Aṅguttaranikāyo -5 Pañcakanipātapāḷi



tải về 3.21 Mb.
trang5/18
Chuyển đổi dữ liệu30.08.2016
Kích3.21 Mb.
#29574
1   2   3   4   5   6   7   8   9   ...   18

4. Sumanavaggo須摩那品



(A.5.31.)4-1. Sumanasuttaṁ須摩那(公主問布施不布施差別)

*偈-- 《中阿含148經》(大正藏1.660b),前六句,《雜阿含94經》(大正藏2.25c),
《別譯雜阿含260經》(大正藏2.465b)

31. Ekaṁ (CS.pg.2.27) samayaṁ …pe… Anāthapiṇḍikassa ārāme. Atha kho Sumanā rājakumārī pañcahi rathasatehi pañcahi rājakumārisatehi parivutā yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho Sumanā rājakumārī Bhagavantaṁ etadavoca--

“Idhassu, bhante, Bhagavato dve sāvakā samasaddhā samasīlā samapaññā– eko dāyako, eko adāyako. Te kāyassa (A.5.31./III,33.) bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyuṁ. Devabhūtānaṁ pana nesaṁ § , bhante, siyā viseso, siyā nānākaraṇan”ti?

“Siyā, Sumane”ti Bhagavā avoca– “yo so, Sumane, dāyako so amuṁ adāyakaṁ devabhūto samāno pañcahi ṭhānehi adhigaṇhāti– dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena. Yo so, Sumane, dāyako so amuṁ adāyakaṁ devabhūto samāno imehi pañcahi ṭhānehi adhigaṇhāti”.

“Sace pana te, bhante, tato cutā itthattaṁ āgacchanti, manussabhūtānaṁ pana nesaṁ, bhante, siyā viseso, siyā nānākaraṇan”ti? “Siyā, Sumane”ti Bhagavā avoca– “yo so, Sumane, dāyako so amuṁ adāyakaṁ manussabhūto samāno pañcahi ṭhānehi adhigaṇhāti– mānusakena āyunā, mānusakena vaṇṇena, mānusakena sukhena, mānusakena yasena, mānusakena ādhipateyyena. Yo so, Sumane, dāyako so amuṁ adāyakaṁ manussabhūto samāno imehi pañcahi ṭhānehi adhigaṇhāti”.

“Sace pana te, bhante, ubho agārasmā anagāriyaṁ pabbajanti, pabbajitānaṁ pana nesaṁ, bhante siyā viseso, siyā nānākaraṇan”ti? “Siyā, Sumane”ti Bhagavā avoca– “yo so, Sumane, dāyako so amuṁ adāyakaṁ pabbajito samāno pañcahi ṭhānehi adhigaṇhāti– yācitova bahulaṁ cīvaraṁ paribhuñjati appaṁ ayācito, yācitova bahulaṁ piṇḍapātaṁ paribhuñjati (CS.pg.2.28) appaṁ ayācito, yācitova bahulaṁ senāsanaṁ paribhuñjati appaṁ ayācito, yācitova bahulaṁ gilānappaccayabhesajjaparikkhāraṁ paribhuñjati appaṁ ayācito. Yehi kho pana sabrahmacārīhi saddhiṁ viharati tyassa manāpeneva bahulaṁ kāyakammena samudācaranti appaṁ amanāpena, manāpeneva bahulaṁ vacīkammena samudācaranti appaṁ amanāpena, manāpeneva bahulaṁ manokammena samudācaranti appaṁ amanāpena, manāpaṁyeva bahulaṁ upahāraṁ upaharanti appaṁ (A.5.31./III,34.) amanāpaṁ. Yo so, Sumane, dāyako so amuṁ adāyakaṁ pabbajito samāno imehi pañcahi ṭhānehi adhigaṇhātī”ti.

“Sace pana te, bhante, ubho arahattaṁ pāpuṇanti, arahattappattānaṁ pana nesaṁ, bhante, siyā viseso, siyā nānākaraṇan”ti? “Ettha kho panesāhaṁ, Sumane, na kiñci nānākaraṇaṁ vadāmi, yadidaṁ vimuttiyā vimuttin”ti § .

“Acchariyaṁ, bhante, abbhutaṁ, bhante! Yāvañcidaṁ, bhante, alameva dānāni dātuṁ alaṁ puññāni kātuṁ; yatra hi nāma devabhūtassāpi upakārāni puññāni, manussabhūtassāpi upakārāni puññāni, pabbajitassāpi upakārāni puññānī”ti. “Evametaṁ, Sumane! Alañhi, Sumane, dānāni dātuṁ alaṁ puññāni kātuṁ! Devabhūtassāpi upakārāni puññāni, manussabhūtassāpi upakārāni puññāni, pabbajitassāpi upakārāni puññānī”ti.

Idamavoca Bhagavā. Idaṁ vatvāna §Sugato athāparaṁ etadavoca satthā–

* “Yathāpi cando vimalo, gacchaṁ ākāsadhātuyā;

Sabbe tārāgaṇe loke, ābhāya atirocati.

“Tatheva sīlasampanno, saddho purisapuggalo;

Sabbe maccharino loke, cāgena atirocati.

“Yathāpi megho thanayaṁ, vijjumālī satakkaku;

Thalaṁ ninnañca pūreti, abhivassaṁ vasundharaṁ.

“Evaṁ dassanasampanno, sammāsambuddhasāvako;

Macchariṁ adhigaṇhāti, pañcaṭhānehi paṇḍito.

“Āyunā (CS.pg.2.29) yasasā ceva § , vaṇṇena ca sukhena ca;

Sa ve bhogaparibyūḷho § , pecca sagge pamodatī”ti. Paṭhamaṁ.

(A.5.32./III,35.)

(A.5.32.)4-2. Cundīsuttaṁ准提(公主問歸依、五戒)

*偈--《增支部》A.4.34.

32. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho Cundī rājakumārī pañcahi rathasatehi pañcahi ca kumārisatehi parivutā yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho Cundī rājakumārī Bhagavantaṁ etadavoca--

“Amhākaṁ, bhante, bhātā Cundo nāma rājakumāro, so evamāha – ‘yadeva so hoti itthī vā puriso vā Buddhaṁ saraṇaṁ gato, dhammaṁ saraṇaṁ gato, saṅghaṁ saraṇaṁ gato, pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato, so kāyassa bhedā paraṁ maraṇā sugatiṁyeva upapajjati, no duggatin’ti. Sāhaṁ, bhante, Bhagavantaṁ pucchāmi– ‘kathaṁrūpe kho, bhante, satthari pasanno kāyassa bhedā paraṁ maraṇā sugatiṁyeva upapajjati, no duggatiṁ? Kathaṁrūpe dhamme pasanno kāyassa bhedā paraṁ maraṇā sugatiṁyeva upapajjati, no duggatiṁ? Kathaṁrūpe saṅghe pasanno kāyassa bhedā paraṁ maraṇā sugatiṁyeva upapajjati, no duggatiṁ? Kathaṁrūpesu sīlesu paripūrakārī kāyassa bhedā paraṁ maraṇā sugatiṁyeva upapajjati, no duggatin’”ti?

“Yāvatā, Cundi, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā § rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā, Tathāgato tesaṁ aggamakkhāyati arahaṁ sammāsambuddho. Ye kho, Cundi, Buddhe pasannā, agge te pasannā. Agge kho pana pasannānaṁ aggo vipāko hoti.

“Yāvatā, Cundi, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṁ aggamakkhāyati. Ye, Cundi, ariye aṭṭhaṅgike magge pasannā, agge te pasannā, agge kho pana pasannānaṁ aggo vipāko hoti.

“Yāvatā (CS.pg.2.30) Cundi, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṁ § aggamakkhāyati, yadidaṁ– madanimmadano pipāsavinayo ālayasamugghāto vaṭṭupacchedo taṇhākkhayo virāgo nirodho nibbānaṁ. Ye kho, (A.5.32./III,36.) Cundi virāge dhamme pasannā, agge te pasannā. Agge kho pana pasannānaṁ aggo vipāko hoti.

“Yāvatā, Cundi, saṅghā vā gaṇā vā, Tathāgatasāvakasaṅgho tesaṁ aggamakkhāyati, yadidaṁ– cattāri purisayugāni aṭṭha purisapuggalā, esa Bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassa. Ye kho, Cundi, saṅghe pasannā, agge te pasannā. Agge kho pana pasannānaṁ aggo vipāko hoti.

“Yāvatā, Cundi, sīlāni, ariyakantāni sīlāni tesaṁ § aggamakkhāyati, yadidaṁ– akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni. Ye kho, Cundi, ariyakantesu sīlesu paripūrakārino, agge te paripūrakārino. Agge kho pana paripūrakārīnaṁ aggo vipāko hotī”ti.

“Aggato ve pasannānaṁ, aggaṁ dhammaṁ vijānataṁ;

Agge Buddhe pasannānaṁ, dakkhiṇeyye anuttare.

“Agge dhamme pasannānaṁ, virāgūpasame sukhe;

Agge saṅghe pasannānaṁ, puññakkhette anuttare.

“Aggasmiṁ dānaṁ dadataṁ, aggaṁ puññaṁ pavaḍḍhati;

Aggaṁ āyu ca vaṇṇo ca, yaso kitti sukhaṁ balaṁ.

“Aggassa dātā medhāvī, aggadhammasamāhito;

Devabhūto manusso vā, aggappatto pamodatī”ti. Dutiyaṁ.


(A.5.33.)4-3. Uggahasuttaṁ(敏達迦之孫女)郁迦(成就五法之女死後生可意天)

cf. 《增支部》A.8.46-48.

33. Ekaṁ samayaṁ Bhagavā Bhaddiye viharati Jātiyā vane. Atha kho Uggaho Meṇḍakanattā yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Uggaho Meṇḍakanattā Bhagavantaṁ etadavoca--

“Adhivāsetu (CS.pg.2.31) me, bhante, Bhagavā svātanāya attacatuttho (A.5.33./III,37.) bhattan”ti Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Uggaho Meṇḍakanattā Bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho Bhagavā tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena Uggahassa meṇḍakanattuno nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho Uggaho Meṇḍakanattā Bhagavantaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho Uggaho Meṇḍakanattā Bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Uggaho Meṇḍakanattā Bhagavantaṁ etadavoca-- “Imā me, bhante, kumāriyo patikulāni gamissanti. Ovadatu tāsaṁ, bhante, Bhagavā; anusāsatu tāsaṁ, bhante, Bhagavā, yaṁ tāsaṁ assa dīgharattaṁ hitāya sukhāyā”ti.

Atha kho Bhagavā tā kumāriyo etadavoca-- “Tasmātiha, kumāriyo, evaṁ sikkhitabbaṁ– ‘yassa vo § mātāpitaro bhattuno dassanti atthakāmā hitesino anukampakā anukampaṁ upādāya, tassa bhavissāma pubbuṭṭhāyiniyo pacchānipātiniyo kiṁkārapaṭissāviniyo manāpacāriniyo piyavādiniyo’ti. Evañhi vo, kumāriyo, sikkhitabbaṁ.

“Tasmātiha, kumāriyo, evaṁ sikkhitabbaṁ– ‘ye te bhattu garuno § bhavissanti mātāti vā pitāti vā samaṇabrāhmaṇāti vā, te sakkarissāma garuṁ karissāma § mānessāma pūjessāma abbhāgate ca āsanodakena paṭipūjessāmā’ti § . Evañhi vo, kumāriyo, sikkhitabbaṁ.

“Tasmātiha kumāriyo, evaṁ sikkhitabbaṁ– ‘ye te bhattu abbhantarā kammantā uṇṇāti vā kappāsāti vā, tattha dakkhā bhavissāma analasā (CS.pg.2.32) tatrupāyāya vīmaṁsāya samannāgatā, alaṁ kātuṁ alaṁ saṁvidhātun’ti. Evañhi vo, kumāriyo, sikkhitabbaṁ.

“Tasmātiha, kumāriyo, evaṁ sikkhitabbaṁ– ‘yo so bhattu abbhantaro § antojano dāsāti vā pessāti (A.5.33./III,38.) vā kammakarāti vā, tesaṁ katañca katato jānissāma akatañca akatato jānissāma, gilānakānañca balābalaṁ jānissāma, khādanīyaṁ bhojanīyañcassa paccaṁsena § saṁvibhajissāmā’ti § . Evañhi vo, kumāriyo, sikkhitabbaṁ.

“Tasmātiha, kumāriyo, evaṁ sikkhitabbaṁ– ‘yaṁ bhattā āharissati dhanaṁ vā dhaññaṁ vā rajataṁ vā jātarūpaṁ vā, taṁ ārakkhena § guttiyā sampādessāma, tattha ca bhavissāma adhuttī athenī asoṇḍī avināsikāyo’ti. Evañhi vo, kumāriyo, sikkhitabbaṁ. Imehi kho, kumāriyo, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā manāpakāyikānaṁ devānaṁ sahabyataṁ upapajjatī”ti.

“Yo naṁ bharati sabbadā, niccaṁ ātāpi ussuko;

Sabbakāmaharaṁ posaṁ, bhattāraṁ nātimaññati.

“Na cāpi sotthi bhattāraṁ, issācārena § rosaye.

Bhattu ca garuno sabbe, paṭipūjeti paṇḍitā.

“Uṭṭhāhikā § analasā, saṅgahitaparijjanā.

Bhattu manāpaṁ § carati, sambhataṁ anurakkhati.

“Yā evaṁ vattatī nārī, bhattuchandavasānugā;

Manāpā nāma te devā, yattha sā upapajjatī”ti. Tatiyaṁ.


manāpakāyikānaṁ devānaṁ:=Nimmānarati,可意天眾(=化樂天),此天能隨心所欲造出色、聲、樂(《增支部》A.8.46./IV,263.)。

(A.5.34.)4-4. Sīhasenāpatisuttaṁ師子將軍(布施:受讚揚.受敬仰.增善名.入眾無畏無赧)

《增壹阿含32.10經》(大正藏2.680c),《增壹阿含52.6經》(大正藏2.826a)

34. Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgārasālāyaṁ. Atha kho Sīho senāpati yena (A.5.34./III,39.) Bhagavā tenupasaṅkami; upasaṅkamitvā (CS.pg.2.33) Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Sīho senāpati Bhagavantaṁ etadavoca-- “Sakkā nu kho, bhante, Bhagavā sandiṭṭhikaṁ dānaphalaṁ paññāpetun”ti?

“Sakkā, Sīhā”ti Bhagavā avoca– “dāyako, sīha, dānapati bahuno janassa piyo hoti manāpo. Yampi, sīha, dāyako dānapati bahuno janassa piyo hoti manāpo, idampi sandiṭṭhikaṁ dānaphalaṁ.

“Puna caparaṁ, sīha, dāyakaṁ dānapatiṁ santo sappurisā bhajanti. Yampi, Sīha, dāyakaṁ dānapatiṁ santo sappurisā bhajanti, idampi sandiṭṭhikaṁ dānaphalaṁ.

“Puna caparaṁ, Sīha, dāyakassa dānapatino kalyāṇo kittisaddo abbhuggacchati. Yampi, Sīha, dāyakassa dānapatino kalyāṇo kittisaddo abbhuggacchati, idampi sandiṭṭhikaṁ dānaphalaṁ.

“Puna caparaṁ, Sīha, dāyako dānapati yaṁ yadeva parisaṁ upasaṅkamati– yadi khattiyaparisaṁ yadi brāhmaṇaparisaṁ yadi gahapatiparisaṁ yadi samaṇaparisaṁ– visārado § upasaṅkamati amaṅkubhūto. Yampi, Sīha, dāyako dānapati yaṁ yadeva parisaṁ upasaṅkamati– yadi khattiyaparisaṁ yadi brāhmaṇaparisaṁ yadi gahapatiparisaṁ yadi samaṇaparisaṁ– visārado upasaṅkamati amaṅkubhūto, idampi sandiṭṭhikaṁ dānaphalaṁ.

“Puna caparaṁ, Sīha, dāyako dānapati kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Yampi, Sīha, dāyako dānapati kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati, idaṁ § samparāyikaṁ dānaphalan”ti.

Evaṁ vutte Sīho senāpati Bhagavantaṁ etadavoca-- “Yānimāni, bhante, Bhagavatā cattāri sandiṭṭhikāni dānaphalāni akkhātāni, nāhaṁ ettha Bhagavato saddhāya gacchāmi; ahaṁ petāni jānāmi. Ahaṁ, bhante, dāyako dānapati bahuno janassa piyo manāpo. Ahaṁ, bhante, dāyako dānapati; maṁ santo sappurisā bhajanti. Ahaṁ, bhante, dāyako dānapati; mayhaṁ kalyāṇo kittisaddo abbhuggato– ‘Sīho senāpati dāyako kārako (CS.pg.2.34) saṅghupaṭṭhāko’ti. Ahaṁ, (A.5.34./III,40.) bhante dāyako dānapati yaṁ yadeva parisaṁ upasaṅkamāmi– yadi khattiyaparisaṁ yadi brāhmaṇaparisaṁ yadi gahapatiparisaṁ yadi samaṇaparisaṁ– visārado upasaṅkamāmi amaṅkubhūto. Yānimāni, bhante, Bhagavatā cattāri sandiṭṭhikāni dānaphalāni akkhātāni, nāhaṁ ettha Bhagavato saddhāya gacchāmi; ahaṁ petāni jānāmi. Yañca kho maṁ, bhante, Bhagavā evamāha– ‘dāyako, Sīha, dānapati kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjatī’ti, etāhaṁ na jānāmi; ettha ca panāhaṁ Bhagavato saddhāya gacchāmī”ti. “Evametaṁ, Sīha, evametaṁ, Sīha! Dāyako dānapati kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjatī”ti.

“Dadaṁ piyo hoti bhajanti naṁ bahū,

Kittiñca pappoti yaso ca vaḍḍhati § .

Amaṅkubhūto parisaṁ vigāhati,

Visārado hoti naro amaccharī.

“Tasmā hi dānāni dadanti paṇḍitā,

Vineyya maccheramalaṁ sukhesino.

Te dīgharattaṁ tidive patiṭṭhitā,

Devānaṁ sahabyagatā ramanti te § .

“Katāvakāsā katakusalā ito cutā § ,

Sayaṁpabhā anuvicaranti nandanaṁ § .

Te tattha nandanti ramanti modare,

Samappitā kāmaguṇehi pañcahi.

“Katvāna vākyaṁ asitassa tādino,

Ramanti sagge § Sugatassa sāvakā”ti. Catutthaṁ.

(A.5.35./III,41.)


(A.5.35.)4-5. Dānānisaṁsasuttaṁ布施(:受讚揚.善士所愛.增善名.不破在家義務.死後生善趣)


35. “Pañcime bhikkhave, dāne ānisaṁsā. Katame pañca? Bahuno janassa piyo hoti manāpo; santo sappurisā bhajanti; kalyāṇo kittisaddo (CS.pg.2.35) abbhuggacchati; gihidhammā anapagato § hoti; kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Ime kho, bhikkhave, pañca dāne ānisaṁsā”ti.

“Dadamāno piyo hoti, sataṁ dhammaṁ anukkamaṁ;

Santo naṁ sadā bhajanti § , saññatā brahmacārayo.

“Te tassa dhammaṁ desenti, sabbadukkhāpanūdanaṁ;

Yaṁ so dhammaṁ idhaññāya, parinibbāti anāsavo”ti. Pañcamaṁ.


(A.5.36.)4-6. Kāladānasuttaṁ應時之施(施來者.去者.病人.飢荒.新穀食先供具戒者)

《增壹阿含32.12經》(大正藏2.681b),T.150《七處三觀15經》(大正藏2.878a)

36. “Pañcimāni, bhikkhave, kāladānāni. Katamāni pañca? Āgantukassa dānaṁ deti; gamikassa dānaṁ deti; gilānassa dānaṁ deti; dubbhikkhe dānaṁ deti; yāni tāni navasassāni navaphalāni tāni paṭhamaṁ sīlavantesu patiṭṭhāpeti. Imāni kho, bhikkhave, pañca kāladānānī”ti.

“Kāle dadanti sappaññā, vadaññū vītamaccharā;

Kālena dinnaṁ ariyesu, ujubhūtesu tādisu.

“Vippasannamanā tassa, vipulā hoti dakkhiṇā;

Ye tattha anumodanti, veyyāvaccaṁ karonti vā.

Na tena § dakkhiṇā ūnā, tepi puññassa bhāgino.

“Tasmā dade appaṭivānacitto, yattha dinnaṁ mahapphalaṁ;

Puññāni paralokasmiṁ, patiṭṭhā honti pāṇinan”ti. Chaṭṭhaṁ.

(A.5.37./III,42.)

(A.5.37.)4-7. Bhojanasuttaṁ食(施=壽、色、樂、力、辯)

《增壹阿含32.11經》(大正藏2.681a),《佛說食施獲五福報經》(大正藏2.854c)

37. “Bhojanaṁ bhikkhave, dadamāno dāyako paṭiggāhakānaṁ pañca ṭhānāni deti. Katamāni pañca? Āyuṁ deti, vaṇṇaṁ deti, sukhaṁ deti, balaṁ deti, paṭibhānaṁ § deti. Āyuṁ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā; vaṇṇaṁ datvā vaṇṇassa bhāgī hoti dibbassa vā mānusassa vā; sukhaṁ datvā sukhassa bhāgī hoti dibbassa vā mānusassa (CS.pg.2.36) vā; balaṁ datvā balassa bhāgī hoti dibbassa vā mānusassa vā; paṭibhānaṁ datvā paṭibhānassa bhāgī hoti dibbassa vā mānusassa vā. Bhojanaṁ, bhikkhave, dadamāno dāyako paṭiggāhakānaṁ imāni pañca ṭhānāni detī”ti.

“Āyudo balado dhīro, vaṇṇado paṭibhānado;

Sukhassa dātā medhāvī, sukhaṁ so adhigacchati.

“Āyuṁ datvā balaṁ vaṇṇaṁ, sukhañca paṭibhānakaṁ § .

Dīghāyu yasavā hoti, yattha yatthūpapajjatī”ti. Sattamaṁ.


(A.5.38.)4-8. Saddhasuttaṁ信(唯憐憫.相識.攝受.說法於信者,死後生善趣)


38. “Pañcime bhikkhave, saddhe kulaputte ānisaṁsā. Katame pañca? Ye te, bhikkhave, loke santo sappurisā te saddhaññeva paṭhamaṁ anukampantā anukampanti, no tathā assaddhaṁ; saddhaññeva paṭhamaṁ upasaṅkamantā upasaṅkamanti, no tathā assaddhaṁ; saddhaññeva paṭhamaṁ paṭiggaṇhantā paṭiggaṇhanti, no tathā assaddhaṁ; saddhaññeva paṭhamaṁ dhammaṁ desentā desenti, no tathā assaddhaṁ; saddho kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Ime kho, bhikkhave, pañca saddhe kulaputte ānisaṁsā.

“Seyyathāpi, bhikkhave, subhūmiyaṁ catumahāpathe mahānigrodho samantā pakkhīnaṁ paṭisaraṇaṁ hoti; (A.5.38./III,43.) evamevaṁ kho, bhikkhave, saddho kulaputto bahuno janassa paṭisaraṇaṁ hoti bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānan”ti.

“Sākhāpattaphalūpeto § , khandhimāva § mahādumo.

Mūlavā phalasampanno, patiṭṭhā hoti pakkhinaṁ.

“Manorame āyatane, sevanti naṁ vihaṅgamā;

Chāyaṁ chāyatthikā § yanti, phalatthā phalabhojino.

“Tatheva sīlasampannaṁ, saddhaṁ purisapuggalaṁ;

Nivātavuttiṁ atthaddhaṁ, sorataṁ sakhilaṁ muduṁ.

“Vītarāgā (CS.pg.2.37) vītadosā, vītamohā anāsavā;

Puññakkhettāni lokasmiṁ, sevanti tādisaṁ naraṁ.

“Te tassa dhammaṁ desenti, sabbadukkhāpanūdanaṁ;

Yaṁ so dhammaṁ idhaññāya, parinibbāti anāsavo”ti. Aṭṭhamaṁ.




(A.5.39.)4-9. Puttasuttaṁ子(當養育父母.作父母之公務.承續家族.繼承遺產.祭祖靈)


39. “Pañcimāni bhikkhave, ṭhānāni sampassantā mātāpitaro puttaṁ icchanti kule jāyamānaṁ. Katamāni pañca? Bhato vā no bharissati; kiccaṁ vā no karissati; kulavaṁso ciraṁ ṭhassati; dāyajjaṁ paṭipajjissati; atha vā pana petānaṁ kālaṅkatānaṁ dakkhiṇaṁ anuppadassatīti. Imāni kho, bhikkhave, pañca ṭhānāni sampassantā mātāpitaro puttaṁ icchanti kule jāyamānan”ti.

§ “Pañca ṭhānāni sampassaṁ, puttaṁ icchanti paṇḍitā;

Bhato vā no bharissati, kiccaṁ vā no karissati.

“Kulavaṁso ciraṁ tiṭṭhe, dāyajjaṁ paṭipajjati;

Atha vā pana petānaṁ, dakkhiṇaṁ anuppadassati.

“Ṭhānānetāni sampassaṁ, puttaṁ icchanti paṇḍitā;

Tasmā santo sappurisā, kataññū katavedino.

“Bharanti mātāpitaro, pubbe katamanussaraṁ;

(A.5.39./III,44.)Karonti nesaṁ kiccāni, yathā taṁ pubbakārinaṁ.

“Ovādakārī bhataposī, kulavaṁsaṁ ahāpayaṁ;

Saddho sīlena sampanno, putto hoti pasaṁsiyo”ti. Navamaṁ.




(A.5.40.)4-10. Mahāsālaputtasuttaṁ大婆羅樹(依止雪山王,依枝.葉.芽.皮.心增長)

《增壹阿含50.7經》(大正藏2.812b);《增支部》A.3.48.

40. “Himavantaṁ, bhikkhave, pabbatarājaṁ nissāya mahāsālā pañcahi vaḍḍhīhi vaḍḍhanti. Katamāhi pañcahi? Sākhāpattapalāsena vaḍḍhanti; tacena vaḍḍhanti; papaṭikāya vaḍḍhanti; pheggunā vaḍḍhanti; sārena vaḍḍhanti. Himavantaṁ, bhikkhave, pabbatarājaṁ nissāya mahāsālā imāhi pañcahi vaḍḍhīhi vaḍḍhanti. Evamevaṁ kho, bhikkhave, saddhaṁ kulaputtaṁ nissāya antojano pañcahi vaḍḍhīhi vaḍḍhati. Katamāhi (CS.pg.2.38) pañcahi? Saddhāya vaḍḍhati; sīlena vaḍḍhati; sutena vaḍḍhati; cāgena vaḍḍhati; paññāya vaḍḍhati. Saddhaṁ, bhikkhave, kulaputtaṁ nissāya antojano imāhi pañcahi vaḍḍhīhi vaḍḍhatī”ti.

“Yathā hi pabbato selo, araññasmiṁ brahāvane;

Taṁ rukkhā upanissāya, vaḍḍhante te vanappatī.

“Tatheva sīlasampannaṁ, saddhaṁ kulaputtaṁ imaṁ § .

Upanissāya vaḍḍhanti, puttadārā ca bandhavā.

Amaccā ñātisaṅghā ca, ye cassa anujīvino.

“Tyassa sīlavato sīlaṁ, cāgaṁ sucaritāni ca;

Passamānānukubbanti, ye bhavanti vicakkhaṇā.

“Imaṁ dhammaṁ caritvāna, maggaṁ § sugatigāminaṁ;

Nandino devalokasmiṁ, modanti kāmakāmino”ti. Dasamaṁ.

Sumanavaggo catuttho.
Tassuddānaṁ–

Sumanā Cundī Uggaho, Sīho dānānisaṁsako;

Kālabhojanasaddhā ca, puttasālehi te dasāti.

(A.5.41./III,45.)


5. Muṇḍarājavaggo文荼王品



(A.5.41.)5-1. Ādiyasuttaṁ得(財五因:妻子奴僕.朋友擁護,防災.獻供.依沙門而遠離放逸)

《增支部》A.4.61.,《中阿含126經》行欲經,T.150《七處三觀13經》(大正2.877c)

41. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Anāthapiṇḍiko gahapati yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Anāthapiṇḍikaṁ gahapatiṁ Bhagavā etadavoca-- “Pañcime, gahapati, bhogānaṁ ādiyā. Katame pañca? Idha, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi attānaṁ sukheti pīṇeti sammā sukhaṁ (CS.pg.2.39) pariharati; mātāpitaro sukheti pīṇeti sammā sukhaṁ pariharati; puttadāradāsakammakaraporise sukheti pīṇeti sammā sukhaṁ pariharati. Ayaṁ paṭhamo bhogānaṁ ādiyo.

“Puna caparaṁ, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi mittāmacce sukheti pīṇeti sammā sukhaṁ pariharati. Ayaṁ dutiyo bhogānaṁ ādiyo.

“Puna caparaṁ, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi yā tā honti āpadā– aggito vā udakato vā rājato vā corato vā appiyato vā dāyādato § – tathārūpāsu āpadāsu bhogehi pariyodhāya vattati, sotthiṁ attānaṁ karoti. Ayaṁ tatiyo bhogānaṁ ādiyo.

“Puna caparaṁ, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi pañcabaliṁ kattā hoti. Ñātibaliṁ, atithibaliṁ, pubbapetabaliṁ, rājabaliṁ, devatābaliṁ– ayaṁ catuttho bhogānaṁ ādiyo.

“Puna caparaṁ, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi (A.5.41./III,46.) dhammikehi dhammaladdhehi ye te samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṁ damenti ekamattānaṁ samenti ekamattānaṁ parinibbāpenti, tathārūpesu samaṇabrāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhāpeti sovaggikaṁ sukhavipākaṁ saggasaṁvattanikaṁ. Ayaṁ pañcamo bhogānaṁ ādiyo. Ime kho, gahapati, pañca bhogānaṁ ādiyā.

Tassa ce, gahapati, ariyasāvakassa ime pañca bhogānaṁ ādiye ādiyato bhogā parikkhayaṁ gacchanti, tassa evaṁ hoti– ‘ye vata bhogānaṁ ādiyā te cāhaṁ ādiyāmi bhogā ca me parikkhayaṁ gacchantī’ti. Itissa hoti avippaṭisāro. Tassa ce, gahapati, ariyasāvakassa ime pañca bhogānaṁ ādiye ādiyato bhogā abhivaḍḍhanti (CS.pg.2.40) tassa evaṁ hoti– ‘ye vata bhogānaṁ ādiyā te cāhaṁ ādiyāmi bhogā ca me abhivaḍḍhantī’ti. Itissa hoti § ubhayeneva avippaṭisāro”ti.

“Bhuttā bhogā bhatā bhaccā § , vitiṇṇā āpadāsu me;

Uddhaggā dakkhiṇā dinnā, atho pañcabalīkatā.

Upaṭṭhitā sīlavanto, saññatā brahmacārayo.

“Yadatthaṁ bhogaṁ iccheyya, paṇḍito gharamāvasaṁ;

So me attho anuppatto, kataṁ ananutāpiyaṁ.

“Etaṁ § anussaraṁ macco, ariyadhamme ṭhito naro;

Idheva naṁ pasaṁsanti, pecca sagge pamodatī”ti § . Paṭhamaṁ.


(A.5.42.)5-2. Sappurisasuttaṁ善士(為多人.父母.妻子.僱僕.朋友.沙門利益)

T.150《七處三觀13經》(大正藏2.877c)

42. “Sappuriso, bhikkhave, kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti; mātāpitūnaṁ § atthāya hitāya sukhāya hoti; puttadārassa atthāya hitāya sukhāya hoti; dāsakammakaraporisassa atthāya hitāya sukhāya hoti; mittāmaccānaṁ atthāya hitāya sukhāya hoti; samaṇabrāhmaṇānaṁ atthāya hitāya sukhāya hoti.

“Seyyathāpi, bhikkhave, mahāmegho sabbasassāni sampādento bahuno janassa atthāya hitāya sukhāya hoti; (A.5.42./III,47.) evamevaṁ kho, bhikkhave, sappuriso kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti; mātāpitūnaṁ atthāya hitāya sukhāya hoti; puttadārassa atthāya hitāya sukhāya hoti; dāsakammakaraporisassa atthāya hitāya sukhāya hoti; mittāmaccānaṁ atthāya hitāya sukhāya hoti; samaṇabrāhmaṇānaṁ atthāya hitāya sukhāya hotī”ti.

“Hito bahunnaṁ paṭipajja bhoge, taṁ devatā rakkhati dhammaguttaṁ.

Bahussutaṁ sīlavatūpapannaṁ, dhamme ṭhitaṁ na vijahati § kitti.

“Dhammaṭṭhaṁ (CS.pg.2.41) sīlasampannaṁ, saccavādiṁ hirīmanaṁ;

Nekkhaṁ jambonadasseva, ko taṁ ninditumarahati.

Devāpi naṁ pasaṁsanti, brahmunāpi pasaṁsito”ti. Dutiyaṁ.


(A.5.43.)5-3. Iṭṭhasuttaṁ可愛(長壽、美麗、快樂、稱譽、天界)

T.150《七處三觀13經》(大正藏2.877c)

43. Atha kho Anāthapiṇḍiko gahapati yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Anāthapiṇḍikaṁ gahapatiṁ Bhagavā etadavoca--

“Pañcime, gahapati, dhammā iṭṭhā kantā manāpā dullabhā lokasmiṁ. Katame pañca? Āyu, gahapati, iṭṭho kanto manāpo dullabho lokasmiṁ; vaṇṇo iṭṭho kanto manāpo dullabho lokasmiṁ; sukhaṁ iṭṭhaṁ kantaṁ manāpaṁ dullabhaṁ lokasmiṁ; yaso iṭṭho kanto manāpo dullabho lokasmiṁ; saggā iṭṭhā kantā manāpā dullabhā lokasmiṁ. Ime kho, gahapati, pañca dhammā iṭṭhā kantā manāpā dullabhā lokasmiṁ.

“Imesaṁ kho, gahapati, pañcannaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ dullabhānaṁ lokasmiṁ na āyācanahetu vā patthanāhetu vā § paṭilābhaṁ vadāmi. Imesaṁ kho, gahapati, pañcannaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ dullabhānaṁ lokasmiṁ (A.5.43./III,48.) āyācanahetu vā patthanāhetu vā paṭilābho abhavissa, ko idha kena hāyetha?

“Na kho, gahapati, arahati ariyasāvako āyukāmo āyuṁ āyācituṁ vā abhinandituṁ vā āyussa vāpi hetu. Āyukāmena, gahapati, ariyasāvakena āyusaṁvattanikā paṭipadā paṭipajjitabbā. Āyusaṁvattanikā hissa paṭipadā paṭipannā āyupaṭilābhāya saṁvattati. So lābhī hoti āyussa dibbassa vā mānusassa vā.

“Na kho, gahapati, arahati ariyasāvako vaṇṇakāmo vaṇṇaṁ āyācituṁ vā abhinandituṁ vā vaṇṇassa vāpi hetu. Vaṇṇakāmena, gahapati, ariyasāvakena vaṇṇasaṁvattanikā paṭipadā paṭipajjitabbā. Vaṇṇasaṁvattanikā hissa paṭipadā paṭipannā vaṇṇapaṭilābhāya saṁvattati. So lābhī hoti vaṇṇassa dibbassa vā mānusassa vā.

“Na (CS.pg.2.42) kho, gahapati, arahati ariyasāvako sukhakāmo sukhaṁ āyācituṁ vā abhinandituṁ vā sukhassa vāpi hetu. Sukhakāmena, gahapati, ariyasāvakena sukhasaṁvattanikā paṭipadā paṭipajjitabbā. Sukhasaṁvattanikā hissa paṭipadā paṭipannā sukhapaṭilābhāya saṁvattati. So lābhī hoti sukhassa dibbassa vā mānusassa vā.

“Na kho, gahapati, arahati ariyasāvako yasakāmo yasaṁ āyācituṁ vā abhinandituṁ vā yasassa vāpi hetu. Yasakāmena, gahapati, ariyasāvakena yasasaṁvattanikā paṭipadā paṭipajjitabbā. Yasasaṁvattanikā hissa paṭipadā paṭipannā yasapaṭilābhāya saṁvattati. So lābhī hoti yasassa dibbassa vā mānusassa vā.

“Na kho, gahapati, arahati ariyasāvako saggakāmo saggaṁ āyācituṁ vā abhinandituṁ vā saggānaṁ vāpi hetu. Saggakāmena, gahapati, ariyasāvakena saggasaṁvattanikā paṭipadā paṭipajjitabbā. Saggasaṁvattanikā hissa paṭipadā paṭipannā saggapaṭilābhāya saṁvattati. So lābhī hoti saggānan”ti.

“Āyuṁ vaṇṇaṁ yasaṁ kittiṁ, saggaṁ uccākulīnataṁ;

Ratiyo patthayānena § , uḷārā aparāparā.

“Appamādaṁ pasaṁsanti, puññakiriyāsu paṇḍitā;

(A.5.43./III,49.)“Appamatto ubho atthe, adhigaṇhāti paṇḍito.

“Diṭṭhe dhamme ca § yo attho, yo cattho samparāyiko;

Atthābhisamayā dhīro, paṇḍitoti pavuccatī”ti. Tatiyaṁ.




(A.5.44.)5-4. Manāpadāyīsuttaṁ施可意物(得可意(果))


44. Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgārasālāyaṁ. Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena Uggassa gahapatino Vesālikassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho Uggo gahapati Vesāliko yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā (CS.pg.2.43) ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Uggo gahapati Vesāliko Bhagavantaṁ etadavoca--

“Sammukhā metaṁ, bhante, Bhagavato sutaṁ sammukhā paṭiggahitaṁ– ‘manāpadāyī labhate manāpan’ti. Manāpaṁ me, bhante, sālapupphakaṁ § khādanīyaṁ; taṁ me Bhagavā paṭiggaṇhātu anukampaṁ upādāyā”ti. Paṭiggahesi Bhagavā anukampaṁ upādāya.

“Sammukhā metaṁ, bhante, Bhagavato sutaṁ sammukhā paṭiggahitaṁ– ‘manāpadāyī labhate manāpan’ti. Manāpaṁ me, bhante, sampannakolakaṁ sūkaramaṁsaṁ § ; taṁ me Bhagavā paṭiggaṇhātu anukampaṁ upādāyā”ti. Paṭiggahesi Bhagavā anukampaṁ upādāya.

“Sammukhā metaṁ, bhante, Bhagavato sutaṁ sammukhā paṭiggahitaṁ– ‘manāpadāyī labhate manāpan’ti. Manāpaṁ me, bhante, nibbattatelakaṁ § nāliyasākaṁ; taṁ me Bhagavā paṭiggaṇhātu anukampaṁ upādāyā”ti. Paṭiggahesi Bhagavā anukampaṁ upādāya.

“Sammukhā metaṁ, bhante, Bhagavato sutaṁ sammukhā paṭiggahitaṁ– ‘manāpadāyī labhate manāpan’ti. Manāpo me, bhante, sālīnaṁ odano vicitakāḷako § anekasūpo anekabyañjano; taṁ me Bhagavā paṭiggaṇhātu anukampaṁ upādāyā”ti. Paṭiggahesi Bhagavā anukampaṁ upādāya.

(A.5.44./III,50.) “Sammukhā metaṁ, bhante, Bhagavato sutaṁ sammukhā paṭiggahitaṁ– ‘manāpadāyī labhate manāpan’ti. Manāpāni me, bhante, Kāsikāni vatthāni; tāni me Bhagavā paṭiggaṇhātu anukampaṁ upādāyā”ti. Paṭiggahesi Bhagavā anukampaṁ upādāya.

“Sammukhā metaṁ, bhante, Bhagavato sutaṁ sammukhā paṭiggahitaṁ– ‘manāpadāyī labhate manāpan’ti Manāpo me, bhante, pallaṅko gonakatthato paṭalikatthato kadalimigapavarapaccattharaṇo § sa-uttaracchado ubhatolohitakūpadhāno. Api ca, bhante, mayampetaṁ jānāma– ‘netaṁ Bhagavato kappatī’ti. Idaṁ me, bhante, candanaphalakaṁ agghati adhikasatasahassaṁ; taṁ me Bhagavā (CS.pg.2.44) paṭiggaṇhātu anukampaṁ upādāyā”ti. Paṭiggahesi Bhagavā anukampaṁ upādāya. Atha kho Bhagavā Uggaṁ gahapatiṁ Vesālikaṁ iminā anumodanīyena anumodi–

“Manāpadāyī labhate manāpaṁ,

Yo ujjubhūtesu § dadāti chandasā.

Acchādanaṁ sayanamannapānaṁ § ,

Nānāppakārāni ca paccayāni.

“Cattañca muttañca anuggahītaṁ § ,

Khettūpame arahante viditvā.

So duccajaṁ sappuriso cajitvā,

Manāpadāyī labhate manāpan”ti.

Atha kho Bhagavā Uggaṁ gahapatiṁ Vesālikaṁ iminā anumodanīyena anumoditvā uṭṭhāyāsanā pakkāmi.

Atha kho Uggo gahapati Vesāliko aparena samayena kālamakāsi. Kālaṅkato § ca Uggo gahapati Vesāliko aññataraṁ manomayaṁ kāyaṁ upapajji. Tena kho pana samayena Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Uggo devaputto abhikkantāya rattiyā abhikkantavaṇṇo (A.5.44./III,51.) kevalakappaṁ jetavanaṁ obhāsetvā yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho Uggaṁ devaputtaṁ Bhagavā etadavoca-- “Kacci te, Ugga, yathādhippāyo”ti? “Taggha me, Bhagavā, yathādhippāyo”ti. Atha kho Bhagavā Uggaṁ devaputtaṁ gāthāhi ajjhabhāsi–

“Manāpadāyī labhate manāpaṁ,

Aggassa dātā labhate punaggaṁ.

Varassa dātā varalābhi hoti,

Seṭṭhaṁ dado seṭṭhamupeti ṭhānaṁ.

“Yo (CS.pg.2.45) aggadāyī varadāyī, seṭṭhadāyī ca yo naro;

Dīghāyu yasavā hoti, yattha yatthūpapajjatī”ti. Catutthaṁ.


(A.5.45.)5-5. Puññābhisandasuttaṁ生福(施衣、食、住、床、藥)

《增支部》A.4.51.;cf.《相應部》S.55.41.

45. “Pañcime, bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṁvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti.

“Katame pañca? Yassa, bhikkhave, bhikkhu cīvaraṁ paribhuñjamāno appamāṇaṁ cetosamādhiṁ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati.

“Yassa, bhikkhave, bhikkhu piṇḍapātaṁ paribhuñjamāno …pe… yassa, bhikkhave, bhikkhu vihāraṁ paribhuñjamāno …pe… yassa, bhikkhave, bhikkhu mañcapīṭhaṁ paribhuñjamāno …pe….

“Yassa, bhikkhave, bhikkhu gilānapaccayabhesajjaparikkhāraṁ paribhuñjamāno appamāṇaṁ cetosamādhiṁ (A.5.45./III,52.) upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati. Ime kho, bhikkhave, pañca puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṁvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti.

“Imehi ca pana, bhikkhave, pañcahi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṁ puññassa pamāṇaṁ gahetuṁ– ‘ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattatī’ti. Atha kho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṁ gacchati.

“Seyyathāpi, bhikkhave, mahāsamudde na sukaraṁ udakassa pamāṇaṁ gahetuṁ– ‘ettakāni udakāḷhakānīti vā (CS.pg.2.46) ettakāni udakāḷhakasatānīti vā ettakāni udakāḷhakasahassānīti vā ettakāni udakāḷhakasatasahassānīti vā; atha kho asaṅkheyyo appameyyo mahā-udakakkhandhotveva saṅkhaṁ gacchati’. Evamevaṁ kho, bhikkhave, imehi pañcahi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṁ puññassa pamāṇaṁ gahetuṁ– ‘ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattatī’ti. Atha kho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṁ gacchatī”ti.

“Mahodadhiṁ aparimitaṁ mahāsaraṁ,

Bahubheravaṁ ratnagaṇānamālayaṁ.

Najjo yathā naragaṇasaṅghasevitā § ,

Puthū savantī upayanti sāgaraṁ.

(A.5.45./III,53.)“Evaṁ naraṁ annadapānavatthadaṁ,

Seyyānisajjattharaṇassa dāyakaṁ.

Puññassa dhārā upayanti paṇḍitaṁ,

Najjo yathā vārivahāva sāgaran”ti. Pañcamaṁ.




(A.5.46.)5-6. Sampadāsuttaṁ(信、戒、聞、捨、慧)圓足


46. “Pañcimā, bhikkhave, sampadā. Katamā pañca? Saddhāsampadā, sīlasampadā, sutasampadā, cāgasampadā, paññāsampadā – imā kho, bhikkhave, pañca sampadā”ti. Chaṭṭhaṁ.


(A.5.47.)5-7. Dhanasuttaṁ(信、戒、聞、捨、慧)財

*偈--《增支部》A.4.52.,及《相應部》S.55.26.、S.55.51.

47. “Pañcimāni, bhikkhave, dhanāni. Katamāni pañca? Saddhādhanaṁ, sīladhanaṁ, sutadhanaṁ, cāgadhanaṁ, paññādhanaṁ.

“Katamañca, bhikkhave, saddhādhanaṁ? Idha, bhikkhave, ariyasāvako saddho hoti, saddahati Tathāgatassa bodhiṁ–‘Itipi so Bhagavā …pe… satthā devamanussānaṁ Buddho Bhagavā’ti. Idaṁ vuccati, bhikkhave, saddhādhanaṁ.

“Katamañca (CS.pg.2.47) bhikkhave, sīladhanaṁ? Idha, bhikkhave, ariyasāvako pāṇātipātā paṭivirato hoti …pe… surāmerayamajjapamādaṭṭhānāpaṭivirato hoti. Idaṁ vuccati, bhikkhave, sīladhanaṁ.

“Katamañca, bhikkhave, sutadhanaṁ? Idha, bhikkhave, ariyasāvako bahussuto hoti …pe… diṭṭhiyā suppaṭividdho. Idaṁ vuccati, bhikkhave, sutadhanaṁ.

“Katamañca, bhikkhave, cāgadhanaṁ? Idha, bhikkhave, ariyasāvako vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṁvibhāgarato. Idaṁ vuccati, bhikkhave, cāgadhanaṁ.

“Katamañca, bhikkhave, paññādhanaṁ? Idha, bhikkhave, ariyasāvako paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaṁ vuccati, bhikkhave, paññādhanaṁ. Imāni kho, bhikkhave, pañca dhanānī”ti.

(A.5.47./III,54.)§ “Yassa saddhā Tathāgate, acalā suppatiṭṭhitā;

Sīlañca yassa kalyāṇaṁ, ariyakantaṁ pasaṁsitaṁ.

“Saṅghe pasādo yassatthi, ujubhūtañca dassanaṁ;

Adaliddoti taṁ āhu, amoghaṁ tassa jīvitaṁ.

“Tasmā saddhañca sīlañca, pasādaṁ dhammadassanaṁ;

Anuyuñjetha medhāvī, saraṁ Buddhāna sāsanan”ti. Sattamaṁ.




(A.5.48.)5-8. Alabbhanīyaṭhānasuttaṁ不能得處(老、病、死、盡、滅)

《增壹阿含34.6經》(大正藏2.697a)

48. “Pañcimāni, bhikkhave, alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ. Katamāni pañca? ‘Jarādhammaṁ mā jīrī’ti alabbhanīyaṁ ṭhānaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ. ‘Byādhidhammaṁ mā byādhīyī’ti § …pe… ‘maraṇadhammaṁ mā mīyī’ti… ‘khayadhammaṁ mā khīyī’ti… ‘nassanadhammaṁ mā nassī’ti alabbhanīyaṁ ṭhānaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.

“Assutavato (CS.pg.2.48) bhikkhave, puthujjanassa jarādhammaṁ jīrati. So jarādhamme jiṇṇe na iti paṭisañcikkhati– ‘na kho mayhevekassa § jarādhammaṁ jīrati, atha kho yāvatā sattānaṁ āgati gati cuti upapatti sabbesaṁ sattānaṁ jarādhammaṁ jīrati. Ahañceva § kho pana jarādhamme jiṇṇe soceyyaṁ kilameyyaṁ parideveyyaṁ, urattāḷiṁ kandeyyaṁ, sammohaṁ āpajjeyyaṁ, bhattampi me nacchādeyya, kāyepi dubbaṇṇiyaṁ okkameyya, kammantāpi nappavatteyyuṁ § , amittāpi attamanā assu, mittāpi dummanā assū’ti. So jarādhamme jiṇṇe socati kilamati paridevati, urattāḷiṁ kandati, sammohaṁ āpajjati. Ayaṁ vuccati, bhikkhave– ‘Assutavā puthujjano viddho savisena sokasallena attānaṁyeva paritāpeti’”.

“Puna caparaṁ, bhikkhave, assutavato puthujjanassa (A.5.48./III,55.) byādhidhammaṁ byādhīyati …pe… maraṇadhammaṁ mīyati… khayadhammaṁ khīyati… nassanadhammaṁ nassati. So nassanadhamme naṭṭhe na iti paṭisañcikkhati– ‘Na kho mayhevekassa nassanadhammaṁ nassati, atha kho yāvatā sattānaṁ āgati gati cuti upapatti sabbesaṁ sattānaṁ nassanadhammaṁ nassati. Ahañceva kho pana nassanadhamme naṭṭhe soceyyaṁ kilameyyaṁ parideveyyaṁ, urattāḷiṁ kandeyyaṁ sammohaṁ āpajjeyyaṁ, bhattampi me nacchādeyya, kāyepi dubbaṇṇiyaṁ okkameyya, kammantāpi nappavatteyyuṁ, amittāpi attamanā assu, mittāpi dummanā assū’ti. So nassanadhamme naṭṭhe socati kilamati paridevati, urattāḷiṁ kandati, sammohaṁ āpajjati. Ayaṁ vuccati, bhikkhave– ‘Assutavā puthujjano viddho savisena sokasallena attānaṁyeva paritāpeti’”.

“Sutavato ca kho, bhikkhave, ariyasāvakassa jarādhammaṁ jīrati. So jarādhamme jiṇṇe iti paṭisañcikkhati– ‘Na kho mayhevekassa jarādhammaṁ jīrati, atha kho yāvatā sattānaṁ āgati gati cuti upapatti sabbesaṁ sattānaṁ jarādhammaṁ jīrati. Ahañceva kho pana jarādhamme jiṇṇe soceyyaṁ kilameyyaṁ parideveyyaṁ, urattāḷiṁ kandeyyaṁ, sammohaṁ āpajjeyyaṁ, bhattampi me nacchādeyya, kāyepi dubbaṇṇiyaṁ okkameyya, kammantāpi nappavatteyyuṁ, amittāpi attamanā assu, mittāpi dummanā assū’ti. So jarādhamme jiṇṇe na socati na kilamati na paridevati, na urattāḷiṁ kandati, na sammohaṁ āpajjati (CS.pg.2.49) Ayaṁ vuccati, bhikkhave– ‘sutavā ariyasāvako abbuhi § savisaṁ sokasallaṁ, yena viddho assutavā puthujjano attānaṁyeva paritāpeti. Asoko visallo ariyasāvako attānaṁyeva parinibbāpeti’”.

“Puna caparaṁ, bhikkhave, sutavato ariyasāvakassa byādhidhammaṁ byādhīyati …pe… maraṇadhammaṁ mīyati… khayadhammaṁ khīyati… nassanadhammaṁ nassati. So nassanadhamme naṭṭhe iti paṭisañcikkhati – ‘na kho mayhevekassa nassanadhammaṁ nassati, atha kho yāvatā sattānaṁ āgati gati cuti upapatti sabbesaṁ sattānaṁ (A.5.48./III,56.) nassanadhammaṁ nassati. Ahañceva kho pana nassanadhamme naṭṭhe soceyyaṁ kilameyyaṁ parideveyyaṁ, urattāḷiṁ kandeyyaṁ, sammohaṁ āpajjeyyaṁ, bhattampi me nacchādeyya, kāyepi dubbaṇṇiyaṁ okkameyya, kammantāpi nappavatteyyuṁ, amittāpi attamanā assu, mittāpi dummanā assū’ti. So nassanadhamme naṭṭhe na socati na kilamati na paridevati, na urattāḷiṁ kandati, na sammohaṁ āpajjati. Ayaṁ vuccati, bhikkhave– ‘sutavā ariyasāvako abbuhi savisaṁ sokasallaṁ, yena viddho assutavā puthujjano attānaṁyeva paritāpeti. Asoko visallo ariyasāvako attānaṁyeva parinibbāpetī’”ti.

“Imāni kho, bhikkhave, pañca alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti.



§ “Na socanāya paridevanāya,

Atthodha labbhā § api appakopi.

Socantamenaṁ dukhitaṁ viditvā,

Paccatthikā attamanā bhavanti.

“Yato ca kho paṇḍito āpadāsu,

Na vedhatī atthavinicchayaññū.

Paccatthikāssa dukhitā bhavanti,

Disvā mukhaṁ avikāraṁ purāṇaṁ.

“Jappena (CS.pg.2.50) mantena subhāsitena,

Anuppadānena paveṇiyā vā.

Yathā yathā yattha § labhetha atthaṁ,

Tathā tathā tattha parakkameyya.

“Sace pajāneyya alabbhaneyyo,

Mayāva § aññena vā esa attho.

Asocamāno adhivāsayeyya,

Kammaṁ daḷhaṁ kinti karomi dānī”ti. Aṭṭhamaṁ.

(A.5.49./III,57.)

(A.5.49.)5-9. Kosalasuttaṁ憍薩羅(王波斯匿,不得老.病.死.盡.滅)


49. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho rājā Pasenadi Kosalo yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.

(Tena kho pana samayena Mallikā devī kālaṅkatā hoti.) § Atha kho aññataro puriso yena rājā Pasenadi Kosalo tenupasaṅkami; upasaṅkamitvā rañño Pasenadissa Kosalassa upakaṇṇake āroceti– “Mallikā devī, deva § , kālaṅkatā”ti. Evaṁ vutte rājā Pasenadi Kosalo dukkhī dummano pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.

Atha kho Bhagavā rājānaṁ Pasenadiṁ Kosalaṁ dukkhiṁ dummanaṁ pattakkhandhaṁ adhomukhaṁ pajjhāyantaṁ appaṭibhānaṁ viditvā rājānaṁ Pasenadiṁ Kosalaṁ etadavoca-- “Pañcimāni, mahārāja, alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ. Katamāni pañca? ‘Jarādhammaṁ mā jīrī’ti alabbhanīyaṁ ṭhānaṁ …pe… na socanāya paridevanāya …pe… kammaṁ daḷhaṁ kinti karomi dānī”ti. Navamaṁ.


(A.5.50.)5-10. Nāradasuttaṁ(具壽)那羅陀(文荼王夫人死)

《增壹阿含32.7經》(大正藏2.679a)

50. Ekaṁ samayaṁ āyasmā Nārado Pāṭaliputte viharati Kukkuṭārāme. Tena kho pana samayena Muṇḍassa rañño Bhaddā devī kālaṅkatā (CS.pg.2.51) hoti piyā manāpā. So Bhaddāya deviyā kālaṅkatāya piyāya manāpāya neva nhāyati § na vilimpati na bhattaṁ bhuñjati na kammantaṁ payojeti– rattindivaṁ § Bhaddāya deviyā sarīre ajjhomucchito. Atha kho Muṇḍo rājā Piyakaṁ kosārakkhaṁ § āmantesi-- “Tena hi, samma (A.5.50./III,58.) piyaka Bhaddāya deviyā sarīraṁ āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjatha, yathā mayaṁ bhaddāya deviyā sarīraṁ cirataraṁ passeyyāmā”ti. “Evaṁ, devā”ti kho Piyako kosārakkho Muṇḍassa rañño paṭissutvā Bhaddāya deviyā sarīraṁ āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujji.

Atha kho Piyakassa Kosārakkhassa etadahosi-- “imassa kho Muṇḍassa rañño Bhaddā devī kālaṅkatā piyā manāpā. So Bhaddāya deviyā kālaṅkatāya piyāya manāpāya neva nhāyati na vilimpati na bhattaṁ bhuñjati na kammantaṁ payojeti rattindivaṁ bhaddāya deviyā sarīre ajjhomucchito. Kaṁ § nu kho Muṇḍo rājā samaṇaṁ vā brāhmaṇaṁ vā payirupāseyya, yassa dhammaṁ sutvā sokasallaṁ pajaheyyā”ti!

Atha kho Piyakassa kosārakkhassa etadahosi-- “Ayaṁ kho āyasmā Nārado Pāṭaliputte viharati Kukkuṭārāme. Taṁ kho panāyasmantaṁ Nāradaṁ evaṁ kalyāṇo kittisaddo abbhuggato– ‘paṇḍito viyatto § medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho ceva § arahā ca’ § . Yaṁnūna Muṇḍo rājā āyasmantaṁ Nāradaṁ payirupāseyya, appeva nāma Muṇḍo rājā āyasmato Nāradassa dhammaṁ sutvā sokasallaṁ pajaheyyā”ti.

Atha kho piyako kosārakkho yena Muṇḍo rājā tenupasaṅkami; upasaṅkamitvā muṇḍaṁ rājānaṁ etadavoca-- “Ayaṁ kho, deva, āyasmā Nārado pāṭaliputte viharati Kukkuṭārāme. Taṁ kho panāyasmantaṁ Nāradaṁ evaṁ kalyāṇo kittisaddo abbhuggato– ‘paṇḍito viyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho ceva (CS.pg.2.52) arahā ca’ § . Yadi pana devo āyasmantaṁ Nāradaṁ payirupāseyya, appeva nāma devo āyasmato Nāradassa dhammaṁ sutvā sokasallaṁ pajaheyyā”ti. “Tena hi, samma (A.5.50./III,59.) piyaka āyasmantaṁ Nāradaṁ paṭivedehi. Kathañhi nāma mādiso samaṇaṁ vā brāhmaṇaṁ vā vijite vasantaṁ pubbe appaṭisaṁvidito upasaṅkamitabbaṁ maññeyyā”ti “Evaṁ, devā”ti kho Piyako kosārakkho Muṇḍassa rañño paṭissutvā yenāyasmā Nārado tenupasaṅkami; upasaṅkamitvā āyasmantaṁ Nāradaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Piyako kosārakkho āyasmantaṁ Nāradaṁ etadavoca--

“Imassa bhante, Muṇḍassa rañño Bhaddā devī kālaṅkatā piyā manāpā. So bhaddāya deviyā kālaṅkatāya piyāya manāpāya neva nhāyati na vilimpati na bhattaṁ bhuñjati na kammantaṁ payojeti– rattindivaṁ Bhaddāya deviyā sarīre ajjhomucchito. Sādhu, bhante, āyasmā Nārado Muṇḍassa rañño tathā dhammaṁ desetu yathā Muṇḍo rājā āyasmato Nāradassa dhammaṁ sutvā sokasallaṁ pajaheyyā”ti. “Yassadāni, piyaka, Muṇḍo rājā kālaṁ maññatī”ti.

Atha kho Piyako kosārakkho uṭṭhāyāsanā āyasmantaṁ Nāradaṁ abhivādetvā padakkhiṇaṁ katvā yena Muṇḍo rājā tenupasaṅkami; upasaṅkamitvā Muṇḍaṁ rājānaṁ etadavoca-- “Katāvakāso kho, deva, āyasmatā Nāradena. Yassadāni devo kālaṁ maññatī”ti. “Tena hi, samma Piyaka, bhadrāni bhadrāni yānāni yojāpehī”ti. “Evaṁ, devā”ti kho Piyako kosārakkho Muṇḍassa rañño paṭissutvā bhadrāni bhadrāni yānāni yojāpetvā Muṇḍaṁ rājānaṁ etadavoca-- “Yuttāni kho te, deva, bhadrāni bhadrāni yānāni. Yassadāni devo kālaṁ maññatī”ti.

Atha kho Muṇḍo rājā bhadraṁ yānaṁ § abhiruhitvā bhadrehi bhadrehi yānehi yena Kukkuṭārāmo tena pāyāsi mahaccā § rājānubhāvena āyasmantaṁ Nāradaṁ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā, yānā paccorohitvā pattikova ārāmaṁ pāvisi. Atha kho Muṇḍo rājā (CS.pg.2.53) yena āyasmā Nārado tenupasaṅkami; upasaṅkamitvā āyasmantaṁ Nāradaṁ abhivādetvā ekamantaṁ nisīdi. (A.5.50./III,60.) Ekamantaṁ nisinnaṁ kho Muṇḍaṁ rājānaṁ āyasmā Nārado etadavoca--

“Pañcimāni, mahārāja, alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ. Katamāni pañca? ‘Jarādhammaṁ mā jīrī’ti alabbhanīyaṁ ṭhānaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ. ‘Byādhidhammaṁ mā byādhīyī’ti …pe… ‘maraṇadhammaṁ mā mīyī’ti… ‘khayadhammaṁ mā khīyī’ti… ‘nassanadhammaṁ mā nassī’ti alabbhanīyaṁ ṭhānaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.

“Assutavato mahārāja, puthujjanassa jarādhammaṁ jīrati. So jarādhamme jiṇṇe na iti paṭisañcikkhati– ‘na kho mayhevekassa jarādhammaṁ jīrati, atha kho yāvatā sattānaṁ āgati gati cuti upapatti sabbesaṁ sattānaṁ jarādhammaṁ jīrati. Ahañceva kho pana jarādhamme jiṇṇe soceyyaṁ kilameyyaṁ parideveyyaṁ, urattāḷiṁ kandeyyaṁ, sammohaṁ āpajjeyyaṁ, bhattampi me nacchādeyya, kāyepi dubbaṇṇiyaṁ okkameyya, kammantāpi nappavatteyyuṁ, amittāpi attamanā assu, mittāpi dummanā assū’ti. So jarādhamme jiṇṇe socati kilamati paridevati, urattāḷiṁ kandati, sammohaṁ āpajjati. Ayaṁ vuccati, mahārāja– ‘Assutavā puthujjano viddho savisena sokasallena attānaṁyeva paritāpeti’”.

“Puna caparaṁ, mahārāja, assutavato puthujjanassa byādhidhammaṁ byādhīyati …pe… maraṇadhammaṁ mīyati… khayadhammaṁ khīyati… nassanadhammaṁ nassati. So nassanadhamme naṭṭhe na iti paṭisañcikkhati– ‘na kho mayhevekassa nassanadhammaṁ nassati, atha kho yāvatā sattānaṁ āgati gati cuti upapatti sabbesaṁ sattānaṁ nassanadhammaṁ nassati. Ahañceva kho pana nassanadhamme naṭṭhe soceyyaṁ kilameyyaṁ parideveyyaṁ, urattāḷiṁ kandeyyaṁ, sammohaṁ āpajjeyyaṁ, bhattampi me nacchādeyya, kāyepi dubbaṇṇiyaṁ okkameyya, kammantāpi nappavatteyyuṁ, amittāpi attamanā assu, mittāpi (A.5.50./III,61.) dummanā assū’ti. So nassanadhamme naṭṭhe socati kilamati paridevati, urattāḷiṁ kandati, sammohaṁ āpajjati. Ayaṁ vuccati, mahārāja– ‘Assutavā puthujjano viddho savisena sokasallena attānaṁyeva paritāpeti’”.

“Sutavato (CS.pg.2.54) ca kho, mahārāja, ariyasāvakassa jarādhammaṁ jīrati. So jarādhamme jiṇṇe iti paṭisañcikkhati– ‘Na kho mayhevekassa jarādhammaṁ jīrati, atha kho yāvatā sattānaṁ āgati gati cuti upapatti sabbesaṁ sattānaṁ jarādhammaṁ jīrati. Ahañceva kho pana jarādhamme jiṇṇe soceyyaṁ kilameyyaṁ parideveyyaṁ, urattāḷiṁ kandeyyaṁ, sammohaṁ āpajjeyyaṁ, bhattampi me nacchādeyya, kāyepi dubbaṇṇiyaṁ okkameyya, kammantāpi nappavatteyyuṁ, amittāpi attamanā assu, mittāpi dummanā assū’ti. So jarādhamme jiṇṇe na socati na kilamati na paridevati, na urattāḷiṁ kandati, na sammohaṁ āpajjati. Ayaṁ vuccati, mahārāja– ‘sutavā ariyasāvako abbuhi savisaṁ sokasallaṁ, yena viddho assutavā puthujjano attānaṁyeva paritāpeti. Asoko visallo ariyasāvako attānaṁyeva parinibbāpeti’”.

“Puna caparaṁ, mahārāja, sutavato ariyasāvakassa byādhidhammaṁ byādhīyati …pe… maraṇadhammaṁ mīyati… khayadhammaṁ khīyati… nassanadhammaṁ nassati. So nassanadhamme naṭṭhe iti paṭisañcikkhati – ‘na kho mayhevekassa nassanadhammaṁ nassati, atha kho yāvatā sattānaṁ āgati gati cuti upapatti sabbesaṁ sattānaṁ nassanadhammaṁ nassati. Ahañceva kho pana nassanadhamme naṭṭhe soceyyaṁ kilameyyaṁ parideveyyaṁ, urattāḷiṁ kandeyyaṁ, sammohaṁ āpajjeyyaṁ, bhattampi me nacchādeyya, kāyepi dubbaṇṇiyaṁ okkameyya, kammantāpi nappavatteyyuṁ, amittāpi attamanā assu, mittāpi dummanā assū’ti. So nassanadhamme naṭṭhe na socati na kilamati na paridevati, na urattāḷiṁ kandati, na sammohaṁ āpajjati. Ayaṁ vuccati, mahārāja– ‘sutavā ariyasāvako abbuhi savisaṁ sokasallaṁ, yena viddho assutavā puthujjano attānaṁyeva paritāpeti. Asoko visallo ariyasāvako attānaṁyeva parinibbāpeti ”.

(A.5.50./III,62.) “Imāni kho, mahārāja, pañca alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti.

“Na socanāya paridevanāya,

Atthodha labbhā api appakopi.

Socantamenaṁ dukhitaṁ viditvā,

Paccatthikā attamanā bhavanti.

“Yato (CS.pg.2.55) ca kho paṇḍito āpadāsu,

Na vedhatī atthavinicchayaññū.

Paccatthikāssa dukhitā bhavanti,

Disvā mukhaṁ avikāraṁ purāṇaṁ.

“Jappena mantena subhāsitena,

Anuppadānena paveṇiyā vā.

Yathā yathā yattha labhetha atthaṁ,

Tathā tathā tattha parakkameyya.

“Sace pajāneyya alabbhaneyyo,

Mayāva aññena vā esa attho.

Asocamāno adhivāsayeyya,

Kammaṁ daḷhaṁ kinti karomi dānī”ti § .

Evaṁ vutte Muṇḍo rājā āyasmantaṁ Nāradaṁ etadavoca-- “Ko nāmo § ayaṁ, bhante, dhammapariyāyo”ti? “Sokasallaharaṇo nāma ayaṁ, mahārāja, dhammapariyāyo”ti. “Taggha, bhante, sokasallaharaṇo § ! Imañhi me, bhante, dhammapariyāyaṁ sutvā sokasallaṁ pahīnan”ti.

Atha kho Muṇḍo rājā Piyakaṁ kosārakkhaṁ āmantesi-- “Tena hi, samma Piyaka, bhaddāya deviyā sarīraṁ jhāpetha; thūpañcassā karotha. Ajjatagge dāni mayaṁ nhāyissāma ceva vilimpissāma bhattañca bhuñjissāma kammante ca payojessāmā”ti. Dasamaṁ.

(A.5.50./III,63.)

Muṇḍarājavaggo pañcamo.
Tassuddānaṁ–

Ādiyo sappuriso iṭṭhā, manāpadāyībhisandaṁ;

Sampadā ca dhanaṁ ṭhānaṁ, Kosalo Nāradena cāti.

~ Paṭhamapaṇṇāsakaṁ samattaṁ. ~





tải về 3.21 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9   ...   18




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương