This file is for personal use only (unofficial) \ Chan Yan



tải về 308.35 Kb.
trang3/4
Chuyển đổi dữ liệu18.08.2016
Kích308.35 Kb.
#22632
1   2   3   4
10. 1. 50. Seyyadāna tacagandha suttaṃ
487. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 51. Āvasathadāna tacagandha suttaṃ
488. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 52. Padīpeyyadāna tacagandha suttaṃ
489. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 53. Annadāna papaṭikāgandha suttaṃ
490. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 54. Pānadāna papaṭikāgandha suttaṃ
491. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 55. Vatthadāna papaṭikāgandha suttaṃ
492. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 56. Yānadāna papaṭikāgandha suttaṃ
493. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 57. Māladāna papaṭikāgandha suttaṃ
494. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 58. Gandhadāna papaṭikāgandha suttaṃ
495. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 59. Vilepanadāna papaṭikāgandha suttaṃ
496. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 60. Seyyadāna papaṭikāgandha suttaṃ
497. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 61. Āvasathadāna papaṭikāgandha suttaṃ
498. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 62. Padīpeyyadāna papaṭikāgandha suttaṃ
499. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 63. Annadāna pattagandha suttaṃ
500. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 64. Pānadāna pattagandha suttaṃ
501. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 65. Vatthadāna pattagandha suttaṃ
502. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 66. Yānadāna pattagandha suttaṃ
503. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 67. Māladāna pattagandha suttaṃ
504. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 68. Gandhadāna pattagandha suttaṃ
505. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 69. Vilepanadāna pattagandha suttaṃ
506. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 70. Seyyadāna pattagandha suttaṃ
507. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 71. Āvasathadāna pattagandha suttaṃ
508. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 72. Padīpeyyadāna pattagandha suttaṃ
509. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 73. Annadāna pupphagandha suttaṃ
510. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 74. Pānadāna pupphagandha suttaṃ
511. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 75. Vatthadāna pupphagandha suttaṃ
512. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 76. Yānadāna pupphagandha suttaṃ


513. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 77. Māladāna pupphagandha suttaṃ


514. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 78. Gandhadāna pupphagandha suttaṃ


515. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 79. Vilepanadāna pupphagandha suttaṃ


516. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.


tải về 308.35 Kb.

Chia sẻ với bạn bè của bạn:
1   2   3   4




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương