Samyuttanikayo-1 相應部 Sagathavaggo


(S.2.) 2. Devaputtasamyuttam 天子相應



tải về 2.58 Mb.
trang3/13
Chuyển đổi dữ liệu29.11.2017
Kích2.58 Mb.
#34752
1   2   3   4   5   6   7   8   9   ...   13

(S.2.) 2. Devaputtasamyuttam 天子相應



1. Pathamavaggo 第一﹝迦葉﹞品



(S.2.1.)1. Pathamakassapasuttam 迦葉(天子問比丘法) (1)


►《雜阿含1317-1318經》,《別譯雜阿含316-317經》

82. Evam (pg. 1.0043) me sutam-- ekam samayam Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Atha kho kassapo devaputto abhikkantaya rattiya abhikkantavanno kevalakappam Jetavanam obhasetva yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam atthasi. Ekamantam thito kho kassapo devaputto Bhagavantam etadavoca--”bhikkhum Bhagava pakasesi, no ca bhikkhuno anusasan”ti. “Tena hi kassapa, tabbevettha patibhatu”ti.

“Subhasitassa sikkhetha, samanupasanassa ca;

Ekasanassa ca raho, cittavupasamassa ca”ti.

Idamavoca kassapo devaputto; samanubbo sattha ahosi. Atha kho kassapo devaputto ”samanubbo me sattha”ti Bhagavantam abhivadetva padakkhinam katva tatthevantaradhayiti.


(S.2.2.)2. Dutiyakassapasuttam 迦葉(天子:比丘應禪思)(2)


►《雜阿含1317-1318經》,《別譯雜阿含316-317經》,S.2.14.

83. Savatthinidanam. Ekamantam thito kho Kassapo devaputto Bhagavato santike imam gatham abhasi--

“Bhikkhu siya jhayi vimuttacitto,

Akavkhe ce hadayassanupattim.

Lokassa batva udayabbayabca,

Sucetaso anissito tadanisamso”ti.

(▼.I,47.)

(S.2.3.)3. Maghasuttam 摩佉(天子:殺何樂寢臥)


►《雜阿含1309經》,《別譯雜阿含308經》

84. Savatthinidanam. Atha kho Magho devaputto abhikkantaya rattiya abhikkantavanno kevalakappam Jetavanam obhasetva yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam atthasi.(pg. 1.0044) Ekamantam thito kho Magho devaputto Bhagavantam gathaya ajjhabhasi--

“Kimsu chetva sukham seti, kimsu chetva na socati;

Kissassu ekadhammassa, vadham rocesi Gotama”ti.

“Kodham chetva sukham seti, kodham chetva na socati;

Kodhassa visamulassa, madhuraggassa vatrabhu.

Vadham ariya pasamsanti, tabhi chetva na socati”ti.


(S.2.4.)4. Magadhasuttam 摩揭陀(天子:世有幾多光)


►《雜阿含1310經》,《別譯雜阿含309經》,S.1.26.

85. Savatthinidanam. Ekamantam thito kho Magadho devaputto Bhagavantam gathaya ajjhabhasi--

“Kati lokasmim pajjota, yehi loko pakasati;

Bhavantam putthumagamma, katham janemu tam mayan”ti.

“Cattaro loke pajjota, pabcamettha na vijjati.

Diva tapati adicco, rattimabhati candima.

“Atha aggi divarattim, tattha tattha pakasati;

Sambuddho tapatam settho, esa abha anuttara”ti.




(S.2.5.)5. Damalisuttam 陀摩利(天子:精進勿倦怠)


►《雜阿含1311經》,《別譯雜阿含310經》

86. Savatthinidanam. Atha kho Damali devaputto abhikkantaya rattiya abhikkantavanno kevalakappam Jetavanam obhasetva yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam atthasi. Ekamantam thito kho Damali devaputto Bhagavato santike imam gatham abhasi--

“Karaniyametam brahmanena, padhanam akilasuna;

Kamanam vippahanena, na tenasisate bhavan”ti.

“Natthi kiccam brahmanassa (damaliti Bhagava),

Katakicco hi brahmano.

“Yava (pg. 1.0045) na gadham labhati (▼.I,48.)nadisu,

Ayuhati sabbagattebhi jantu.

Gadhabca laddhana thale thito yo,

Nayuhati paragato hi sova § .

“Esupama damali brahmanassa,

Khinasavassa nipakassa jhayino.

Pappuyya jatimaranassa antam,

Nayuhati paragato hi so”ti § .




(S.2.6.)6. Kamadasuttam 迦摩陀(天子)(難知足.難靜)


?《雜阿含1313經》,《別譯雜阿含312經》

87. Savatthinidanam. Ekamantam thito kho Kamado devaputto Bhagavantam etadavoca--“dukkaram Bhagava, sudukkaram Bhagava”ti.

“Dukkaram vapi karonti (kamadati Bhagava),

Sekha silasamahita.

Thitatta anagariyupetassa,

Tutthi hoti sukhavaha”ti.

”Dullabha Bhagava yadidam tutthi”ti.

“Dullabham vapi labhanti (kamadati Bhagava),

Cittavupasame rata.

Yesam diva ca ratto ca,

Bhavanaya rato mano”ti.

”Dussamadaham Bhagava yadidam cittan”ti.

“Dussamadaham vapi samadahanti (kamadati Bhagava),

Indriyupasame rata.

Te chetva maccuno jalam,

Ariya gacchanti kamada”ti.

”Duggamo (pg. 1.0046) Bhagava visamo maggo”ti.

“Duggame visame vapi, ariya gacchanti kamada;

Anariya visame magge, papatanti avamsira.

Ariyanam samo maggo, ariya hi visame sama”ti.




(S.2.7.)7. Pabcalacandasuttam 般闍羅旃陀(天子:緊繃已空)


►《雜阿含1305經》,《別譯雜阿含304經》

88. Savatthinidanam. Ekamantam thito kho Pabcalacando devaputto Bhagavato santike imam gatham abhasi--

“Sambadhe vata okasam, avindi bhurimedhaso;

Yo jhanamabujjhi § Buddho, patilinanisabho muni”ti.

“Sambadhe vapi vindanti (pabcalacandati Bhagava),

Dhammam nibbanapattiya.

Ye satim paccalatthamsu,

Samma te susamahita”ti.

(▼.I,49.)

(S.2.8.)8. Tayanasuttam 多耶那(天子:婆羅門斷流)

89. Savatthinidanam. Atha kho Tayano devaputto puranatitthakaro abhikkantaya rattiya abhikkantavanno kevalakappam Jetavanam obhasetva yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam atthasi. Ekamantam thito kho Tayano devaputto Bhagavato santike ima gathayo abhasi--

“Chinda sotam parakkamma, kame panuda brahmana;

Nappahaya muni kame, nekattamupapajjati.

“Kayira ce kayirathenam, dalhamenam parakkame;

Sithilo hi paribbajo, bhiyyo akirate rajam.

“Akatam dukkatam § seyyo, paccha tapati dukkatam;

Katabca sukatam seyyo, yam katva nanutappati.

“Kuso (pg. 1.0047) yatha duggahito, hatthamevanukantati.

Samabbam dupparamattham, nirayayupakaddhati.

“Yam kibci sithilam kammam, samkilitthabca yam vatam;

Savkassaram brahmacariyam, na tam hoti mahapphalan”ti.

Idamavoca tayano devaputto; idam vatva Bhagavantam abhivadetva padakkhinam katva tatthevantaradhayiti.

Atha kho Bhagava tassa rattiya accayena bhikkhu amantesi--“imam, bhikkhave, rattim tayano nama devaputto puranatitthakaro abhikkantaya rattiya abhikkantavanno kevalakappam Jetavanam obhasetva yenaham tenupasavkami; upasavkamitva mam abhivadetva ekamantam atthasi. Ekamantam thito kho, bhikkhave, Tayano devaputto mama santike ima gathayo abhasi--

“Chinda sotam parakkamma, kame panuda brahmana;

Nappahaya muni kame, nekattamupapajjati.

“Kayira ce kayirathenam, dalhamenam parakkame;

(▼.I,50.) Sithilo hi paribbajo, bhiyyo akirate rajam.

“Akatam dukkatam seyyo, paccha tapati dukkatam;

Katabca sukatam seyyo, yam katva nanutappati.

“Kuso yatha duggahito, hatthamevanukantati;

Samabbam dupparamattham, nirayayupakaddhati.

“Yam kibci sithilam kammam, samkilitthabca yam vatam.

Savkassaram brahmacariyam, na tam hoti mahapphalan”ti.

”Idamavoca, bhikkhave, Tayano devaputto, idam vatva mam abhivadetva padakkhinam katva tatthevantaradhayi. Ugganhatha, bhikkhave, tayanagatha; pariyapunatha, bhikkhave, tayanagatha; dharetha, bhikkhave, tayanagatha. Atthasamhita, bhikkhave, tayanagatha adibrahmacariyika”ti.


(S.2.9.)9. Candimasuttam 月天子(被羅睺捕,憶念世尊)


►《雜阿含583經》,《別譯雜阿含167經》

90. Savatthinidanam.(pg. 1.0048) Tena kho pana samayena Candima devaputto Rahuna asurindena gahito hoti. Atha kho Candima devaputto Bhagavantam anussaramano tayam velayam imam gatham abhasi--

“Namo te Buddha viratthu, vippamuttosi sabbadhi;

Sambadhapatipannosmi, tassa me saranam bhava”ti.

Atha kho Bhagava candimam devaputtam arabbha Rahum asurindam gathaya ajjhabhasi--

“Tathagatam arahantam, candima saranam gato;

Rahu candam pamubcassu, Buddha lokanukampaka”ti.

Atha kho Rahu asurindo candimam devaputtam mubcitva taramanarupo yena Vepacitti asurindo tenupasavkami; upasavkamitva samviggo lomahatthajato ekamantam atthasi. Ekamantam thitam kho Rahum asurindam Vepacitti asurindo gathaya ajjhabhasi--

“Kim nu santaramanova, Rahu candam pamubcasi;

Samviggarupo agamma, kim nu bhitova titthasi”ti.

“Sattadha me phale muddha, jivanto na sukham labhe.

Buddhagathabhigitomhi, no ce mubceyya candiman”ti.

(▼.I,51.)

(S.2.10. Suriyo)10. Suriyasuttam 日天子(被羅睺捕,憶念世尊)

91. Savatthinidanam. Tena kho pana samayena suriyo devaputto Rahuna asurindena gahito hoti. Atha kho suriyo devaputto Bhagavantam anussaramano tayam velayam imam gatham abhasi--

“Namo te Buddha viratthu, vippamuttosi sabbadhi;

Sambadhapatipannosmi, tassa me saranam bhava”ti.

Atha kho Bhagava suriyam devaputtam arabbha Rahum asurindam gathahi ajjhabhasi--

“Tathagatam (pg. 1.0049) arahantam, suriyo saranam gato;

Rahu suriyam § pamubcassu, Buddha lokanukampaka.

“Yo andhakare tamasi pabhavkaro,

Verocano mandali uggatejo.

Ma Rahu gili caramantalikkhe,

Pajam mamam Rahu pamubca suriyan”ti.

Atha kho Rahu asurindo suriyam devaputtam mubcitva taramanarupo yena Vepacitti asurindo tenupasavkami; upasavkamitva samviggo lomahatthajato ekamantam atthasi. Ekamantam thitam kho Rahum asurindam Vepacitti asurindo gathaya ajjhabhasi--

“Kim nu santaramanova, Rahu suriyam pamubcasi;

Samviggarupo agamma, kim nu bhitova titthasi”ti.

“Sattadha me phale muddha, jivanto na sukham labhe.

Buddhagathabhigitomhi, no ce mubceyya suriyan”ti.

Pathamo vaggo.
Tassuddanam--

Dve Kassapa ca Magho ca, Magadho Damali Kamado;

Pabcalacando Tayano, Candimasuriyena te dasati.


2. Anathapindikavaggo 給孤獨品



(S.2.11.)1. Candimasasuttam 月自在(天子:善巧入禪定)


►《雜阿含1303經》,《別譯雜阿含302經》

92. Savatthinidanam. Atha kho Candimaso § devaputto abhikkantaya rattiya abhikkantavanno kevalakappam Jetavanam obhasetva yena (▼.I,52.) Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam atthasi (pg. 1.0050) Ekamantam thito kho Candimaso devaputto Bhagavato santike imam gatham abhasi--

“Te hi sotthim gamissanti, kacche vamakase maga;

Jhanani upasampajja, ekodi nipaka sata”ti.

“Te hi param gamissanti, chetva jalamva ambujo;

Jhanani upasampajja, appamatta ranabjaha”ti.




(S.2.12.)2. Vendusuttam 毘紐(天子:學不放逸)

93. Ekamantam thito kho Vendu § devaputto Bhagavato santike imam gatham abhasi--

“Sukhitava te § manuja, sugatam payirupasiya;

Yubjam § Gotamasasane, appamatta nu sikkhare”ti.

“Ye me pavutte sitthipade § (Venduti Bhagava),

Anusikkhanti jhayino.

Kale te appamajjanta,

Na maccuvasaga siyun”ti.




(S.2.13.)3. Dighalatthisuttam 提伽羅低(天子:知世之生滅,心善不執著)

94. Evam me sutam-- ekam samayam Bhagava Rajagahe viharati Veluvane Kalandakanivape. Atha kho Dighalatthi devaputto abhikkantaya rattiya abhikkantavanno kevalakappam Veluvanam obhasetva yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam atthasi. Ekamantam thito kho Dighalatthi devaputto Bhagavato santike imam gatham abhasi--

“Bhikkhu siya jhayi vimuttacitto,

Akavkhe ce hadayassanupattim.

Lokassa batva udayabbayabca,

Sucetaso anissito tadanisamso”ti.




(S.2.14.)4. Nandanasuttam 難陀那(天子:何等持戒者)


►《雜阿含597經》,《別譯雜阿含182經》

95. Ekamantam (pg. 1.0051) thito kho Nandano devaputto Bhagavantam gathaya ajjhabhasi--

“Pucchami tam Gotama bhuripabba,

Anavatam Bhagavato banadassanam.

(▼.I,53.) Kathamvidham silavantam vadanti,

Kathamvidham pabbavantam vadanti.

Kathamvidho dukkhamaticca iriyati,

Kathamvidham devata pujayanti”ti.

“Yo silava pabbava bhavitatto,

Samahito jhanarato satima.

Sabbassa soka vigata pahina,

Khinasavo antimadehadhari.

“Tathavidham silavantam vadanti,

Tathavidham pabbavantam vadanti.

Tathavidho dukkhamaticca iriyati,

Tathavidham devata pujayanti”ti.




(S.2.15.)5. Candanasuttam 旃檀(天子:何人不深沈)


►《雜阿含1316經》,《別譯雜阿含315經》

96. Ekamantam thito kho Candano devaputto Bhagavantam gathaya ajjhabhasi--

“Kathamsu § tarati ogham, rattindivamatandito;

Appatitthe analambe, ko gambhire na sidati”ti.

“Sabbada silasampanno, pabbava susamahito;

Araddhaviriyo pahitatto, ogham tarati duttaram.

“Virato kamasabbaya, rupasamyojanatigo;

Nandiragaparikkhino, so gambhire na sidati”ti.




(S.2.16. Sudatto)6. Vasudattasuttam 須達多(天子:如矛刺.頭燃)


►《雜阿含586經》,《別譯雜阿含170經》,S.1.21.

97. Ekamantam (pg. 1.0052) thito kho Vasudatto devaputto Bhagavato santike imam gatham abhasi--

“Sattiya viya omattho, dayhamanova § matthake;

Kamaragappahanaya, sato bhikkhu paribbaje”ti.

“Sattiya viya omattho, dayhamanova matthake;

Sakkayaditthippahanaya, sato bhikkhu paribbaje”ti.




(S.2.17.)7. Subrahmasuttam 須梵(天子:此心常怖畏)


►《雜阿含596經》,《別譯雜阿含181經》,S.1.75.

98. Ekamantam thito kho Subrahma devaputto Bhagavantam gathaya ajjhabhasi--

“Niccam utrastamidam cittam, niccam ubbiggamidam § mano.

(▼.I,54.) Anuppannesu kicchesu § , atho uppatitesu ca.

Sace atthi anutrastam, tam me akkhahi pucchito”ti.

“Nabbatra bojjha tapasa § , nabbatrindriyasamvara;

Nabbatra sabbanissagga, sotthim passami paninan”ti.

“Idamavoca …pe… tatthevantaradhayi”ti.




(S.2.18.)8. Kakudhasuttam 覺陀(天子:汝不悲不喜?)


►《雜阿含585經》,《別譯雜阿含169經》

99. Evam me sutam-- ekam samayam Bhagava sakete viharati Abjanavane migadaye. Atha kho Kakudho devaputto abhikkantaya rattiya abhikkantavanno kevalakappam Abjanavanam obhasetva yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam atthasi. Ekamantam thito kho Kakudho devaputto Bhagavantam etadavoca--“nandasi, samana”ti? “Kim laddha, avuso”ti? “Tena hi, samana, socasi”ti? “Kim jiyittha, avuso”ti? “Tena hi, samana, neva nandasi na ca §socasi”ti? “Evamavuso”ti.

“Kacci (pg. 1.0053) tvam anagho § bhikkhu, kacci nandi § na vijjati.

Kacci tam ekamasinam, arati nabhikirati”ti.

“Anagho ve aham yakkha, atho nandi na vijjati;

Atho mam ekamasinam, arati nabhikirati”ti.

“Katham tvam anagho bhikkhu, katham nandi na vijjati;

Katham tam ekamasinam, arati nabhikirati”ti.

“Aghajatassa ve nandi, nandijatassa ve agham;

Anandi anagho bhikkhu, evam janahi avuso”ti.

“Cirassam vata passami, brahmanam parinibbutam;

Anandim anagham bhikkhum, tinnam loke visattikan”ti.




(S.2.19.)9. Uttarasuttam 優多羅(天子:生導死壽短)


►《雜阿含1001經》,《別譯雜阿含138經》,S.1.3.

100. Rajagahanidanam Ekamantam thito kho Uttaro devaputto Bhagavato santike imam gatham abhasi--

(▼.I,55.) “Upaniyati jivitamappamayu,

Jarupanitassa na santi tana.

Etam bhayam marane pekkhamano,

Pubbani kayiratha sukhavahani”ti.

“Upaniyati jivitamappamayu,

Jarupanitassa na santi tana.

Etam bhayam marane pekkhamano,

Lokamisam pajahe santipekkho”ti.




(S.2.20.)10. Anathapindikasuttam 給孤獨(天子:清淨不由姓與財)


►《雜阿含1233經》,《別譯雜阿含60經》,《增壹阿含23.4經》

101. Ekamantam thito kho Anathapindiko devaputto Bhagavato santike ima gathayo abhasi--

“Idabhi tam Jetavanam, isisavghanisevitam;

Avuttham dhammarajena, pitisabjananam mama.

“Kammam (pg. 1.0054) vijja ca dhammo ca, silam jivitamuttamam.

Etena macca sujjhanti, na gottena dhanena va.

“Tasma hi pandito poso, sampassam atthamattano;

Yoniso vicine dhammam, evam tattha visujjhati.

“Sariputtova pabbaya, silena upasamena ca;

Yopi paravgato bhikkhu, etavaparamo siya”ti.

Idamavoca Anathapindiko devaputto. Idam vatva Bhagavantam abhivadetva padakkhinam katva tatthevantaradhayiti.

Atha kho Bhagava tassa rattiya accayena bhikkhu amantesi--“imam, bhikkhave, rattim abbataro devaputto abhikkantaya rattiya abhikkantavanno kevalakappam Jetavanam obhasetva yenaham tenupasavkami; upasavkamitva mam abhivadetva ekamantam atthasi. Ekamantam thito kho, bhikkhave, so devaputto mama santike ima gathayo abhasi--

“Idabhi tam Jetavanam, isisavghanisevitam;

Avuttham dhammarajena, pitisabjananam mama.

“Kammam vijja ca dhammo ca, silam jivitamuttamam;

Etena macca sujjhanti, na gottena dhanena va.

“Tasma hi pandito poso, sampassam atthamattano;

(▼.I,56.) Yoniso vicine dhammam, evam tattha visujjhati.

“Sariputtova pabbaya, silena upasamena ca;

Yopi paravgato bhikkhu, etavaparamo siya”ti.

”Idamavoca, bhikkhave, so devaputto. Idam vatva mam abhivadetva padakkhinam katva tatthevantaradhayi”ti.

Evam vutte, ayasma Anando Bhagavantam etadavoca--“so hi nuna, bhante, Anathapindiko devaputto bhavissati. Anathapindiko gahapati ayasmante Sariputte abhippasanno ahosi”ti. “Sadhu (pg. 1.0055) sadhu, Ananda, yavatakam kho, Ananda, takkaya pattabbam anuppattam tam taya. Anathapindiko hi so, Ananda, devaputto”ti.

Anathapindikavaggo dutiyo.
Tassuddanam--

Candimaso § ca Vendu § ca, Dighalatthi ca Nandano.

Candano Vasudatto ca, Subrahma Kakudhena ca.

Uttaro navamo vutto, dasamo Anathapindikoti.




3. Nanatitthiyavaggo種種外道品



(S.2.21.)1. Sivasuttam 濕婆(天子:唯與好品德者結交.相識)


►《雜阿含1302經》,《別譯雜阿含301經》

102. Evam me sutam-- ekam samayam Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Atha kho Sivo devaputto abhikkantaya rattiya abhikkantavanno kevalakappam Jetavanam obhasetva yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam atthasi. Ekamantam thito kho Sivo devaputto Bhagavato santike ima gathayo abhasi--

“Sabbhireva samasetha, sabbhi kubbetha santhavam;

Satam saddhammamabbaya, seyyo hoti na papiyo.

“Sabbhireva samasetha, sabbhi kubbetha santhavam;

Satam saddhammamabbaya, pabba labbhati nabbato.

“Sabbhireva samasetha, sabbhi kubbetha santhavam;

Satam saddhammamabbaya, sokamajjhe na socati.

“Sabbhireva samasetha, sabbhi kubbetha santhavam;

(▼.I,57.) Satam saddhammamabbaya, batimajjhe virocati.

“Sabbhireva (pg. 1.0056) samasetha, sabbhi kubbetha santhavam.

Satam saddhammamabbaya, satta gacchanti suggatim.

“Sabbhireva samasetha, sabbhi kubbetha santhavam;

Satam saddhammamabbaya, satta titthanti satatan”ti.

Atha kho Bhagava sivam devaputtam gathaya paccabhasi--

“Sabbhireva samasetha, sabbhi kubbetha santhavam;

Satam saddhammamabbaya, sabbadukkha pamuccati”ti.


(S.2.22.)2. Khemasuttam 差摩(天子:愚人行為如自敵)


►《雜阿含1276經》,《別譯雜阿含274經》

103. Ekamantam thito kho Khemo devaputto Bhagavato santike ima gathayo abhasi--

“Caranti bala dummedha, amitteneva attana;

Karonta papakam kammam, yam hoti katukapphalam.

“Na tam kammam katam sadhu, yam katva anutappati;

Yassa assumukho rodam, vipakam patisevati.

“Tabca kammam katam sadhu, yam katva nanutappati;

Yassa patito sumano, vipakam patisevati.

“Patikacceva § tam kayira, yam jabba hitamattano;

Na sakatikacintaya, manta dhiro parakkame.

“Yatha sakatiko mattham § , samam hitva mahapatham;

Visamam maggamaruyha, akkhacchinnova jhayati.

“Evam dhamma apakkamma, adhammamanuvattiya;

Mando maccumukham patto, akkhacchinnova jhayati”ti.




(S.2.23.)3. Serisuttam 世理(天子:天.人以食為樂)


►《雜阿含999經》,《別譯雜阿含136經》,S.1.43.

104. Ekamantam thito kho Seri devaputto Bhagavantam gathaya ajjhabhasi--

“Annamevabhinandanti (pg. 1.0057) ubhaye devamanusa;

Atha ko nama so yakkho, yam annam nabhinandati”ti.

“Ye nam dadanti saddhaya, vippasannena cetasa;

Tameva annam bhajati, asmim loke paramhi ca.

“Tasma vineyya maccheram, dajja danam malabhibhu;

Pubbani paralokasmim, patittha honti paninan”ti.

(▼.I,58.) ”Acchariyam bhante, abbhutam, bhante! Yavasubhasitamidam, bhante, Bhagavata--

“Ye nam dadanti saddhaya, vippasannena cetasa;

Tameva annam bhajati, asmim loke paramhi ca.

“Tasma vineyya maccheram, dajja danam malabhibhu;

Pubbani paralokasmim, patittha honti paninan”ti.

“Bhutapubbaham, bhante, Siri § nama raja ahosim dayako danapati danassa vannavadi. Tassa mayham, bhante, catusu dvaresu danam diyittha samana-brahmana-kapanaddhika-vanibbakayacakanam. Atha kho mam, bhante, itthagaram upasavkamitva etadavoca §-- ‘devassa kho § danam diyati; amhakam danam na diyati. Sadhu mayampi devam nissaya danani dadeyyama, pubbani kareyyama’ti. Tassa mayham, bhante, etadahosi--‘aham khosmi dayako danapati danassa vannavadi. Danam dassamati vadante kinti vadeyyan’ti? So khvaham, bhante, pathamam dvaram itthagarassa adasim. Tattha itthagarassa danam diyittha; mama danam patikkami.

”Atha kho mam, bhante, khattiya anuyanta upasavkamitva etadavocum--‘devassa kho danam diyati; itthagarassa danam diyati; amhakam danam na diyati. Sadhu mayampi devam nissaya danani dadeyyama, pubbani kareyyama’ti Tassa mayham, bhante, etadahosi--‘aham khosmi dayako danapati danassa vannavadi. Danam dassamati vadante kinti vadeyyan’ti (pg. 1.0058) So khvaham, bhante, dutiyam dvaram khattiyanam anuyantanam adasim. Tattha khattiyanam anuyantanam danam diyittha, mama danam patikkami.

”Atha kho mam, bhante, balakayo upasavkamitva etadavoca--’devassa kho danam diyati; itthagarassa danam diyati; khattiyanam anuyantanam danam diyati; amhakam danam na diyati. Sadhu mayampi devam nissaya danani dadeyyama, pubbani kareyyama’ti. (▼.I,59.)Tassa mayham, bhante, etadahosi--‘aham khosmi dayako danapati danassa vannavadi. Danam dassamati vadante kinti vadeyyan’ti? So khvaham bhante, tatiyam dvaram balakayassa adasim. Tattha balakayassa danam diyittha, mama danam patikkami.

”Atha kho mam, bhante, brahmanagahapatika upasavkamitva etadavocum--‘devassa kho danam diyati; itthagarassa danam diyati; khattiyanam anuyantanam danam diyati; balakayassa danam diyati; amhakam danam na diyati. Sadhu mayampi devam nissaya danani dadeyyama, pubbani kareyyama’ti. Tassa mayham, bhante, etadahosi--‘aham khosmi dayako danapati danassa vannavadi. Danam dassamati vadante kinti vadeyyan’ti? So khvaham, bhante, catuttham dvaram brahmanagahapatikanam adasim. Tattha brahmanagahapatikanam danam diyittha, mama danam patikkami.

”Atha kho mam, bhante, purisa upasavkamitva etadavocum--‘na kho dani devassa koci danam diyati’ti. Evam vuttaham, bhante, te purise etadavocam--‘tena hi, bhane, yo bahiresu janapadesu ayo sabjayati tato upaddham antepure pavesetha, upaddham tattheva danam detha samana-brahmana-kapanaddhika-vanibbaka-yacakanan’ti So khvaham, bhante, evam digharattam katanam pubbanam evam digharattam katanam kusalanam dhammanam pariyantam nadhigacchami-- ettakam pubbanti va ettako pubbavipakoti va ettakam sagge thatabbanti vati. Acchariyam, bhante, abbhutam, bhante! Yavasubhasitamidam, bhante, Bhagavata--

“Ye nam dadanti saddhaya, vippasannena cetasa;

Tameva annam bhajati, asmim loke paramhi ca.

“Tasma vineyya maccheram, dajja danam malabhibhu;

Pubbani paralokasmim, patittha honti paninan”ti.

(▼.I,60.)

(S.2.24.)4. Ghatikarasuttam 陶師(天子:七比丘生無煩天)


►《雜阿含595經》,《別譯雜阿含189經》,S.1.50.

105. Ekamantam (pg. 1.0059) thito kho ghatikaro devaputto Bhagavato santike imam gatham abhasi--

“Aviham upapannase, vimutta satta bhikkhavo;

Ragadosaparikkhina, tinna loke visattikan”ti.

“Ke ca te atarum pavkam, maccudheyyam suduttaram;

Ke hitva manusam deham, dibbayogam upaccagun”ti.

“Upako palagando § ca, pukkusati ca te tayo;

Bhaddiyo khandadevo ca, bahuraggi ca savgiyo § .

Te hitva manusam deham, dibbayogam upaccagun”ti.

“Kusali bhasasi tesam, marapasappahayinam;

Kassa te dhammamabbaya, acchidum bhavabandhanan”ti.

“Na abbatra Bhagavata, nabbatra tava sasana;

Yassa te dhammamabbaya, acchidum bhavabandhanam.

“Yattha namabca rupabca, asesam uparujjhati;

Tam te dhammam idhabbaya, acchidum bhavabandhanan”ti.

“Gambhiram bhasasi vacam, dubbijanam sudubbudham;

Kassa tvam dhammamabbaya, vacam bhasasi idisan”ti.

“Kumbhakaro pure asim, vekalivge ghatikaro;

Matapettibharo asim, kassapassa upasako.

“Virato methuna dhamma, brahmacari niramiso;

Ahuva te sagameyyo, ahuva te pure sakha.

“Sohamete pajanami, vimutte satta bhikkhavo;

Ragadosaparikkhine, tinne loke visattikan”ti.

“Evametam tada asi, yatha bhasasi bhaggava;

Kumbhakaro pure asi, vekalivge ghatikaro.

“Matapettibharo (pg. 1.0060) asi, kassapassa upasako;

Virato methuna dhamma, brahmacari niramiso.

Ahuva me sagameyyo, ahuva me pure sakha”ti.

“Evametam purananam, sahayanam ahu savgamo;

Ubhinnam bhavitattanam, sarirantimadharinan”ti.

(▼.I,61.)

(S.2.25.)5. Jantusuttam 姜睹(天子:往昔比丘乞食無求心)


►《雜阿含1343經》,《別譯雜阿含363經》,S.9.13.

106. Evam me sutam-- ekam samayam sambahula bhikkhu, Kosalesu viharanti himavantapasse arabbakutikaya uddhata unnala capala mukhara vikinnavaca mutthassatino asampajana asamahita vibbhantacitta pakatindriya.

Atha kho Jantu devaputto tadahuposathe pannarase yena te bhikkhu tenupasavkami; upasavkamitva te bhikkhu gathahi ajjhabhasi--

“Sukhajivino pure asum, bhikkhu Gotamasavaka;

Aniccha pindamesana § , aniccha sayanasanam.

Loke aniccatam batva, dukkhassantam akamsu te.

“Dupposam katva attanam, game gamanika viya;

Bhutva bhutva nipajjanti, paragaresu mucchita.

“Savghassa abjalim katva, idhekacce vadamaham § ;

Apaviddha anatha te, yatha peta tatheva te § .

“Ye kho pamatta viharanti, te me sandhaya bhasitam;

Ye appamatta viharanti, namo tesam karomahan”ti.




(S.2.26. Rohito)6. Rohitassasuttam 赤馬(天子:到世界邊)


►《雜阿含1307經》,《別譯雜阿含306經》,A.4.45.,《增壹阿含43.1經》

107. Savatthinidanam. Ekamantam thito kho Rohitasso devaputto Bhagavantam etadavoca--“yattha nu kho, bhante, na jayati na jiyati na miyati § na cavati na upapajjati, sakka nu kho so, bhante, gamanena lokassa (pg. 1.0061) anto batum va datthum va papunitum va”ti? “Yattha kho, avuso, na jayati na jiyati na miyati na cavati na upapajjati, naham tam gamanena lokassa antam bateyyam dattheyyam patteyyanti vadami”ti.

”Acchariyam, bhante, abbhutam, bhante! Yavasubhasitamidam, bhante, Bhagavata--‘yattha kho, avuso, na jayati na jiyati na miyati na cavati na upapajjati, naham tam gamanena lokassa antam bateyyam dattheyyam patteyyanti vadami’ti.

“Bhutapubbaham, bhante, Rohitasso nama isi ahosim Bhojaputto iddhima (▼.I,62.) vehasavgamo. Tassa mayham, bhante, evarupo javo ahosi; seyyathapi nama dalhadhamma § dhanuggaho susikkhito katahattho katayoggo katupasano lahukena asanena appakasireneva tiriyam talacchayam atipateyya. Tassa mayham, bhante, evarupo padavitiharo ahosi; seyyathapi nama puratthima samudda pacchimo samuddo. Tassa mayham, bhante, evarupam icchagatam uppajji--‘aham gamanena lokassa antam papunissami’ti. So khvaham, bhante, evarupena javena samannagato evarupena ca padavitiharena abbatreva asita-pita-khayita-sayita abbatra uccara--passavakamma abbatra niddakilamathapativinodana vassasatayuko vassasatajivi vassasatam gantva appatvava lokassa antam antarava kalavkato.

”Acchariyam, bhante, abbhutam, bhante! Yavasubhasitamidam, bhante, Bhagavata--‘yattha kho, avuso, na jayati na jiyati na miyati na cavati na upapajjati, naham tam gamanena lokassa antam bateyyam dattheyyam patteyyanti vadami’”ti.

”Na kho panaham, avuso, appatva lokassa antam dukkhassa antakiriyam vadami. Api ca khvaham, avuso, imasmimyeva byamamatte kalevare sasabbimhi samanake lokabca pabbapemi lokasamudayabca lokanirodhabca lokanirodhagaminibca patipadanti.

“Gamanena na pattabbo, lokassanto kudacanam;

Na ca appatva lokantam, dukkha atthi pamocanam.

“Tasma (pg. 1.0062) have lokavidu sumedho,

Lokantagu vusitabrahmacariyo.

Lokassa antam samitavi batva,

Nasisati lokamimam parabca”ti.




(S.2.27.)7. Nandasuttam 難陀(天子:時光日夜移)

108. Ekamantam thito kho Nando devaputto Bhagavato santike imam gatham abhasi--

“Accenti kala tarayanti rattiyo,

Vayoguna anupubbam jahanti.

(▼.I,63.) Etam bhayam marane pekkhamano,

Pubbani kayiratha sukhavahani”ti.

“Accenti kala tarayanti rattiyo,

Vayoguna anupubbam jahanti.

Etam bhayam marane pekkhamano,

Lokamisam pajahe santipekkho”ti.




(S.2.28.)8. Nandivisalasuttam 難提毘舍羅(天子:四輪.九門不淨)


►《雜阿含588經》,《別譯雜阿含172經》,S.1.29.

109. Ekamantam thito kho Nandivisalo devaputto Bhagavantam gathaya ajjhabhasi--

“Catucakkam navadvaram, punnam lobhena samyutam;

Pavkajatam mahavira, katham yatra bhavissati”ti.

“Chetva naddhim varattabca, icchalobhabca papakam;

Samulam tanhamabbuyha, evam yatra bhavissati”ti.




(S.2.29.)9. Susimasuttam 須尸摩(天子,讚歎尊者舍利弗)


►《雜阿含1306經》,《別譯雜阿含305經》

110. Savatthinidanam. Atha kho ayasma Anando yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinnam kho ayasmantam Anandam Bhagava etadavoca--“tuyhampi no, Ananda, Sariputto ruccati”ti?

”Kassa (pg. 1.0063) hi nama, bhante, abalassa adutthassa amulhassa avipallatthacittassa ayasma Sariputto na rucceyya? Pandito, bhante, ayasma Sariputto Mahapabbo, bhante, ayasma Sariputto. Puthupabbo, bhante, ayasma Sariputto. Hasapabbo § , bhante, ayasma Sariputto. Javanapabbo, bhante, ayasma Sariputto. Tikkhapabbo, bhante, ayasma Sariputto. Nibbedhikapabbo, bhante, ayasma Sariputto. Appiccho, bhante, ayasma Sariputto. Santuttho, bhante, ayasma Sariputto. Pavivitto, bhante, ayasma Sariputto. Asamsattho, bhante, ayasma Sariputto. Araddhaviriyo, bhante, ayasma Sariputto. Vatta, bhante, ayasma Sariputto. Vacanakkhamo, bhante, ayasma Sariputto. Codako, bhante, ayasma Sariputto. Papagarahi, bhante, ayasma Sariputto. Kassa hi nama, bhante, abalassa adutthassa amulhassa avipallatthacittassa ayasma Sariputto na rucceyya”ti?

(▼.I,64.) “Evametam Ananda, evametam, Ananda! Kassa hi nama, Ananda, abalassa adutthassa amulhassa avipallatthacittassa Sariputto na rucceyya? Pandito, Ananda, Sariputto. Mahapabbo, Ananda, Sariputto. Puthupabbo, Ananda, Sariputto. Hasapabbo, Ananda, Sariputto. Javanapabbo, Ananda, Sariputto. Tikkhapabbo, Ananda, Sariputto. Nibbedhikapabbo, Ananda, Sariputto. Appiccho, Ananda, Sariputto. Santuttho, Ananda, Sariputto. Pavivitto, Ananda, Sariputto. Asamsattho, Ananda, Sariputto. Araddhaviriyo, Ananda, Sariputto. Vatta, Ananda, Sariputto. Vacanakkhamo, Ananda, Sariputto Codako, Ananda, Sariputto. Papagarahi, Ananda, Sariputto. Kassa hi nama, Ananda, abalassa adutthassa amulhassa avipallatthacittassa Sariputto na rucceyya”ti?

Atha kho Susimo § devaputto ayasmato Sariputtassa vanne bhabbamane mahatiya devaputtaparisaya parivuto yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam atthasi. Ekamantam thito kho Susimo devaputto Bhagavantam etadavoca--

“Evametam (pg. 1.0064) Bhagava, evametam, sugata. Kassa hi nama, bhante, abalassa adutthassa amulhassa avipallatthacittassa ayasma Sariputto na rucceyya? Pandito, bhante, ayasma Sariputto. Mahapabbo, bhante, puthupabbo, bhante, hasapabbo, bhante, javanapabbo, bhante, tikkhapabbo, bhante, nibbedhikapabbo, bhante, appiccho, bhante, santuttho, bhante, pavivitto, bhante, asamsattho, bhante, araddhaviriyo, bhante, vatta, bhante, vacanakkhamo, bhante, codako, bhante, papagarahi, bhante, ayasma Sariputto. Kassa hi nama, bhante, abalassa adutthassa amulhassa avipallatthacittassa ayasma Sariputto na rucceyya?

”Ahampi hi, bhante, yabbadeva devaputtaparisam upasavkamim, etadeva bahulam saddam sunami--‘pandito ayasma Sariputto; mahapabbo ayasma, puthupabbo ayasma, hasapabbo ayasma, javanapabbo ayasma, tikkhapabbo ayasma, nibbedhikapabbo ayasma, appiccho ayasma, santuttho ayasma, pavivitto ayasma, asamsattho ayasma, araddhaviriyo ayasma, vatta ayasma, vacanakkhamo ayasma, codako ayasma, papagarahi ayasma Sariputto’ti Kassa hi nama, bhante, abalassa adutthassa amulhassa avipallatthacittassa ayasma Sariputto na rucceyya”ti?

Atha kho Susimassa devaputtassa devaputtaparisa ayasmato Sariputtassa vanne bhabbamane attamana pamudita pitisomanassajata uccavaca vannanibha upadamseti.

“Seyyathapi nama mani veluriyo subho jatima atthamso suparikammakato pandukambale nikkhitto bhasate ca tapate ca virocati ca; evamevam Susimassa devaputtassa (▼.I,65.)devaputtaparisa ayasmato Sariputtassa vanne bhabbamane attamana pamudita pitisomanassajata uccavaca vannanibha upadamseti.

“Seyyathapi nama nikkham jambonadam dakkhakammaraputta-ukkamukhasukusalasampahattham pandukambale nikkhittam bhasate ca tapate ca virocati ca; evamevam Susimassa devaputtassa devaputtaparisa ayasmato Sariputtassa vanne bhabbamane attamana pamudita pitisomanassajata uccavaca vannanibha upadamseti.

“Seyyathapi (pg. 1.0065) nama saradasamaye viddhe vigatavalahake deve rattiya paccusasamayam osadhitaraka bhasate ca tapate ca virocati ca; evamevam Susimassa devaputtassa devaputtaparisa ayasmato Sariputtassa vanne bhabbamane attamana pamudita pitisomanassajata uccavaca vannanibha upadamseti.

“Seyyathapi nama saradasamaye viddhe vigatavalahake deve adicco nabham abbhussakkamano § sabbam akasagatam tamagatam abhivihacca bhasate ca tapate ca virocati ca; evamevam Susimassa devaputtassa devaputtaparisa ayasmato Sariputtassa vanne bhabbamane attamana pamudita pitisomanassajata uccavaca vannanibha upadamseti.

Atha kho Susimo devaputto ayasmantam Sariputtam arabbha Bhagavato santike imam gatham abhasi--

“Panditoti samabbato, Sariputto akodhano;

Appiccho sorato danto, satthuvannabhato isi”ti.

Atha kho Bhagava ayasmantam Sariputtam arabbha Susimam devaputtam gathaya paccabhasi--

“Panditoti samabbato, Sariputto akodhano;

Appiccho sorato danto, kalam kavkhati sudanto” § ti.




(S.2.30. Nanatitthiya)10. Nanatitthiyasavakasuttam 種種之外道師(天子)


►《雜阿含1308經》,《別譯雜阿含307經》

111. Evam me sutam-- ekam samayam Bhagava Rajagahe viharati Veluvane Kalandakanivape. Atha kho sambahula nanatitthiyasavaka devaputta Asamo ca Sahali § ca Niko § ca Akotako ca Vegabbhari ca § Manavagamiyo ca abhikkantaya rattiya abhikkantavanna (▼.I,66.)kevalakappam Veluvanam obhasetva yena Bhagava tenupasavkamimsu; upasavkamitva Bhagavantam abhivadetva (pg. 1.0066) ekamantam atthamsu. Ekamantam thito kho Asamo devaputto puranam kassapam arabbha Bhagavato santike imam gatham abhasi--

“Idha chinditamarite, hatajanisu kassapo;

Na papam samanupassati, pubbam va pana attano.

Sa ve vissasamacikkhi, sattha arahati mananan”ti.

Atha kho Sahali devaputto makkhalim gosalam arabbha Bhagavato santike imam gatham abhasi--

“Tapojigucchaya susamvutatto,

Vacam pahaya kalaham janena.

Samosavajja virato saccavadi,

Na hi nuna tadisam karoti § papan”ti.

Atha kho Niko devaputto nigantham nataputtam § arabbha Bhagavato santike imam gatham abhasi--

“Jegucchi nipako bhikkhu, catuyamasusamvuto;

Dittham sutabca acikkham, na hi nuna kibbisi siya”ti.

Atha kho Akotako devaputto nanatitthiye arabbha Bhagavato santike imam gatham abhasi--

“Pakudhako katiyano nigantho,

Ye capime makkhalipuranase.

Ganassa sattharo samabbappatta,

Na hi nuna te sappurisehi dure”ti.

Atha kho Vegabbhari devaputto akotakam devaputtam gathaya paccabhasi--

“Sahacaritena § chavo sigalo § ,

Na kotthuko sihasamo kadaci.

Naggo musavadi ganassa sattha,

Savkassaracaro na satam sarikkho”ti.

(▼.I,67.) Atha (pg. 1.0067) kho Maro papima Begabbharim devaputtam anvavisitva Bhagavato santike imam gatham abhasi--

“Tapojigucchaya ayutta, palayam pavivekiyam;

Rupe ca ye nivitthase, devalokabhinandino.

Te ve sammanusasanti, paralokaya matiya”ti.

Atha kho Bhagava, ‘Maro ayam papima’ iti viditva, maram papimantam gathaya paccabhasi--

“Ye keci rupa idha va huram va,

Ye cantalikkhasmim pabhasavanna.

Sabbeva te te namucippasattha,

Amisamva macchanam vadhaya khitta”ti.

Atha kho Manavagamiyo devaputto Bhagavantam arabbha Bhagavato santike ima gathayo abhasi--

“Vipulo Rajagahiyanam, girisettho pavuccati;

Seto himavatam settho, adicco aghagaminam.

“Samuddo udadhinam settho, nakkhattanabca candima § .

Sadevakassa lokassa, Buddho aggo pavuccati”ti.

Nanatitthiyavaggo tatiyo.


Tassuddanam--

Sivo Khemo ca Seri ca, Ghati Jantu ca Rohito;

Nando Nandivisalo ca, Susimo Nanatitthiyena te dasati.

Devaputtasamyuttam samattam.


(▼.I,68.)


tải về 2.58 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9   ...   13




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương