This file is for personal use only (unofficial) \ Chan Yan



tải về 308.35 Kb.
trang2/4
Chuyển đổi dữ liệu18.08.2016
Kích308.35 Kb.
#22632
1   2   3   4

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.

Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.


Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.
10.1.21. Āvasathadāna mūlagandha suttaṃ
458 -Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.

Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.


Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.
10.1.22. Padīpeyyadāna mūlagandha suttaṃ
459 -Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.

Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.


Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.
[PTS Page 253]

10. 1. 23 Ananadāna sāragandha suttaṃ

(S.31.23.~112.)23-112.Saragandhadidanupakarasuttanavutikam

23-112 Dengan Dukungan Perbuatan Memberi (2)
460 Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.



(Mengulangi model §§13-22 untuk tiap-tiap jenis gandhabba lainnya, yang menetap di inti kayu harum, dan seterusnya.)
Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthā devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 24. Pānadāna sāragandha suttaṃ
461. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthā devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 25. Vatthadāna sāragandha suttaṃ
462. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 26 Yānadāna sāragandha suttaṃ
463. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 27 Māladāna sāragandha suttaṃ
464. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 28. Gandhadāna sāragandha suttaṃ
465. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 29. Vilepanadāna sāragandha suttaṃ
466. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 30. Seyyadāna sāragandha suttaṃ
467. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 31. Āvasathadāna sāragandha suttaṃ
468. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 32. Padīpeyyadāna sāragandha suttaṃ
469. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 33. Annadāna pheggugandha suttaṃ
470 Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassabhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 34. Pānadāna pheggugandha suttaṃ
471. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 35. Vatthadāna pheggugandha suttaṃ
472. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 36. Yānadāna pheggugandha suttaṃ
473. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 37. Māladāna pheggugandha suttaṃ
474. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 38. Gandhadāna pheggugandha suttaṃ
475. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 39. Vilepanadāna pheggugandha suttaṃ
476. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 40. Seyyadāna pheggugandha suttaṃ
477. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 41. Āvasathadāna pheggugandha suttaṃ
478. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 42. Padīpeyyadāna pheggugandha suttaṃ
479. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 43. Annadāna tacagandha suttaṃ
480. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 44. Pānadāna tacagandha suttaṃ
481. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 45. Vatthadāna tacagandha suttaṃ


482. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 46. Yānadāna tacagandha suttaṃ
483. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 47. Māladāna tacagandha suttaṃ
484. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 48. Gandhadāna tacagandha suttaṃ
485. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
10. 1. 49. Vilepanadāna tacagandha suttaṃ
486. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


tải về 308.35 Kb.

Chia sẻ với bạn bè của bạn:
1   2   3   4




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương