This file is for personal use only (unofficial) \ Chan Yan



tải về 308.35 Kb.
trang1/4
Chuyển đổi dữ liệu18.08.2016
Kích308.35 Kb.
#22632
  1   2   3   4

THIS FILE IS FOR PERSONAL USE ONLY (UNOFFICIAL) \ Chan Yan ***


Bahasa diterjemahkan dari Inggris oleh DhammaCitta, draft SN-3.
(S.31.) 10. Gandhabbakayasamyuttam (112 suttas) Error: Reference source not found Khotbah Tentang para Gandhabba

(S.31.1.) 1.Suddhikasuttam Error: Reference source not found Versi Sederhana

(S.31.2.) 2.Sucaritasuttam Error: Reference source not found Perbuatan Baik

(S.31.3.) 3.Mulagandhadatasuttam Error: Reference source not found Pemberi (1)

(S.31.4.~12.) 4-12.Saragandhadidatasuttanavakam Error: Reference source not found Pemberi (2-10)

(S.31.13.~22.) 13-22.Mulagandhadanupakarasuttadasakam Error: Reference source not found Dengan Dukungan Perbuatan Memberi (1)

(S.31.23.~112.)23-112.Saragandhadidanupakarasuttanavutikam Error: Reference source not found Dengan Dukungan Perbuatan Memberi (2)
10. Gandhabbakāya saṃyuttaṃ

(S.31.) 10. Gandhabbakayasamyuttam (112 suttas)



BAB X : 31. Gandhabbasaüyutta : Khotbah Tentang para Gandhabba
1. Gandhabbavaggo
10. 1. 1 Suddhika suttaṃ

(S.31.1.) 1.Suddhikasuttam



1 Versi Sederhana
[BJT Page 504]

438. Sāvatthiyaṃ: [PTS Page 250] Gandhabbakāyike vo bhikkhave, deve desissāmi, taṃ suṇātha.



Di Sàvatthã. [250] “Para bhikkhu, Aku akan mengajarkan kepada kalian mengenai para deva dari kelompok gandhabba. Dengarkanlah….
Katame ca bhikkhave, gandhabbakāyikā devā?

Dan apakah, para bhikkhu, para deva dari kelompok gandhabba?


Santi bhikkhave, mūlagandhe adhivatvā devā,

(1) Ada, para bhikkhu, para deva yang menetap di akar-akar harum,289

===

289. Para gandhabba berhubungan dengan benda-benda harum, tidak di­ragukan karena kata ini didasarkan pada akar kata gandha, yang berarti keharuman. Spk: Mereka yang menetap di akar-akar harum dilahirkan dengan dukungan pohon yang akar-akarnya harum, tetapi keseluruhan pohon tersebut dapat digunakan sebagai tempat tinggal. Hal yang sama berlaku pada jenis-jenis lainnya.

Mengenai asal-usul kelahiran gandhabba secara Buddhis menu­rut Veda, baca Wijesekera, “Vedic Gandhava dan Pàli Gandhabba, “ dalam Buddhist and Vedic Studies, khususnya pp. 191-93.

===

santi bhikkhave, sāragandhe adhivatvā devā,



(2) para deva yang menetap di inti kayu harum,
santi bhikkhave, pheggugandhe adhivatvā devā,

(3) para deva yang menetap di kayu lunak harum,
santi bhikkhave tacagandhe adhivatvā devā,

(4) para deva yang menetap di kulit kayu harum,
santi bhikkhave, papaṭikāgandhe1adhivatvā devā,

(5) para deva yang menetap di tunas harum,
santi bhikkhave, pattagandhe adhivatvā devā,

(6) para deva yang menetap di daun harum,
santi bhikkhave, pupphagandhe adhivatvā devā,

(7) para deva yang menetap di bunga harum,
santi bhikkhave, phalagandhe adhivatvā devā,

(8) para deva yang menetap di buah harum,
santi bhikkhave rasagandhe adhivatvā devā,

(9) para deva yang menetap di getah harum,
santi bhikkhave, gandhagandhe adhivatvā devā.

(10) dan para deva yang menetap di aroma harum.
Ime vuccanti bhikkhave, gandhabbakāyikā devāti.

Ini, para bhikkhu, disebut para deva dari kelompok gandhabba.”


10. 1. 2 Sucarita suttaṃ

(S.31.2.) 2.Sucaritasuttam



2 Perbuatan Baik
439. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā gandhabbakāsikānaṃ devānaṃ sahabyataṃ upapajjatīti.



Di Sàvatthi…. Sambil duduk di satu sisi, bhikkhu itu berkata kepada Sang Bhagavà: “Yang Mulia, apakah sebab dan alasan mengapa seseorang di sini, dengan hancurnya jasmani, setelah kematian, terlahir kembali bersama kawanan para deva dari kelompok gandhabba?”
Idha bhikkhu ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati manasā sucaritaṃ carati, tassa sutaṃ hoti

Di sini, para bhikkhu, seseorang mempraktikkan perbuatan baik melalui tindakan, ucapan, dan pikiran.290 Ia telah mendengar:



===

290. Kelahiran kembali sebagai gandhabba dianggap menyenangkan dan merupakan akibat langsung dari perbuatan baik, tidak seperti kelahiran kembali sebagai nàga atau supaõõa, yang merupakan sta­tus campuran dan dengan demikian merupakan akibat dari kamma yang saling bertentangan (ambivalen).

===

"gandhabbakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.

Para deva dari kelompok gandhabba berumur panjang, indah, dan berbahagia.’
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhabbakāyikānaṃ devānaṃ sahabyataṃ upapajjeyya"nti.

Ia berpikir: ‘Oh, dengan hancurnya jasmani, setelah kematian, semoga aku terlahir kembali bersama kawanan para deva dari kelompok gandhabba!’
So kāyassa bhedā parammaraṇā gandhabbakāyikānaṃ devānaṃ sahabyataṃ upapajjati.

Maka, dengan hancurnya jasmani, setelah kematian, ia terlahir kembali bersama kawanan para deva dari kelompok gandhabba.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhabbakāyikānaṃ devānaṃ sahabyataṃ upapajjatīti.

Ini, Bhikkhu, adalah sebab dan alasan mengapa seseorang di sini, dengan hancurnya jasmani, setelah kematian, terlahir kembali bersama kawanan para deva dari kelompok gandhabba.”


-------------------------------

1. Papaṭikagandho - machasaṃ syā [PTS.]


[BJT Page 506]

10. 1. 3 Mūlagandha suttaṃ

(S.31.3.) 3.Mulagandhadatasuttam

3 Pemberi (1)
440. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu [PTS Page 251] bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.



Di Sàvatthi…. Sambil duduk di satu sisi, bhikkhu itu [251] berkata kepada Sang Bhagavà: “Yang Mulia, apakah sebab dan alasan mengapa seseorang di sini, dengan hancurnya jasmani, setelah kematian, terlahir kembali bersama kawanan para deva yang menetap di akar-akar harum?”
Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti

Di sini, para bhikkhu, seseorang mempraktikkan perbuatan baik melalui tindakan, ucapan, dan pikiran. Ia telah mendengar:


"mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.

Para deva yang menetap di akar-akar harum berumur panjang, indah, dan berbahagia.’


Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjeyya"nti. So dātā hoti mūlagandhānaṃ.

Ia berpikir: ‘Oh, dengan hancurnya jasmani, setelah kematian, semoga aku terlahir kembali bersama kawanan para deva yang menetap di akar-akar harum!’ Ia menjadi pemberi akar-akar harum.
So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.

Maka, dengan hancurnya jasmani, setelah kematian, ia terlahir kembali bersama kawanan para deva yang menetap di akar-akar harum.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.

Ini, para bhikkhu, adalah sebab dan alasan mengapa seseorang di sini, dengan hancurnya jasmani, setelah kematian, terlahir kembali bersama kawanan para deva yang menetap di akar-akar harum.”


10. 1. 4 Sāragandha suttaṃ

(S.31.4.~12.) 4-12.Saragandhadidatasuttanavakam



4-12 Pemberi (2-10)
441. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.



(Model yang sama diulangi untuk masing-masing kelompok gandhabba – yang menetap di inti kayu harum, dan seterusnya – seperti yang diuraikan pada §1, masing-masing merupakan pemberi dari jenis pemberiannya.) [252]
Idha bhikkhu ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti"sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjeyya"nti. So dātā hoti sāragandhānaṃ so kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.
10. 1. 5 Pheggugandha suttaṃ
442. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti pheggugandhānaṃ. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.
10. 1. 6 Tacagandha suttaṃ
443. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti tacagandhānaṃ. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.
10. 1. 7 Papaṭikagandha suttaṃ
444. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā papaṭikagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti papaṭikagandhānaṃ. So kāyassa bhedā parammaraṇā papaṭikagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.
10. 1. 8 Pattagandha suttaṃ
445. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti pattagandhānaṃ. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.
10. 1. 9 Pupphagandha suttaṃ
446. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti pupphagandhānaṃ. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.
10. 1. 10 Phalagandha suttaṃ
447. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti phalagandhānaṃ. So kāyassa bhedā parammaraṇā phalagandha adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.
10. 1. 11 Rasagandha suttaṃ
448. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti rasagandhānaṃ. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.
10. 1. 12 Gandhagandha suttaṃ
449. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. [PTS Page 252] [\q 252/] so dātā hoti gandhagandhānaṃ. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.
[BJT Page 508]

10. 1. 13 Annadāna mūlagandha suttaṃ

(S.31.13.~22.) 13-22.Mulagandhadanupakarasuttadasakam

13-22 Dengan Dukungan Perbuatan Memberi (1)
450. Sāvatthiyaṃ::

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.



Di Sàvatthi…. Sambil duduk di satu sisi, bhikkhu itu berkata kepada Sang Bhagavà: “Yang Mulia, apakah sebab dan alasan mengapa seseorang di sini, dengan hancurnya jasmani, setelah kematian, terlahir kembali bersama kawanan para deva yang menetap di akar-akar harum?”
Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.

Di sini, Bhikkhu, seseorang mempraktikkan perbuatan baik melalui tindakan, ucapan, dan pikiran. Ia telah mendengar: ‘Para deva yang menetap di akar-akar harum berumur panjang, indah, dan berbahagia.’


Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ia berpikir: ‘Oh, dengan hancurnya jasmani, setelah kematian, semoga aku terlahir kembali bersama kawanan para deva yang menetap di akar-akar harum!’ Ia memberikan makanan … Ia memberikan minuman … Ia memberikan pakaian … Ia memberikan kendaraan … Ia memberikan karangan bunga … Ia memberikan wewangian … Ia memberikan salep …Ia memberikan tempat tidur … Ia memberikan tempat tinggal … Ia memberikan pelita. Maka, dengan hancurnya jasmani, setelah kematian, ia terlahir kembali bersama kawanan para deva yang menetap di akar-akar harum.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.

Ini, Bhikkhu, adalah sebab dan alasan mengapa seseorang di sini, dengan hancurnya jasmani, setelah kematian, terlahir kembali bersama kawanan para deva yang menetap di akar-akar harum.” [253]


10. 1. 14. Pānadāna mūlagandha suttaṃ
451 Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.

Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.


Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.
10.1.15. Vatthadāna mūlagandha suttaṃ
452- Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.

Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.


Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.
10.1.16. Yānadāna mūlagandha suttaṃ
453- Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.

Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.


Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.
10.1.17. Māladāna mūlagandha suttaṃ
454- Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.

Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.


Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.
10.1.18. Gandhadāna mūlagandha suttaṃ
455-Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.

Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.


Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.
10.1.19. Vilepanadāna mūlagandha suttaṃ
456-Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.


Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.

Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.


Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.
10.1.20. Seyyadāna mūlagandha suttaṃ
457-Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.



tải về 308.35 Kb.

Chia sẻ với bạn bè của bạn:
  1   2   3   4




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương