Aṅguttaranikāyo -5 Pañcakanipātapāḷi



tải về 3.21 Mb.
trang9/18
Chuyển đổi dữ liệu30.08.2016
Kích3.21 Mb.
#29574
1   ...   5   6   7   8   9   10   11   12   ...   18

3. Tatiyapaṇṇāsakaṁ第三個五十經



(11) 1. Phāsuvihāravaggo樂住品



(A.5.101.)11-1. Sārajjasuttaṁ(無信.戒.聞.勤.慧為有學)有畏

101. “Pañcime (CS.pg.2.112) bhikkhave, sekhavesārajjakaraṇā dhammā. Katame pañca? Idha, bhikkhave, bhikkhu saddho hoti, sīlavā hoti, bahussuto hoti, āraddhavīriyo hoti, paññavā hoti.

“Yaṁ, bhikkhave, assaddhassa sārajjaṁ hoti, saddhassa taṁ sārajjaṁ na hoti. Tasmāyaṁ dhammo sekhavesārajjakaraṇo.

“Yaṁ, bhikkhave, dussīlassa sārajjaṁ hoti, sīlavato taṁ sārajjaṁ na hoti. Tasmāyaṁ dhammo sekhavesārajjakaraṇo.

“Yaṁ, bhikkhave, appassutassa sārajjaṁ hoti, bahussutassa taṁ sārajjaṁ na hoti. Tasmāyaṁ dhammo sekhavesārajjakaraṇo.

“Yaṁ, bhikkhave, kusītassa sārajjaṁ hoti, āraddhavīriyassa taṁ sārajjaṁ na hoti. Tasmāyaṁ dhammo sekhavesārajjakaraṇo.

“Yaṁ, bhikkhave, duppaññassa sārajjaṁ hoti, paññavato taṁ sārajjaṁ na hoti. Tasmāyaṁ dhammo sekhavesārajjakaraṇo. Ime kho, bhikkhave, pañca sekhavesārajjakaraṇā dhammā”ti. Paṭhamaṁ.

(A.5.102./III,128.)


(A.5.102.)11-2. Ussaṅkitasuttaṁ(親近娼婦等)怪異(之不動法者)


102. “Pañcahi bhikkhave, dhammehi samannāgato bhikkhu ussaṅkitaparisaṅkito hoti pāpabhikkhūti api akuppadhammopi § .

Katamehi pañcahi? Idha, bhikkhave, bhikkhu vesiyāgocaro vā hoti, vidhavāgocaro vā hoti, thullakumārikāgocaro vā hoti, paṇḍakagocaro vā hoti, bhikkhunīgocaro vā hoti.

“Imehi (CS.pg.2.113) kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu ussaṅkitaparisaṅkito hoti pāpabhikkhūti api akuppadhammopī”ti. Dutiyaṁ.


(A.5.103.)11-3. Mahācorasuttaṁ大賊(、惡比丘)


103. “Pañcahi, bhikkhave, aṅgehi samannāgato mahācoro sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati. Katamehi pañcahi? Idha, bhikkhave, mahācoro visamanissito ca hoti, gahananissito ca, balavanissito ca, bhogacāgī ca, ekacārī ca.

“Kathañca, bhikkhave, mahācoro visamanissito hoti? Idha, bhikkhave, mahācoro nadīviduggaṁ vā nissito hoti pabbatavisamaṁ vā. Evaṁ kho, bhikkhave, mahācoro visamanissito hoti.

“Kathañca, bhikkhave, mahācoro gahananissito hoti? Idha, bhikkhave, mahācoro tiṇagahanaṁ vā nissito hoti rukkhagahanaṁ vā rodhaṁ § vā mahāvanasaṇḍaṁ vā. Evaṁ kho, bhikkhave, mahācoro gahananissito hoti.

“Kathañca, bhikkhave, mahācoro balavanissito hoti? Idha, bhikkhave, mahācoro rājānaṁ vā rājamahāmattānaṁ vā nissito hoti. Tassa evaṁ hoti– ‘sace maṁ koci (A.5.103./III,129.) kiñci vakkhati, ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṁ bhaṇissantī’ti. Sace naṁ koci kiñci āha, tyassa rājāno vā rājamahāmattā vā pariyodhāya atthaṁ bhaṇanti. Evaṁ kho, bhikkhave, mahācoro balavanissito hoti.

“Kathañca, bhikkhave, mahācoro bhogacāgī hoti? Idha, bhikkhave, mahācoro aḍḍho hoti mahaddhano mahābhogo. Tassa evaṁ hoti– ‘sace maṁ koci kiñci vakkhati, ito bhogena paṭisantharissāmī’ti. Sace naṁ koci kiñci āha, tato bhogena paṭisantharati. Evaṁ kho, bhikkhave, mahācoro bhogacāgī hoti.

“Kathañca, bhikkhave, mahācoro ekacārī hoti? Idha, bhikkhave, mahācoro ekakova gahaṇāni § kattā hoti. Taṁ kissa hetu? ‘Mā me (CS.pg.2.114) guyhamantā bahiddhā sambhedaṁ agamaṁsū’ti. Evaṁ kho, bhikkhave, mahācoro ekacārī hoti.

Imehi kho, bhikkhave, pañcahaṅgehi samannāgato mahācoro sandhimpi chindati nillopampi harati ekāgārikampi karoti paripanthepi tiṭṭhati.

“Evamevaṁ kho, bhikkhave, pañcahi dhammehi samannāgato pāpabhikkhu khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṁ, bahuñca apuññaṁ pasavati. Katamehi pañcahi? Idha, bhikkhave, pāpabhikkhu visamanissito ca hoti, gahananissito ca, balavanissito ca, bhogacāgī ca, ekacārī ca.

“Kathañca, bhikkhave, pāpabhikkhu visamanissito hoti? Idha, bhikkhave, pāpabhikkhu visamena kāyakammena samannāgato hoti, visamena vacīkammena samannāgato hoti, visamena manokammena samannāgato hoti. Evaṁ kho, bhikkhave, pāpabhikkhu visamanissito hoti.

“Kathañca, bhikkhave, pāpabhikkhu gahananissito hoti? (A.5.103./III,130.) Idha bhikkhave, pāpabhikkhu micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato. Evaṁ kho, bhikkhave, pāpabhikkhu gahananissito hoti.

“Kathañca, bhikkhave, pāpabhikkhu balavanissito hoti? Idha, bhikkhave, pāpabhikkhu rājānaṁ vā rājamahāmattānaṁ vā nissito hoti. Tassa evaṁ hoti– ‘sace maṁ koci kiñci vakkhati, ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṁ bhaṇissantī’ti. Sace naṁ koci kiñci āha, tyassa rājāno vā rājamahāmattā vā pariyodhāya atthaṁ bhaṇanti. Evaṁ kho, bhikkhave, pāpabhikkhu balavanissito hoti.

“Kathañca, bhikkhave, pāpabhikkhu bhogacāgī hoti? Idha, bhikkhave, pāpabhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṁ. Tassa evaṁ hoti– ‘sace maṁ koci kiñci vakkhati, ito lābhena paṭisantharissāmī’ti. Sace naṁ koci kiñci āha, tato lābhena paṭisantharati. Evaṁ kho, bhikkhave, pāpabhikkhu bhogacāgī hoti.

“Kathañca (CS.pg.2.115) bhikkhave, pāpabhikkhu ekacārī hoti? Idha, bhikkhave, pāpabhikkhu ekakova paccantimesu janapadesu nivāsaṁ kappeti. So tattha kulāni upasaṅkamanto lābhaṁ labhati. Evaṁ kho, bhikkhave, pāpabhikkhu ekacārī hoti.

“Imehi kho, bhikkhave, pañcahi dhammehi samannāgato pāpabhikkhu khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṁ, bahuñca apuññaṁ pasavatī”ti. Tatiyaṁ.




(A.5.104.)11-4. Samaṇasukhumālasuttaṁ(受用多衣.食.床座等)精致的沙門


104. “Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu samaṇesu samaṇasukhumālo hoti.

“Katamehi pañcahi? Idha, bhikkhave, bhikkhu yācitova bahulaṁ cīvaraṁ paribhuñjati, appaṁ ayācito; yācitova bahulaṁ piṇḍapātaṁ paribhuñjati, appaṁ ayācito; yācitova bahulaṁ senāsanaṁ paribhuñjati, appaṁ ayācito; yācitova bahulaṁ gilānappaccayabhesajjaparikkhāraṁ paribhuñjati, appaṁ ayācito. Yehi (A.5.104./III,131.) kho pana sabrahmacārīhi saddhiṁ viharati tyassa § manāpeneva bahulaṁ kāyakammena samudācaranti, appaṁ amanāpena; manāpeneva bahulaṁ vacīkammena samudācaranti, appaṁ amanāpena; manāpeneva bahulaṁ manokammena samudācaranti, appaṁ amanāpena; manāpaṁyeva upahāraṁ upaharanti, appaṁ amanāpaṁ. Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tānissa na bahudeva uppajjanti. Appābādho hoti, catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu samaṇesu samaṇasukhumālo hoti.

“Yañhi taṁ, bhikkhave, sammā vadamāno vadeyya– ‘samaṇesu samaṇasukhumālo’ti, mameva taṁ, bhikkhave, sammā § vadamāno vadeyya– ‘samaṇesu samaṇasukhumālo’ti (CS.pg.2.116) Ahañhi, bhikkhave, yācitova bahulaṁ cīvaraṁ paribhuñjāmi, appaṁ ayācito; yācitova bahulaṁ piṇḍapātaṁ paribhuñjāmi, appaṁ ayācito; yācitova bahulaṁ senāsanaṁ paribhuñjāmi, appaṁ ayācito; yācitova bahulaṁ gilānappaccayabhesajjaparikkhāraṁ paribhuñjāmi, appaṁ ayācito. Yehi kho pana bhikkhūhi saddhiṁ viharāmi, te maṁ manāpeneva bahulaṁ kāyakammena samudācaranti, appaṁ amanāpena manāpeneva bahulaṁ vacīkammena samudācaranti, appaṁ amanāpena; manāpeneva bahulaṁ manokammena samudācaranti, appaṁ amanāpena; manāpaṁyeva upahāraṁ upaharanti, appaṁ amanāpaṁ. Yāni kho pana tāni vedayitāni– pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni (A.5.104./III,132.) vā tāni me na bahudeva uppajjanti. Appābādhohamasmi, catunnaṁ kho panasmi § jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī § akicchalābhī akasiralābhī, āsavānaṁ khayā …pe… sacchikatvā upasampajja viharāmi.

“Yañhi taṁ, bhikkhave, sammā vadamāno vadeyya– ‘samaṇesu samaṇasukhumālo’ti, mameva taṁ, bhikkhave, sammā vadamāno vadeyya– ‘samaṇesu samaṇasukhumālo’”ti. Catutthaṁ.




(A.5.105.)11-5. Phāsuvihārasuttaṁ(慈所起之身業等,現前不現前)樂住


105. “Pañcime, bhikkhave, phāsuvihārā. Katame pañca? Idha, bhikkhave, bhikkhuno mettaṁ kāyakammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvi ceva raho ca, mettaṁ vacīkammaṁ …pe… mettaṁ manokammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvi ceva raho ca. Yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni, tathārūpehi sīlehi sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca. Yāyaṁ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvi ceva raho ca. Ime kho, bhikkhave, pañca phāsuvihārā”ti. Pañcamaṁ.


(A.5.106.)11-6. Ānandasuttaṁ(具壽)阿難(自戒圓滿,樂住四禪)


106. Ekaṁ (CS.pg.2.117) samayaṁ Bhagavā Kosambiyaṁ viharati Ghositārāme. Atha kho āyasmā Ānando yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etadavoca--

“Kittāvatā nu kho, bhante, bhikkhu saṅghe § viharanto phāsuṁ vihareyyā”ti? “Yato kho, Ānanda, (A.5.106./III,133.) bhikkhu attanā § sīlasampanno hoti, no § paraṁ adhisīle sampavattā § ; ettāvatāpi kho, Ānanda, bhikkhu saṅghe viharanto phāsuṁ vihareyyā”ti.

“Siyā pana, bhante, aññopi pariyāyo yathā bhikkhu saṅghe viharanto phāsuṁ vihareyyā”ti? “Siyā, Ānanda § ! Yato kho, Ānanda, bhikkhu attanā sīlasampanno hoti, no paraṁ adhisīle sampavattā; attānupekkhī ca hoti, no parānupekkhī; ettāvatāpi kho, Ānanda, bhikkhu saṅghe viharanto phāsuṁ vihareyyā”ti.

“Siyā pana, bhante, aññopi pariyāyo yathā bhikkhu saṅghe viharanto phāsuṁ vihareyyā”ti? “Siyā, Ānanda! Yato kho, Ānanda, bhikkhu attanā sīlasampanno hoti, no paraṁ adhisīle sampavattā; attānupekkhī ca hoti, no parānupekkhī; apaññāto ca hoti, tena ca apaññātakena no paritassati; ettāvatāpi kho, Ānanda, bhikkhu saṅghe viharanto phāsuṁ vihareyyā”ti.

“Siyā pana, bhante, aññopi pariyāyo yathā bhikkhu saṅghe viharanto phāsuṁ vihareyyā”ti? “Siyā, Ānanda! Yato kho, Ānanda, bhikkhu attanā sīlasampanno hoti, no paraṁ adhisīle sampavattā; attānupekkhī ca hoti, no parānupekkhī; apaññāto ca hoti, tena ca apaññātakena no paritassati; catunnañca § jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī; ettāvatāpi kho, Ānanda, bhikkhu saṅghe viharanto phāsuṁ vihareyyā”ti.

“Siyā (CS.pg.2.118) pana, bhante, aññopi pariyāyo yathā bhikkhu saṅghe viharanto phāsuṁ vihareyyā”ti? “Siyā, Ānanda! Yato kho, Ānanda, bhikkhu attanā sīlasampanno hoti, no paraṁ adhisīle sampavattā; attānupekkhī ca hoti, no parānupekkhī; (A.5.106./III,134.) apaññāto ca hoti, tena ca apaññātakena no paritassati; catunnañca jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī; āsavānañca § khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati; ettāvatāpi kho, Ānanda, bhikkhu saṅghe viharanto phāsuṁ vihareyya.

“Imamhā cāhaṁ, Ānanda, phāsuvihārā añño phāsuvihāro uttaritaro vā paṇītataro vā natthīti vadāmī”ti. Chaṭṭhaṁ.


(A.5.107.)11-7. Sīlasuttaṁ戒(、定、慧、解脫、解脫智見具足)


107. “Pañcahi bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassa.

“Katamehi pañcahi? Idha, bhikkhave, bhikkhu sīlasampanno hoti, samādhisampanno hoti, paññāsampanno hoti, vimuttisampanno hoti, vimuttiñāṇadassanasampanno hoti.

“Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā”ti. Sattamaṁ.


(A.5.108.)11-8. Asekhasuttaṁ無學(戒、定、慧、解脫、解脫智見蘊)


108. “Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo …pe… anuttaraṁ puññakkhettaṁ lokassa.

“Katamehi, pañcahi? Idha, bhikkhave, bhikkhu asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena (CS.pg.2.119) paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti …pe… anuttaraṁ puññakkhettaṁ lokassā”ti. Aṭṭhamaṁ.

(A.5.109./III,135.)

(A.5.109.)11-9. Cātuddisasuttaṁ(成就戒等,無礙走)四方


109. “Pañcahi bhikkhave, dhammehi samannāgato bhikkhu cātuddiso hoti. Katamehi pañcahi? Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu; bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā; santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena; catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī; āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Imehi, kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu cātuddiso hotī”ti. Navamaṁ.


(A.5.110.)11-10. Araññasuttaṁ遠離地(具戒、多聞等,坐臥滿足)


110. “Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu alaṁ araññavanapatthāni pantāni senāsanāni paṭisevituṁ. Katamehi pañcahi? Idha, bhikkhave, bhikkhu sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti …pe… diṭṭhiyā suppaṭividdhā; āraddhavīriyo viharati thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī; āsavānaṁ khayā anāsavaṁ cetovimuttiṁ (A.5.110./III,136.) paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Imehi (CS.pg.2.120) kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṁ araññavanapatthāni pantāni senāsanāni paṭisevitun”ti. Dasamaṁ.

Phāsuvihāravaggo paṭhamo.


Tassuddānaṁ–

Sārajjaṁ saṅkito coro, sukhumālaṁ phāsu pañcamaṁ;

Ānanda sīlāsekhā ca, cātuddiso araññena cāti.




tải về 3.21 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   5   6   7   8   9   10   11   12   ...   18




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương