�yena kamma� karoti. Sah�diyoge ca.-289 Sah�diyogatthe tatiy�vibhatti hoti. Sah�pi gaggena sa�gho uposatha� kareyya, vin�gaggena, mahat� bhikkhusa�ghena saddhi�, sahassena sama� mit�. [SL Page 058] [\x 58/] Kattarica.-290 Kattarica tatiy� vibhatti hoti. Ra��� hato poso, sakkena dinno varo, ahin� da��ho naro. Hetvatthe ca.-291 Hetvattheva tatiy�vibhatti hoti. Annena vasati, dhammena vasati, vijj�ya vasati, sakk�rena vasati. Sattamyatthe ca.-292 Sattamyatthe ca tatiy�vibhatti bhoti. Tena k�lena, tena samayena, tenakhopana samayena. Yena�gavik�ro-293 Yena by�dhimat� a�gena a�gino vik�ro lakkh�yate tattha tatiy�vibhatti hoti. Akkhin� k��e, hatthena ku��, k��a� passati nettena, p�dena kha�jo, pi��hiy� khujjo. V�sesane ca.-294 Visesanattheca tatiy� vibhatti hoti. Gottena gotamo n�tho, suva��ena ahir�po, tapas� uttamo. Casaddaggaha�a� tatiyaggaha�anuka��hanattha�. Sampad�ne catutth�.-295 Sampad�nak�rake catutthivibhatti hoti. Buddhassa v� dhammassa v� sa�ghassa v� d�na� deti, d�t�hoti sama�assa v� br�hma�assa v�. Namoyog�disvapi ca.-296 Namoyog�disva pica catutthivibhatti hoti. Namo te buddhav�ratthu, sotthi paj�na�, namo karohi n�gassa, sv�gata� te mah�r�ja. Casaddaggaha�a� catutthuggaha�anuka��hanattha�. Ap�d�ne pa�cam�.-297 Ap�d�nak�rake pa�cam�vibhatti hoti. P�p� citta� niv�raye, abbh� muttova candim�, bhay� muccati so naro. [SL Paage 059] [\x 59/] K�rakakappo cha��ho. --------- K�ra�atthe ca.-298 K�ra�attheca pa�camivibhatti hoti. Ananubodh� appa�ivedh� catunna� ariyasacc�na� yath� bhuta� adassan�. Casaddaggaha�a� pa�cam�ggaha�anuka��hanattha�. Kammatthe dutiy�.-299 Kammatthe dutiy�vibhatti hoti. Ratha� karoti, ka�a� karoti, chatta� karoti, dhamma� su��ti, buddha� p�jayati, v�ca� bh�sati, ta��ula� pacati, cora� gh�teti,gava� bhanti, v�hayo lun�ti. K�laddhanamaccantasa�yoge.-300 K�laddh�namaccantasa�yoge dutiy�vibhatti hoti. M�samadhite, yojana� kalaha� karonto gacchati. Accantasa�yogeti kimattha�?-Sa�vacchare bhu�jati. Kammappavacan�yayutte ca.-301 Kammappavavacan�yayutte dutiy�vibhatti hoti. Ta� kho pana bhagavanta� gotama� eva� kaly��e kitti saddo abbhuggato, pabjitamanupabbaji�su. Gatibuddhibhujapa�haharakarasay�d�na� k�rite v�.-302 Gatibuddhi bhuja pa�haharakarasay�dina� payoge k�rite sati dutiy�vibhatti hoti v�. Puriso purisa� gamayati, puriso purisena v�-eva� bodhayati, bhojayati, p��hayati, h�rayati, k�rayati, say�payati. Eva� sabbattha k�rite. S�smi� cha��h�.-303 S�mismi� cha��h�vibhatti hoti. Tassa bhikkhuno pa�ivi�so, tassa bhikkhuno mukha�, tassa bhikkhuno pattac�vara�. Ok�se sattam�.-304 Ok�sak�rake sattam� vibhatti hoti. Gambh�re odakantike, p�pasmi� ramat� mano, bhagavati brahmacariya� vussati kulaputto. [SL Page 060] [\x 60/] S�missar�dhipati d�y�dasakkhipati bhupasutakusalehi ca.-305 S�missar�dhipatid�y�dasakkhipatibhupasutakusalaiccetehi payogehi cha��hivibhatti hoti sattam� ca. Go��na� s�m�, go�esu s�m�, go�ana� issaro, go�esu issaro, go�ana� adhipati, go�esu adhipati, go�ana� d�y�do, go�esu d�y�do, go��na� sakkh�, go�esu sakkh�, go�ana� patibhu, go�esu patibh�, go�ana� pasuto, go�esu pasuto, go�ana� kusalo, go�esu kusalo. Niddh�ra�e ca.-306 Niddh�ra�attheva cha��hivibhatti hoti sattam� ca. Ka�h� g�v�na� sampannakh�ratam�, ka�h� g�v�su pampanna kh�ratam�, s�m� n�r�na� dassan�yatam�, s�m� n�r�su dassan�yatam�, manuss�na� khattiyo s�ratamo, manussesu khattiyo s�ratamo, pathik�na� dh�vanto vas�ghatamo, pathikesu dh�vanto s�ghatamo. An�dare ca.-307 An�dareca cha��h� vibhatti hoti sattam� ca. Rudato d�rakassa pabbaji, rudantasmi� d�rake pabbaji. Casaddaggaha�a� cha��h�sattam�ggaha�anuka��hanattha�. Kvac� dutiy� cha��h�namatthe.-308 Cha��hinamatthe kvaci dutiy�vibhatti hoti. Apissu ma� aggivessana tisso upam�yo pa�ibha�su. Tatiy�sattam�na� ca.-309 Tatiy�sattam�na� atthe kvaci dutiy� vibhatti hoti. Sace ma� sama�o gotamo n�lapissati, tvaka� ca ma� n�bhibh�sasi-eva� tatiyatthe. Pubba�hasamaya� niv�setv�, eka� samaya� bhagav�-eva� sattamyatthe. Cha��h� ca.-310 Tatiy�sattam�na� atthe ca kvaci cha��hivibhatti hoti. Kato me kaly��o, kata� me p�pa�-eva� tatiyatthe. [SL Page 061] [\x 61/] K�rakakappo cha��ho --------- Kusal� naccag�tassa sikkh�t� c�turitthiyo, kusalo tva� rathassa a�gapacca�g�na�-eva� sattamyatthe. Kvaciti kimattha�?-Desito �nandamay� dhammo ca, vinayo ca pa��atto, �nando atthesu vicakkha�e. Dutiy�pa�cam�na�ca.-311 Dutiy�pa�cam�na�caatthe kvaci cha��hi vibhatti hoti. Tassa bhavanti vatt�ro, sahas� tassa kammassa katt�ro-eva� dutiyatthe. Assavanat� dhammassa parih�yanti, kinnukho aha� tassa sukhassa bh�y�mi, sabbe tasanti da��assa sabbe bh�yanti maccuno, bh�to catunna� �sivis�na� n�g�na�, bh�y�mi ghoravisassa n�gassa-eva� pa�camyatthe. Kammakara�animittatthesu sattam�.-312 Kammakara�animittatthesu sattam�vibhatti hoti. Sundar�vuso ime �j�vak� bhikkh�su abhiv�denti-eva� kammatthe. Bhatthesu pi���ya caranti, pattesu pi���ya caranti, pathesugacchanti-eva� kara�atthe. D�pi cammesu bha��ate, ku�jaro dantesu ha��ate-eva� nimittatthe. Sampad�ne ca.-313 Sampad�neca sattam�vibhatti hoti. Sa�ghe dinna� mahapphala�, sa�ghe gotami dehi sa�ghe dinne aha� ceva p�jito bhaviss�mi. Pa�camyatthe ca.-314 Pa�camyatthe ca sattam�vibhatti hoti. Kadal�sugaje rakkhanti. K�labh�vesu ca.-315 K�labh�vesu ca kattaripayujjam�ne sattam� vibhatti hoti. Pubba�hasamaye gato, s�ya�hasamaye �gato, bhikkhu sa�ghesu bhojiyam�nesu gato, guttesu �gato, gosu duyham�n�su gato, duddh�su �gato. [SL Page 062] [\x 62/] Up�dhyadhikissaravacane.-316 Upa adhi iccetesa� payoge adhikissaravacanesu sattam�vibhatti hoti. Upa kh�riy� do�o, upa nikkhe kah�pa��, adhi brahmadattesu pa�c�l�, adhi naccesu gotam�, adhi devesu buddho. Ma���tussukkesu tatiy� ca.-317 Ma��ita ussukka iccetesvatthesu ca tatiy�vibhatti hoti sattam�ca. ���ena pasidito, ���asmi� v� pasidito, ���ena ussukko, g��nasmi� v� ussukkotath�gatov� tath� gatagotto v� tath�gata s�vako v�. Iti k�rakakappo cha��ho ka��o. --------- N�m�na� sam�so yuttattho.-318 Tesa� n�m�na� payujjam�napadatth�na� yo yuttattho so sam�sasa��o hoti. Ka�hinassa dussa� ka�hinadussa�-�gantukassa bhatta� �gantukabhatta�-j�vita�ca ta� indriya� c�ti j�vitindriya�-sama�� ca br�hma�aca sama�abr�hma�a-s�riputto ca moggall�noca s�r�puttamoggall�n�-br�hma�a ca gahapati k�ca br�hma�agahapatik�. N�m�namiti kimattha�?-Devadatto pacati. Yuttatthoti kimattha�?-Bhavo ra��o, putto deva dantassa. Sam�saiccanena kvatth�?-"Kvaci sam�santagat�namak�ranto." Tesa� vibhattiyo lop� ca.-319 Tesa�ja yuttatth�na� sam�s�na� vibhattiyo lop� ca honti. Ka�hinadussa�, �gantukabhatta�. [SL Page 063] [\x 63/] Sam�sakappo sattamo --------- Tesa� gaha�ena sam�sataddhita�khy�takitakapakp�na� vibhattipaccaya padakkhar�gam�na�ca lop� honti. Vasi���hassa apacca� putto v�si��ho-vi�at�ya apacca� putto ve�ateyy�. Casaddaggaha�amavavadh�ra�attha�-pabha� karot�ti paha�karo, amata� dad�t�ti amatandado-medha� karot�ti medha�karo, d�pa� karot�ti d�pa�karo. Pakati vassa sarattassa.-320 Lutt�su vibhattisu assa sarantassa li�gassa pakatir�p�ni honti. Cakkhu ca sota� ca cakkhusota�-mukha� ca n�sik� ca mukha n�sika�-ra��o putto r�japutto-ra��o puriso r�japuriso. Upasagga nip�tapubbako abyay�bh�vo.-321 Upasagganip�tapubbako sam�so abyay�bh�vasa��o hoti. Nagarassa sam�pe vattat�ti upanagara�-darath�na� abh�vo niddaratha�-makas�na� abh�vo nimmakasa�-bu��h�na� pa�ip��i yath�bu��ha�-ye ye br�hma�a bu��h� te te br�hma�a nisidanti yath� bu��ha�-jivassa yattako paricchedo y�vaj�va�-cittamadhikiccadhamm� vattant�ti adhicitta�-pabbatassa tiro tiropabbata�-sotassa pa�ivattat�ti n�v� pa�isota�-p�s�dassa anto antop�s�da�. Abyay�bh�va iccanena kvattho?-"A�vibhatt�nak�rant� byay� bh�v�." So napu�sakali�go.-322 So abyay� bh�vasam�so napu�sakali�gova da��habbo. Kum�risu adhikiccakath� vattat�ti adhikum�ri-vadhuy� sam�pe vattat�ti upavadhu-ga�g�ya sam�pe vattat�ti upaga�ga�-ma�ik�ya sam�pe vattat�ti upamaka�ika�. Digussekatta�.-323 Digussa sam�sassa ekatta� hoti napu�sakali�gatta�ca. Tayolok� tiloka�-tayoda��� tida��a�-t��i [SL Page 064] [\x 64/] Nayan�ni tinayana�-tayosi�g� tisi�ga�-catasso dis� catuddisa�-dasadis� dasadisa�-pa�caindriy�ni pa�cindriya�. Tath� dvandep��ituriyayoggasena�gakhuddajantukavividhaviruddhavisabh�gatth�d�na- �ca.-324 Tath� dvande sam�se p��ituriyayoggasena�gakhuddajantukavivivadhaviruddhavisabh�gattha iccevam�dina� ekatta�ca hoti napu�sakali�gatta�ca. Ta� yath�-cakkhusota�, mukhan�sika�, chavima�salohita�-eva� p��ya�gatthe. Sa�khoca pa�avoca sa�khapa�ava�-g�ta�ca v�dita�ca g�tav�dita�-daddarica de��ima�ca daddaride��ama�-eva� turiya�gatthe. Ph�la�ca p�cana�ca ph�lap�cana�-yuga�aca na�gala�ca yugana�gala�g�aeva� yogga�akgatthe. Asica camma�ca asicamma�-dhanuca kal�poca dhanukal�pa�hatth�ca ass�ca rath�ca pattik�ca hatthassarathapattika�-eva� sena�gatthe. �a�s�camakas�ca �a�samakasa� kunth�ca kipillik�ca kunthaki pillika�-k���ca siri�sap�ca k��asiri�sapa�-eva� buddajantu katthe. Ahica nakuloca ahinakula�-bi��roca m�sikoca bi��ramusika�-k�koca ul�koca k�koluka�-eva� vividha viruddhatthe. S�lapa���na�, samathavipassana�, vijj�cara�a�-eva� visabh� gatthe. �diggaha�a� kimattha�?-D�sid�sa�, itth�puma�, pattac�vara�, tikacatukka�, ve�arathak�ra�, s�kuntikam�gavika�, d�ghamajjhima�, iccevam�di. Vibh�s� rukkhati�apasudhanadha��a janapad�d�na�ca.-325 Rukkhati�apasudhanadha��ajanapada iccevam�dina� vibh�s� ekatta� hoti napu�sakali�gatta�ca dvandasam�se. Assatthoca kapitthanoca ayatthakapitthana�, assatthakapitthan�v�-usira�ca b�ra�a�ca usirab�ra�a�, us�rakh�ra�av�, [SL Page 065] [\x 65/] Sam�sakappo sattamo --------- Aj� ca e�ak� ca aje�aka�, aje�ak�v�-hira��a� ca suva��a� ca hira��asuva��a�, hira��asuva���v�-s�l�ka ca yav� ca s�liyava�, s�liyav� v�-k�si ca kosal� ca k�sikosala�-k�sikosal�v�. �diggaha�a� kimattha�?-S�vajja� ca anavajja� ca s�vajj�navajja�, s�vajj�navajj� v�-h�na� ca pa��ta� ca h�nappa��ta�, h�nappa��t�v�-kusal� ca akusal� naca kusal�kusala�-kusal�kusala�v� ka�ho ca sukko ca ka�hasukka�, ka�hasukk� v�. Dvipade tuly�dhikara�e kammadh�rayo.-326 Dvipad�ni tuly�dhikara��ni yad� samasyante tad� so sam�so kamakakmadh�rayasa��o hoti. Mahantoca so puriso v�ti mah�puriso-ka�hoca so sappo c�ti ka�hasappo-n�la�ca ta� uppala� c�ti niluppala�-lota� ca ta� candana� v�ti lohitacandana�-br�hma�� ca s� d�rik�c�ti br�hma�ad�rik�-khattiy� ca s� ka��� c�ti khattiyaka���. Kammadh�rayaiccanena kvattho?-"Kammadh�rayasa��e ca" Sa�khy�pubbo digu.-327 Sa�khy�pubbo kamakmadh�rayasam�so digusa��o hoti. Tayo lok� tiloka�-t��i mal�ni nimala�-t��i phal�ni tiphala�-tayo da��� tida��a�-vatasso dis� catuddisa�-pa�ca indriya�-satta godh�var�ni sattagodh�vara�. Diguiccanena kvattho?-"Digussekatta�". Ubhe tappuris�.-328 Ubhe digukammadh�rayasam�s� tappurisasa��� honti. Na br�hma�e abr�hma�e-na vasalo avasalo-nasattagodh�vara� asantagodh�vara�- na dasagava� adasagava�-na pa�cap�li apa�capuli-napa�cag�v� apa�cag�v�. Tappurisaiccanena kvattho?-"Attannassa tappurise." Am�dayo parapadehi.-329 N� am�dayo n�mehi parapadehi yad� samasyante tad� so sam�so tappurisasa��o hoti. [SL Page 066] [\x 66/] Bhumi� gato bhumigato-sabbaratti� sobhano nasabbarattisobhano-ap�ya� gato ap�yagato-issarena kata� issarakata�-sallena vivaddho sallaviddho-ka�hinassa dussa� ka�hinadussa�-�gantukassa bhatta� �gantukabhatta�-methunasm� apeto methun�peto-r�jato bhaya� r�jabhaya�-corasm� bhaya� corabhaya�-ra��o putto r�japutto-dha���na� r�si dha��ar�si-r�pe sa��� r�pasa���-sa�s�re dukkha� sa�s�radukkha�. A��apadatthesu bahubbihi.-330 A��esa� pad�na� atthesu n�m�ni yad� samasyante tad� so sam�so bahubb�hi sa��o hoti. �gat� sama�a (ya� sa�gh�r�ma�) soya� �gatasama�o. (Sa�gh�r�mo) Jit�ni indriy�ni yena (sama�ena) soya� jitindriyo. (Sama�o) Dinno su�ko yassa(ra��o) soya� dinnasu�ko.(R�j�) niggat� jan� yasm�(g�m�) soya� niggatajano.(G�mo) Chinn�hatth� yassa (purisassa) soya� chinnahattho(puriso) sampann�ni sass�ni yasmi� (janapade) soya� sampannasasso.(Janapado) Nigrodhassa parima��alo nigrodha parima��alo-nigrodhaparima��alo iva parima��alo yo (r�jakum�ro) soya� nigrodhaparima��alo. Athav�-nigrodhaparima��alo iva parima��alo yassa (r�ja kum�rassa) soya� nigrodhaparima��alo.(R�jakum�ro.) Cakkhussa bhuto cakkhubh�to, cakkhubh�to iva bh�to yo (bhagav�) soya� cakkhubhuto.(Bhagav�) Suva��assa va��o suva��ava��o, suva��a va��o viya va��o yassa (bhagavato) soya� suva��ava��o.(Bhagav�) Brahmuno saro brahmassaro, brahmassa saro viya saro yassa (bhagavato) soya� brahmassaro. (Bhagav�) Saya� patitapa��apupphaphalav�yutoy�h�r�ti-pa��a� ca puppha� ca phala� ca pa��apupphaphal�ni, sayamevapatit�ni saya�patit�ni, saya�patit�ni ca t�ni pa��apupphaphal�ni ceti saya� patitapa��apupphaphal�ni, v�yu ca toya� ca v�yutoy�ni, [SL Page 067] [\x 67/] Sam�sakappo sattamo --------- Saya� patitapa��apupphaphal�ni ca v�yutoy�ni ca saya�patata pa��a pupphaphalav�yu toy�ni, saya� patitapa��apupphalav�yutoy�ni eva �h�r�ni yesa� te saya�bakikabann bubbha bhapay��uko��er�ta (isayo) Aya� pana dvandakammadh�rayagabbho tuly�dhikara�abahubb�hi. Athav�-saya�patitapa��apupphaphalav�yutoyehi �h�r�ni yesa� te saya� patitapa��apupphaphalav�yutoy�h�r�. Aya� pana bhinn�dhikara�abahubb�hi. N�n�dumapatitapupphav�sitas�nuti-n�nappak�r� dum� n� n�dum�, n�n�dumehi patit�ni n�n�damapatit�ni, n�n� dumapatit�nica t�ni pupph�ni ceti n�n�dumapatitapupph�ni, n�n�dumapatitapupphehi v�sit� n�n�dumapatita pupphav�sit�, n�n�dumapatitapupph�ni, n�n�dumapatita papphav�sit� s�nu yassa (pabbatar�jassa) soya� n�n�dumapatita pupapphav�sitas�nu. (Pabbatar�j�) Aya� pana kammadh�rayatappurisagabbho tuly�dhikara�abahubb�hi. Athav�-v�sit� s�nu v�sitas�nu,)s�pekkhatte satipi gamakatt�sam�so)-n�n�dumapatatapupphehi v�sitas�nu gassa(soya� n�n�dumapatita pupphav�sitas�nu. (Pabbatar�j�.) Aya� pana bhinn�dhikara�abahubb�hi. Vy�lamb�mbudhara binduvumbitaku�oti-ambu� dh�ret�ti ambudharo. (Ko so? Pajjunno)vividho �lambo vy�lambo, vy�lambo ca so ambudharoc�ti vy�lamb�mbudharo, vy�lamb�mbudharassa bindu vy�lamb�mbudhara bitdu, vy�lamb�mbadhara bindahi cumbito vy�lamb�mbudhara bindu cumbito, vy�lambudharabindu cumbito ku�o yassa (pabbatar�jassa) so ya� vy�lamb�mbudhara bitdu cambita ku�o. Aya� pana kammadh�rayatappurisagabho tuly�dhikara�abahubb�hi. Athav�-cumbito ku�o cumbitaku�o, (s�pekkhatte satipi gamakatt� sam�so,) vy�lamb�mbudhara binducumbitaku�o-aya� pana bhinn�dhikara�abahubb�hi. Amitabalaparakkamajjut�ti-na mito amito, bala� ca parakkamo ca jutica balaparakkamajjutiyo, amit� balaparakkamajjutiyo yassa soya� amitabalaparakkamajjuti. [SL Page 068] [\x 68/] Aya� pana kammadh�rayadvandagabbho tuly�dhikara�a bahubb�hi. Pi�erakkha�sab�h�ti-uro ca akkha� ca a�so ca b�hu ca urakkha�sab�havo, p��a urakkha�sab�bhavo yassa (bhagavato) soya� p��erakkha�sab�hu. (Bhagav�) Aya� pakana dvandagabbho tuly�dhikara�abahubb�hi. P��aga��avadanatthan�rujaghan�ti-ga��oca vadana�ca thanoca �ruca jaghana� ca ga��avadanatthan�rujasan�-p��aga��avadanatthan�rujaghan� yass�(n�riy�) s�ya� p��aga��avadanatthan�rujaghan� (n�ri.) Aya� pana dvandagabbho tuly�dhikara�abahubb�hi. Pavakara sur�sura garu�a manuja bhuja� gandhabba maku�a ku�a cumbita selasa�gha��hita cara�eti-sur� ca asur� ca garu�� ca manuj� ca bhujag� ca gandhabb� ca sur�suragaru�amanujabhujaga gandhabb�, pavar� ca te sur�suragaru�amanujabhujaga gandhabb�, ceti pavarasur�suragaru�amakanujabhujagagandhabb�,pavakarasur�suragaru�amakanujabhujaga- gandhabb�na� maku��ni pavarasur�suragaru�amakanujabhujagagandhabbamaku��ni, pavarasur�suragaru�amanujabhujagagandhabba maku��na� ku��ni pavarasur�suragaru�amakanujabhujagagandhabbamaku�aku��ni, pavarasur�sura garu�amanuja bhujagagandhabba maku�a ku�acuambit�, pavarasur�suragaru�amanujabhujagagandhabba maku�a ku�acumbit� ca te sel�c�tipavara nasur�sura garu�a manujabhujaga gandhabba maku�aku�acumbitasel�, pavarasur�sura garu�a manuja bhujagagagandhabba maku�a ku�acumbitaselehi sa�gha��it� pavarasur�sura garu�a manujabhujaga gandhabbamaku�aku�acumbitaselasa�gha���it�, pavarasur�sura garu�amanuja bhujaga gandhabba maku�a ku�a cumbitaselasa�gha��it� cara�a yassa (tath�gatassa) soya� pavarasur�suragaru�amanujabhujaga gandhabbamaku�aku�acumbitasela sa�gha��ita cara�o. (Tath�gato.) Aya� pana dvandakammadh�rayatappurisagabbho tuly�dhikara�abahubb�hi. Athav�-sa�gha��it� cara�a sa�gha��itacara�a, pavarasur�sura garu�a makanujabhujagagandhabbamaku�aku�acumbitaselehi sa�gha��it� cara�a yassa (tath�gatassa) soya� pavarasur�sura garu�a manujabhujagagandhabbamaku�aku�acumbitaselasa�gha��itacara�o. Aya� pana bhinn�dhikara�a bahubb�hi. [SL Page 069] [\x 69/] Sam�sakappo sattamo --------- Catasso dis� yassa soya� catuddiso. (Bhagav�.) Pa�cacakkh�ni yassa (tath�gatassa) soya� pa�cacakkhu-dasabal�ni yassa soya� dasabalo. (Bhagav�.) Ananta���eti-tassa anto ananta�, ananta� ���a� yassa (tath�gatassa) soya� ananta���o. (Tath�gato) Amitaghanasar�roti-na mita� amita�, ghana� eva sar�ra� ghanasar�ra�, amita� ghanasar�ra� yassa (bhagavato) soya� amitaghana sar�ro. (Bhagav�.) Amitabalaparakkakamappattoti-na mit� amit�, bala� ca parakkamo ca balaparakkam�, amit� eva balaparakkam� �mitabalaparakkam�, amitabalaparakkam� patt� yena (bhagavat�) soya� amitabalaparakkamappatto. (Bhagav�.) Aya� pana dvandakammadh�rayatappurisagabbho tuly�dhikara�a bahubb�hi. Mattabhamaraga��umbitavikasita pupphavallin�garukkhopa sobhitakandaroti-matt�eva bhamar� mattabhamar�, mattabhamar�na� ga�a mattabhamaraga��, mattabhamaraga�ehi cumbit�ni mattabhamaraga�acumbit�ni, vikasit�ni eva pupph�ni vikasita pupph�ni, mattabhamaraga�acumbit�ni vikasitapupph�ni yesa� te mattabhamaraga�acumbita vikasitapupph�, valli ca n�garukkho ca vallin�garukkh�, mattabhamaraga�cumbitavikasitapupphavallin�garukkhehi upasobhit�ni mattabhamaraga�a cumbitavikasitapupphavallin�garukkhopasobhit�ni, mattabhamaraga�acumbitavikasitapupphavakallin�garukkhopasobhit�ni kandar�ni yassa (pabbatar�jassa)soya� mattabhamaraga�acumbita vikasitapupphavallin�garukkhopasobhitakandaro. (Pabbatar�j�) Aya� pana dvandakammadh�rayatappurisagabbho tuly�dhikara�a bahubb�hi. Athav�-upasobhit�ni kandar�ni upasobhita kandar�ni, (s�pekkhatte sati pi gamakatt� sam�so)-mattabhamaraga�a cumbitavikasita pupphavakallin�garukkhehi upasobhitakandar�ni yassa (pabbatar�jassa) soya� mattabhamaraga�a cumbitavikasita pupphavallin�garukkhopasobhita kandaro. (Pabbatar�j�.) [SL Page 070] [\x 70/] Aya� pana bhinn�dhikara�abahubb�hi. N�n�rukkhati�apatitapupphopasobhita kandaroti-rukkh�vati�a� ca rukkhati��ni, n�n�pak�r� eva rukkhati��ni n�n�rukkhati��ni, n�n�rukkhati�ehi patit�n� n�n�rukkhati�apatit�ni, n�n�rukkhati�apatit�ni ca t�ni pupph�ni ceti n�n�rukkhati�apatitapupph�ni, n�n�rukkhati�apatitapupphehi upasobhit�ni n�n�rukkhati�apatitapupphopasobhit�ni, n�n�rukkhati�apatitapupphopasobhit�ni kandar�ni yassa (selar�jassa)soya� n�n�rukkhati�apatitapupphopasobhitakandaro. (Selar�j�) Aya� pana dvandakammadh�raya tappurisagabbho tuly�dhikara�a bahubb�hi. Athav�-upasobhit�ni eva kandar�ni upasobhitakandar�ni, (s�pekkhatte satipi gamakatt� sam�so)-n�n�rukkhati�apattapupphehi upasobhitakandar�ni yassa (selar�jassa) soya� n�n�rukkhati�apatitapupphopasobhitakandaro. (Selar�j�.) Aya� pana bhinn�dhikara�a bahubb�hi. N�n�musalaph�lapabbatatarukali�garasaradhanugad�sitomara hatth�ti-musalo ca ph�lo ca pabbato ca taru ca kali�garo ca saro ca dhanu ca gad� ca asi ca tomaro ca musalaph�lapabbata tarukali�garasaradhanugad�si tomar�, n�n�pak�r�eva musala ph�lapabbata tarukali�gara saradhanugad�si tomar� n�n�musala phal�pabbata tarukali�gara saradhanugad�si tomar�, n�n�musala ph�lapabbatatarukali�garasaradhanugad�sitomar� hatthesu ye sa� te n�n�musalaph�lapabbata tarukali�gara saradhanugad�si tomarahatth�. Ayampana dvanvdakammadh�rayagabbho bhinn�dhikara�a bahubb�hi. Bahubb�hi iccanena kvattho?-"Bahubb�himhi ca." N�m�na� samuccayo �avando.-331 N�m�namekavibhattik�na� yo samuccayo so dvandasa��o hoti. Candim� ca suriyo ca candimasuriy�-sama�abr�hma��, s�riputtamoggall�n�, br�hma�agahapatik�, yamavaru��, kuvera v�sav�. Dvandaiccanena kvattho?-"Dvanda��h� v�". [SL Page 071] [\x 71/] Sam�sakappo sattamo --------- Mahatammah� tuly�dhikara�e pade.-332 Tesa� mahantasadd�na� mah� �deso hoti tuly�dhikara�e pade. Mahantoca so purisoc�ti mah�puriso-mah�dev�, mah�bala�, mah�phala�, mah�n�go, mah�yaso, mah�padumavana�, mah�nad�, mah�ma��, mah�gahapatiko, mah�dhana�, mah�pa��o. Bahuvacanaggaha�ena kvaci mahantasaddassa maha �deso hoti-maha��ava�, mahapphala�, mahabbala�, mahaddhana�, mahaddhano, mahabbhaya�. Itthiya� bh�sitapumitthi pum�va ce.-333 Itthiya� tuly�dhikara�epadebh�sitapumitthi ce pum�va da��habb�. D�gh� ja�gh� yassa soya� d�ghaja�gho-kaly��a bh�riy� yassa soya� kaly��abhariyo, pah�t� pa��� yassa soya� pah�tapa��o. Bh�sitapumeti kimattha�?-Brahmabandhu ca s� bhariy�c�ti brahmabandhubhariy�, saddh�dhana�, pa���ratana�. Kammadh�rayasa��e ca.-334 Kammadh�rayasa��e ca sam�se itthiya� tuly�dhikara�e pade pubbe bh�sitapumitth� ce pum�va da��habb�. Br�hma�ad�rik�, khattiyaka���, khattiyakum�rik�. Bh�sitapumeti kimattha�?-Khattiyabandhud�rik�, br�hma�abandhud�rik�. Attantassa tappurise.-335 Nassa padassa tappurise uttarapade atta� hoti. Abr�hma�o, avasalo, abhikkhu, apa�cavasso, apa�cagava�. Sare an.-336 Nassa padassa tappurise sabbasseva an hoti sare pare. Anasso, anissaro, anariyo, ani��ho. Kada� kussa.-337 Kuiccetassa kada� hoti sare pare. Kucchita� anta� kadanta�-kucchita� asana� kadasana�. Sareti kimattha�?-Kucchit� d�r� yesa� apu��ak�r�na� te honti-kud�r�, kujan�, kuputt�, kubhog�, kuvatth�, kud�s�. [SL Page 072] [\x 72/] K�ppatthesu ca.-338 Kuiccetassa k� hoti appatthesu ca. K�lava�a�, k�puppha�. Bahuvacanucc�ra�a� kimattha�?-Kuiccetassa anappakatthesupi kvaci k� hoti-kucchit� puris� k�puris�, kupuris�. Kvacisam�santagat�namak�ranto.-339 Sam�santagat�na� n�m�na� anto saro kvaci ak�ro hoti. Dev�na� r�j� devar�jo, devar�j�-dev�na� sab� devasakho, devasakh�-pa�ca ah�ni pa�c�ha�-satt�ha�, pa�cag�vo, pa�cagava�-chatta�ca up�ha�� ca chattup�ha�a�, saradassa sam�pe vattat�ti upasarada�-vis�l�ni akkh�ni yassa soya� vis�lakkho-vimukha� mukha� yassa soya� vimukho. K�raggaha�a� kimattha�?-�k�rik�rato ca hoti-paccakkh� dhamm� yassa soya� paccakkhadhamm�-surabhino gandho surabhigandho, sundaro gandho sugandhi-p�tino gandho p�tigandhi. Nadiant� ca kattuant� ca kappaccayo hoti sam�sante-bahavo nadiyo yasmi�(janapade)soya� bahunadiko, (janapado) Bahavo katt�ro yassa soya� bahukattuko. Nadimh� ca.-340 Nadimh� ca kappaccayo ca hoti sam�santo. Bahavo nadiyo yassa soya� bahunadiko. Bahavo kantiyo yassa soya� bahukanniko. Bahavo n�riyo yassa soya� bahun�riko. J�y�ya tuda� j�ni patimhi.-341 J�y�ya iccet�ya tu da� j�ni iccete �des� honti patimhi pare. J�y�ya pati tudampati, j�y�ya pati j�nipati. Dhanumh� ca.-342 Dhanumh�ca �ppaccayo hoti sam�sante. G���ivo dhanu yassa soya� g���ivadhanv�. [SL Page 073] [\x 73/] Taddhitakappo a��hamo --------- A� vibhattinamak�rantabyay�bh�v�.-343 Tasm� ak�rant� abyay�bh�vasam�s� par�sa� vibhatt�na� kvaci a� hoti. Adhicitta�, yath�bu��ha�, upakumbha�, y�vaj�va�, tiropabbata�, tirop�k�ra�, tiroku��a�, antop�s�da�. Kvac�ti kimattha�?-Adhicittassa bhikkhuno Saro rasso napu�sake.-344 Napu�sakali�ge vattam�nassa avyay�bh�vasam�sassa li�gassa saro rasso hoti. Itth�su adhikicca kath� pavattat�ti adhitth�-kum�risu adhikicca kath� pavattat�ti adhikum�ri, upavadhu, upama�ika�, upaga�ga�. A��asm� lopo ca.-345 A��asm� abyay�bh�vasam�s� anak�rant� par�sa� vibhattina� lopo hoti. Adhitth�, adhikum�ri, upavadhu. Itin�makappe sam�sakapekp� sattamo ka��o. --------- V� �apacce.-346 �apaccayo hoti v� tass�paccamiccetasmi� atthe. Vasi��hassa apacca�(putto)v�si��ho-vasi��hassa apacca� (itthi) v�si��hi-vasi��hassa apacca� v�si��ha�-vasi��hassa apacca�putto v�. Eva� bh�radv�jassa apacca� (putto) bh�radv�jo-bh�radv�jassa apacca� (itth�) bh�radv�ji, bh�radv�ja�-gotamassa apacca� (putto) gotamo-gotamassa apacca� (itth� gotam�-gotamassa apacca� gotama�, gotamassa apacca� puttov�-vasudevassa apacca� putto v�-eva� b�ladevo, b�ladevi-vess�mitto, sv�lapako, cittako, pa��uv�savo. ��yana��n� vacch�dito.-347 Tasm� vacch�dito gottaga�ato �ayana�an�iccete paccay� honti v� tass�paccamiccetasmi� atthe. . [SL Page 074] [\x 74/] Vacchassa apacca� (putto) vacch�yano-vacchassa apacca� (putto) vacch�no-eva� s�ka��yano, s�ka��no, ka�h�yano, ka�h�no, aggivess�yano, aggivess�no, kacc�yano, kacc�no, moggall�yano, moggall�no, mu�j�yano, mu�j�no, ku�j�yano, ku�j�no. �eyyo kattik�d�hi.-348 Tehi gottaga�ehi kattik�dihi �eyyapaccayo hoti v� tass�paccamiccetasmi� atthe. Kattik�ya apacca� (putto) kattikeyyo-kattik�ya apacca� putto v�-eva� ve�ateyyo, rohi�eyyo, ga�geyyo, kaddameyyo, n�deyyo, anteyyo, �heyyo, k�peyyo, soceyyo, g�veyyo, b�leyyo, moleyyo, koleyyo. Ato �iv�.-349 Tasm� ak�rantato �ippaccayo hoti v� tass�pacca miccetasmi� atthe. Dakkhassa apacca�(putto) dakkh�, dakkhassa apacca� puttov�-eva� do�i, v�savi, sakyaputti, n�thaputti, d�saputti, v�ru�i, ka�hi, b�ladevi, p�vaki, jenadatti, buddhi, dhammi, sa�ghi, kappi, anuruddhi. V�ti vikappanatthena tass�paccamiccetasmi� atthe �ikappaccayo hoti-sakyaputtassa apacca�putto sakya puttiko-sakyaputtassa apacca� putto v�-n�thaputtassa apacca� (putto) n�thaputtiko-n�thaputtassa apacca� putto v�-jenadattiko. �avo pagv�d�hi.-350 Upaguiccevam�dihi navappaccayo hoti v� tass�pacca miccetasmi� atthe. Upagussa apacca� (putto) opagavo-upagussa apacca� putto v�-eva� m�navo, gaggavo, pa��avo, bhaggavo, opakacc�navo, opavindavo. �era vidhav�dito-351 Tasm� vidhav�dito �erappaccayo hoti v� tass� paccamiccetasmi� atthe. [SL Page 075] [\x 75/] Taddhitakappo a��hamo --------- Vidhav�ya apacca� (putto) vedhavero-vidhav�ya apacca� putto v�-eva� bandhakero, s�ma�ero, n��ikero. Yena v� sa�sa��ha� tirati carati vahati �iko.-352 Yenav� sa�sa��ha� yenav� tarati yenav� carati yenav� vahati iccetesvatthesu �ikappaccayo hoti v�. Tilena sa�sa��ha� (bhojana�) telika�-tilena sa�sa��ha�v�-eva� go�ika�, gh�tika�. N�v�ya tarat�ti n�viko-n�v�ya tarati v�-eva� olumpiko. Saka�ena carat�ti s�ka�iko-saka�ena carati v�. Eva� p�diko, da��iko, dhammiko. S�sena vahat�ti s�si, s�sena vahati v�. Eva� a�siko, khandhiko, a�guliko V�ti vikappanatthena a��atthesupi �ikappaccayo hoti. R�jagahe vasat�ti r�jagahiko-r�jagahe j�to r�jagah�ko-eva� m�gadhiko, s�vatth�ko, k�pilavatth�ko, p��a�iputtiko. Tamadh�te tena kat�di sannidh�na niyogasipakpabha��aj�vikatthesu ca.-353 Tamadhite tena kat�disvatthesu ca ta�sannidh�ne tattha niyutte tamassa sipakpa� tamassa bha��a� tamassa j�vika� iccetesvatthesu ca �ikappaccayo hoti v�. Vinayamadh�teti venayiko-vinayamadh�te v�. Eva� suttantiko,�bhidhammiko, veyy�kara�iko. K�yena kata�(kamma�) k�yika�, k�yena kata� kamma� v�. Eva� v�casika�, m�nasika�. Dv�re niyutto dov�riko-dv�re niyutto v�. Eva� bha���g�riko, n�gariko, navakammiko. V��a assa sippanti ve�iko-v��� assa sippa� v�-eva� p��aviko, moda�giko, va�siko. Gandho assa bha��anti gandhiko-gandho assa bha��a� v�-eva� teliko, go�iko. [SL Page 076] [\x 76/] Urabbha� hantv� j�vat�ti orabbhiko-urabbha� bhantv� j�vati v�. Eva� m�gaviko, s�kariko, s�ku�iko. �diggaha�ena a��atthepi �ikappaccayo bhoti-j�lena hato j�liko, j�lena hato v�-suttena baddho suttiko-suttena baddho v�-c�po assa �yudhoti c�piko, c�po assa �yudho v�. Eva� tomariko, muggariko, mosaliko. V�to assa �b�dhoti v�tiko. Eva� semhiko, pittiko. Buddhe pasanno buddhiko-buddhe pasanno v�. Eva� dhammiko, sa�ghiko-buddhassa santaka� buddhika�. Eva� dhammika�, sa�ghika�. Vatthena k�ta� bha��a� vatth�ka�. Eva� kumbhika�, th�lika�, ki�ki�ika�, sova��ika�. Kumbho assa parim��a� kumbhiko-kumbhassa r�si kumbhiko. Kumbha� arahat�tiv� kumbhiko-akkhena dibbat�ti akkhiko. Eva� s�l�kiko, tindukiko, ambaphaliko, kav���haphaliko, n��ikeriko, iccevam�di. �a r�g� tena ratta� tasseda ma��atthesu ca.-354 �appaccayo hoti v� r�gamh� tena rattamiccetasmi� atthe tassedama�catthesu ca. Kas�vena ratta�(vattha�) k�s�va�-kas�vena ratta� vattha� v�. Eva� kosakumha�, h�lidda�, patta�ga�, ma�je���h��, ku�kuma�. S�karassa ida� (ma�sa�) m�h�sa�-mahisassa ida� ma�sa� v�. Udumbarassa avid�re (vim�na�) odumbakara�-vidis�ya avidure bhavo vediso. Madhur�ya j�to m�dhuro-madhur�ya �gato m�dhuro. Kattik�dihi yutto m�so kattiko. Eva� m�gasiro, phusso, m�gho, phaggu�o, citto. Na vuddhi n�lap�t�do paccaye sa�ak�rake, Phak�ro phussa saddassa siroti sirasa� vade. Sikkh�na� sam�ho sikkho-bhikkh�na� sam�ho bhikkho. [SL Page 077] [\x 77/] Taddhitakappo a��hamo --------- Eva� k�poto, m�yuro, kokilo. Buddho assa devat�ti buddho-eva� bhaddo, m�ro, m�hindo, vessava�o, y�mo, somo, n�r�ya�o. Sa�vacchara� avecca adh�teti sa�vaccharo-eva� mohunto-nimitta� aveccaadhiteti nemitto. Eva� a�gavijjo, veyy�kara�o, chandaso, cando, bh�so, vas�t�na� visayo (deso) v�s�to-eva� kunto, s�kunto, �tis�ro. Udumbar� asmi� padese sant�ti odumbaro-sagarehi nibbatto s�garo-sakalamassa niv�so s�kalo-madhur� assa niv�so m�dhuro-m�dhur�ya issaro v� m�dhuro-icceva m�dayo yojetabb�. J�t�d�namim�y� ca.-355 J�taiccevam�dinamatthe ima iya iccete paccay� honti. Pacch� j�to pacchimo. Eva� antimo, majjhimo, purimo, uparimo, he��himo, gopphimo. Bodhisattassa j�tiy� j�to bodhisattaj�tiyo. Eva� assaj�tiyo, hatth�j�tiyo, manussaj�tiyo. �diggaha�ena niyuttatth�disupi tadatth�ditopi ima iya ikappaccay� honti. Ante niyutto antimo. Eva� antiyo, antiko-putato assa atthi tasmi� v� vijjat�ti puttimo. Eva� puttiyo, puttiko-kappimo, kappiyo, kappiko. Casaddaggaha�ena kiyappaccayo hoti niyuttatthe. J�tiy� niyutto j�tikiyo-andhe niyutto andhakiyo-(j�tiy� andho jaccandho) jaccandhe niyutto jaccandhakiyo. Sam�hatthe ka��� ca.-356 Sam�hatthe ka��a iccete paccay� honti. R�japutt�na� sam�ho r�japuttako, r�japutto v�, manuss�na� sam�ho, m�nussako-m�nusso v�-may�r�na� sam�ho m�y�rako-m�y�ro v�-mahis�na� sam�ho m�hisako-m�hiso v�. [SL Page 078] [\x 78/] G�majanabandhusah�y�d�hi t�.-357 G�majanabandhusah�ya iccevam�dihi t�ppaccayo hoti sam�hatthe. G�m�na� sam�ho g�mat�-jan�na� sam�ho janat�, bandh�na� sam�ho bandhut�, sah�y�na� sam�ho sah�yat�-nagar�na� sam�ho n�garat�. Tadassa��h�nam�yo ca.-358 Tadassa��h�namiccetasmi� atthe �yappaccayo hoti. Madanassa �h�na� vadan�ya�-bandhanassa �h�na� bandhan�ya�-muccanassa �h�na� muccan�ya�. Eva� rajan�ya�, kaman�ya�, gaman�ya�-dassanassa �h�na� dassan�ya�-up�d�nassa �h�na� up�d�n�ya�. Casaddaggaha�ena iya ilappaccay� honti-ra��o ida� �h�na� r�jiya�-eva� r�jila�. Upam�natth�yitatta�.-359 Upamatthe �yitattappaccayo hoti. Dh�moviya dissati (adu� �h�na�.) Tadida� timir�yitatta�. Tantissitatthe lo.-360 Tannissitatthe tadassa��h�namiccetasmi� atthe ca lappaccayo hoti. Du��hu� nissita� du��hulla�-veda� nissita� vedalla�, du��hussa �h�na� du��hulla�-vedassa �h�na� vedalla�. �lu tabbahule.-361 �luppaccayo hoti tabbahulatthe. Abhijjh� assa pakati abhijjh�lu-abhijjh� assa bahakul� nakav� abhijjh�lu. Eva� s�t�lu, dhaj�lu, day�lu. �yattat� bh�ve tu.-362 �yatta t� iccete paccay� honti bh�vatthe. Alasassa bh�vo �lasya�-arogassa bh�vo �rogyaka�, pa�sukulikassa bh�vo pa�sukulikatta�-anodarikassa bh�vo anodarikatta�-sa�ga�ik�r�massa bh�vo sa�ga�ik�r�mat�-nidd�r�massa bh�vo nidd�r�mat�. [SL Page 079] [\x 79/] Taddhitakappo a��hamo. --------- Tusaddaggaha�ena ttanappaccayo hoti-puthujjanassa bh�vo puthujjanattana�-vedanassa bh�vo vedanattana�. �a visam�d�hi.-363 �appaccayo hoti visam�dihi tassa bh�vo iccetasmi� atthe. Visamassa bh�vo vesama�-suvissa bh�vo soca�. Raman�y�dito ka�.-364 Rama��ya iccevam�dito ka� paccayo hoti tassa bh�vo iccetasmi� atthe. Rama��yassa bh�vo r�ma�eyyaka�-manu��assa bh�vo m�nu��aka�-aggihomassa bh�vo aggihomaka�. Visese taratamissikiyi��h�.-365 Visesatthe tara tama issika iya i��ha iccete paccay� honti. Sabbe ime p�p� ayamimesa� navisesena p�poti p�pataro. Eva� p�patamo, p�pissiko, p�piyo, p�pi��ho. Tadass�tth�ti v� ca.-366 Tadassa atthi iccetasmi� atthe v�ppaccayo hoti. Medh� assa atthi tasmi� v� vijjat�ti medh�v�. Eva� m�y�v�. Casaddaggaha�ena soppaccayo hoti. Sumedh� assa atth� tasmi� v� vijjat�ti sumedhaso. Tap�dito s�-367 Tap�dito s�ppaccayo hoti tadassa atth� iccetasmi� atthe. Tapo assa atthi tasmi� v� vijjat�ti tapass�. Eva� tejass�, yasass�, manass�. Da���dito ika �.-368 Da���dito ika � iccete paccay� honti tadassa atth�ti iccetasmi� atthe. Da��o assa atthi tasmi� v� vijjat�ti da��iko, da���, eva� m�liko, m�l�. [SL Page 080] [\x 80/] Madhv�dito ro.-369 Madhuiccevam�dito rappaccayo hoti tadassa atthi iccetasmi� atthe. Madhu assa atthi tasmi� v� vijjat�ti madhuro-eva� ku�jaro, muggaro, mukharo, susiro,subharo, ruciro. Gu��dito vantu.-370 Gu�aiccevam�dito vakantuppaccayo hoti tadassa atthi iccetasmi� atthe. Gu�e assa atthi tasmi� v� vijjat�ti gu�av�-eva� yasav�, dhanav�, balav�, pa��av�. Saty�d�hi mantu.-371 Sati iccevam�dihi mantuppaccayo hoti tadassa atth� iccetasmi� atthe. Sati assa atth� tasmi� v� vijjat�ti satim�. Eva� jutim�, sutim�, suvim�, thutim�, matim�, yatim�, kittim�, muttim�, bh�num�. Saddhadito �a.-372 Saddh� iccevam�dito �appaccayo hoti tadassa atth� iccetasmi� atthe. Saddh� assa atthi tasmi� v� vijjat�ti-saddho Eva� pa��o, amaccharo. �yussuk�rasmanantumhi.-373 �yussa uk�ro as hoti mantumhi paccaye pare. �yu assa atthi tasmi� v� vijjat�ti-�yasm�. Tappakativacane mayo.-374 Tappakativacanatthe mayappaccayo hoti. Suva��ena pakata�(kamma�) sova��amaya�, suva��amaya�. Eva� r�pimaya�, jatumaya�, rajatamaya�, ayomaya�, mattik�maya�, i��hak�maya�, ka��hamaya�, gomaya�. (Gotonibbatta�) Sa�khy�p�ra�e mo.-375 Sa�khy�p�ra�atthe mappaccayo hoti. Pa�canna� p�ra�e pa�camo-eva� cha��hamo, sattamo, a��hamo, navamo, dasamo. [SL Page 081] [\x 81/] Taddhitakappo a��hamo. --------- Sachassa v�.-376 Chassa sak�r�deso hoti v� sa�khy�p�ra�attho. Channa� p�ra�e sa��ho, cha��ho v�. Ek�dito dasass�.-377 Ek�dito dasassa ante �ppaccayo hoti v� sa�khy� p�ra�atthe. Ek�dasanna� p�ra�� ek�das�, pa�c�dasanna� p�ra�� pa�cadas�, catuddasanna� p�ra�� c�tuddasi. Pura��ti kimattha�?-Ek�dasa, pa�cadasa. Dase so nicca� ca.-378 Dasasadde pare nicca� chassa so hoti. So�asa. Ante niggah�ta� ca.-379 T�sa� sa�khy�namante niggah�t�gamo hoti. Ek�dasi�, c�tuddasi�, pa�cadasi�. Ti ca.-380 T�sa� sa�khy�namante tik�r�gamo hoti. V�sati, ti�sati. �a dar�na�.-381 Dak�ra rak�r�na� sa�khy�na� �ak�r�deso hoti. So�asa, catt���sa�. V�satidasesu b� dvissa tu.-382 V�satidasa iccetesu dvissa b� hoti. B�v�satinduy�ni, b�rasa manuss�. Tusaddaggaha�ena dvissa du di do �des� ca honti. Duratta�, diratta�, digu�a�, doha�iti. Ek�dito dasa ra sa�khy�ne.-383 Ek�dito dasassa dak�rassa rak�ro hoti v� sa�khy�ne. Ek�rasa, ek�dasa, b�rasa, dv�dasa, dv�rasa. Sa�khy�neti kimattha�?-Dv�das�yatan�ni. A��h�dito ca.-384 A��ha iccevam�dito dasasaddassa dak�rassa rak�r�deso [SL Page 082] [\x 82/] Hoti v� sa�khy�ne. A��h�rasa, a��h�dasa. A��h�ditoti kimattha�?-Pa�cadasa, so�asa. Sa�khy�neti kimattha�?-A��hadasiko. Casaddaggaha�a� kimattha�?-Dasaraggaha�anuka��hanattha�. Dveka��h�nam�k�ro v�.-385 Dvi eka a��ha iccetesamanto �k�r�deso hoti v� sa�khy�ne. Dv�dasa, ek�dasa, a��h�dasa. Sa�khy�neti kimattha�?-Dv�danto, ekadanto, ekacchanno, a��hatthamho. Catucchehi tha �h�.-386 Catu cha iccetehi tha �ha iccete paccay� hont� sa�khy�p�ra�atthe. Catunna� p�ra�e catuttho-channa� p�ra�o cha��ho. Dvit�hi tiyo.-387 Dvi ti iccetehi tiyappaccayo hoti sa�khy�p�ra�atthe. Cinna� p�ra�e dutiyo-ti��a� p�ra�e tatiyo. Tiye dut�pi ca.-388 Dvi ti iccetesa� du ta iccete �des� honti tiyappaccaye pare. Dutiyo, tatiyo. Apiggaha�ena a��esvapi du ti �des� honti. Duratta�, tiratta�. Casaddaggaha�ena dvi iccetassa dik�ro hoti. Digu�a� sa�gh��i� p�rupitv�. Tesama��hupapadena��hu��hadiva��ha diya��h���hatiy�.-389 Tesa� catuttha dutiya tatiy�na� a��h�papad�na� a��hu��ha diva��ha diya��ha a��hatiy�des� honti-a��hupapadena saha nipaccante. A��hena catuttho a��hu��ho-a��hena dutiyo diva��ho- A��hena dutiyo diya��ho-a��hena tatiyo a��hatiyo. [SL Page 083] [\x 83/] Taddhitakappo a��hamo. --------- Sar�p�namekasesvasaki�.-390 Sar�p�na� padabya�jan�na� ekaseso hoti asaki�. Puriso ca puriso ca-puris�. Sar�p�namiti kimattha�?-Hatthi ca asso ca ratho ca pattiko ca hatthassarathapattik�. Asakinti kimattha�?-Puriso. Ga�ane dasassa dvi ti catu pa�ca chasatta��hanavak�na� vak� ti catt�ra Pa��� chasatt�sanav� yosu yo na�c�sam�sa� �hi ri t� tu ti.-391 Ga�ane dasassa dvika tika catukkapa�caka chakka sattaka a��haka navak�na� sar�p�na� katekases�na� yath�sa�khya� v� ti catt�ra pa��� cha satta asa nava icc�des� honti asaki� yosu-yona� naca �sa� �hi ri ti � ti uti icc� des� honti, pacch� puna nipaccante. V�sa�, ti�sa�, catt���sa�, pa���sa�, sa��hi, sattari, sattati, as�ti, navuti. Asakinti kimattha�?-Dasa. Ga�aneti kimattha�?-Dasadasako puriso Catupadassa lopo tuttarapad�di cassa cuvo pi nav�.-392 Catupapadassa ga�anapariy�pannassa tuk�rassa lopo hoti uttarapad�dissa cak�rassa cu copi �des� honti nav�. Catuhi adhik�dasa cuddasa, coddasa, catuddasa. Apiggaha�ena anupapadass�pi uttarapad�dissa cassa lopo hoti nav� cassa cuco pi hoti. T���sa�, catt��isa�, cutt���sa�, cott���sa� Yadanupapann� nip�tan� sijjhanti.-393 Ye sadd� aniddi��halakkha�a akkharapadabya�janato itthi pumanapu�sakali�gato n�mupasaggatip�tato abyay�bh�va sam�sataddh�t�by�tato ga�anasa�khy�k�lak�rakappayoga [SL Page 084] [\x 84/] Sa���to sandhipakativuddhilopa�gamavik�raviparitato ca vibhatti vibhajanato ca te nip�tan� sijjhanti. Dv�dito ko nekatthe ca.-394 Dvi iccevam�dito kappaccayo hoti anekattheva te nip�tan� sijjhanti. Satassa dvika� dvisata�-satassa tika� tisata�-satassa catukka� catusata�-satassa pa�caka� pa�casata�-satassa chakka� chasata�-satassa sattaka� sattasata�-satassa a��haka� a��hasata�-satassa navaka� navasata�-satassa dasaka� dasasata�-sahassa� hoti. Dasadasaka� sata� dasak�na� sata� sahassa�ca hoti yomhi-395. Ga�anapariy�pannassa dasadasakassa sata� hoti-satadasakassasahassa� hoti yomhi. Sata�, sahassa�. Dvik�d�na� nataduttarapad�na�ca nipaccante yath� sambhava�-satassa dvika� (tadida�) hoti dvisata�-satassa tika� (tadida�) hoti tisata�-eva� catusata�, pa�casata�, chasata�, sattasata�,a��hasata�, navasata�, dasasata�, sahassa� hoti. Y�va taduttari� dasagu�ita�ca.-396 Y�va t�sa� sa�khy�na� uttari� dasagu�ita�ca k�tabba�. Yath�-dasassa ga�anassa dasagu�ita� katv� vasata� hoti, satassa dasagu�ita� katv� sahassa� hoti, sahassassa dasa gu�ita� katv� dasasahassa� hoti, vadasasahassassa dasagu�ita� katv� satanasahassa� hoti, satasahassassa dasagu�ita� katv� dasasatasahassa� hoti, dasasatasahassassa dasagu�ita� katv� ko�i hoti, ko�isatasahass�na� sata� pako�i hoti-eva� ses�ni pik�tabb�ni. Casaddaggaha�a� visesanattha�. Sakan�mehi.-397 Y�sa� pana sa�khy�na� aniddi��han�medheyy�na� sakehi sakehi n�mehi nipaccante. Satasahass�na� sata� ko�i-ko�isatasahass�na� sata� pako�i-pako�isatasahass�na� sata� ko�ippako�i- [SL Page 085] [\x 85/] Taddhitakappo a��hamo --------- Ko�ippako�i satasahass�na� sata� nahuta�-nahutasatasahass�na� sata� ninnahuta�-ninnahutasatasahass�na� sata� akkhohi��. Tath� bindu, abbuda�, nirabbuda�, ahaha�, ababa�, a�a�a�, sogandhika�, uppala�, kumuda�, pu��arika�, paduma�, kath�na�, namakah�kath�na�, asa�kheyya�. Tesa� �o lopa�.-398 Tesa� paccay�na� �e lopam�pajjate. Gotamassa apacca� (putto) gotamo Eva� v�si��ho, ve�ateyyo, �lasya�, �rogya�. Vibh�ge dh� va.-399 Vibh�gatthe ca dh�ppaccayo hoti. Ekena vibh�gena ekadh�. Eva� dvidh�, tidh�, catudh�, pa�cadh�, chadh�, sahassadh�. Ceti kimattha�?-Soppaccayo ca hoti-suttaso, vya�janaso, padaso. Sabban�mehi pak�ravacanehi tu th�.-400 Sabban�mehi pak�ravacanatthe tu th�ppaccayo hoti. So pak�ro tath�-ta� pak�ra� tath�-tena pak�rena tath�, tassa pak�rassa tath�, tasm� pak�r� tath�, tassa pak�rassa tath�, tasmi� pak�re tath�. Eva� yath�, sabbath�, a��ath�, itarath�. Tusaddaggaha�a� kimattha�?-Thatt�ppaccayo ca hoti-so viya pak�ro tath�tt�-yathatt�, a��athatt�, itarathatt�, sabbathatt�. Kimimehi tha�.-401 Ki� ima iccetehi tha� paccayo hoti pak�ravacanatthe. Ko kapak�ro katha�-ka� kapak�ra� katha�-kena pak�rena katha�-kassa pak�rassa katha�-kasm� pak�r� katha�-kassa pak�rassa katha�-kasmi� pak�re katha�-aya� pak�ro ittha�-ima� pak�ra� ittha�-imin� pak�rena ittha�-imassa pak�rassa ittha�-imasm� pak�r� ittha�-imassa pak�rassa ittha�-imasmi� pak�re ittha�. [SL Page 086] [\x 86/] Vuddh�disarassa v� sa�yogantassa sa�e ca.-402 �disarassa v� asa�yogantassa �dibya�janassa v� sarassa vuddhi hoti sa�ak�re paccaye pare. Abhidhammamadhite �bhidhammiko, vi�at�ya apacca� ve�a teyyo. Eva� v�si��he, �lasya�, �rogya�. Asa�yogantass�ti kimattha�?- Bhaggavo, manteyyo, kunteyyo. M�yunam�gamo �h�ne.-403 I u iccetesa� �dibhut�na� m�vuddhi hoti tesu ca eo vuddhi �gamo hoti �h�ne. Vy�kara�amadh�te veyy�kara�e-ny�yamadh�te neyy�yiko, vy�vaccassa apacca� veyy�vacco, dv�re niyutto dov�riko. �tta�ca.-404 I u iccetes� �tta�ca hoti rik�r�gamoca �h�ne. Isissa bh�vo �rissa�, i�assa bh�vo ��ya�, usabhassa bh�vo �sabha�, ujuno bh�vo ajjava� iccevam�di. Y�namiti kimattha�?-Ap�yesu j�to �p�yiko. �h�neti kimattha�?-Vematiko, opanayiko, opamayiko, op�yiko. Kvac�dimakajjhuttar�na� d�gharass� ppaccayesu ca.-405 Kvici �di majjha uttara iccetesa� nad�gharass� honti kapaccayesu naca apaccayesu naca. �di d�gho t�va-p�k�ro, n�v�ro, p�s�do, p�ka�o, p��imokkho, p��ika�kho, iccevam�di. Majjhe d�gho t�va-a�gam�gadhiko, orabbham�gaviko, iccevam�di. Uttarad�gho t�va-khanti parama�tapo titikkh�, a�jan� giri, ko�ar�vana�, a�guliy� iccevam�di. �dirasso t�va-pageva iccevam�di. [SL Page 087] [\x 87/] Taddhitakappo a��hamo --------- Majjhe rasso t�va-sumedhaso, suva��adharehi, icceva m�di. Uttararasso t�va-bhov�din�maso hoti, yath� bh�vi gu�enaso iccevam�di. Yath� a��epi jinavacan�nuparodhena yojetabb�. Casaddaggaha�ena apaccayesu c�ti attha� samucceti. Tesu vuddhilop�gamavik�ravipari t�des� ca.-406 Tesu �dimajjhuttaresu jinavacan�nuparodhena kvac� vuddhi hoti. Kvaci lopo hoti kvaci �gamo hoti kvaci vik�ro hoti kvaci viparito hoti kvaci �deso hoti. �di vuddhi t�va-�bhidhammiko ve�ateyyo, iccevam�di. Majjhe vuddhi t�va-sukhaseyya�, sukhak�rid�na�, sukhak�ris�la�, iccevam�di. Uttaravuddhi t�va-k�li�g�, m�gadh�, paccakkhadhamm�, iccevam�di. �dilopo t�va-t��isa� iccevam�di. Majjhe lopo t�va-kantuk�mo, gantuk�mo, dhaniyo kumbh�raputto, vedalla� iccevam�di. Uttaralopo t�va-kattuk�mo, gantuk�mo, dhaniyo kumbhak�raputto, vedalla� iccevam�di. Uttaralopo t�va-bhikkhubhikkhuni, icceva m�di. �di�gamo t�va-vutto bhagavat�, muttamo, iccevam�di. Majjhe �gamo t�va-sas�lav�, vasapa��av�, iccevam�di. Uttar�gamo t�va-vedallamiccevam�di. �divik�ro t�va-�rissa�, �sabha�, ��anya�, iccevam�di. Majjhe vik�ro t�va-var�risya�, par�risya�, iccevam�di. Uttaravik�ro t�va-y�ni, t�ni, kasukh�ni, iccevam�di. �divipar�to t�va-uggate suriye, uggacchanti, iccevam�di. Majjhe vipar�to t�va-samuggacchati, samuggate suriye, iccevam�di. Uttaravipar�to t�va-digu digunna� iccevam�di. �di�deso t�va-y�na�, iccevam�di. Majjhe �deso t�va-ny�yogo, iccevam�di. [SL Page 088] [\x 88/] Uttara�deso t�va-sabbaseyyo, sabbase��ho, iccevam�di. Eva� yath�nuparodhena sabbattha yojetabb�. Ayuva���na� v�yo vuddhi.-407 A iti ak�ro-i� iti iva��o-u � iti uva��o-tesa� ak�raiva��uva���na� � e o vuddhiyo hek�nti yath�sa�khya�. �bhidhammiko, ve�ateyyo, olumpiko. A i u iti avuddhi abhidhammiko, vi�ateyyo, ulumpiko, Puna vuddhiggaha�a� kimattha�? Uttarapadavuddhibh�vattha�. A�gamagadhehi �gato a�gam�gadhiko. Nigamo ca janapado ca nigamajanapad�, nigamajanapadesu j�t� negamaj�napad�. Puri ca janapad� ca purijanapad�, pur�janapadesu j�t� por� j�napad�. Sattaabh�ni satt�ha�, satt�he niyutto satt�hiko, catasso vijj� catuvijja�, catuvijje niyutto c�tuvijjako, iccevam�di. Vuddhi icce tena kvatthek�?- "Vuddh�disarassav� sa�yogantassa sa�e ca" Iti n�makappe Taddhita kappo a��hamo ka��o. --------- [SL Page 089] [\x 89/] �khy�takappe pa�hamo ka��o. --------- �khy�tas�garamathajjatan�tara�ga� B�tujjala� vikara�agamak�lam�na�, Lop�nubandharayamatthavibh�gat�ra� Dh�r� tarant� kavayo puthubuddhin�v�. Vicittasa�kh�raparikkhita� ima� �khy�tasadda� vipula� asesato. Pa�amya sambuddhamanantagocara� Sugocara� ya� vadato su��tha me. Adhik�re ma�gale ceva nipphante avadh�ra�e, Anantare ca p�d�ne atha saddo pavattati. Atha pubb�ni vibhatt�na� cha parassapad�ni.-408 Atha sabb�sa� vibhatt�na� y�ni y�ni pubbak�ni cha pad�ni t�ni t�ni parassapadasa���ni honti. Ta� yath�-ti. Anti-si, tha-mi, ma. Parassapadamiccanena kvattho?-"Kattari parassapada�." Par�nyattanopad�ni-409 Sabb�sa� vibhatt�na� y�ni y�ni par�ni cha pad�ni t�ni t�ni attanopadasa���ni honti. Ta� yath�-te, ante-se, vhe-e, mhe. Akkanopadamiccanena kvattho?-"Antanopad�ni bh�veca kammani." Dve dve pa�hamamajjhimuttamapuris�.-410 T�sa� sabb�sa� vibhatt�na� parassapad�namattanopad� na�ca dve dve pad�ni pa�hama majjhima uttama purisasa���ni honti. Ta� yath�-ti, anti-iti pa�hamapuris�-si, tha-iti majjhima puris�-mi,ma-iti uttamapuris�. [SL Page 090] [\x 90/] Attanopad�nipi-te, ante-iti pa�hamapuris�-se, vhe-iti majjhimapuris�-e,mhe-iti uttamapuris�-eva� sabbattha. Pa�hamamajjhimuttamapurisaiccanena kvattho?-"N�mamhi payujjam�nepi tuly�dhikara�e pa�hamo"-"tumhe majjhimo"-"amhe uttamo." Sabbesamek�bhidh�ne paro puriso.-411 Sabbesa� ti��a� pa�hamamajjhimuttamapuris�na� ek�bhidh�ne paro puriso gahetabbo. So ca pa�hati, te ca pa�hanti-tva� ca pa�hasi, tumhe capa�hatha-aha� ca pa�h�mi, maya� pa�h�ma-so ca pacati, te ca pacanti-tva� ca pacasi, tumhe ca pacatha-aha� ca pac�mi, maya� pac�ma-eva� ses�su vibhattisu paro puriso yojetabbo. N�mamhi payujjam�nepi tuly�dhikara�e pa�hamo.-412 N�mamhi payujjam�nepi appayujjam�nepi tuly�dhikara�e pa�h�mo puriso hoti. So gacchati, te gacchanti-appayujjam�nepi-gacchati, gacchanti. Tuly�dhikara�eti kimattha�?- Tena ha��ase tva� deva dattena. Tumhe majjhimo.-413 Tumhe payujjam�nepi appayujjam�nepi tuly�dhikara�e majjhimapuriso hoti. Tva� y�si, tumhe y�tha-appayujjam�nepi-y�si, y�tha Tuly�dhikara�eti kimattha�?-Tay� paccate odano. Amhe uttamo.-414 Amhe pakayujjam�nepi appayujjam�nepi tuly�dhikara�e uttamapuriso hoti. Aha� yaj�mi, maya� yaj�ma-appayujjamak�nekapi-yaj�mi, kayaj�ma. Tuly�dhikara�eti kimattha�?-May� ijjate buddho. K�le.-415 K�le icceta� adhik�rattha� veditabba�. [SL Page 91] [\x 91/] �khy�takappe pa�hamo ka��o --------- Vattam�n� paccuppanne.-416 Paccuppanne k�le vattam�n� vibhatti hoti. P��a�iputta� gacchati-s�vatthiya� pavisati-viharati jetavane. ��aty�si��henuttak�le pa�cam�.-417 ��atyatthe ca �si��hatthe ca anuttak�le pa�cam� vibhatti hoti. Karotu kusala�-sukha� te hotu. Anumatiparikapakpatthesu sattam�.-418 Anumatyatthe ca parikappatthe ca anuttak�le sattam� vibhatti hoti. Tva� gaccheyy�si-kimaha� kareyy�mi. Apaccakkhe parokkh�t�te.-419 Apaccakkhe at�te k�le parokkh�vibhatti hoti. Supine kila m�ha-eva� kila por��a �hu. H�yoppabhuti paccakkhe h�yattan�.-420 H�yoppabhuti atite k�le paccakkhe v� apaccakkhe v� h�yattan� vibhatti hoti. So magga� agam�, te magga� agam�. Sam�pejjatan�.-421 Ajjappabhuti at�tek�le paccakkhe v� apaccakkhe v� sam�pe ajjatan� vibhatti hoti. So magga� agami, te magga� agamu�. M�yoge sabbak�le ca.-422 H�yattan� ajjatan� iccet� vibhattiyo yad� m�yogo tad� sabbak�le ca honti. M�gam�, m�vac�, m�gam�, m�vac�. Casaddaggaha�ena pa�cam�vibhatti pi hoti-m�gacch�hi. An�gate bhavissanti.-423 An�gate k�le bhavissanti vibhatti hoti. [SL Page 092] [\x 92/] So gacchissati, so karissati-te gacchissanti, te karissanti. Kriy�tipantetite k�l�ti patti.-424 Kriy�tipannamatte at�te k�le k�l�tipattivibhatti hoti. Soce ta� y�na� alabhiss� agacchiss�-te ce ta� y�na� alabhissa�su agacchissa�su. Vattam�n� ti anti si �ha mi ma te ante se vhe e mhe.-425 Vattam�n�icces� sa��� hoti-ti,anti-si,tha-mi,ma,te, ante-se,vhe-e, mhe-iccetesa� dv�dasanna� pad�na�. Vattam�n�iccanena kvatth�?"Vattam�n� paccuppanne" Pa�cam� tu attu hi tha mi ma ta� anta� ssu vho e �mase.-426 Pa�cam� icces� sa��� hoti-tu, antu-hi,tha-mi, ma-ta�,anta�-ssu, vho-e, �mase-iccetesa� dv�dasanna� pad�na�. Pa�cam� iccetena kvattho?-"��aty�si�e�hanuttak�le pa�cam�." Sattam� eyya eyyu� eyy�si eyy�tha eyy�mi eyy�ma etha era� etho eyyavho eyya� eyy�mhe.-427 Sattami icces� pa��� hoti-eyya,eyyu�-eyy�si, eyy�tha, eyy�mi, eyy�ma-etha,era�-etho, eyyavho-eyya� eyy�mhe-iccetesa� dv�dasanna� pad�na�. Sattam� iccetena kvattho?-"Anumatiparikappatthesu sattam�." Parokkh� a u e ttha amha ttha re ttho vho i mhe-428 Parokkh� icces� nasa��� hoti-a,u-e, ttha-a, mha-ttha, re-ttho, vho-i, mhe-iccetesa� dv�dasanna� pad�na�. [SL Page 093] [\x 93/] �khy�kappe pa�hamo ka��o. --------- Parokkh� iccanena kvatth�?-"Apaccakkhe parokkh�t�te". H�yattan� � � o ttha a mh� ttha tthu� se vha� i� mhase.-429 H�yattan� icces� sa��� hoti-�,�-o, ktha-a, mh�-ttha, tthu�-se, vha�-i�, mhase-iccetesa� dv�dasanna� pad�na�. H�yattan� iccanena kvattho?-"H�yoppabhuti paccakkhe h�yattan�." Ajjatan� � u� o ttha i� mh� � � se vha� a mhe-430 Ajjatan� icces� sa��� hoti-�,u�-o, ttha-i�, mh�-�,�-se, vha�-a, nakamhe-iccetesa� dv�dasanna� pad�na�. Ajjatan� iccetena kvatth�?-"Sam�pejjatan�" Bhavissanti ssati ssanti ssasi ssatha ss�mi ss�ma ssate ssante ssase ssavhe ssa� ss�mhe.-431 Bhavissanti icces� sa��� hoti-ssati, ssananti-ssasi, ssatha-ss�mi, ss�ma-ssate, ssante-ssase, ssavhe-ssa�, ss�mhe-iccetesa� dv�dasanna� pad�na�. Bhavissanti iccanena kvattho?-"An�gate bhavissanti" K�l�tipatti ss� ssa�susse ssatha ssa� ssamh� ssatha ssi�su ssase ssavhe ssa� ss�mhase.-432 K�l�tipatti icces� sa��� hoti-ss�, ssa�su-sse, ssatha-sa�, ssamh�-ssatha, ssi�su-ssase, ssavhe-ssa�, ss�mhase-iccetesa� dv�dasanna� pad�na�. K�l�tipatti iccanena kvattho?-"Kriy�tipannet�te k�l�tipatti." H�yattan� sattam� pa�cam� vattam�n� sabbadh�tuka�.-433 H�yattan�dayo catasso vibhattiyo sabbadh�tukasa��� honti. [SL Page 094] [\x 94/] Agam�, gaccheyya, gacchatu, gacchati. Sabbadh�tukamiccanena kvattho?-"Ik�r�gamo asabba dh�tukamhi." Iti �khy�takappe pa�hamo ka��o. --------- Dh�tuli�gi par�paccay�.-434 Dh�tulu�ga iccetehi par�paccay� honti. Karoti, gacchati. Yo koci karoti ta� kubbantama��o karohi karohi icceva� brav�ti k�reti. Athav�-karonta� payojayati k�reti-sa�gho pabbatamiva att�nam�carati pabbat�yati-samuddamiva att�nam�carati, samudd�yati. Eva� saddo cicci�amiva att�nam�carati cicci��yati. Vasi��hassa apacca� v�si��ho-evama��epi yojetabb�. Tijagupakitam�nehi kha cha s� v�-435 Tija gupa kita kam�na iccetehi dh�tuhi kha cha sa iccete paccay� honti v�. Titikkhati, jigucchati, tikicchati, v�ma�sati. V�ti kimattha�?-Tejati, gopayati, m�neti. Bhuja ghasa hara sup� d�hi tumicchatthe su ca.-436 Bhuja ghasa hara sup�iccevam�d�hi dh�tuhi tumicchatthe su kha cha sa iccete paccay� honti v�. Bhottumicchati, bubhukkhati, ghasitumicchati, jighacchati, haritumicchati, jigi�sati, sotumicachati, suss�sati, p�tumicchati, piv�sati. V�ti kimattha�?-Bhottumicchati. Tumicchatthesuti kimattha�?-Bhu�jati. �ya n�mato kattupam�n�d� c�re.-437 N�mato kattupam�n� iccetasm� �c�ratthe �yappaccayo hoti. [SL Page 095] [\x 95/] �khy�takappe dutiyo ka��o. --------- Pabbat�yati, samudd�yati, vicci��yati-evama��epi yojetabb�. �yupam�n� ca.-438 N�mato upam�n� �c�ratthe ca �yappaccayo hoti. Achatta� chattamiva �varati, chattiyati, aputta� puttamiva �carati, putt�yati. Upanamak�n�ti kimattha�?-Dhammam�carati. �c�rattheti kimattha�?-Achatta� chattamiva rakkhati-evama��epi yojetabb�. N�mamh�tticchatthe.-439 N�mamh� attano icchatthe ca �yappaccayo hoti. Attano patta micchati, patt�yati-eva� vatth�yati, parikkh�riyati, c�variyati, dhan�yati, pa��yati. Aticchattheti kimattha�?-A��assa pattamicchati. Evama��epi yojetabb�. Dh�t�hi �e �aya ��pe ��pay� k�rit�ni hetvatthe.-440 Sabbehi dh�tuhi �e �aya �ape �apay� iccete paccay� honti k�ritasa���ca hetvatthe. Yo koci karoti ta� kubbantama��o karohi karohi icceva� brav� ti-athav� karonta� payojayati-k�reti, k�rayati, k�r�peti, k�r�payati, Ye keci karonti te kubbante a��e karotha karotha icceva� bravanti-k�renti, k�rayanti, k�r�penti, k�r�payanti. Yo koci pavatitama��o napac�hi pac�hi icceva� brav�ti-athav�, pacanta� payojeti-p�ceti, p�cayati, p�c�peti, p�c�payati. Ye keci pacanti te pacante a��e pacatha pacatha icceva� bravanti-p�centi, p�cayanti, p�c�penti, p�c�payanti. Eva� bha�eti, bha�ayati, kabha�apeti, bha�apayati-bha�enti, bha�ayanti, bha�apenti, bha�apayanti-tathariva a��epi yojetabb�. Hetvattheti kimattha�?-Karoti, pavati. Atthaggaha�ena lappaccayo hoti-jotalati. [Kachch07] Dh�tur�pe n�masm� �ayo ca .-441 Tasm� n�masm� �ayappaccayo hoti k�ritasa���ca dh�tur�pe sati. Hatthin� atikk�mayati magga�, atihatthayati-v���ya upag�yati. Upav��ayati-dalha� karoti viriya� dalhayati-visuddh� hoti ratti, visuddhayati. Casaddaggaha�ena �ra �la iccete paccay� honti. Santar�rati, upakkam�lati. Bh�vakammesu yo.-442 Sabbehi dh�tuhi bh�vakammesu yappaccayo hoti. �h�yate, bujjhate, paccateda labbhate, kariyate, ijjate, uccate. Bh�vakammes�ti kimattha�?-Karoti, pacati, pa�hati. Tassa cavagga yak�ravak�ratta� Sadh�tvantassa.-443 Tassa yappaccayassa cavagga yak�ra vak�ratta�ca hoti dh�tvantena saha yath�sambhava�. Vuccate, vuccante-uccate, uccante-majjate, majjante-paccate, paccante-bujjhate, bujdhante-yujjhate, yujjhante-kujjhate, kujjhate, ujjhante-ha��ate, ha��ante-kayyate, kayyante-dibbate, dibbante. Iva���gamo v�.-444 Sabbehi dh�t�hi tamhi yappaccaye pare iva���gamo hoti v�. Kariyate, kariyati-gacchiyate, gacchiyati. V�ti kimattha�?-Kayyate. Pubbar�pa�ca.-445 Sabbehi dh�t�hi yappaccayo pubbar�pa m�pajjate v�. Vu��hate, phallate,dammate,labbhate,sakkate,dissate. V�ti kimattha�?-Damyate Yath� kattari ca.-445 Yath� bh�vakammesu yappaccayass�deso hoti tat� kattari ca yappaccayass�deso kattabbo. [SL Page 097] [\x 97/] Bujjhati, vijjhati, ma��ati, sibbati. Bhu v�dito a.-447 Bhu iccevam�dito dh�tuga�ato appaccayo hoti kattari. Bhavati, pa�hati, pacati, jayati. Rudh�dito niggah�tapubba�ca.-448 Rudhi iccevam�dito dh�tuga�ato appaccayo hoti kattari pubbe niggah�t�gamo ca hoti. Rundhati,chindati. Casaddaggaha�ena i � e o iccete paccay� honti niggah�tapubba�ca-rundhiti, rundh�ti, sumbheti, sumbhoti. Div�dito yo.-449 Div�dito dh�tuga�ato yappaccayo hoti kattari. Dibbati, sibbati, yujjhati, vijjhati, bujjhati. Sv�dito �u��u�� ca.-450 Su iccevam�dito dh�tuga�ato �u �a u�a iccete paccay� honti kattari. Abhisu�oti, abhisu��ti, sa�vu�oti, sa�vu��ti, �vu�oti, �vu��ti, p�pu�oti, p�pu��ti. Kiy�dito n�.-451 K� iccevam�dito dh�tuga�ato �appaccayo hoti kattari. Ki��ti, jin�ti, dhun�ti, mun�ti, lun�ti, pun�ti. Gah�dito ppa�h�.-452 Gaha iccevam�dito dh�tuga�atoppa �h� iccete paccay� honti kattari. Gheppati, ga�h�ti. Tan�dito o yir�.-453 Tanu iccevam�dito dh�tuga�ato o yira iccete paccay� honti kattari. Tanoti, tanohi, karoti, karohi, kayirati, kayir�hi. Cur�dito �e �ay�.-454 Cura iccevam�dito dh�tuga�ato �e �aya iccete paccay� honti kattari k�ritasa���ca. Coreti, corayati, cinteti, cintayati. Manteti, mantayati. [SL Page 098] [\x 98/] Attanopad�ni bh�ve ca kammani.-455 Bh�ve ca kammani ca attanop�d�ni honti. Uccate, uccante-labbhate, labbhante-majjate, majjante-yujjhate, yujjhante, kayyante. Kattari ca attanopad�ni honti. Ma��ate, rocate, socate, sobhate, bujjhate, j�yate. Dh�tuppaccayehi vibhattiyo.-457 Dh�tuhi niddi��hehi paccayehi kh�dik�ritantehi vibhattiyo honti. Titikkhati, jigucchati, vima�sati-ta��ka� samuddamiva att�nam�carati, samudd�yati, puttiyati, kareti, p�ceti. Kattari parassapada�.-458 Kattari parassapada� hoti. Karoti, pacati, pa�hati, gacchati. Bhuv�dayo dh�tavo.-450 Bhu iccevam�dayo ye saddaga�ate dh�tusa��� honti. Bhavati, bhavanti-pacati. Pacanti-carati, caranti-cintayati, cintayanti-hoti, honti-gacchanti. Iti �khy�takappe dutiyo ka��o. --------- Kvac�diva���namekassar�na� Dveh�vo-460 �dibh�t�na� va���na� ekassar�na� kvaci dvebh�vo hoti. Titikkhati, jigucchati. Tikicchati, vima�sati, bubhukkhati, piv�sati, daddallati. Dad�ti. Jah�ti, ca�kamati. Kvac�ti kimattha�?-Kampati, calati. Pubbobbh�so.-461 Dvebhutassa dh�tussa yo pubbo so abbh�sasa��o hoti. Dadh�ti, dad�ti, babhuva. Rasso.-462 Abbh�se vattam�nassa sarassa rasso hoti. Dad�ti, dadh�ti, jah�ti. [SL Page 099] [\x 99/] Dutiyacatutth�na� pa�hamatatiy�.-463 Abbh�sagat�na� dutiyacatutth�na� pa�hamatatiy� honti. Cicchedati, bubhukkhati, babhuva, dadh�ti. Kavaggassa cavaggo.-464 Abbh�se vattam�nassa kavaggassa cavaggo hoti. Cikicchati, jigucchati, jighacchati, ca�kamati,jigi�sati, ja�gamati. M�nakit�na� va tatta� v�.-465 M�na kita iccetesa� dh�tuna� abbh�sagat�na� vak�ra tak�ratta� hoti v� yath�sa�khya�. Vima�sati, tikicchati. V�ti kimattha�?-Cikicchati. Hassa jo.-466 Hak�rassa abbh�se vattam�nassa jo hoti. Jah�ti, juvhati, juhoti, jah�ra. Antassiva��� k�ro v�.-467 Abbh�sassa antassa iva��o hoti ak�ro ca v� yath� sa�khya�. Jigucchati, piv�sati, vima�sati, jighacchati,babhuva dadh�ti. V�ti kimattha�?-Bubhukkhati. Niggah�ta�ca.-468 Abbh�sassa ante niggah�t�gamo hoti v�. Ca�kamati, ca�calati, ja�gamati. V�ti kimatta�?-Piv�sati, daddallati. Tato p�m�n�na� v� ma� sesu.-469 Tato abbh�sato p�m�n�na� dh�tuna� v�ma� iccete �des� honti v� yath�sa�khya� seppaccaye pare. Piv�sati, vima�sati. �h� ti��ho.-470 �h� iccetassa dh�tussa ti��h�deso hoti v�. Ti��hati, ti��hatu, ti��heyya, ti��heyyu�. V�ti kimattha�?-�h�ti. P� pibo.-471 P� iccetassa dh�tussa pib�deso hoti v�. Pibati,pibatu, pibeyya, pibeyy��. V�ti kimattha�?-P�ti. [SL Page 100] [\x 100/] ��ssa j� jant�.-472 �� iccetassa dh�tussa j� jann� iccete �des� honti v�. J�n�ti, j�neyya, j�n�y�, ja���, n�yati. V�ti kimattha�?-Vi���yati. Disassa passa dissa dakk� v�.-473 Disa iccetassa d�tussa passa dissa dakkha iccete �des� honti v�. Passati, dissati, dakkhati. V�ti kimattha�?-Addakkh�, addasa. Vya�janannassa co chappaccaye su ca.-474 Vya�janantassa dh�tussa co hoti v� chappaccaye pare. Jigucchati, tikicchati, jighacchati. Ko khe ca.-475 Vya�janantassa dh�tussa ko hoti kappaccaye pare. Titakkhati. Bubhukkhati. Harassa gi� se.-476 Haraiccetassa dh�tussa sabbasseva gi� �deso hoti seppaccaye pare. Jigi�sati. Br�bhunam�habhuv� parokkh�ya�.-477 Br� bhu iccetesa� dh�tuna� �ha bhuva iccete �des� honti yath�sa�kya� parokkh�ya� vibhattiya�. �ha, �hu, babhuva,babhuvu. Parokkh�yamiti kimattha�?-Abravu�. Gamissanto cchov� sabb�su.-478 Gamu iccetassa dh�tussa anto mak�ro ccho hoti v� sabb�su paccaya vibhattisu. Gaccham�no, gacchanto, gacchati-g�meti, gacchatu, gametu, gaccheyya, gameyya agacch�, agam�-agacchi, agami-gacchissati, gamissati-agacchiss�, agamiss�-gacchiyati, gam�yati. Gamisseti kimattha�?-Icchati. Vacassajjatanismimak�ro o-479 Vaca iccetassa dh�tussa ak�ro ottam�pajjate ajjatanimhi. [SL Page 101] [\x 101/] Avoca, avocu�. Ajjatanimhiti kimattha�?-Avac�.Avacu. Ak�ro d�gha� gimimesu.-480 Ak�ro d�gham�pajjate hi mi ma iccet�su vibhattisu. Gacch�hi, gacch�mi, gacch�ma, gacch�mhe. Mik�raggaha�ena hi vibhattimhi ak�ro kvac� na d�gham�pajjate-gacchahi. Hi lopa� v�.-481 Hivibhatti lopam�pajjate v� Gaccha, gacch�hi, gama, gamehi, gamaya, gamay�hi. Hiti kimattha�?-Gacchati, gamayati. Hotissaro hohe bhavissa Ntimhi ssassa ca.-482 H� iccetassa dh�tussa saro eha oha ettam�pajjate bhavissantimhi vibhattimhi ssassaca lopo hoti v�. Hehiti, heyinti, hohiti, hohinti-heti, henti, hehissati, hehissanti, hohissati, hohissanti, hessati, hessanti. H�ti kimattha�?-Bhavissati, bhavissanti. Bhavissantimhiti kimattha�?-Hoti. Karassa sappaccayassa k�ho.-483 Kara iccetassa dh�tussa sappaccayassa k�ha �deso hotiv� bhavissantivibhattimhi ssassaca nicca� lopo hoti. K�hati, k�hiti, k�hasi, k�hisi, k�h�mi, k�h�ma. V�ti kimattha�?-Karissati, karissanti. Sappaccayaggaha�ena a��ehipi bhavissantiy� vibhattiy� kh�mi kh�ma ch�mi ch�ma icc�dayo �des� honti. Cakkh�mi, cakkh�ma-vacch�mi, vacc�ma-vas�mi, vas�ma. Iti �khy�takappe tatiyo ka��o. --------- D�ntassa� mimesu.-484 D� iccetassa dh�tussa antassa a� hoti mi ma iccatesu. Dammi, damma. [SL Page 102] [\x 102/] Asa�yogantassa vuddhik�rite.-485 Asa�yogantassa dh�tussa k�rite vuddhi hoti. Kareti, k�renti, k�rayati, k�rayanti, k�r�peti, k�r�penti, k�r�payati, k�r�payanti. Asa�yogantasseti kimattha�?-Cintayati, mantayati. Gha��d�na� v�.-486 Gha��d�na� dh�tuna� asa�yogant�na� vuddihoti v� k�rite. Gh��eti, gha�eti, gh��ayati, gha�ayati, gh���peti, gha��peti, gh���payati, gh���payati-g�meti gameti, g�mayati. Gamayati, g�m�peti, g�m�peti-g�m�payati. Gam�payati. Gha��dinamiti kimattha�?-Karoti. A��esu ca.-487 A��esu paccayesu sabbesa� dh�tuna� asa�yogant�na� vuddhi hoti. Jayati, hoti. Bhavati. Casaddaggaha�ena �uppaccayass�pi vuddhi hoti. Abhisu�oti, abhisu�anti, sa�vu�oti. Guhadus�na� d�gha�.-488 Guha dusa iccetesa� dh�tuna� saro d�gham�pajjate k�rite. Guhayati, d�sayati. Vaca vasa vah�d�na muk�ro vassa ye.-489 Vaca vasa vaha iccevam�d�na� dh�tuna� vak�rassa uk�ro hoti yeppacacaye pare. Uccate, vuccati, vussati, vuyhati. Havipariyayo �o v�.-490 Hak�rassa vipariyayo hoti yappaccaye pare yappacca yassaca �o hoti v�. Vu�hate, vuyhati. Gahassa gheppe-491 Gaha iccetassa dh�tussa sabbasseva ghek�ro hoti ppappaccaye pare-gheppati. [SL Page 103] [\x 103/] Halopo �h�mhi.-492 Gaha iccetassa dh�tussa hak�rassa lopo hoti �h�mhi paccaye pare. Ga�h�ti. Karassa k�sattamajjatanimhi-493 Kara iccetassa dh�tussa sabbassa k�satta� hoti v� ajjatanimhi vibhantimhi. Ak�si, ak�su�-akari, akaru�. Attamiti bh�vaniddesena a��atth�pi s�gamo hoti. Ahosi, ad�si. Asasm� mim�na� mhi mh�ntalo po ca-494 Asa iccet�ya dh�tuy� mi ma iccet�sa� vibhatt�na� mhi mh�des� honti v� dh�tussanto lopo ca. Amhi, amha-asmi, asmi. Thassa tthatta�-495 Asa iccet�ya dh�tuy� thassa vibhattissa tthatta� hoti dh�tvantassa lopoca-attha. Tissa tthitta�.-496 Asa iccet�ya dh�tuy� tissa vibhattissa tth�tta� hoti v� dh�tvantassa lopoca-atth�. Tussa tthutta�.-497 Asa iccet�ya dh�tuy� tussa vibhattissa tthutta� hoti dh�tvantassa lopoca-atthu. Simhi ca.-498 Asasseva dh�tussa simhi vibhattimhi antassa lopoca hoti. Konu tvamasi, m�risa. Labhasm� � i��a� ttha ttha�.-499 Labha iccet�ya dh�tuy� � i��a� vibhatt�na� ttha ttha� �des� honti dh�tvantassa lopo ca. Alattha, alattha�. Kusasm� dicchi.-500 Kusa iccet�ya dh�tuy� �vibhattissa icchi hoti dh�tvantassa lopoca. [SL Page 104] [\x 104/] Akkocchi. D�dh�tussa dajja�.-501 D� iccetassa dh�tussa pabbassa dajj�deso hoti v�. Dajj�mi, dajjeyya-dad�mi, dadeyya. Vadassa vajja�.-502 Vada iccetassa dh�tussa sabbassa vajj�deso hoti v�. Vajj�mi, vajjeyya-vad�mi, vadeyya. Gamussa ghamma�.-503333 Gamu iccetassa dh�tussa sabbassa ghamm�deso hotiv�. Ghammatu, ghamm�hi, ghamm�mi. V�ti kimattha�?-Gaccatu, gacch�hi, gacch�mi. Yamhi d� dh� m� �h� h� p� maha math�d�nam�.-504 Yamhi paccaye pare d� dh� m� �h� h� p� maha matha icceva m�d�na� dh�tuna� anto �k�ram�pajjate. Diyati, dh�yati, m�yati, �h�yati,h�yati, p�yati, mah�yati, math�yati. Yajass�dissi.-505 Yaja iccetassa dh�tussa �dissa yak�rassa ik�r�deso hoti yeppaccaye pare. Ijjate, may� buddho. Sabbato u� i�su.-506 Sabbehi dh�tuhi u� vibhattissa i�sv�deso hoti. Upasa�kami�su, nis�di�su. Jaramar�na� j�ra j�yya m�yy�v�.-507 Jara mara iccetesa� dh�tuna� j�ra jiyya m�yya �des� honti v�. J�rati, j�ranti, j�yyati, j�yyanti, m�yati, m�yanti-marati, maranti. Sabbatth�sass�dilopo ca.-508 Sabbattha vibhattippaccayesu asa iccetassa dh�tussa adissa lopo ca hoti v�. Siy�, santi, sante, sam�no. V�ti kimattha�?-Asi. [SL Page 105] [\x 105/] Asabbadh�tuke bhu.-509 Asasseva dh�tussa bhu hoti v� asabbadh�tuke pare. Bhavissati, bhavissanti. V�ti kimattha�?-�su�. Eyyassa ��to iy� �� v�.-510 Eyyavibhattissa �� iccet�ya dh�tuy� parassa iy��des� honti v� J�niy�, ja���. V�ti kimattha�?-J�neyya. N�ssa lopo yak�ratta�.-511 �� iccet�ya dh�tuy� n�pccayassa lopo hoti v� yak�ratta�ca. Ja���, n�yati. V�ti kimattha�?-J�n�ti. Lopa�cetta mak�ro.-512 Ak�rappaccayo lopam�pajjate etta�ca hoti v�. Vajjemi, vademi, vajj�mi-vad�mi. Uttamok�ro.-513 Ok�rappaccayo uttam�jjate v�. Kurute-karoti. Ok�roti kimattha�?-Hoti. Karassak�ro ca.-514 Kara iccetassa dh�tussa ak�ro ca uttam�pajjate v�. Kurute-karoti, kubbate, kubbanti-kayirati. Karasseti kimattha�?-Sarati, marati. O ava sare.-515 Ok�rassa dh�tvantassa sare pare av�deso hoti v�cavati, bhavati. Sareti kimattha�?-Hoti-oti kimattha�?-Jayati. E aya.-516 Ek�rassa dh�tvantassa sare pare ay�deso hoti v�. Nayati, jayati. Sareti kimattha�?-Neti. Te �v�y� k�rite.-517 Te o e iccete �va �ya �dese p�punanti k�rite. L�veti, n�yeti-yoga vibh�gena a��asmimpi ek�rassa �ya. �deso hoti-g�yati, g�yanti. Ik�r�gamo asabbadh�tukamhi.-518 Sabbamhi asabbadh�tukamhi ik�r�gamo hoti. Gamissati, karissati, labhissati, pacissati. [SL Page 106] [\x 106/] Asabbadh�tukamh�ti kimattha�?-Gacchati, karoti. Labhati, pacati. Kvaci dh�tuvibhattippaccay�na� d�gha viparit�desa lop�gam� ca.-519 Idha �khy�te anipphannesu s�dhanesu kvaci dh�tu vibhattappaccay�na� d�gha viparita �desa lopa �gama iccet�ni k�riy�ni jinavacan�nu r�p�ni k�tabb�ni. J�yati, kareyya, j�niy�, siy�, kare, gacche, ja���, vakkhetha, dakkhetha, dicchati, �gacchati, �gacchu�, ahosi, ahesu�, iccevam�dini a���nipi s�dhan�ni yojetabb�ni. Attano pad�ni parassa padatta�.-520 Attanopad�ni kvaci parassa padantam�pajjante. Vuccati, labbhati, paccati, gacchati, kariyati, sijjhati. Kvac�ti kimattha�?-Kariyate, labbhate, vuccate, sijjhate. Ak�r�gamo h�yattanajjatani k�l�tipattisu.-521 Kvaci ak�r�gamo hoti h�yattanajjatanik�l�tipatti iccet�su vibhantisu. Agam�, agami, agamiss�. Kvac�ti kimattha�?-Gam�, gami, gamiss�. Br�to � timhi.-522 Br� iccet�ya dh�tuy� �k�r�gamo hoti timhi vibhattimhi-br�viti. Dh�tussanto lopo nekasarassa.-528 Dh�tussa anto kvac� lopo hoti nekasarassa gacchati, pacati, sarati, marati, carati. Anekasarasseti kimattha�?-P�ti, y�ti, d�ti, bh�ti, v�ti, kvaciti kimattha�?-Mah�yati, mathiyati. Isuyam�namanto ccho v�.-524 Isuyam�na� iccetesa� dh�tunamanto ccho hoti v�. Icchati, niyacchati. V�ti kimattha�?-Phasati, niyamati. K�rit�na��o lopa�.-525 K�ritaiccetesa� paccay�na� �e lopam�pajjate. K�reti, k�rayati, k�r�peti, k�r�payati. S�sanattha� samuddi��ha� may�khy�ta� sam�sato Sakabuddhivisesena cintayantu vicakkha��. Iti �khy�takappe catuttho ka��o. --------- [SL Page 107] [\x 107/] Buddha� ���asamudda� sabba��u� lokahetukhinnamati�, Vanditv� pubbamaha� vakkh�mi sus�dhana� hi kitakappa�. S�dhanam�la� hi payogam�hu payogamulamattha �av�pi. Atthavis�radamatayo s�sanadhar� ca jinassa mat�. Andho desakavikalo ghatamadhutel�ni bh�janena vin�, Na��ho na��h�ni yath� payogavikalo tath� attho. Tasm� sa�rakkha�attha� munivacanatthassa dullabhass�ha�, Vakkh�mi sissakahita� kitakappa� s�dhanena yuta�. --------- Dh�tuy� kamm�dimhi �o.-526 Dh�tuy� kamm�dimhi �appaccayo hoti. Kamma� ak�si karoti karissat�ti kammak�ro-eva� kumbhak�ro, ka��hak�ro, m�l�k�ro, rathak�ro, rajatak�ro, suva��ak�ro,pattag�ho, tannav�yo, dha��am�yo, dhammak�mo, dhammac�ro, pu��ak�ro. Sa���yamanu.-527 Sa���yamabhidheyy�ya� dh�tuy� kamm�dimhi ak�rappaccayo hoti n�mamhi ca nuk�r�gamo hoti. Ari� damet�ti arindamo (r�j�)-vessa� tarat�ti vessantaro, (r�j�)-ta�ha� karot�ti ta�ha�karo (bhagav�) medha� karot�ti medha�karo (bhagav�)-sara�a� karot�ti sara�a�karo (bhagav�)-d�pa� karot�ti d�pa�karo(bhagav�) Pure dad�ca i�.-528 Purasadde �dimhi dadaiccet�ya dh�tuy� ak�rappaccayo hoti purasaddassa ak�rassa ca i� hoti. Pure d�na� ad�s�ti purindado. (Devar�j�.) Sabbato �avutv� v� v�.-529 Sabbato dh�tuto kamm�dimhi v� akamm�dimhi v� ak�ra�avutu �c� iccete paccay� honti v�. Ta� karot�ti takkaro-hita� karot�ti hitakarovineti etena tasmi� v� vinayo-niss�ya ta� vasat�ti nissayo-abhavi bhavati bhavissat�ti bhavo. [SL Page 108] [\x 108/] �avumhi-ratha� karot�ti rathak�rako-anta� dad�t�ti antad�yako-vineti satteti vin�yako-karot�ti k�rako-dad�t�ti d�yako-net�ti n�yako. Tumhi-karot�ti katt�-tassa katt� takkatt�-dad�t�ti D�t�-bhojanassa d�t� bhojanad�t�-sarat�ti sarit�. �v�mhi-bhaya� passat�ti bhayadass�v�, iccevam�di. Visarujapad�dito �a.-530 Visarujapada iccevam�dihi dh�t�hi �appaccayo hoti. Pavisat�ti paveso-rujat�ti rogo-uppajjat�ti upp�do-phusat�ti esso-ucat�ti oko-bhavat�ti bh�vo-ayat�ti �yo-samm�bujjhat�ti sambodho-viharat�ti vih�ro. Bh�ve ca.-531 Bh�vatth�bhidheyyo sabbadh�t�hi �appaccayo hoti. Paccate pacana� v� p�ko-cajate cajana� v� c�go-bhuyate bhavana� v� bh�vo-eva� y�go, yogo, bh�go, parid�ho, r�go. Kvica.-532 Sabbadh�t�hi kvippaccayo hoti. Sambhavat�ti sambhu-visesena bhavat�ti vibhu-eva� abhibhu, bhujena gacchat�ti bhujago-urena gacchat�ti urago-sa�su��hu samuddapariyantato bh�mi� kha�at�ti, sa�kho. Dh�r�d�hi rammo.-533 Dhara iccevam�dihi dh�tuhi rammappaccayo hoti. Dharati ten�ti dhammo-kariyate tanti kamma�. Tass�l�disu ��tv�v� ca.-534 Sabbehi dh�tuhi tass�l�disvatthesu ��tu �v� icce te paccay� honti. Piya� vasa�situ� s�la� yassa (ra��o) so hoti (r�j�) piya pasa�s�. Brahma� caritu� s�la� yassa (puggalassa) so hoti (puggalo) brahmac�ri. Pasayha pavattitu� s�la� yassa (ra��o) so hoti (r�j�) pasayhapavatt�. Bhaya� passitu� s�la� yassa (sama�assa) so hoti (sama�e) bhayadass�v�-iccevam�di. [SL Page 109] [\x 109/] Sadda kudha cala ma��attha ruc�d�hi yu.-535 Sadda kudha cala ma��atthehi ca ruv�dihi ca dh�tuhi yuppaccayo hoti tass�l�disvatthesu. Ghosanas�lo ghosano-bh�sanas�lo bh�sano-eva� viggaho k�tabbo. Kodhano, rosano, calano, kampano, phandano, ma��ano, vibhusano, rocano, jotano, va��hano. P�r�digamimh� r�.-536 Gamu iccetasm� dh�tumh� p�rasadd�dimh� r�ppaccayo hoti tass�l�disvatthesu. Bhavassa p�ra� bhavap�ra�, bhavap�ra� gantu� s�la� yassa (purisassa) so hoti (puriso) bhavap�ragu. Tass�l�disv�ti kamattha�?-P�ra� gato. P�r�digamimh�ti kimattha�?-Anug�mi. Bhikkh�dito ca.-537 Bhikkha iccevam�d�hi dh�t�hi r�ppaccayo hoti tass� l�disvatthesu. Bhikkha�as�lo y�canas�lo bhikkhu-vij�nanas�lo vi��u. Hanty�d�na� �uko.-538 Hanty�d�na� dh�tuna� ante �ukappaccayo hoti tass�l�disvatthesu. �hananas�lo �gh�tuko-kara�as�lo k�ruko. Nu niggah�ta� padante.-539 Padante nuk�r�gamo niggah�tam�pajjate. Ari� damet�ti arindamo (r�j�)-vessantaro, pabha�karo. Sa�hana���ya v� ro gho.-540 Sa�pubb�ya hana iccet�ya dh�tuy� a���yav� dh�tuy� rappaccayo hoti hanassa gho ca hoti. Samagga� kamma� samupagacchat�ti sa�gho-samantato nagarassa b�hire kha�at�ti parikh�-anta� karot�ti antako. Samitikimattha�?-Upahanana� upagh�to. V�ti kimattha�?-Antakaro. Ramhi ranto r�dino.-541 Ramhi paccaye pare sabbo dh�tvanto rak�r�di ca no lopo hoti. [SL Page 110] [\x 110/] Antako, p�ragu-sadevake loke s�sat�ti satth�, di��ho, iccevam�di. Bh�vakammesu tabb�n�y�.-542 Bh�vakammaiccetesvatthesu tabb�n�y� iccete paccay� honti sabbadh�t�hi. Abhuyittha bhuyate bhavissate bhavitabba�, bhavan�ya�-�s�yate �sitabba� �san�ya�-pajjitabba� pajjan�ya�-k�tabba� kara��ya�-gantabba� gaman�ya�-ramitabba� rama��ya�. �yo ca.-543 Bh�vakammesu sabbadh�t�hi �yappaccayo hoti. Kattabba� k�riya�-cetabba� ceyya�-netabba� neyy�-iccevam�di. Casaddaggaha�ena teyyappaccayo hoti-��teyya�, di��heyya�, patteyya�. Karamh� ricco.-544 Kara iccetamh� dh�tumh� riccappaccayo hoti bh�va kammesu. Kattabba� kicca�. Bhutobba.-545 Bhu iccet�ya dh�tuy� �yappaccayassa �k�renasaha abb�deso hoti v� bh�vakammesu. Bhavitabbo, bhabbo, bhavitabba�, bhabba�. Vada mada gama yuja garah�k�r�d�hi jja mma gga yheyy� g�ro v�.-546 Vada mada gama yuja garaha ak�ranta iccevam�d�hi dh�t�hi �yappaccayassa yath�sa�khya� jja mma gga yha eyya �des� honti v� dh�tvantena saha, garahassa ca g�ro hoti bh�vakammesu. Vattabba� vajja�-madaniya� majja�-gamaniya� gamma�-yojan�ya� yogga�-garahitabba� g�rayha�-d�tabba� deyya�-p� tabba� peyya�-h�tabba� heyya�-m�tabba� meyya�-��tabba� �eyya�-iccevam�di. Te kicc�.-547 Ye paccay� tabb�dayo riccant� te kiccasa���ti da��habb�. [SL Page 111] [\x 111/] Kiccasa���ya ki� payojana�? "Bh�vakammesu kiccattakkhatt�v�." A��e kit-548 A��e paccay� katicceva sa��� honti. Kitsa���ya ki� payojana� "kattari kit" Nand�d�bhi yu-549 Nand�d�hi dh�t�hi yuppavvayo hoti bh�vakammesu. Nandate nanditabba� v� nandana� (vana�) gahaniya� gaha�a�. Caritabba� cara�a�-eva� sabbattha. Kattukara�appadesesu ca.-550 Kattukara�appadesa iccetesvatthesu ca yuppaccayo hoti. Kattari t�va-raja� harat�ti rajobhara�a� (toya�) Kara�et�va-karoti eten�ti kara�a�. Padese t�va-ti��hanti tasmi� iti �h�na�-eva� sabbattha. Rah�dito no �a.-551 Rak�rahak�r�dyantehi dh�tuhi an�desassa nassa �o hoti. Karotinen�ti kara�a�-p�reti nen�ti p�ra�a�-gayhati nen�ti gaha�a�-gahan�ya� nen�ti gaha�a�-evama��epi yojetabb�. Iti tibidh�nakappe pa�hamo ka��o. --------- ��dayo tek�lik�.-552 ��dayo paccay� yuvant� tek�lik�ti veditabb�. Yath�-kum�a� karoti ak�si karissatit� kumbhak�ro-karoti ak�si karissatinen�ti kara�a�-evama��epi yojetabb�. Sa���ya� d��h�to i.-553 Sa���yamabhidheyy�ya� d��h�to ippaccayo hoti. Pa�hama� �diyat�ti �di-udaka� dadh�t�ti udadhi-mahodak�ni dadh�t�ti mahodadhi-v�l�ni dadh�ti tasmi� iti v�ladhi, samm�dh�yati dadh�t�ti v� sandhi. [SL Page 112] [\x 112/] Ti kicc�si��he.-554 Sa���yamabhidheyy�ya� sabbadh�t�hi tippaccayo hoti kicc�si��ho. Jino eta� bujjhat�ti jinabuddhi-dhana� assa bhavatuti dhana bhuti-bhavatuti bhuto-bhavatuti bh�vo-dhammo eta� dad�tuti dhammadinno-�yun� va��hatuti va��ham�no-evama��epi yojetabb�. Itthiyamati yavo v�.-555 Itthiyamabhidheyy�ya� sabbadh�tuhi ak�ra tiyu iccete paccay� honti v�. J�rat�ti jar�-sarat�ti sar�-ma��at�ti mati-corayat�ti toro-cetayat�ti cetan�-vedayat�ti vedan�-eva ma��epi yojetabb�. Karato ririya.-556 Karato itthiyamanitth�ya� v� abhidheyy�ya ririyappaccayo hoti v�. Kattabb� kiriy�-kara��ya� kiriya�. At�te tatavantu t�v�.-557 At�te k�le sabbadh�t�hi ta tavantu t�v� iccete paccay� honti v�. Ah�v�ti huto, hutav�, hut�v�-avas�ti vusito, vusitav�, vusit�v�-bhu�jitth�ti bhutto, bhuttav� bhutt�v�. Bh�vakammesu ta.-558 Bh�vakammesu at�te k�le tappaccayo hoti sabba dh�t�hi. Bh�ve t�va-g�yate g�ta�, naccana�. Na��a�, hasana�, hasita�. Kammani t�va-tena bh�sita�-desayitth�ti desita�-kar�yitth�ti kata�. Budhagam�ditthe kattari.-559 Budha gamu iccevam�d�hi dh�tuhi tadatthe gamyam�ne tappaccayo hoti kattari sabbak�le yath�sa�khya�. Sabbe sa�khat�sa�khate dhamme abujjhi bujjhati bujjhissat�ti buddho-sara�a� gato, samatha� gato, amata� gato, ��to-iccevam�di. [SL Page 113] [\x 113/] Jito ina sabbattha.-560 Ji iccet�ya dh�tuy� inappaccayo hoti sabbak�le kattari. P�pake akusale dhamme ajini jin�ti jinissat�ti jino. Supato ca.-561 Supa iccet�ya dh�tuy� inappaccayo hoti kattari bh�ve ca. Supat�ti supino, supiyateti supino-ko atthosupinena te. �sadussuhikha.-562 �sa du su sadd�dihi sabbadh�tuhi khappaccayo hoti bh�va kammesu. �sa� sayana� �sassayo-du��husayana� dussayo-su��husayana� sussayo bhavat�-�sa�kamma� kar�yat�ti �sakkara�, dukkara�,sukara� kamma� bhavat�. Icchatthesu sam�nakattukesu tave tu� v�.-563 Icchatthesu sam�nakattukesu sabbadh�tuhi tave tu� iccete paccay� honti v� sabbak�le kattari. Pu���ni k�tumicchat�ti k�tave-saddhamma� sotumicchat�ti sotave. Araha sakk�disu ca.-564 Arahasakk�disvatthesu ca sabbadh�tuhi tu� paccayo hoti. Ko ta� ninditumarahati-sakk� jetu� dhanena v�-evama��epi yojetabb�. Pattavacane alamatthesu ca.-565 Pattavacane sati alamatthesu ca sabbadh�t�hi tu� paccayo hoti. Alameva d�n�ni d�tu�-alameva pu���ni k�tu�. Pubbak�lekakattuk�na� t�natv�na tv� v�.-566 Pubbak�le ekakattuk�na� dh�tuna� t�na tv�na tv� iccete paccay� honti v�. [SL Page 114] [\x 114/] K�tunakamma� gacchati-ak�tunapu��a� kilam�ssanti satt�-sutv�na dhamma� modanti-jitv�na vasati-sutv�nassa etada hosi-ito sutv�na amutu kathayanti-sutv� maya� j�niss�ma-eva� sabbattha yojetabb�. Vattam�ne m�nant�.-567 Vattam�nak�le sabbadh�t�hi m�na anta iccete paccay� honti. Sarat�ti saram�no-rudat�ti ruham�no-gacchat�ti gacchanto-ga�hat�ti ga�hanto. S�s�d�hi ratthu.-568 S�su iccevam�d�hi dh�t�hi ratthuppaccayo hoti. S�sat�ti satth�-sasati hi�sat�ti v� satth�. P�dito ritu.-569 P� iccevam�dito dh�tuga�ato rituppaccayo hoti. Putta� p�t�ti pit�. M�n�d�hi r�tu.-570 M�na iccevam�d�hi dh�t�hi r�tuppaccayo hoti rituppaccayo ca. Dhammena putta� m�net�ti m�n�-pubbe bh�sat�ti bh�t�. M�t�pit�hi dh�riyat�ti dhit�. � gam� tuko.-571 � icc�dimh� gamito tukappaccayo hoti. �gantv� gacchat�ti �gantuko (bhikkhu) Bhabbe ika.-572 Gamu iccetasm� ikappaccayo hoti bhabbe. Gamissat�ti gamiko-gantu� bhabboti v� gamiko (bhikkhu) Iti kibbidh�nakappe dutiyo ka��o. --------- Paccay�dani��h� nip�tan� sijjhanti.-573 Sa�khy� n�masam�sataddhit�khy�takitakappamhi sappaccaya� [SL Page 115] [\x 115/] Ye sadd� ani��ha� gat� te s�dhanehi nirikkh�tv� sakehi sakehi n�mehi nip�tan� sijjhanti yath�sa�khya�. Sa�khy�ya� t�va-ekassa ek� hoti, dasassaca dak�rassaro �deso hoti-eko ca dasa ca ek�dasa, ek� rasav�- Dvissa kh� hoti, dasassaca dak�rassa ro hoti-dveca dasaca b�rasa, dv�dasav�-dv�ssa b�hoti. Dasassaca v�sa� hoti dveca v�sa�ca b�v�sa�. Katha�? So�asasaddo-chassa so hoti, dasassaca dak�rassa �o hoti-cha ca dasaca so�asa-cha�yatanamhi chassaca sa�ohoti-sa��yatan�ni-eva� ses� sa�dhy� k�tabb�. N�mike t�va-ima sam�na apara iccetehi jja jjuppaccay� honti-imasmi� k�le ajja, ajju, asmi� k�le v�-sam�ne k�le sajja, sajju. Aparasmi� k�le aparajja, aparajju, aparasmi� v�. Sam�se t�va-bhumigato, ap�yagato, issarakata�, sallaviddho, ka�hinadussa�, corabhaya�, dha��ar�si, sa�s�ra dukkha�-pubb� ca apar� ca pubb�para�. Taddhite t�va-v�si��ho, bh�radv�jo, gaggavo bhaggavo, pa��avo, koleyyo. �khy�te t�va-asabhuv�ti dh�tuto vattam�nesu eka vacanabahuvacanesu ekavacanassa tissa ssohoti antena saha, bahuvacanassa antissa ssu hoti antenasaha. Evamassa vacan�yo, evamassu vacan�y�. ��attiya� hissa ssu hoti v�-gacchassu, gacch�h�. Kitake t�va-yath� vada hana iccevam�d�hi dh�tuhi Kappaccayo hoti vadassa ca v�do hanassaca gh�to-vadat�ti v�do-vadat�ti, bhantiti gh�to,satte hant�ti gh�tako. Nata dh�tuto tappaccayassa cca ���des� honti antena saha-nacca�, na��a�, iccevam�dayo nip�tan� sijjhanti. S�sadisato tassa ri��ho ca.-574 S�su disa iccetehi dh�t�hi tappaccayassa ri��h�deso hoti �h�ne. Anusa��ho so may�-dissayatth�ti di��ha�-di��ha� me r�pa� Casaddaggaha�ena kaccatak�rassa tu�paccayassa ca ra��ha ra��hu� �des� honti. [SL Page 116] [\x 116/] Dassan�ya� da��habba�-da��hu� vih�ra� gacchanti sama��na�. S�disanta puccha bha�ja ha�s�d�hi ��ho.-575 Sak�ranta puccha bha�ja ha�sa iccevam�d�hi dh�t�hi tappacca yassa sah�divya�janena ��h�deso hoti v� �h�ne. Tassiyate tu��he-tussayitth�ti v� tu��ho-da�sayate da��ho-ahin� da�sayitth�ti v� da��ho-pucchiyate pu��ho, pucchiyitth�ti v� pu��ho-bha�jiyate bha��ho, bha�jiyitth�ti v� bha��ho-ha�siyate ha��ho, ha�sitth�ti v� bha��ho-pak�rena ha�sitth�ti paha��ho. �diggaha�ena a��ehi dh�t�hi tappaccayassa ca sah�di vya�janena ��h�deso hoti. Yajiyitth�ti yi��ho-sa�ekato samav�yitth�ti sa�sa��ho-visesena sissiyitth�ti visi��ho-pavesayitth�ti pavi��ho-evama��epi yojetabb�. Vasato uttha.-576 Vasa iccetamh� dh�tumh� tak�rappaccayassa sah�divya�janena utth�deso hoti �h�ne. Avas�ti, vuttho. Vasassa v�vu.-577 Vasasseva dh�tussa tappaccaye pare vak�rassa uk�ro deso hoti v�. Vasiyatth�ti vusita� brahmacariya�-vasiyitthoti uttho, vuttho v�. Dha�habhahehi dha�h� ca.-578 Dha�ha bhaha iccevam�ntehi dh�t�h� parassa tak�rappacca yassa yath�sa�kha� dha �h� des� honti. Yath�-sabbe sa�khat�sa�kate dhamme bujjhat�ti buddho-va��hat�ti vu��ho (bhikkhu)-labhiyitth�ti laddha�-laddha� mepattac�vara�-aggin� da��ha� (vana�.) Bha�jato ggo ca.-579 Bha�jato dh�tumh� tak�rappaccayassa ggo �deso hoti sah�di vya�janena. Abha�ji bha�jati bha�jissat�ti bhaggo-pak�rena bha�jiyitth�ti pabhaggo (rukkho) [SL Page 117] [\x 117/] Bhuj�d�namanto nodvica.-580 Bhuja iccevam�d�na� dh�tuna� anto no hoti tappaccayassa ca vibh�vo hot�. Abhu�j�ti bhutto, bhuttav�, bhutt�vi-acaji cajati cajissat�ti catto-acajiyitth�ti v� catto-chayu r�p�disu �ramma�esu sa�jat�ti satto-patant� etth�ti patto-ra�jat�ti ratto-yu�jat�ti yuto-vivecat�ti vicitto. Vaca v�vu.-581 Vaca iccetassa dhatussa vak�rassa uk�r�deso hoti anto ca cak�ro no hoti tappaccayassa ca dvibh�vo hoti v�. Vuccitth�ti vutta� bhagavat�, uctitth�ti utta� v�. Gup�d�na�ca.-582 Gupa iccevam�d�na� dh�tunamanto ca bya�jano no hoti tappaccayassa ca dvibh�vo hoti v�. Su��hu gopayitth�ti sugutto-(dhammo) �ramma�a� cinte t�ti citta�-lippat�ti litto-santappat�ti santatto-�bhuso dippat�ti �ditto-ucat�ti utto-visesena vicet�ti vicitto-si�cat�ti sitto-evama��epi yojetabb�. Tar�d�hi i��o.-583 Tara iccevam�d�hi dh�t�hi tassa tappaccayassa i��� deso hoti anto ca bya�jano no hoti. Atari tarati tarissat�ti ti��oha� t�reyy�-uttarat�ti utti��o-sampurat�ti sampu��o, paripurat�ti paripu��o-tudat�ti tu��o-parijirat�ti pariji��o-�kirat�ti �ki��o. Bhid�dito inn�nta ���v�.-584 Bhida iccevam�d�hi dh�t�h� parassa tak�rappaccayassa inna anna ��ades� honti v�, anto ca bya�jano no hoti. Bhiditabboti bhinno, sambhinno-chijjiyat�ti chinno, ucchijjitth�ti ucchinno-d�yat�ti dinno, nis�dat�ti nisinno-ch�det�ti channo, succhanno, acchanno-kheda� p�pu�at�ti khinno, rodat�ti runno, kh�yati vaya� p�pu��t�ti kh��� j�ti. V�ti kimattha�?-Bhijjat�ti bhitti. [SL Page 118] [\x 118/] Susapaca sak�to kkha kk� ca.-585 Susa paca saka iccetehi dh�t�hi tappaccayassa kkhakka �des� honti anto ca bya�jano no hoti. Sussat�ti sukkho, (ka��ho) paccat�ti pakka� (phala�) sakku�at�ti sakko-sakkoha�. Pakkam�d�hi nto ca.-586 Pakkama iccevam�d�hi dh�t�hi tappaccayassa nto �deso hoti dh�tvanto ca no hoti. Pakkamat�ti pakkanto-vibbhamat�ti vibbhanto-sa�kamat�ti sa�kanto-khanto, santo, danto, vanto. Casaddaggaha�a� kimattha�?-Teheva dh�t�hi tappaccayassanti �deso hoti anto ca no hoti. Kamana� kanti, khamana� khanti-eva� sabbattha. Jan�d�nam� timhi ca.-587 Jana iccevam�d�na� dh�tuna� antassa bya�janassa �tta� hoti tappaccaye pare timhi ca. Ajan�ti j�to, janana� j�ti. Timh�ti kimattha�?-A��asmi� pi paccaye pare �k�ranivattanattha�. Jinitu�, jin�ti, janitv�-janet�ti janit�, janitu�, janitabba� iccevam�di. Gama kha�a hana ram�d�namanto.-588 Gama kha�a hana ramu iccevam�d�na� dh�t�na� anto bya�jano no hoti v� tappaccaye pare timhi ca. Sundara� nibb��a� gacchat�ti sugato-(bhagav�) sundara� �h�na� gacchat�ti sugati-kha�iyateti khata�,kha��ti khati, upagantv� han�yate ta�ti upahata�. Upahant�ti up�ha�a�-samagge kamme ramat�ti samaggarato, samaggarati, abhirato, abhirati-ma��at�ti mato, mati-marat�ti mato, ramat�ti rato, iccevam�di. V�ti kimattha�?-Ramito, ramati. Rak�ro ca.-589 Rak�ro ca dh�tunamantabhuto no hoti tappaccaye pare timhi ca. Pak�rena kar�yat�ti pakato. (Padattho) pak�rena [SL Page 119] [\x 119/] Kar�yateti pakati-visesena sarat�ti visato-visesena sara�a� visat� v�. �h�p�nami�va.-590 �h� p� iccetesa� dh�t�na� antassa �k�rassa ik�ra �k�r�des� honti yath�sa�khya� tappaccaye pare timhi ca. Tatra ��hito, yatra ��hito, �h�ne-�hiti, y�gu� pitassa bhikkhuno, pivi pivati pivissat�ti p�to-p�ti. Hantehi ho hassa �o v� adahanah�na�.-591 Hak�ra iccevamantehi dh�t�hi tappaccayassa ca hak�r� deso hoti dh�tvantassa hassa �o hoti v� adahanah�na�. �ruhat�ti �ru�ho-ag�h�ti g��ho-g�hat�ti g��ho v�-bahati vuddhi� p�pu��t�ti b��ho-muhat�ti mu�ho. Adahasah�namiti kimattha�?-Dahitth�ti da��ho (vanasa��o) sa�su��hu nayhat�ti sannaddho. Iti kabbidh�nakappe tatiyo ka��o. --------- �amhi ra�jassa jo bh�vakara �esu.-592 �amhi paccaye pare ra�jaiccetassa dh�tassa antabhutassa �jak�rassa jo �deso hoti v� bh�vakaranesu. Ra�jitabbo r�go-ra�jati ten�ti r�go. Bh�vakara�esv�ti kimattha�?-Ra�jati etth�ti ra�go. Hanassa gh�to.-593 Hana iccetassa dh�tussa sabbasseva gh�t�deso hoti �amhipaccaye pare. Upahant�ti upagh�to-g�vo hant�ti gogh�tako. Vadho v� sabbattha.-594 Hana iccetassa dh�tussa sabbasseva vadh�deso hoti v� sabba�h�nesu. Hanat�ti vadho, vadhako- ahat�ti avadhi, ahani v�. [SL Page 120] [\x 120/] �k�rant�na m�yo.-595 �k�rant�na� dh�t�na� antasarassa �ya �deso hoti �amhi paccaye pare. D�na� dad�t�ti d�na d�yako-d�na� d�tu� s�la� yass�ti d�na d�si-majja� d�tu� s�la� yass�ti majjad�yi-nagara� y�tu� s�la� yassa so hoti nagaray�y�. Purasamupaparihi karotissa khakhar�v� tappaccayesu ca.-593 Pura sa� upa pari iccetehi parassa karotissa dh�tussa khakhar�des� honti v� tappaccayepare �amhi ca. Pure kar�yat�ti purakkhato-sama� katanti sa�khato-paccayehi sa�gamma kar�yitth�ti sa�kato-upagantv� k�rayitth�ti upakkhato-parisamantato karayat�ti parikkh�ro-sa�kar�yat�ti sa�kh�ro-upagantv� karot�ti upak�ro v�. Tavetun�disu k�.-597 Tave tuna iccevam�disu paccayesu karotissa dh�tussa k�deso hoti v�. K�tave, k�tu�, kattu� v�, kara�a�, k�t�na, katt�nav�. Gamakhana han�dina� tu� tabb�disu na.-593 Gama khana hana iccevam�d�na� dh�t�na� antassa nak�ro hoti v� tu� tabb�disu paccayesu. Gamana� gantu�-gamana� gamitu�-gaman�yanti gantabba�, gamitabba�-khantu�, khanitu�, khantabba�, khanitabba�-hantu�, hanitu�, hantabba�, hanitabba�-mantu� manitu�, mantabba�, manitabba�. �diggaha�a� kimattha�?-Tunaggaha�attha�-gant�na, khantuna, hantuna, mantuna. Sabbehi t�n�d�na� yo.-599 Sabbehi dh�t�hi tun�d�na� paccay�na� yak�r�deso hoti v�. Abhivandiya, abhivanditv�-oh�ya, ohitv�-upan�ya, upanetv�, passiya, passitv�-uddissa, uddisitv�-�d�ya, �diyatv�. Canantehi racca.-600 Cak�ranak�rantehi dh�tuhi tun�dina� paccay�na� racc� deso hoti v�. [SL Page 121] [\x 121/] Vivicca, �hacca, upahacca. V� ti kimattha�?-Hantv�. Dis� sv�nasv�nta lopo ca.-601 Disa iccet�ya dh�tuy� tun�dina� paccay�na� sv�na sv�des� honti antalopo ca. Disv�na, disv�. Mahadahehi mma yha jja bha ddh� ca.-602 Ma ha da bha iccevamantehi dh�tuhi tun�dina� paccay�na� mma yha jja bha ddh�des� honti v� antalopo ca. �gamma, �gantv�, okkamma, okkamitv�, paggayha, pagga�hitv�, uppajja, uppajjitv�, �rabbha, �rabhitv�, �raddha, �rabhitv�. Taddhita sam�sa kitak� n� ma� v�tave t�n�disu ca.-603 Taddhitasam�sakitakaiccevamant� sadd� n�ma� va da��habb� tavetunatv�natv�dippaccaye vajjetv�. V�si��ho-patto dhammo yena so pattadhammo-kumbhak�ro-iccevam�di. Dumhi garu.-604 Dumhi akkhare yo pubbo so garukova da��habbo. Bhitv�, chitv�, datv�, hutv�. D�gho ca.-605 D�gho ca saro garukova da��habbo �h�ro, nad�, vadhu, te, dhammo, opanayiko. Akkharehi k�ra�.-606 Akkharehi akkharatthehi akkhar�bhidheyyehi k�rappaccayo hoti payoge sati. A eva ak�ro-eva� �k�ro, yak�ro, sak�ro, dhak�ro, mak�ro, bhak�ro, lak�ro. Yath� gamamik�ro.-607 Yath�gama� sabbadh�tuhi sabbapaccayesu ik�r�gamo hoti. [SL Page 122] [\x 122/] Tena kamma� k�riya�-bhavitabba�. Janitabba�, viditabba�, karitv�, icchita�. Icchitabba�, gamitabba�, veditabba�. Hanitv�,pacitv�, iccevam�di. Dadh�ntato yokvaci.-608 Dak�ra dhak�rant�ya dh�tuy� yath�gama� yak�r�gamohoti kvaci tun�disu paccayesu. Buddho loke uppajjitv�, dhamma� bujjhitv�. Dadh�ntatoti kimattha�?-Labhitv�. Kvac�ti kimattha�?-Upp�detv�. Iti kabbidh�nakappai catuttho ka��o. --------- Niggah�ta� sa�yog�di no.-609 Sa�yog�dibhuto nak�ro niggah�tam�pajjate. Ra�go, bha�go, sa�go. Sabbattha ge g�.-610 Ge iccetassa dh�tussa g� �deso hoti sabba�h�ne. G�ta� g�yati. Sadassa s�datta�.-611 Sada iccetassa dh�tussa s�d�deso hoti sabba�h�ne. Nisinno, nis�dati. Yajassa sarassi��ho.-612 Yaja iccetassa dh�tussa sarassa ik�r�deso hoti ��he pare. Yi��ho, yi��h�. �heti kimattha�?-Yajana�. Hacatutth�namant�na� do dhe.-613 Bhavatutth�na� dh�tvant�na� do �deso hoti dhe pare. Sannaddho, kuddho, yuddho, siddho, viddho, laddho, �raddho. [SL Page 123] [\x 123/] �o �hak�re.-614 Hacatutth�na� dh�tvant�na� �o �deso hoti �hak�re pare. �ayhat�ti da��ho, pa��h�ti vu��ho. �hak�reti kimattha�?-D�ho. Gahassa ghara �e v�.-615 Gaha iccetassa dh�tussa sabbassa ghar�deso hoti v� �appaccaye pare. Ghara�, ghar�ni. V�ti kimattha�?-G�ho. Dahassa do �a�.-616 Daha iccetassa dh�tussa dak�ro �attam�pajjate v� �appaccaye pare. Paridaha�a� pari��ho. V�ti kimattha�?-Parid�ho. Dh�tvantassa lopo kvimhi.-617 Dh�tvantassa bya�janassa lopo hoti kvimhi paccaye pare. Bhujena gacchat�ti bhujago-urago, turago,sa�kho. Vidante �.-618 Vida iccetassa dh�tussa ante �k�r�gamo hoti kvimhi paccaye pare. Loka� vidati j�n�t�ti lokavid�. Namakar�namant�na� niyuttatamhi.-619 Nak�ra mak�ra kak�ra rak�r�na� dh�tvant�na� lopo nahoti ik�rayutte tappaccaye pare. Hanitu�, gamito, ramito, a�kito, sa�kito, sarito, karitv�. Iyutta tamh�ti kimattha�?-Gato, sato, kato, bhato. Nakagatta� caj��avumhi.-620 Cak�ra jak�r� kak�ragak�ratta� n�pajjante �avuppaccuye pare. [SL Page 124] [\x 124/] Pavat�ti p�cako, yajat�ti y�jako. Karassa ca tatta� tusmi�.-621 Kara iccetassa dh�tussa ca antassa rak�rassa tak�ratta� hoti v� tuppaccaye pare. Karot�ti katt�, karont�ti katt�ro. Tu� tunatabbesu v�.-622 Kara iccetassa dh�tussa antassa rak�rassa tak�ranta� hoti v� tu� tuna tabbesu paresu. Kattu�, k�tu�, katt�na, k�t�na.Kattabba�, k�tabba�. K�rita� viya ��nubandho.-623 �ak�r�nubandho paccayo k�rita� viya da��habbo v�. D�ho, deho, n�do, v�ho, bahavo, bodho, v�ro, dh�ro, parikkh�ro, d�yako, n�yako, l�vako, bh�vako, k�r�, gh�t�, d�yi. V�ti kimattha�-? Upakkharo. Anak� yu�av�na�.-624 Y� �avu iccetesa� paccay�na� ana aka iccete �des� honti. Nanditabbanti nandana�-(vana�) bhuyate bhavana�-gayhate gaha�a�-nala�karot�ti nalak�rako. Kag� caj�na�.-625 Ca ja iccetesa� dh�tvant�na� kak�ragak�r�des� honti n�nubandhe paccaye pare. P�ko, yogo. Iti kibb�dh�nakappe pa�camo ka��o. --------- [SL Page 125] [\x 125/] Kattari kit.-626 Kattari iccetasmi� atthe kat paccay� honti. K�ru, k�ruko, k�rako, p�cako, katt�, janit�, pavit�. Net�. Bh�vakammesu kiccattakkhatth�.-627 Bh�vakamma iccetesvatthesu kicca-ta-kkha-ttha-icce te paccay� honti. Upasamp�detabba�, upasamp�dan�ya� bh�vat�-sayitabba� bhavat�-kattabba� kamma� bhavat�-bhottabbo odano bhavat�-asitabba� bhojana� bhavat�-asita� bhavat�-sayita� bhavat�-pacito odano bhavat�-asita� bhojana� bhavat�-sayita� sayana� bhavat�-pacita� odana� bhavat�-ki�cissayo, �sassayo, dussayo, sussayo, bhavat�. Kammani dutiy�ya� kto.-628 Kammani iccetasmi� atthe dutiy�ya� vibhattiya� kattariktappaccayo hoti. D�na� dinno devadatto, s�la� rakkhito devadanto-bhatta� bhutto devadatto-garumup�sito devadatto. Khy�d�hi manmaca to v�.-629 Kh� bh� su ru hu v� dhu hi lu p� ada iccevam�d�h� dh�t�hi man paccayo hoti massa ca to hoti v�. Kh�yanti upaddav� ett�ti khemo, bh�yitabboti bh�mo, bh�yanti etth�ti v� bh�mo-ra�siyo abhisavet�ti somo-romo, homo, v�mo, dh�mo, hemo, lomo, pemo, att�, �tum�. Sam�d�hi tham�.-630 Samu dama dara raha du hi s� h� d� y� s� �h� bhasa iccevam�d�hi dh�t�hi tha ma ppaccay� honti. Samet�ti samatho, damatho, daratho, ratho, dumo, himo, s�mo, bh�mo, d�mo, y�mo, s�mo, th�mo, bhasm�. [SL Page 126] [\x 126/] Gahassupadhasse v�.-631 Gaha iccetassa dh�tussa upadhassa ak�rassa etta� hoti v�. Dabbasambh�ra� ga�h� t�ti geha�, gaha�. Masussa sussa cchara ccher�.-632 Masu iccetassa p��ipadikassa sussa cchara ccher� �des� honti. Maccharat�ti maccharo-eva� macchero. �pubbacarassa ca.-633 �pubbassa caraiccetassa dh�tussa ccariya cchara ccher� des� honti, �pubbassa ca rasso hoti. �bhuso caritabbanti acchariya�-eva� acchara�. Acchera�-acchara� paharitu� yuttanti acchara�,acchariya� v�. Caggaha�ena masussa sussapi cchariy�deso hoti. M� acchariya� etassa hot�ti macchariya�. Ala kala salehi lay�.-634 Ala kala sala iccetehi dh�t�hi la ya ppaccay� honti. Alati samatthat�ti alla�-kalitabba� sa�khy�tabbanti kalla�-salati gacchati pavisat�ti salla�-eva� alya�, kalya�, salya�. Y��al���.-635 Tehi kala sala iccetehi dh�tuhi y��al��appaccay� honti. Kalla� sukha� a�ati p�let�ti kaly��a�-ga�ato pa�ikkamitv� salati etth�ti pa�isall��a�-eva�kall��e, pa�i sall��o. Mathassa thassa lo ca.-636 Matha iccetassa dh�tussa thassa lo �deso hoti. A��a ma��a� mathati vilolat�ti mallo-malla�. Casaddaggaha�ena lato ko c�gamo hoti. Mallako, mallaka�. [SL Page 127] [\x 127/] Pes�tisagga patta k�lesu kicc�.-637 Pes�tisagga pattak�la iccetesvatthesu kiccappaccay� honti. Kattabba� kamma� bhavat�-kara��ya� kacca� bhavat�-bhottabba� bhojana� bhavat�-bhojan�ya� bhojja� bhavat�-ajjhayitabba� ajjheyya� bhavat�-ajjhan�ya� ajjheyya� bhavat�. Avassak�dhami�esu �� ca.-638 Avassaka adhami�a iccetesmatthesu ��ppaccayo hoti kicc� ca. Avassake t�va-k�r�si me kamma� avassa�-h�r�si me bh�ra� avassa�. Adhami�e-d�y�sime sata� i�a�-dh�risime sahassa� i�a�. Kicc�ca-d�tabba� me bhavat� sata� i�a�-dh�rayitabba� me Bhavat� sahassa� i�a�-kattabba� me bhavat� geha�-kara��ya� me bhavat� kicca�-k�riya� kayya�v� me bhavat� vattha�. Araha sakk�d�hi tu�.-639 Araha sakka bhabba iccevam�d�hi yoge sabbadh�t�hi tu� paccayo hoti. Arahati bhava� vattu�, arahati bhava� kattu�, sakko bhava� hantu�, sakko bhava� jetu�, sakko bhava� jinitu�, sakko bhava� netu�, sakko bhava� bhavitu�, sakko bhava� d�tu�, sakko bhava� gantu�, bhabbo bhava� jinitu�, iccevam�di. Vaj�d�hi pabbajj�dayo nipaccante.-640 Vaja i�ja a�ju sada vida saja pada hana isu sada sidh� cara kara ruja pada r�ca kita kuca mada labha rada tira aja tija gamu ghasa rusa puccha muha vasa kama tuda visa pi�sa muda musa sata dhu na�a niti tath� iccevam�d�hi dh�tuhi upasaggappaccay�d�hica pabbajj�dayo sadd� nipaccante. Pa�hamameva vajitabb�ti pabbajj�-i�jana� ejj�-samajjana� samajj�-nis�dana� nisajj�-vijjana� vijj�-vissajjana� [SL Page 128] [\x 128/] Vissajj�-padana� pajj�-hanana� vajjh�-esana� icch� atiesana� atticch�-sadana� sajjh�-abhiesana� abhijjh�-sayanti etth�ti seyy�-samm�citta� nidheti et�y�ti saddh�-caritabb� cariy�-kara�a� kiriy�-rujana� rucch�-padana� pajjh�-ri�cana� ricch�-tikicchat�ti tikicch�-sa�kocana� sa�kucch� madana� majj�-labhana� lacch�-raditabb�ti racch�-radana� vilekhana� v� racch�-adhobh�gena gacchat�ti tiracch�-ajana� ajjh�-titikkhat� tikikkh�-saha�gamana� s�gacch�-du��hubhakkhana� dobhacch�-du��hurosana� dorucch�-pucchana� pucch�-muhana� mucch�-vasana� vacch�-kathana� kacch�-sahakathana� s�kacch�-tudana� tucch�-visana� vicch�-pi�sana� picchill�-sukhadukkha� mudat� bhakkhat�ti macco-satt�na� p��a� museti vajet�ti maccu-satana� sacca�-uddha� dhun�ti kampat�ti uddhacca�-na�ana� nacca�-nitana� nicca�-satana� tacca�-iccevam�di. Kvi lopo ca.-641 Bhu dhu bh� gamu khanu yamu mana tanu iccevam�dihi dh�tuhi khvi lopo ca hoti punanipaccante. Vividhehi s�l�digu�ehi bhavat�ti vibhu-sayambh�, abhibh�, sandh�, uddh�, vibh�, nibh�, pabh�, sabh�,�bh�, bhujago, urago, turago, sa�kho, viyo, sumo, parito, iccevam�di. Sacaj�na� kag� n�nukhandh.-642 Sacaiaj�na� dh�tunamant�na� caj�na� kag�des� honti yath�sa�khya� n�nubandhappaccaye pare. Oko, p�ko, seko, soko, viveko, c�go, yogo, bhogo, rogo, r�go, bh�go, bha�go, ra�go, sa�go. Nud�d�hi yu �avu na man�nan� k� na nak� sak�ritehi ca.-643333333 Nuda suda jana su lu hupu bhu �� asa samu iccevam�d�hi dh�t�hi phanda citi �na iccevam�d�hi dh�t�hi sak�ritehi ca yu�avuna� paccay�na� ana �nana aka �nanak�des� honti yath� sa�khya� kattari bh�va kara�esu ca. Kattari t�va-pan�dat�ti panudano-eva� sudano, janano, [SL Page 129] [\x 129/] Sava�o, lava�o, havano, pavano, bhavano, ���o, asano, sama�o. Bh�veca-panujjate panudana�-sujjate s�dana�, j�yate janana�, s�yate sava�a�,l�yate lavana�, h�yate bhavana�, p�yate pavana�, bh�yate bhavana�, ��yate ���a�, asayate asana�, sammate sama�a�, sa�j�niyate sa�j�nana�.Kuyate k�nana�. K�rite ca-phand�payate phand�pana�, cet�payate cet�pana�, ���payate ���pana�. Kara�e ca-n�dati anen�ti n�dana�-eva� pan�dana�, s�dana�, janana�, savana�, lavana�, bhava�a�, pavana�, havana�, j�nana�, asana�, sama�a�. Puna kattari-nudat�ti nudako, sudat�ti sudako janek�ti janako, su�at�ti, s�vako, lu��t�ti l�vako, juhot�ti h�vako. Pu�at�ti p�vako, bhavat�ti bh�vako. J�n�t�ti j�nanako, asat�ti asako, up�sat�ti up�sako, samet�ti samako. K�ritetu-phand�payat�ti phand�pako. ��apayat�ti ��apako-eva� cet�pako, sa�j�nanako. Iccevam�di. I ya ta ma k� e s�namantassaro d�gha� kvaci dusassa gu�a� do ra� sakkh� ca.-644 I ya ta ma ki e sa iccetesa� sabban�m�namanto saro d�gham�pajjate kvaci dusa iccetassa dh�tussa gu�a m�pajjate dak�ro rak�ram�pajjate dh�tvantassa sassa ca sa kkha � iccete �des� honti yath� sambhava�. Ete sadd� sakena sakena n�mena yath�nuparodhena buddhas�sane pacch� puna nipaccante. Emamiva na� passat�ti �diso-samiva na� passat�ti y�di so-tamiva na� passat�ti t�diso-eva� m�diso, k�diso, ediso, s�diso, �riso, y�riso, t�riso, m�riso, k�riso, eriso, s�riso-�dikkho, y�dikkho, t�dikkho m�dikkho, k�dikkho, edikkho, s�dikkho-�di, y�di, t�di, m�di, k�di, edi, s�di. [SL Page 130] [\x 130/] Casaddaggaha�ena tesameva sadd�na� iya iccevam�dina mantoca saro kvaci d�ghattam�hu. �rikkho, y�rikkho, t�rikkho, m�rikkho, kirikkho, erikkho, s�rikkho-s�diso, s�riso, s�dikkho, s�rikkho. Hy�d�hi mati buddhi p�j�d�hi ca kto.-645 Hi supa mida iccevam�d�hi dh�tuh� maty�dito ca budhy�dito ca p�j�dito ca ktappaccayo hoti. Bh�yitabboti bhito, supitabboti sutto, miditabbo sinehe tabboti mitto-eva� sammato, sa�kappito, samp�dito, avadh�rito,-buddho, ito, vidito, takkito, p�jito, apac�yito, m�nito, apavito, vandito, sakk�rito, ��to. Vepu si dava vamu ku d� bhu hv�d�hi thuttima�im� nibbatte.-646 Vepu si dava vamu ku d� bhu h� iccevam�d�hi dh�t�hi yath� sambhava� thu tti ma �imappaccay� honti nibbattatthe. Vepana� vepo, tena nibbatto vepathu-sayana� sayo tena nibbatto sayathu-davana� davo tena nibbatto davathu-vamana� vamo tena nibbatto vamathu-kuti kara�a� tena nibbatta� kuttima�-d�ti d�na�, tena nibbatta� dattima�-bhuti bhavana� tena nibbatta� bhottima�-avah�ti avahana� tena nibbatta� oh�vima�. Akkose namh�ni.-647 Akkosa iccetasmi� atthe namhi pa�isedhayutte �nippaccayo hoti sabbadh�t�hi. Nagamitabba� agam�ni te jamma desa�-nakattabba� akar��i te jamma kamma�. Namh�ti kimattha� vipatti te jamma-vikatti te jamma. Akkoseti kimattha�?-Avadhi, aha�i te. Ek�dito sakissa kkhattu�.-648 Eka dv� ti catu pa�ca cha satta a��ha nava das�dito ga�anato sakissa kkhattu� paccayo hoti. Yath�-ekassa padatthassa saki� v�ra� ekakkhattu�-dvinna� padatth�na� saki� v�ra� dvikkhattu�-ti��a� padatth�na� saki� v�ra�. [SL Page 131] [\x 131/] Tikkhattu�-eva� catukkhattu�, pa�cakkhattu�, cakkhattu�, sattakkhattu�, a��hakkhattu�, navakkhattu�, dasakkattu�-evam�dayo a��epi sadd� eva� yojetabb�. Sunassunasso�av��uv��u�u�a khu����.-649 Suna iccetassa p��ipadikassa unassa o�a v��a uv��a ��a u�akha u�a � ���des� honti. S�mikassa vacana� su��t�ti so�o sv��o-eva� suv��o, s��o, su�akho, su�o, s�, s��o. Taru�assa susu ca.-650 Taru�aiccetassa p��ipadikassa susu �deso hoti. Susuk��akeso. Yuvassuvassu vuv�nun�n�.-651 Yuva iccetassa p��ipadikassa uvassa uva uv�na una �n�des� honti. Yuv�, yuv�no, yuno, y�no. K�le vattam�n�t�te �v�dayo.-652 K�le vattam�natthe ca at�tatthe ca �u yu tappaccay� honti. Ak�si karoti (karissat�ti) k�ru, agacchi gacchati (gacchissat�)ti v�yu. Abhavi bhavati (bhavissat�)ti bh�ta�. Bhavissati gam�d�hi �ighi�.-653 Bhavissati k�latthe gamubhaja su �h� iccevam�dihi dh�tuhi �ighina paccay� honti. �yati� gamitu� s�la� yassa so hoti g�mi, �yati� bhajitu� s�la� yassa so hoti bh�ji-�yati� passitu� s�la� yassa so hoti pass�vi-�yati� pa�hitu� s�la� yassa so hoti pa��h�yi. Kiriy�ya� �avutavo.-654 Kiriy�ya matthe �avu tu iccete paccay� honti bhavissati k�le. [SL Page 132] [\x 132/] Karissat�ti k�rako vajati-bhu�jissat�ti hott� vajati. Bh�vav�cimhi catutth�.-655 Bh�va v�cimhi catutthivibhatti hoti bhavissatik�le. Pavissate pacana� v� p�ko, p�k�ya vajati-bhu�jissate bhojana� v� bhogo, bhog�ya vajati-naccissate na��na� v�, nacca� nacc�ya vajati. Kammani �o.-626 Kammani upapade �appaccayo hoti bhavissatik�le. Nagara� karissat�ti nagarak�ro vajati-s�li� lavissat�ti s�lil�vo vajati. Dha��a� vapissat�ti dha��av�po vajati-bhoga� dadissat�ti bhogad�yo, vajati-sindhu� pivissat�ti sindhu p�yovajati. Sese ssantu m�n�n�.-657 Sesa iccetasmi� atthe ssantu m�na �na iccete paccay� honti bhavissatik�le kamm�papade. Kamma� karissat�ti kamma� karissa�-eva� kamma� karonto, kamma� kurum�no, kamma� kar��o vajati-bhojana� bhu�jissat�ti bhojana� bhu�jissa�-eva� bhojana� bhu�janto, bhojana� bhu�jam�no, bhojana� bhu�j�no, vajati-kh�dana� kh�dissat�ti kh�dana� kh�dissa�, kh�dana� kh�danto, kh�dana� kh�dam�no, kh�dana� kh�d�no, vajati-magga� carissat�ti magga� carissa�, caranto, caram�no, car�no vajati-bhikkha� bhikkhissat�ti bhikkha� bhikkhissa�, bhikkha� bhikkhanto, bhikkha� bhikkham�no, bhikkha� bhikkh�no, vajati. Chad�d�hitatra�.-658 Chada citi su si vida pada tnu yata ada mada yuja vatu mida m� pu kala vara vepu gupa d� iccevam�dih� dh�t�hi tatra� iccete paccay� honti yath� sambhava�. �tapa� ch�det�ti chatta�, chatra�-�ramma�a� cintet�ti citta�, citra�-cintenti sampayuttadhamme eten�ti v� citta�, citra�-sutta�, s�tra�, netta�, netra�, pak�rena vidat�ti pavitta�, pavitra�-vividhen�k�rena a�ga� p�pa� pun�t�ti v� pavitta� pavitra�-patta�,p�tra�-tatta� [SL Page 133] [\x 133/] Tatra�, yatta�, yatra�-atta�, atra�-matta�. Matra�-yutta�. Yutra�-vatta�. Vatra�-mitta�, mitra�-matta�, matra�-attano kula� pun�ti sedhet�ti putto-putro, putra�-kalatta�, kalatra�, varatta�, varatra�-vetta�, vetra�-gatta�, g�tra�-gutta�, gotta�, gotra�-d�tta�, d�tra�-iccevam�di. Vad�d�hi �itto ga�e.-659 Vada cara vara iccevam�d�hi dh�t�hi �ittappaccayo hoti ga�attho. V�dit�na� ga�e v�ditta�-eva� v�ritta�. V�ritta�, iccevam�di. Mid�d�hi ttitiyo.-660 Mida pada ra�ja tanu dh� iccevam�d�hi dh�tuhi tti ti iccete paccay� honti. Metti. Patti. Ratti, tatti, dh�ti, iccevam�di. Usu ra�ja da�s�na� da�sassa da��ho �ha�h� ca.-661 Usu ra�ja da�sa iccetesa� dh�t�na� da�sassa da��h� deso hoti �ha�h�ppaccay� ca honti. U��ho, ra��ha�, da��ho. Suvus�namuvus�namato thova.-662 Su vu asa iccetesa� dh�t�na� u � as�na� at�deso hoti thappaccayo ca. Sattha�, vattha�, attho. Ra�jud�d�hi dhadidda kir� kvaci jada lopo ca.-663 Ra�ja udi idi vadi madi khudi chidi rudi dala susa suva vaca vaja iccevam�d�hi dh�t�hi dha da idda ka ira iccete paccay� honti kvaci jada lopo ca puna nipaccante. Randha�, samuddo, indo, cando, mando, khuddo, chiddo, ruddo, daliddo,sukka�, soko, vakka�, vajira�, iccevam�di. Pa�ito hissa hera�h�ra�.-664 Pa�i iccetasm� hissa dh�tussa hera� h�ra� �des� honti. [SL Page 134] [\x 134/] Pa�ipakkhe madditv� gacchati pavattat�ti p��ihera�, p��ih�ra�. Ka�y�d�hi ko.-665 Ka�i gha�i va�i kara��i ma��i sa��i ku�h� bha��a pa��i da��� ra��� ta��� isi��� ca��� ga��� a��� la��� me��� era��� kha��� iccevam�d�hi dh�t�hi kappaccayo hoti. Sahappaccayena ca puna nipaccante yath� sambhava�. Ka��o, gha��o, ca��o, kara��o, ma��o, sa��o, ku��ho, bha��a�, pa��ako, da��o, ra��o, vita��o, isi��o, ca��o, ga��o, a��o, la��o, me��o, era��o, kha��o, iccevam�dayo a��e pi sadd� bhavanti. Kh�d�magam�na� khandh�ndhagandh�.-666 Kh�da� ama gamu iccetesa� dh�t�na� khandha anda gandhades� honti kappaccayo ca. Khandho, andho, gandho-eva� khandhako, andhako, gandhako. Pa��d�hyala�.-667 Pa�a kala kusa kada bhaganda mekha vakka takka palla sadda mula khila vida ca��a pa�ca vaca vasa paca maca musa gotthu puthu bahu ma�ga baha kabi sabi agga iccevam�dihi dh�t�hi p��ipadikehi ca uttarapadesuala� paccayo hoti pacch� puna nipaccante. Pa�e alamiti pa�ala�-eva� kalla�. Kusala�, kadala�, bhagandala�, mekhala�, vakkala�, takkala�. Pallala�, saddala�. Mul�la�. Khil�lo, vidala�. Ca���lo, pa�c�lo, v�la�, vasalo, pacalo, macalo, musalo, gotthulo, puthulo,bahulo-ma�gala�, bahala�, kambala�, sambala�, aggala�, iccevam�dayo a��epi sadd� bhavanti. Puthassa puthu path�mo v�.-668 Putha iccetassa p��ipadikassa puthu path�des� honti kvaci amappaccayo hoti. Puthuv�, pa�hamo, puthujjano, pa�hav� v�. S�s�d�hi tudavo.-969 Sasu dada ada mada iccevam�d�hi dh�t�hi tudu iccete paccay� honti. Sattu, daddu, addu, maddu. [SL Page 135] [\x 135/] Cy�d�hi �varo.-670 Ci p� dh� iccevam�d�hi dh�t�hi �varappaccayo hoti. C�vara�, p�vara�, dh�vara�. Mun�d�hi ci.-671 Muna yata agga pata kava suva ruva mah�la bhadd�la ma�a iccevam�d�hi dh�tuh� p��ipadikehi ca ippaccayo hoti. Muni, yati, aggi, pati, kavi, suvi, ruvi, mah�li, bhadd�li, ma�i. Vid�d�hyuro.-672 Vida valla masa sandha du ku kapu maya unda khajja kura iccevam�d�hi dh�t�hi p��ipadikehica �rappaccayo hoti, vidura��h�ne j�to veduro, valluro, masuro, sandhuro, duro, kuro, kappuro, mayuro, unduro, khajj�ro, kururo. Han�d�hi nu�utavo.-673 Hana jana bh� ri�a khanu ama ve khe dhe dh� si ki hi icce vam�d�hi dh�tuhi nu �u tu iccete paccay� honti. Hanu, j�nu, bh�nu. Re�u, kh��u, a�u, ve�u. Dhenu, dh�tu, setu, ketu, hetu. Ku��d�hi ��ho.-674 Ku�a kusa ka�a iccevam�d�hi dh�t�hi p��ipadikehi ca ��happaccayo hoti. Ku��ho, ko��ho, ka��ha�. Manupurasu��d�hi ussa �usis�.-675 Manu pura su�a ku su siri ila ala maha si ki icceva m�d�hi dh�t�hi p��ipadikehi ca ussa nusa isa iccete paccay� honti. Yath�-manusso, m�nuso, puriso, poso, su�is�, kar�sa�, (suriyo,) sir�so, illiso, alaso, mahiso, s�sa�, kisa�, iccevam�dayo sadd� ses� bahuk� bhavanti. Iti kabbidh�nakapekpa u��dikappo cha��ho ka��o.

tải về 301.65 Kb.

Chia sẻ với bạn bè của bạn:




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương