Aṅguttaranikāyo -5 Pañcakanipātapāḷi



tải về 3.21 Mb.
trang8/18
Chuyển đổi dữ liệu30.08.2016
Kích3.21 Mb.
#29574
1   ...   4   5   6   7   8   9   10   11   ...   18

(8) 3. Yodhājīvavaggo戰士品


(A.5.71./III,84.)

(A.5.71.)8-1.Paṭhamacetovimuttiphalasuttaṁ(不淨.食違逆.一切世界無樂.無常.死)心解脫果(1)

71.“Pañcime (CS.pg.2.74) bhikkhave, dhammā bhāvitā bahulīkatā cetovimuttiphalā ca honti cetovimuttiphalānisaṁsā ca, paññāvimuttiphalā ca honti paññāvimuttiphalānisaṁsā ca.

“Katame pañca? Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī § , sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṁ sūpaṭṭhitā hoti. Ime kho, bhikkhave, pañca dhammā bhāvitā bahulīkatā cetovimuttiphalā ca honti cetovimuttiphalānisaṁsā ca, paññāvimuttiphalā ca honti paññāvimuttiphalānisaṁsā ca. Yato kho, bhikkhave, bhikkhu cetovimutto ca hoti paññāvimutto ca hoti – ayaṁ vuccati, bhikkhave, ‘bhikkhu ukkhittapaligho itipi, saṁkiṇṇaparikho § itipi, abbūḷhesiko itipi, niraggaḷo itipi, ariyo pannaddhajo pannabhāro visaṁyutto itipi’”.

“Kathañca, bhikkhave, bhikkhu ukkhittapaligho hoti? Idha, bhikkhave, bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṁkatā āyatiṁ anuppādadhammā. Evaṁ kho, bhikkhave, bhikkhu ukkhittapaligho hoti.

“Kathañca, bhikkhave, bhikkhu saṁkiṇṇaparikho hoti? Idha, bhikkhave, bhikkhuno ponobhaviko § jātisaṁsāro pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṁkato āyatiṁ anuppādadhammo. Evaṁ kho, bhikkhave, bhikkhu saṁkiṇṇaparikho hoti.

“Kathañca, bhikkhave, bhikkhu abbūḷhesiko hoti? (A.5.71./III,85.) Idha bhikkhave, bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṁkatā āyatiṁ anuppādadhammā. Evaṁ kho, bhikkhave, bhikkhu abbūḷhesiko hoti.

“Kathañca (CS.pg.2.75) bhikkhave, bhikkhu niraggaḷo hoti? Idha, bhikkhave, bhikkhuno pañcorambhāgiyāni saṁyojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni anabhāvaṁkatāni āyatiṁ anuppādadhammāni. Evaṁ kho, bhikkhave, bhikkhu niraggaḷo hoti.

“Kathañca, bhikkhave, bhikkhu ariyo pannaddhajo pannabhāro visaṁyutto hoti? Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṁkato āyatiṁ anuppādadhammo. Evaṁ kho, bhikkhave, bhikkhu ariyo pannaddhajo pannabhāro visaṁyutto hotī”ti. Paṭhamaṁ.




(A.5.72.)8-2. Dutiyacetovimuttiphalasuttaṁ(無常.無常苦.苦無我.斷.離貪想)心解脫果(2)


72. “Pañcime, bhikkhave, dhammā bhāvitā bahulīkatā cetovimuttiphalā ca honti cetovimuttiphalānisaṁsā ca, paññāvimuttiphalā ca honti paññāvimuttiphalānisaṁsā ca. Katame pañca? Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā– ime kho, bhikkhave, pañca dhammā bhāvitā bahulīkatā cetovimuttiphalā ca honti cetovimuttiphalānisaṁsā ca, paññāvimuttiphalā ca honti paññāvimuttiphalānisaṁsā ca. Yato kho, bhikkhave, bhikkhu cetovimutto ca hoti paññāvimutto ca– ayaṁ vuccati, bhikkhave, ‘bhikkhu ukkhittapaligho itipi, saṁkiṇṇaparikho itipi, abbūḷhesiko itipi, niraggaḷo itipi, ariyo pannaddhajo pannabhāro visaṁyutto itipi’”.

“Kathañca, bhikkhave, bhikkhu ukkhittapaligho hoti? Idha, bhikkhave, bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṁkatā āyatiṁ anuppādadhammā. Evaṁ kho, bhikkhave, bhikkhu ukkhittapaligho hoti.

“Kathañca, bhikkhave, bhikkhu saṁkiṇṇaparikho hoti? (A.5.72./III,86.) Idha bhikkhave, bhikkhuno ponobhaviko jātisaṁsāro pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṁkato āyatiṁ anuppādadhammo. Evaṁ kho, bhikkhave, bhikkhu saṁkiṇṇaparikho hoti.

“Kathañca, bhikkhave, bhikkhu abbūḷhesiko hoti? Idha, bhikkhave, bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṁkatā (CS.pg.2.76) āyatiṁ anuppādadhammā. Evaṁ kho, bhikkhave, bhikkhu abbūḷhesiko hoti.

“Kathañca, bhikkhave, bhikkhu niraggaḷo hoti? Idha, bhikkhave, bhikkhuno pañcorambhāgiyāni saṁyojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni anabhāvaṁkatāni āyatiṁ anuppādadhammāni. Evaṁ kho, bhikkhave, bhikkhu niraggaḷo hoti.

“Kathañca, bhikkhave, bhikkhu ariyo pannaddhajo pannabhāro visaṁyutto hoti? Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṁkato āyatiṁ anuppādadhammo. Evaṁ kho, bhikkhave, bhikkhu ariyo pannaddhajo pannabhāro visaṁyutto hotī”ti. Dutiyaṁ.




(A.5.73.)8-3. Paṭhamadhammavihārīsuttaṁ(不廢獨居,精進於寂止)法住(1)


73. Atha kho aññataro bhikkhu yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu Bhagavantaṁ etadavoca-- “‘Dhammavihārī, dhammavihārī’ti, bhante, vuccati. Kittāvatā nu kho, bhante, bhikkhu dhammavihārī hotī”ti?

“Idha, bhikkhu, bhikkhu dhammaṁ pariyāpuṇāti– suttaṁ, geyyaṁ, veyyākaraṇaṁ, gāthaṁ, udānaṁ, itivuttakaṁ, jātakaṁ, abbhutadhammaṁ, vedallaṁ. So tāya dhammapariyattiyā divasaṁ atināmeti, riñcati paṭisallānaṁ, nānuyuñjati ajjhattaṁ cetosamathaṁ. Ayaṁ vuccati, bhikkhu– ‘bhikkhu pariyattibahulo, no dhammavihārī’”.

“Puna caparaṁ, bhikkhu, bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti. So tāya dhammapaññattiyā divasaṁ atināmeti, riñcati paṭisallānaṁ, nānuyuñjati ajjhattaṁ cetosamathaṁ. Ayaṁ vuccati, bhikkhu– ‘bhikkhu paññattibahulo, no dhammavihārī’”.

(A.5.73./III,87.) “Puna caparaṁ, bhikkhu, bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti. So tena sajjhāyena divasaṁ atināmeti, riñcati paṭisallānaṁ, nānuyuñjati ajjhattaṁ cetosamathaṁ. Ayaṁ vuccati, bhikkhu– ‘bhikkhu sajjhāyabahulo, no dhammavihārī’”.

“Puna (CS.pg.2.77) caparaṁ, bhikkhu, bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati. So tehi dhammavitakkehi divasaṁ atināmeti, riñcati paṭisallānaṁ, nānuyuñjati ajjhattaṁ cetosamathaṁ. Ayaṁ vuccati, bhikkhu– ‘bhikkhu vitakkabahulo, no dhammavihārī’”.

“Idha, bhikkhu, bhikkhu dhammaṁ pariyāpuṇāti– suttaṁ, geyyaṁ, veyyākaraṇaṁ, gāthaṁ, udānaṁ, itivuttakaṁ, jātakaṁ, abbhutadhammaṁ, vedallaṁ. So tāya dhammapariyattiyā na divasaṁ atināmeti, nāpi riñcati paṭisallānaṁ, anuyuñjati ajjhattaṁ cetosamathaṁ. Evaṁ kho, bhikkhu, bhikkhu dhammavihārī hoti.

“Iti kho, bhikkhu, desito mayā pariyattibahulo, desito paññattibahulo, desito sajjhāyabahulo, desito vitakkabahulo, desito dhammavihārī. Yaṁ kho, bhikkhu § , satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya, kataṁ vo taṁ mayā. Etāni, bhikkhu, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhu, mā pamādattha mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti. Tatiyaṁ.

(A.5.74./III,88.)


(A.5.74.)8-4. Dutiyadhammavihārīsuttaṁ(通達法,解其義)法住(2)


74. Atha kho aññataro bhikkhu yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu Bhagavantaṁ etadavoca-- “‘Dhammavihārī dhammavihārī’ti, bhante, vuccati. Kittāvatā nu kho, bhante, bhikkhu dhammavihārī hotī”ti?

“Idha, bhikkhu, bhikkhu dhammaṁ pariyāpuṇāti– suttaṁ, geyyaṁ, veyyākaraṇaṁ, gāthaṁ, udānaṁ, itivuttakaṁ, jātakaṁ, abbhutadhammaṁ, vedallaṁ; uttari § cassa paññāya atthaṁ nappajānāti. Ayaṁ vuccati, bhikkhu– ‘bhikkhu pariyattibahulo, no dhammavihārī’”.

“Puna caparaṁ, bhikkhu, bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti, uttari cassa paññāya atthaṁ nappajānāti. Ayaṁ vuccati, bhikkhu– ‘bhikkhu paññattibahulo, no dhammavihārī’”.

“Puna (CS.pg.2.78) caparaṁ, bhikkhu, bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti, uttari cassa paññāya atthaṁ nappajānāti. Ayaṁ vuccati, bhikkhu– ‘bhikkhu sajjhāyabahulo, no dhammavihārī’”.

“Puna caparaṁ, bhikkhu, bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati, uttari cassa paññāya atthaṁ nappajānāti. Ayaṁ vuccati, bhikkhu– ‘bhikkhu vitakkabahulo, no dhammavihārī’”.

“Idha, bhikkhu, bhikkhu dhammaṁ pariyāpuṇāti– suttaṁ, geyyaṁ, veyyākaraṇaṁ, gāthaṁ, udānaṁ, itivuttakaṁ, jātakaṁ, abbhutadhammaṁ, vedallaṁ; uttari cassa paññāya atthaṁ pajānāti. Evaṁ kho, bhikkhu, bhikkhu dhammavihārī hoti.

“Iti kho, bhikkhu, desito mayā pariyattibahulo, desito paññattibahulo, (A.5.74./III,89.) desito sajjhāyabahulo, desito vitakkabahulo, desito dhammavihārī. Yaṁ kho, bhikkhu, satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya, kataṁ vo taṁ mayā. Etāni, bhikkhu, rukkhamūlāni, etāni suññāgārāni. Jhāyatha bhikkhu, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti. Catutthaṁ.


(A.5.75.)8-5. Paṭhamayodhājīvasuttaṁ(五)戰士(1)

《增壹阿含33.3經》(大正藏2.686c)

75. “Pañcime bhikkhave, yodhājīvā santo saṁvijjamānā lokasmiṁ. Katame pañca? Idha, bhikkhave, ekacco yodhājīvo rajaggaññeva disvā saṁsīdati visīdati na santhambhati na sakkoti saṅgāmaṁ otarituṁ. Evarūpopi § , bhikkhave, idhekacco § yodhājīvo hoti. Ayaṁ, bhikkhave, paṭhamo yodhājīvo santo saṁvijjamāno lokasmiṁ.

“Puna caparaṁ, bhikkhave, idhekacco yodhājīvo sahati rajaggaṁ; api ca kho dhajaggaññeva disvā saṁsīdati visīdati, na santhambhati, na sakkoti saṅgāmaṁ otarituṁ. Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. Ayaṁ, bhikkhave, dutiyo yodhājīvo santo saṁvijjamāno lokasmiṁ.

“Puna caparaṁ, bhikkhave, idhekacco yodhājīvo sahati rajaggaṁ sahati dhajaggaṁ; api ca kho ussāraṇaññeva § sutvā saṁsīdati visīdati, na santhambhati, na (CS.pg.2.79) sakkoti saṅgāmaṁ otarituṁ. Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. Ayaṁ, bhikkhave, tatiyo yodhājīvo santo saṁvijjamāno lokasmiṁ.

“Puna caparaṁ, bhikkhave, idhekacco yodhājīvo sahati rajaggaṁ, sahati dhajaggaṁ, sahati ussāraṇaṁ; api ca kho sampahāre haññati § byāpajjati. Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. Ayaṁ, bhikkhave, catuttho yodhājīvo santo saṁvijjamāno lokasmiṁ.

“Puna caparaṁ, bhikkhave, idhekacco yodhājīvo sahati rajaggaṁ, sahati dhajaggaṁ, sahati ussāraṇaṁ, (A.5.75./III,90.) sahati sampahāraṁ. So taṁ saṅgāmaṁ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṁ ajjhāvasati. Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. Ayaṁ, bhikkhave, pañcamo yodhājīvo santo saṁvijjamāno lokasmiṁ. Ime kho, bhikkhave, pañca yodhājīvā santo saṁvijjamānā lokasmiṁ.

“Evamevaṁ kho, bhikkhave, pañcime yodhājīvūpamā puggalā santo saṁvijjamānā bhikkhūsu Katame pañca? Idha, bhikkhave, bhikkhu rajaggaññeva disvā saṁsīdati visīdati, na santhambhati, na sakkoti brahmacariyaṁ sandhāretuṁ § . Sikkhādubbalyaṁ āvikatvā sikkhaṁ paccakkhāya hīnāyāvattati. Kimassa rajaggasmiṁ? Idha, bhikkhave bhikkhu suṇāti– ‘Amukasmiṁ nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā’ti. So taṁ sutvā saṁsīdati visīdati, na santhambhati, na sakkoti brahmacariyaṁ sandhāretuṁ. Sikkhādubbalyaṁ āvikatvā sikkhaṁ paccakkhāya hīnāyāvattati. Idamassa rajaggasmiṁ.

“Seyyathāpi so, bhikkhave, yodhājīvo rajaggaññeva disvā saṁsīdati visīdati, na santhambhati, na sakkoti saṅgāmaṁ otarituṁ; tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi. Evarūpopi, bhikkhave, idhekacco puggalo hoti. Ayaṁ, bhikkhave, paṭhamo yodhājīvūpamo puggalo santo saṁvijjamāno bhikkhūsu.

“Puna caparaṁ, bhikkhave, bhikkhu sahati rajaggaṁ; api ca kho dhajaggaññeva disvā saṁsīdati visīdati, na santhambhati, na sakkoti brahmacariyaṁ sandhāretuṁ. Sikkhādubbalyaṁ (CS.pg.2.80) āvikatvā sikkhaṁ paccakkhāya hīnāyāvattati. Kimassa dhajaggasmiṁ? Idha, bhikkhave, bhikkhu na heva kho suṇāti– ‘Amukasmiṁ nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā’ti; api ca kho sāmaṁ passati itthiṁ vā kumāriṁ vā abhirūpaṁ dassanīyaṁ pāsādikaṁ paramāya vaṇṇapokkharatāya samannāgataṁ. So taṁ disvā saṁsīdati visīdati, na santhambhati, na (A.5.75./III,91.) sakkoti brahmacariyaṁ sandhāretuṁ. Sikkhādubbalyaṁ āvikatvā sikkhaṁ paccakkhāya hīnāyāvattati. Idamassa dhajaggasmiṁ.

“Seyyathāpi so, bhikkhave, yodhājīvo sahati rajaggaṁ; api ca kho dhajaggaññeva disvā saṁsīdati visīdati, na santhambhati, na sakkoti saṅgāmaṁ otarituṁ; tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi. Evarūpopi, bhikkhave, idhekacco puggalo hoti. Ayaṁ, bhikkhave, dutiyo yodhājīvūpamo puggalo santo saṁvijjamāno bhikkhūsu.

“Puna caparaṁ, bhikkhave, bhikkhu sahati rajaggaṁ, sahati dhajaggaṁ; api ca kho ussāraṇaññeva sutvā saṁsīdati visīdati, na santhambhati, na sakkoti brahmacariyaṁ sandhāretuṁ. Sikkhādubbalyaṁ āvikatvā sikkhaṁ paccakkhāya hīnāyāvattati. Kimassa ussāraṇāya? Idha, bhikkhave, bhikkhuṁ araññagataṁ vā rukkhamūlagataṁ vā suññāgāragataṁ vā mātugāmo upasaṅkamitvā ūhasati § ullapati ujjagghati uppaṇḍeti. So mātugāmena ūhasiyamāno ullapiyamāno ujjagghiyamāno uppaṇḍiyamāno saṁsīdati visīdati, na santhambhati, na sakkoti brahmacariyaṁ sandhāretuṁ. Sikkhādubbalyaṁ āvikatvā sikkhaṁ paccakkhāya hīnāyāvattati. Idamassa ussāraṇāya.

“Seyyathāpi so, bhikkhave, yodhājīvo sahati rajaggaṁ, sahati dhajaggaṁ; api ca kho ussāraṇaññeva sutvā saṁsīdati visīdati, na santhambhati, na sakkoti saṅgāmaṁ otarituṁ; tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi. Evarūpopi, bhikkhave, idhekacco puggalo hoti. Ayaṁ, bhikkhave, tatiyo yodhājīvūpamo puggalo santo saṁvijjamāno bhikkhūsu.

“Puna caparaṁ, bhikkhave, bhikkhu sahati rajaggaṁ, sahati dhajaggaṁ, sahati ussāraṇaṁ; api ca kho sampahāre haññati byāpajjati. Kimassa sampahārasmiṁ (CS.pg.2.81) Idha, bhikkhave, bhikkhuṁ araññagataṁ vā rukkhamūlagataṁ (A.5.75./III,92.) vā suññāgāragataṁ vā mātugāmo upasaṅkamitvā abhinisīdati abhinipajjati ajjhottharati. So mātugāmena abhinisīdiyamāno abhinipajjiyamāno ajjhotthariyamāno sikkhaṁ apaccakkhāya dubbalyaṁ anāvikatvā methunaṁ dhammaṁ paṭisevati. Idamassa sampahārasmiṁ.

“Seyyathāpi so, bhikkhave, yodhājīvo sahati rajaggaṁ, sahati dhajaggaṁ, sahati ussāraṇaṁ, api ca kho sampahāre haññati byāpajjati; tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi. Evarūpopi, bhikkhave, idhekacco puggalo hoti. Ayaṁ, bhikkhave, catuttho yodhājīvūpamo puggalo santo saṁvijjamāno bhikkhūsu.

“Puna caparaṁ, bhikkhave, bhikkhu sahati rajaggaṁ, sahati dhajaggaṁ, sahati ussāraṇaṁ, sahati sampahāraṁ, so taṁ saṅgāmaṁ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṁ ajjhāvasati Kimassa saṅgāmavijayasmiṁ? Idha, bhikkhave, bhikkhu araññagataṁ vā rukkhamūlagataṁ vā suññāgāragataṁ vā mātugāmo upasaṅkamitvā abhinisīdati abhinipajjati ajjhottharati. So mātugāmena abhinisīdiyamāno abhinipajjiyamāno ajjhotthariyamāno viniveṭhetvā vinimocetvā yena kāmaṁ pakkamati. So vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ.

“So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṁ parisodheti; byāpādapadosaṁ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṁ parisodheti; thinamiddhaṁ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṁ parisodheti; uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto, uddhaccakukkuccā cittaṁ parisodheti; vicikicchaṁ pahāya tiṇṇavicikiccho viharati (A.5.75./III,93.) akathaṁkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi …pe… pītiyā ca virāgā upekkhako ca viharati sato sampajāno, sukhañca kāyena paṭisaṁvedeti yaṁ taṁ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.

“So (CS.pg.2.82) evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti. So ‘Idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘Ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘Ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti, ‘Ime āsavā’ti yathābhūtaṁ pajānāti, ‘Ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘Ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘Ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. ‘Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti pajānāti. Idamassa saṅgāmavijayasmiṁ.

“Seyyathāpi so, bhikkhave, yodhājīvo sahati rajaggaṁ, sahati dhajaggaṁ, sahati ussāraṇaṁ, sahati sampahāraṁ, so taṁ saṅgāmaṁ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṁ ajjhāvasati; tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi. Evarūpopi, bhikkhave, idhekacco puggalo hoti. Ayaṁ, bhikkhave, pañcamo yodhājīvūpamo puggalo santo saṁvijjamāno bhikkhūsu. Ime kho, bhikkhave, pañca yodhājīvūpamā puggalā santo saṁvijjamānā bhikkhūsū”ti. Pañcamaṁ.


(A.5.76.)8-6. Dutiyayodhājīvasuttaṁ(五)戰士(2)

《增壹阿含33.4經》(大正藏2.687b)

76. “Pañcime, bhikkhave, yodhājīvā santo saṁvijjamānā lokasmiṁ. Katame pañca? Idha, bhikkhave, ekacco yodhājīvo asicammaṁ gahetvā (A.5.76./III,94.) dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati. So tasmiṁ saṅgāme ussahati vāyamati. Tamenaṁ ussahantaṁ vāyamantaṁ pare hananti pariyāpādenti. Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. Ayaṁ, bhikkhave, paṭhamo yodhājīvo santo saṁvijjamāno lokasmiṁ.

“Puna caparaṁ, bhikkhave, idhekacco yodhājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati. So tasmiṁ saṅgāme ussahati (CS.pg.2.83) vāyamati. Tamenaṁ ussahantaṁ vāyamantaṁ pare upalikkhanti § , tamenaṁ apanenti; apanetvā ñātakānaṁ nenti. So ñātakehi nīyamāno appatvāva ñātake antarāmagge kālaṁ karoti. Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. Ayaṁ, bhikkhave, dutiyo yodhājīvo santo saṁvijjamāno lokasmiṁ.

“Puna caparaṁ, bhikkhave, idhekacco yodhājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati. So tasmiṁ saṅgāme ussahati vāyamati. Tamenaṁ ussahantaṁ vāyamantaṁ pare upalikkhanti, tamenaṁ apanenti; apanetvā ñātakānaṁ nenti. Tamenaṁ ñātakā upaṭṭhahanti paricaranti. So ñātakehi upaṭṭhahiyamāno paricariyamāno teneva ābādhena kālaṁ karoti Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. Ayaṁ, bhikkhave, tatiyo yodhājīvo santo saṁvijjamāno lokasmiṁ.

“Puna caparaṁ, bhikkhave, idhekacco yodhājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati. So tasmiṁ saṅgāme ussahati vāyamati. Tamenaṁ ussahantaṁ vāyamantaṁ pare upalikkhanti, tamenaṁ apanenti; apanetvā ñātakānaṁ nenti. Tamenaṁ ñātakā upaṭṭhahanti paricaranti. So ñātakehi upaṭṭhahiyamāno paricariyamāno vuṭṭhāti tamhā ābādhā. Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. Ayaṁ, bhikkhave, catuttho yodhājīvo santo saṁvijjamāno lokasmiṁ.

“Puna caparaṁ, bhikkhave, idhekacco yodhājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati. So taṁ saṅgāmaṁ abhivijinitvā (A.5.76./III,95.) vijitasaṅgāmo tameva saṅgāmasīsaṁ ajjhāvasati. Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. Ayaṁ, bhikkhave, pañcamo yodhājīvo santo saṁvijjamāno lokasmiṁ. Ime kho, bhikkhave, pañca yodhājīvā santo saṁvijjamānā lokasmiṁ.

“Evamevaṁ kho, bhikkhave, pañcime yodhājīvūpamā puggalā santo saṁvijjamānā bhikkhūsu. Katame pañca? Idha, bhikkhave, bhikkhu aññataraṁ gāmaṁ vā nigamaṁ (CS.pg.2.84) vā upanissāya viharati. So pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya tameva gāmaṁ vā nigamaṁ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṁvutehi indriyehi. So tattha passati mātugāmaṁ dunnivatthaṁ vā duppārutaṁ vā. Tassa taṁ mātugāmaṁ disvā dunnivatthaṁ vā duppārutaṁ vā rāgo cittaṁ anuddhaṁseti. So rāgānuddhaṁsitena cittena sikkhaṁ apaccakkhāya dubbalyaṁ anāvikatvā methunaṁ dhammaṁ paṭisevati.

“Seyyathāpi so, bhikkhave, yodhājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati, so tasmiṁ saṅgāme ussahati vāyamati, tamenaṁ ussahantaṁ vāyamantaṁ pare hananti pariyāpādenti; tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi. Evarūpopi, bhikkhave, idhekacco puggalo hoti. Ayaṁ, bhikkhave, paṭhamo yodhājīvūpamo puggalo santo saṁvijjamāno bhikkhūsu.

“Puna caparaṁ, bhikkhave, bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati. So pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya tameva gāmaṁ vā nigamaṁ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṁvutehi indriyehi. So tattha passati mātugāmaṁ dunnivatthaṁ vā duppārutaṁ vā. Tassa taṁ mātugāmaṁ disvā dunnivatthaṁ vā duppārutaṁ vā rāgo cittaṁ anuddhaṁseti. So rāgānuddhaṁsitena cittena pariḍayhateva kāyena pariḍayhati cetasā. Tassa evaṁ hoti– ‘yaṁnūnāhaṁ ārāmaṁ (A.5.76./III,96.) gantvā bhikkhūnaṁ āroceyyaṁ– rāgapariyuṭṭhitomhi § , āvuso, rāgapareto, na sakkomi brahmacariyaṁ sandhāretuṁ; sikkhādubbalyaṁ āvikatvā sikkhaṁ paccakkhāya hīnāyāvattissāmī’ti. So ārāmaṁ gacchanto appatvāva ārāmaṁ antarāmagge sikkhādubbalyaṁ āvikatvā sikkhaṁ paccakkhāya hīnāyāvattati.

“Seyyathāpi so, bhikkhave, yodhājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati, so tasmiṁ saṅgāme ussahati vāyamati, tamenaṁ ussahantaṁ vāyamantaṁ pare upalikkhanti, tamenaṁ apanenti; apanetvā ñātakānaṁ nenti. So ñātakehi nīyamāno appatvāva (CS.pg.2.85) ñātake antarāmagge kālaṁ karoti; tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi. Evarūpopi, bhikkhave, idhekacco puggalo hoti. Ayaṁ, bhikkhave, dutiyo yodhājīvūpamo puggalo santo saṁvijjamāno bhikkhūsu.

“Puna caparaṁ, bhikkhave, bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati. So pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya tameva gāmaṁ vā nigamaṁ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṁvutehi indriyehi. So tattha passati mātugāmaṁ dunnivatthaṁ vā duppārutaṁ vā. Tassa taṁ mātugāmaṁ disvā dunnivatthaṁ vā duppārutaṁ vā rāgo cittaṁ anuddhaṁseti. So rāgānuddhaṁsitena cittena pariḍayhateva kāyena pariḍayhati cetasā. Tassa evaṁ hoti– ‘yaṁnūnāhaṁ ārāmaṁ gantvā bhikkhūnaṁ āroceyyaṁ– rāgapariyuṭṭhitomhi, āvuso, rāgapareto, na sakkomi brahmacariyaṁ sandhāretuṁ; sikkhādubbalyaṁ āvikatvā sikkhaṁ paccakkhāya hīnāyāvattissāmī’ti. So ārāmaṁ gantvā bhikkhūnaṁ āroceti– ‘rāgapariyuṭṭhitomhi, āvuso, rāgapareto, na sakkomi brahmacariyaṁ sandhāretuṁ; sikkhādubbalyaṁ āvikatvā sikkhaṁ paccakkhāya hīnāyāvattissāmī’”ti.

“Tamenaṁ sabrahmacārī ovadanti anusāsanti–(A.5.76./III,97.) ‘Appassādā āvuso, kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā § , ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Maṁsapesūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Tiṇukkūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Aṅgārakāsūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Asisūnūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā Bhagavatā (CS.pg.2.86) bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Abhiramatāyasmā brahmacariye; māyasmā sikkhādubbalyaṁ āvikatvā sikkhaṁ paccakkhāya hīnāyāvattī’”ti.

“So sabrahmacārīhi evaṁ ovadiyamāno evaṁ anusāsiyamāno evamāha– ‘kiñcāpi, āvuso, appassādā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo; atha kho nevāhaṁ sakkomi brahmacariyaṁ sandhāretuṁ, sikkhādubbalyaṁ āvikatvā sikkhaṁ paccakkhāya hīnāyāvattissāmī’”ti. So sikkhādubbalyaṁ āvikatvā sikkhaṁ paccakkhāya hīnāyāvattati.

“Seyyathāpi so, bhikkhave, yodhājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati, so tasmiṁ saṅgāme ussahati vāyamati, tamenaṁ ussahantaṁ vāyamantaṁ pare upalikkhanti, tamenaṁ apanenti; (A.5.76./III,98.) apanetvā ñātakānaṁ nenti, tamenaṁ ñātakā upaṭṭhahanti paricaranti So ñātakehi upaṭṭhahiyamāno paricariyamāno teneva ābādhena kālaṁ karoti; tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi. Evarūpopi, bhikkhave, idhekacco puggalo hoti. Ayaṁ, bhikkhave, tatiyo yodhājīvūpamo puggalo santo saṁvijjamāno bhikkhūsu.

“Puna caparaṁ, bhikkhave, bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati. So pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya tameva gāmaṁ vā nigamaṁ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṁvutehi indriyehi. So tattha passati mātugāmaṁ dunnivatthaṁ vā duppārutaṁ vā. Tassa taṁ mātugāmaṁ disvā dunnivatthaṁ vā duppārutaṁ vā rāgo cittaṁ anuddhaṁseti. So rāgānuddhaṁsitena cittena pariḍayhateva kāyena pariḍayhati cetasā. Tassa evaṁ hoti– ‘yaṁnūnāhaṁ ārāmaṁ gantvā bhikkhūnaṁ āroceyyaṁ– rāgapariyuṭṭhitomhi, āvuso, rāgapareto, na sakkomi brahmacariyaṁ (CS.pg.2.87) sandhāretuṁ; sikkhādubbalyaṁ āvikatvā sikkhaṁ paccakkhāya hīnāyāvattissāmī’ti. So ārāmaṁ gantvā bhikkhūnaṁ āroceti– ‘rāgapariyuṭṭhitomhi, āvuso, rāgapareto, na sakkomi brahmacariyaṁ sandhāretuṁ; sikkhādubbalyaṁ āvikatvā sikkhaṁ paccakkhāya hīnāyāvattissāmī’”ti.

“Tamenaṁ sabrahmacārī ovadanti anusāsanti– ‘Appassādā, āvuso, kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Maṁsapesūpamā kāmā vuttā Bhagavatā …pe… tiṇukkūpamā kāmā vuttā Bhagavatā… aṅgārakāsūpamā kāmā vuttā Bhagavatā… supinakūpamā kāmā vuttā Bhagavatā… yācitakūpamā kāmā vuttā Bhagavatā… rukkhaphalūpamā (A.5.76./III,99.) kāmā vuttā Bhagavatā… asisūnūpamā kāmā vuttā Bhagavatā… sattisūlūpamā kāmā vuttā Bhagavatā… sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Abhiramatāyasmā brahmacariye; māyasmā sikkhādubbalyaṁ āvikatvā sikkhaṁ paccakkhāya hīnāyāvattī’”ti.

“So sabrahmacārīhi evaṁ ovadiyamāno evaṁ anusāsiyamāno evamāha– ‘ussahissāmi āvuso, vāyamissāmi, āvuso, abhiramissāmi, āvuso! Na dānāhaṁ, āvuso, sikkhādubbalyaṁ āvikatvā sikkhaṁ paccakkhāya hīnāyāvattissāmī’”ti.

“Seyyathāpi so, bhikkhave, yodhājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati, so tasmiṁ saṅgāme ussahati vāyamati, tamenaṁ ussahantaṁ vāyamantaṁ pare upalikkhanti, tamenaṁ apanenti; apanetvā ñātakānaṁ nenti, tamenaṁ ñātakā upaṭṭhahanti paricaranti. So ñātakehi upaṭṭhahiyamāno paricariyamāno vuṭṭhāti tamhā ābādhā; tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi. Evarūpopi, bhikkhave, idhekacco puggalo hoti. Ayaṁ, bhikkhave, catuttho yodhājīvūpamo puggalo santo saṁvijjamāno bhikkhūsu.

“Puna caparaṁ, bhikkhave, bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati. So pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya tameva gāmaṁ vā nigamaṁ vā piṇḍāya pavisati rakkhiteneva kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṁvutehi indriyehi. So (CS.pg.2.88) cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati; rakkhati cakkhundriyaṁ; cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā… ghānena gandhaṁ ghāyitvā jivhāya rasaṁ sāyitvā…(A.5.76./III,100.) kāyena phoṭṭhabbaṁ phusitvā… manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati; rakkhati manindriyaṁ; manindriye saṁvaraṁ āpajjati. So pacchābhattaṁ piṇḍapātapaṭikkanto vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So abhijjhaṁ loke pahāya …pe… so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi …pe… catutthaṁ jhānaṁ upasampajja viharati.

“So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti. So ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti …pe… nāparaṁ itthattāyāti pajānāti”.

“Seyyathāpi so, bhikkhave, yodhājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati, so taṁ saṅgāmaṁ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṁ ajjhāvasati; tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi. Evarūpopi, bhikkhave, idhekacco puggalo hoti. Ayaṁ, bhikkhave, pañcamo yodhājīvūpamo puggalo santo saṁvijjamāno bhikkhūsu. Ime kho, bhikkhave pañca yodhājīvūpamā puggalā santo saṁvijjamānā bhikkhūsū”ti. Chaṭṭhaṁ.




(A.5.77.)8-7. Paṭhama-anāgatabhayasuttaṁ(五種)未來怖畏(1)


77. “Pañcimāni, bhikkhave, anāgatabhayāni sampassamānena alameva āraññikena § bhikkhunā appamattena ātāpinā (A.5.77./III,101.) pahitattena viharituṁ appattassa (CS.pg.2.89) pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

“Katamāni pañca? Idha, bhikkhave, āraññiko bhikkhu iti paṭisañcikkhati– ‘Ahaṁ kho etarahi ekako araññe viharāmi. Ekakaṁ kho pana maṁ § araññe viharantaṁ ahi vā maṁ ḍaṁseyya, vicchiko § vā maṁ ḍaṁseyya, satapadī vā maṁ ḍaṁseyya, tena me assa kālaṅkiriyā, so mamassa antarāyo; handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti. Idaṁ, bhikkhave, paṭhamaṁ anāgatabhayaṁ sampassamānena alameva āraññikena bhikkhunā appamattena ātāpinā pahitattena viharituṁ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

“Puna caparaṁ, bhikkhave, āraññiko bhikkhu iti paṭisañcikkhati– ‘Ahaṁ kho etarahi ekako araññe viharāmi. Ekako kho panāhaṁ araññe viharanto upakkhalitvā vā papateyyaṁ, bhattaṁ vā bhuttaṁ me byāpajjeyya, pittaṁ vā me kuppeyya, semhaṁ vā me kuppeyya, satthakā vā me vātā kuppeyyuṁ, tena me assa kālaṅkiriyā, so mamassa antarāyo; handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti. Idaṁ, bhikkhave, dutiyaṁ anāgatabhayaṁ sampassamānena alameva āraññikena bhikkhunā appamattena ātāpinā pahitattena viharituṁ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

“Puna caparaṁ, bhikkhave, āraññiko bhikkhu iti paṭisañcikkhati– ‘Ahaṁ kho etarahi ekako araññe viharāmi. Ekako kho panāhaṁ araññe viharanto vāḷehi samāgaccheyyaṁ, sīhena vā byagghena vā dīpinā vā acchena vā taracchena vā, te maṁ jīvitā voropeyyuṁ, tena me assa kālaṅkiriyā so mamassa antarāyo; handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti. Idaṁ, bhikkhave, tatiyaṁ anāgatabhayaṁ sampassamānena alameva āraññikena bhikkhunā appamattena ātāpinā pahitattena viharituṁ (CS.pg.2.90) appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

“Puna caparaṁ, bhikkhave, āraññiko bhikkhu iti paṭisañcikkhati– ‘Ahaṁ kho etarahi ekako araññe viharāmi. Ekako kho panāhaṁ araññe viharanto māṇavehi samāgaccheyyaṁ katakammehi vā akatakammehi vā, te maṁ jīvitā voropeyyuṁ, tena me assa (A.5.77./III,102.) kālaṅkiriyā so mamassa antarāyo; handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti. Idaṁ, bhikkhave, catutthaṁ anāgatabhayaṁ sampassamānena alameva āraññikena bhikkhunā appamattena ātāpinā pahitattena viharituṁ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

“Puna caparaṁ, bhikkhave, āraññiko bhikkhu iti paṭisañcikkhati– ‘Ahaṁ kho etarahi ekako araññe viharāmi. Santi kho panāraññe vāḷā amanussā, te maṁ jīvitā voropeyyuṁ, tena me assa kālaṅkiriyā, so mamassa antarāyo; handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti. Idaṁ, bhikkhave, pañcamaṁ anāgatabhayaṁ sampassamānena alameva āraññikena bhikkhunā appamattena ātāpinā pahitattena viharituṁ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

“Imāni kho, bhikkhave, pañca anāgatabhayāni sampassamānena alameva āraññikena bhikkhunā appamattena ātāpinā pahitattena viharituṁ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā”ti. Sattamaṁ.

(A.5.78./III,102.)


(A.5.78.)8-8. Dutiya-anāgatabhayasuttaṁ(五種)未來怖畏(2)


78. “Pañcimāni bhikkhave, anāgatabhayāni sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṁ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Katamāni pañca? Idha, bhikkhave, bhikkhu iti paṭisañcikkhati– ‘Ahaṁ kho etarahi daharo yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā (CS.pg.2.91) Hoti kho pana so samayo yaṁ imaṁ kāyaṁ jarā phusati. Jiṇṇena kho pana jarāya abhibhūtena na sukaraṁ Buddhānaṁ sāsanaṁ manasi kātuṁ, na sukarāni araññavanapatthāni pantāni senāsanāni paṭisevituṁ. Purā maṁ so dhammo āgacchati aniṭṭho akanto amanāpo; handāhaṁ paṭikacceva § vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, yenāhaṁ dhammena samannāgato jiṇṇakopi phāsuṁ § viharissāmī’ti. Idaṁ, bhikkhave, paṭhamaṁ anāgatabhayaṁ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṁ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

“Puna caparaṁ, bhikkhave, bhikkhu iti paṭisañcikkhati– ‘Ahaṁ kho etarahi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Hoti kho pana so samayo yaṁ imaṁ kāyaṁ byādhi phusati. Byādhitena kho pana byādhinā abhibhūtena § na sukaraṁ Buddhānaṁ sāsanaṁ manasi kātuṁ, na sukarāni araññavanapatthāni pantāni senāsanāni paṭisevituṁ. Purā maṁ so dhammo āgacchati aniṭṭho akanto amanāpo; handāhaṁ paṭikacceva vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa (A.5.78./III,104.) sacchikiriyāya yenāhaṁ dhammena samannāgato byādhitopi phāsuṁ viharissāmī’ti. Idaṁ, bhikkhave, dutiyaṁ anāgatabhayaṁ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṁ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

“Puna caparaṁ, bhikkhave, bhikkhu iti paṭisañcikkhati– ‘etarahi kho subhikkhaṁ susassaṁ sulabhapiṇḍaṁ sukaraṁ uñchena paggahena yāpetuṁ. Hoti kho pana so samayo yaṁ dubbhikkhaṁ hoti dussassaṁ dullabhapiṇḍaṁ, na sukaraṁ uñchena paggahena yāpetuṁ. Dubbhikkhe kho pana manussā yena subhikkhaṁ tena saṅkamanti § . Tattha saṅgaṇikavihāro hoti ākiṇṇavihāro. Saṅgaṇikavihāre kho pana sati ākiṇṇavihāre na sukaraṁ Buddhānaṁ sāsanaṁ manasi (CS.pg.2.92) kātuṁ, na sukarāni araññavanapatthāni pantāni senāsanāni paṭisevituṁ. Purā maṁ so dhammo āgacchati aniṭṭho akanto amanāpo; handāhaṁ paṭikacceva vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, yenāhaṁ dhammena samannāgato dubbhikkhepi phāsu viharissāmī’ti. Idaṁ, bhikkhave, tatiyaṁ anāgatabhayaṁ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṁ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

“Puna caparaṁ, bhikkhave, bhikkhu iti paṭisañcikkhati – ‘etarahi kho manussā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharanti. Hoti kho pana so samayo yaṁ bhayaṁ hoti aṭavisaṅkopo, cakkasamārūḷhā jānapadā pariyāyanti. Bhaye kho pana sati manussā yena khemaṁ tena saṅkamanti. Tattha saṅgaṇikavihāro hoti ākiṇṇavihāro. (A.5.78./III,105.) Saṅgaṇikavihāre kho pana sati ākiṇṇavihāre na sukaraṁ Buddhānaṁ sāsanaṁ manasi kātuṁ, na sukarāni araññavanapatthāni pantāni senāsanāni paṭisevituṁ. Purā maṁ so dhammo āgacchati aniṭṭho akanto amanāpo; handāhaṁ paṭikacceva vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, yenāhaṁ dhammena samannāgato bhayepi phāsuṁ viharissāmī’ti. Idaṁ, bhikkhave, catutthaṁ anāgatabhayaṁ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṁ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

“Puna caparaṁ, bhikkhave, bhikkhu iti paṭisañcikkhati– ‘etarahi kho saṅgho samaggo sammodamāno avivadamāno ekuddeso phāsu viharati. Hoti kho pana so samayo yaṁ saṅgho bhijjati. Saṅghe kho pana bhinne na sukaraṁ Buddhānaṁ sāsanaṁ manasi kātuṁ, na sukarāni araññavanapatthāni pantāni senāsanāni paṭisevituṁ. Purā maṁ so dhammo āgacchati aniṭṭho akanto amanāpo; handāhaṁ paṭikacceva vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, yenāhaṁ dhammena samannāgato bhinnepi saṅghe phāsuṁ viharissāmī’ti. Idaṁ, bhikkhave, pañcamaṁ anāgatabhayaṁ sampassamānena alameva bhikkhunā appamattena (CS.pg.2.93) ātāpinā pahitattena viharituṁ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

“Imāni kho, bhikkhave, pañca anāgatabhayāni sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṁ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā”ti. Aṭṭhamaṁ.




(A.5.79.)8-9. Tatiya-anāgatabhayasuttaṁ(五種)未來怖畏(3)


79. “Pañcimāni bhikkhave, anāgatabhayāni etarahi asamuppannāni āyatiṁ samuppajjissanti. Tāni vo § (A.5.79./III,106.) paṭibujjhitabbāni paṭibujjhitvā ca tesaṁ pahānāya vāyamitabbaṁ.

“Katamāni pañca? Bhavissanti, bhikkhave, bhikkhū anāgatamaddhānaṁ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññe upasampādessanti. Tepi § na sakkhissanti vinetuṁ adhisīle adhicitte adhipaññāya. Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññe upasampādessanti. Tepi § na sakkhissanti vinetuṁ adhisīle adhicitte adhipaññāya. Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso. Idaṁ, bhikkhave, paṭhamaṁ anāgatabhayaṁ etarahi asamuppannaṁ āyatiṁ samuppajjissati. Taṁ vo paṭibujjhitabbaṁ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṁ.

“Puna caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññesaṁ nissayaṁ dassanti. Tepi na sakkhissanti vinetuṁ adhisīle adhicitte adhipaññāya Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā (CS.pg.2.94) abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññesaṁ nissayaṁ dassanti. Tepi na sakkhissanti vinetuṁ adhisīle adhicitte adhipaññāya. Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso. Idaṁ, bhikkhave, dutiyaṁ anāgatabhayaṁ etarahi asamuppannaṁ āyatiṁ samuppajjissati. Taṁ vo paṭibujjhitabbaṁ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṁ.

(A.5.79./III,107.) “Puna caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā abhidhammakathaṁ vedallakathaṁ kathentā kaṇhadhammaṁ okkamamānā na bujjhissanti. Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso. Idaṁ, bhikkhave, tatiyaṁ anāgatabhayaṁ etarahi asamuppannaṁ āyatiṁ samuppajjissati. Taṁ vo paṭibujjhitabbaṁ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṁ.

“Puna caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā ye te suttantā Tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatāppaṭisaṁyuttā, tesu bhaññamānesu na sussūsissanti, na sotaṁ odahissanti, na aññā cittaṁ upaṭṭhapessanti, na ca te dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññissanti. Ye pana te suttantā kavitā § kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā, tesu bhaññamānesu sussūsissanti, sotaṁ odahissanti, aññā cittaṁ upaṭṭhapessanti, te ca dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññissanti. Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso. Idaṁ, bhikkhave, catutthaṁ anāgatabhayaṁ etarahi asamuppannaṁ āyatiṁ samuppajjissati. Taṁ vo paṭibujjhitabbaṁ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṁ.

“Puna (CS.pg.2.95) caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ abhāvitakāyā abhāvitasīlā abhāvitacittā (A.5.79./III,108.) abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā therā bhikkhū bāhulikā § bhavissanti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na vīriyaṁ ārabhissanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṁ pacchimā janatā diṭṭhānugatiṁ āpajjissati. Sāpi bhavissati bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na vīriyaṁ ārabhissati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso. Idaṁ, bhikkhave, pañcamaṁ anāgatabhayaṁ etarahi asamuppannaṁ āyatiṁ samuppajjissati. Taṁ vo paṭibujjhitabbaṁ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṁ “Imāni kho, bhikkhave, pañca anāgatabhayāni etarahi asamuppannāni āyatiṁ samuppajjissanti. Tāni vo paṭibujjhitabbāni; paṭibujjhitvā ca tesaṁ pahānāya vāyamitabban”ti. Navamaṁ.




(A.5.80.)8-10. Catuttha-anāgatabhayasuttaṁ(五種)未來怖畏(4)


80. “Pañcimāni, bhikkhave, anāgatabhayāni etarahi asamuppannāni āyatiṁ samuppajjissanti. Tāni vo paṭibujjhitabbāni; paṭibujjhitvā ca tesaṁ pahānāya vāyamitabbaṁ.

“Katamāni pañca? Bhavissanti, bhikkhave, bhikkhū anāgatamaddhānaṁ cīvare kalyāṇakāmā. Te cīvare kalyāṇakāmā samānā riñcissanti paṁsukūlikattaṁ, riñcissanti araññavanapatthāni pantāni senāsanāni; gāmanigamarājadhānīsu osaritvā vāsaṁ kappessanti, cīvarahetu ca anekavihitaṁ anesanaṁ appatirūpaṁ āpajjissanti. Idaṁ, bhikkhave, paṭhamaṁ anāgatabhayaṁ etarahi asamuppannaṁ āyatiṁ samuppajjissati. Taṁ vo paṭibujjhitabbaṁ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṁ.

(A.5.80./III,109.) “Puna caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ piṇḍapāte kalyāṇakāmā. Te piṇḍapāte kalyāṇakāmā samānā riñcissanti piṇḍapātikattaṁ (CS.pg.2.96) riñcissanti araññavanapatthāni pantāni senāsanāni; gāmanigamarājadhānīsu osaritvā vāsaṁ kappessanti jivhaggena rasaggāni pariyesamānā, piṇḍapātahetu ca anekavihitaṁ anesanaṁ appatirūpaṁ āpajjissanti. Idaṁ, bhikkhave, dutiyaṁ anāgatabhayaṁ etarahi asamuppannaṁ āyatiṁ samuppajjissati. Taṁ vo paṭibujjhitabbaṁ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṁ.

“Puna caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ senāsane kalyāṇakāmā. Te senāsane kalyāṇakāmā samānā riñcissanti rukkhamūlikattaṁ § , riñcissanti araññavanapatthāni pantāni senāsanāni; gāmanigamarājadhānīsu osaritvā vāsaṁ kappessanti, senāsanahetu ca anekavihitaṁ anesanaṁ appatirūpaṁ āpajjissanti. Idaṁ, bhikkhave, tatiyaṁ anāgatabhayaṁ etarahi asamuppannaṁ āyatiṁ samuppajjissati. Taṁ vo paṭibujjhitabbaṁ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṁ.

“Puna caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ bhikkhunīsikkhamānāsamaṇuddesehi saṁsaṭṭhā viharissanti. Bhikkhunīsikkhamānāsamaṇuddesehi saṁsagge kho pana, bhikkhave, sati etaṁ pāṭikaṅkhaṁ– ‘Anabhiratā vā brahmacariyaṁ carissanti, aññataraṁ vā saṁkiliṭṭhaṁ āpattiṁ āpajjissanti, sikkhaṁ vā paccakkhāya hīnāyāvattissanti’. Idaṁ, bhikkhave, catutthaṁ anāgatabhayaṁ etarahi asamuppannaṁ āyatiṁ samuppajjissati. Taṁ vo paṭibujjhitabbaṁ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṁ.

“Puna caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ ārāmikasamaṇuddesehi saṁsaṭṭhā viharissanti. Ārāmikasamaṇuddesehi saṁsagge kho pana, bhikkhave, sati etaṁ pāṭikaṅkhaṁ– ‘Anekavihitaṁ (A.5.80./III,110.) sannidhikāraparibhogaṁ anuyuttā viharissanti, oḷārikampi nimittaṁ karissanti, pathaviyāpi haritaggepi’. Idaṁ, bhikkhave, pañcamaṁ anāgatabhayaṁ etarahi asamuppannaṁ āyatiṁ samuppajjissati. Taṁ vo paṭibujjhitabbaṁ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṁ.

“Imāni (CS.pg.2.97) kho, bhikkhave, pañca anāgatabhayāni etarahi asamuppannāni āyatiṁ samuppajjissanti. Tāni vo paṭibujjhitabbāni; paṭibujjhitvā ca tesaṁ pahānāya vāyamitabban”ti. Dasamaṁ.

Yodhājīvavaggo tatiyo.


Tassuddānaṁ–

Dve cetovimuttiphalā, dve ca dhammavihārino;

Yodhājīvā ca dve vuttā, cattāro ca anāgatāti.


(9) 4. Theravaggo長老品



(A.5.81.)9-1. Rajanīyasuttaṁ(貪貪、瞋瞋、迷迷、憤憤、憍憍)可染(等)

81. “Pañcahi bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi pañcahi? Rajanīye rajjati, dussanīye § dussati, mohanīye muyhati, kuppanīye § kuppati, madanīye majjati– imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

“Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi? (A.5.81./III,111.) Rajanīye na rajjati, dussanīye na dussati, mohanīye na muyhati, kuppanīye na kuppati, madanīye na majjati– imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo cā”ti. Paṭhamaṁ.


(A.5.82.)9-2. Vītarāgasuttaṁ離染(已離貪.瞋.癡,無覆、無惱)


82. “Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi (CS.pg.2.98) pañcahi? Avītarāgo hoti, avītadoso hoti, avītamoho hoti, makkhī ca, paḷāsī ca– imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

“Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi? Vītarāgo hoti, vītadoso hoti, vītamoho hoti, amakkhī ca, apaḷāsī ca– imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo cā”ti. Dutiyaṁ.




(A.5.83.)9-3. Kuhakasuttaṁ詭詐(虛談者.現相者.掩飾瞞騙者.假利求利)


83. “Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi pañcahi? Kuhako ca hoti, lapako ca, nemittiko § ca, nippesiko ca, lābhena ca lābhaṁ nijigīsitā § – imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

(A.5.83./III,112.) “Pañcahi bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi? Na ca kuhako hoti, na ca lapako, na ca nemittiko, na ca nippesiko, na ca lābhena lābhaṁ nijigīsitā– imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo cā”ti. Tatiyaṁ.




(A.5.84.)9-4. Assaddhasuttaṁ不信(、無慚、無愧、懈怠、無慧)


84. “Pañcahi bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ appiyo ca hoti, amanāpo ca agaru ca abhāvanīyo ca. Katamehi pañcahi? Assaddho hoti, ahiriko hoti, anottappī hoti (CS.pg.2.99) kusīto hoti, duppañño hoti– imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

“Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi? Saddho hoti, hirīmā hoti, ottappī hoti, āraddhavīriyo hoti, paññavā hoti– imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo cā”ti. Catutthaṁ.




(A.5.85.)9-5. Akkhamasuttaṁ(於色、聲、香、味、觸)不堪忍


85. “Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi pañcahi? Akkhamo hoti rūpānaṁ, akkhamo saddānaṁ, akkhamo gandhānaṁ, akkhamo rasānaṁ, akkhamo phoṭṭhabbānaṁ–(A.5.85./III,113.) imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

“Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi? Khamo hoti rūpānaṁ, khamo saddānaṁ, khamo gandhānaṁ, khamo rasānaṁ, khamo phoṭṭhabbānaṁ– imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo cā”ti. Pañcamaṁ.




(A.5.86.)9-6. Paṭisambhidāpattasuttaṁ得義無礙解(等)


86. “Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi? Atthapaṭisambhidāpatto hoti, dhammapaṭisambhidāpatto hoti, niruttipaṭisambhidāpatto hoti, paṭibhānapaṭisambhidāpatto hoti yāni tāni sabrahmacārīnaṁ uccāvacāni kiṁkaraṇīyāni tattha dakkho hoti analaso tatrupāyāya vīmaṁsāya samannāgato alaṁ kātuṁ (CS.pg.2.100) alaṁ saṁvidhātuṁ– imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo cā”ti. Chaṭṭhaṁ.


(A.5.87.)9-7. Sīlavantasuttaṁ具戒(等)


87. “Pañcahi bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi? Sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā (A.5.87./III,114.) majjhekalyāṇā pariyosānakalyāṇā sātthaṁ sabyañjanaṁ § kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā § vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā; kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā; catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī; āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo cā”ti. Sattamaṁ.


(A.5.88.)9-8. Therasuttaṁ (正見邪見之)上座(等)


88. “Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu bahujana-ahitāya paṭipanno hoti bahujana-asukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ.

“Katamehi pañcahi? Thero hoti rattaññū cirapabbajito; ñāto hoti yasassī sagahaṭṭhapabbajitānaṁ § bahujanaparivāro; lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṁ; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā (CS.pg.2.101) pariyosānakalyāṇā sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā appaṭividdhā; micchādiṭṭhiko hoti viparītadassano, so bahujanaṁ saddhammā vuṭṭhāpetvā asaddhamme patiṭṭhāpeti. Thero bhikkhu rattaññū cirapabbajito itipissa (A.5.88./III,115.) diṭṭhānugatiṁ āpajjanti ñāto thero bhikkhu yasassī sagahaṭṭhapabbajitānaṁ bahujanaparivāro itipissa diṭṭhānugatiṁ āpajjanti, lābhī thero bhikkhu cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṁ itipissa diṭṭhānugatiṁ āpajjanti, bahussuto thero bhikkhu sutadharo sutasannicayo itipissa diṭṭhānugatiṁ āpajjanti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu bahujana-ahitāya paṭipanno hoti bahujana-asukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ.

“Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu bahujanahitāya paṭipanno hoti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ.

“Katamehi pañcahi? Thero hoti rattaññū cirapabbajito; ñāto hoti yasassī sagahaṭṭhapabbajitānaṁ bahujanaparivāro; lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṁ bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā; sammādiṭṭhiko hoti aviparītadassano, so bahujanaṁ asaddhammā vuṭṭhāpetvā saddhamme patiṭṭhāpeti. Thero bhikkhu rattaññū cirapabbajito itipissa diṭṭhānugatiṁ āpajjanti, ñāto thero bhikkhu yasassī sagahaṭṭhapabbajitānaṁ bahujanaparivāro itipissa diṭṭhānugatiṁ āpajjanti, lābhī thero bhikkhu cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṁ itipissa diṭṭhānugatiṁ āpajjanti, bahussuto thero bhikkhu sutadharo sutasannicayo itipissa diṭṭhānugatiṁ āpajjanti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu bahujanahitāya paṭipanno hoti (A.5.88./III,116.) bahujanasukhāya (CS.pg.2.102) bahuno janassa atthāya hitāya sukhāya devamanussānan”ti. Aṭṭhamaṁ.




(A.5.89.)9-9. Paṭhamasekhasuttaṁ有學(比丘退還等)(1)


89. “Pañcime, bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṁvattanti. Katame pañca Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, yathāvimuttaṁ cittaṁ na paccavekkhati– ime kho, bhikkhave, pañca dhammā sekhassa bhikkhuno parihānāya saṁvattanti.

“Pañcime, bhikkhave, dhammā sekhassa bhikkhuno aparihānāya saṁvattanti. Katame pañca? Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, yathāvimuttaṁ cittaṁ paccavekkhati– ime kho, bhikkhave, pañca dhammā sekhassa bhikkhuno aparihānāya saṁvattantī”ti. Navamaṁ.


A.A. (A.5.89.):Kammārāmatāti navakamme ramanakabhāvo. (好(起)事業:樂於新的營作。)

A.A.(A.6.14.):Kammārāmoti-ādīsu āramaṇaṁ ārāmo, abhiratīti attho. Vihārakaraṇādimhi navakamme ārāmo assāti kammārāmo.(寺)園的工作等:樂於(寺)園的目標之意。於蓋精舍等新的營作(寺)園--給這個「(寺)園的工作」(之定義)。



(A.5.90.)9-10. Dutiyasekhasuttaṁ有學(比丘退還等)(2)


90. “Pañcime, bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṁvattanti. Katame pañca? Idha, bhikkhave, sekho bhikkhu bahukicco hoti bahukaraṇīyo viyatto kiṁkaraṇīyesu; riñcati paṭisallānaṁ, nānuyuñjati ajjhattaṁ cetosamathaṁ. Ayaṁ, bhikkhave, paṭhamo dhammo sekhassa bhikkhuno parihānāya saṁvattati.

“Puna caparaṁ, bhikkhave, sekho bhikkhu appamattakena kammena divasaṁ atināmeti; riñcati paṭisallānaṁ, nānuyuñjati ajjhattaṁ cetosamathaṁ. Ayaṁ, bhikkhave, dutiyo dhammo sekhassa bhikkhuno parihānāya saṁvattati.

“Puna caparaṁ, bhikkhave, sekho bhikkhu saṁsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihisaṁsaggena; riñcati paṭisallānaṁ, nānuyuñjati ajjhattaṁ (A.5.90./III,117.) cetosamathaṁ. Ayaṁ, bhikkhave, tatiyo dhammo sekhassa bhikkhuno parihānāya saṁvattati.

“Puna caparaṁ, bhikkhave, sekho bhikkhu akālena gāmaṁ pavisati, atidivā paṭikkamati; riñcati paṭisallānaṁ, nānuyuñjati ajjhattaṁ cetosamathaṁ. Ayaṁ, bhikkhave, catuttho dhammo sekhassa bhikkhuno parihānāya saṁvattati.

“Puna (CS.pg.2.103) caparaṁ, bhikkhave, sekho bhikkhu yāyaṁ kathā ābhisallekhikā cetovivaraṇasappāyā, seyyathidaṁ– appicchakathā santuṭṭhikathā pavivekakathā asaṁsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya na nikāmalābhī hoti na akicchalābhī na akasiralābhī § ; riñcati paṭisallānaṁ, nānuyuñjati ajjhattaṁ cetosamathaṁ. Ayaṁ, bhikkhave, pañcamo dhammo sekhassa bhikkhuno parihānāya saṁvattati. Ime kho, bhikkhave, pañca dhammā sekhassa bhikkhuno parihānāya saṁvattanti.

“Pañcime, bhikkhave, dhammā sekhassa bhikkhuno aparihānāya saṁvattanti. Katame pañca? Idha, bhikkhave, sekho bhikkhu na bahukicco hoti na bahukaraṇīyo viyatto kiṁkaraṇīyesu; na riñcati paṭisallānaṁ, anuyuñjati ajjhattaṁ cetosamathaṁ. Ayaṁ, bhikkhave, paṭhamo dhammo sekhassa bhikkhuno aparihānāya saṁvattati.

“Puna caparaṁ, bhikkhave, sekho bhikkhu na appamattakena kammena divasaṁ atināmeti; na riñcati paṭisallānaṁ, anuyuñjati ajjhattaṁ cetosamathaṁ. Ayaṁ, bhikkhave, dutiyo dhammo sekhassa bhikkhuno aparihānāya saṁvattati.

“Puna caparaṁ, bhikkhave, sekho bhikkhu asaṁsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihisaṁsaggena; na riñcati paṭisallānaṁ, anuyuñjati ajjhattaṁ (A.5.90./III,118.) cetosamathaṁ. Ayaṁ, bhikkhave, tatiyo dhammo sekhassa bhikkhuno aparihānāya saṁvattati.

“Puna caparaṁ, bhikkhave, sekho bhikkhu na atikālena gāmaṁ pavisati, nātidivā paṭikkamati; na riñcati paṭisallānaṁ, anuyuñjati ajjhattaṁ cetosamathaṁ. Ayaṁ, bhikkhave, catuttho dhammo sekhassa bhikkhuno aparihānāya saṁvattati.

“Puna caparaṁ, bhikkhave, sekho bhikkhu yāyaṁ kathā ābhisallekhikā cetovivaraṇasappāyā, seyyathidaṁ– appicchakathā santuṭṭhikathā pavivekakathā asaṁsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya (CS.pg.2.104) nikāmalābhī hoti akicchalābhī akasiralābhī; na riñcati paṭisallānaṁ, anuyuñjati ajjhattaṁ cetosamathaṁ. Ayaṁ, bhikkhave, pañcamo dhammo sekhassa bhikkhuno aparihānāya saṁvattati. Ime kho, bhikkhave, pañca dhammā sekhassa bhikkhuno aparihānāya saṁvattantī”ti. Dasamaṁ.

Theravaggo catuttho.
Tassuddānaṁ–

Rajanīyo vītarāgo, kuhakāssaddha-akkhamā;

Paṭisambhidā ca sīlena, thero sekhā pare duveti.


(10) 5. Kakudhavaggo迦俱羅品


(A.5.91./III,119.)

(A.5.91.)9-1. Paṭhamasampadāsuttaṁ(信.戒.聞.捨.慧)具足(1)


91. “Pañcimā bhikkhave, sampadā. Katamā pañca? Saddhāsampadā, sīlasampadā, sutasampadā, cāgasampadā, paññāsampadā– imā kho, bhikkhave, pañca sampadā”ti. Paṭhamaṁ.


(A.5.92.)9-2. Dutiyasampadāsuttaṁ (戒.定.慧.解脫.解脫智見)具足(2)


92. “Pañcimā bhikkhave, sampadā. Katamā pañca? Sīlasampadā, samādhisampadā, paññāsampadā, vimuttisampadā, vimuttiñāṇadassanasampadā– imā kho, bhikkhave, pañca sampadā”ti. Dutiyaṁ.


(A.5.92.)9-3. Byākaraṇasuttaṁ記說(遲鈍、惡欲、憍醉、散亂、增上慢)

93. “Pañcimāni, bhikkhave, aññābyākaraṇāni. Katamāni pañca? Mandattā momūhattā aññaṁ byākaroti; pāpiccho icchāpakato aññaṁ byākaroti; ummādā cittakkhepā aññaṁ byākaroti; adhimānena aññaṁ byākaroti; sammadeva aññaṁ byākaroti. Imāni kho, bhikkhave, pañca aññābyākaraṇānī”ti. Tatiyaṁ.


A.A. (A.5.92.):aññābyākaraṇānīti arahattabyākaraṇāni.(具知記說,即阿羅漢之記說。)

(A.5.93.)9-4. Phāsuvihārasuttaṁ(初禪至第四禪,及漏盡)樂住


94. “Pañcime (CS.pg.2.105) bhikkhave, phāsuvihārā. Katame pañca? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati; vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ… tatiyaṁ jhānaṁ… catutthaṁ jhānaṁ upasampajja viharati; āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ime kho, bhikkhave, pañca phāsuvihārā”ti. Catutthaṁ.


(A.5.94.)9-5. Akuppasuttaṁ(得義.法.詞.辯無礙解、觀察如解脫心,不久證)不動


95. “Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu nacirasseva akuppaṁ paṭivijjhati. Katamehi pañcahi? (A.5.94./III,120.) Idha bhikkhave, bhikkhu atthapaṭisambhidāpatto hoti, dhammapaṭisambhidāpatto hoti, niruttipaṭisambhidāpatto hoti, paṭibhānapaṭisambhidāpatto hoti, yathāvimuttaṁ cittaṁ paccavekkhati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu nacirasseva akuppaṁ paṭivijjhatī”ti. Pañcamaṁ.
A.A.( A.5.95.):akuppanti arahattaṁ.(不動:阿羅漢(的狀態)。)

(A.5.96.)9-6. Sutadharasuttaṁ多聞而受持(等)


96. “Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu ānāpānassatiṁ āsevanto nacirasseva akuppaṁ paṭivijjhati. Katamehi pañcahi? Idha, bhikkhave, bhikkhu appaṭṭho hoti appakicco subharo susantoso jīvitaparikkhāresu; appāhāro hoti anodarikattaṁ anuyutto; appamiddho hoti jāgariyaṁ anuyutto; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā; yathāvimuttaṁ cittaṁ paccavekkhati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu ānāpānassatiṁ āsevanto nacirasseva akuppaṁ paṭivijjhatī”ti. Chaṭṭhaṁ.


(A.5.97.)9-7. Kathāsuttaṁ論(述趣向離蓋)


97. “Pañcahi (CS.pg.2.106) bhikkhave, dhammehi samannāgato bhikkhu ānāpānassatiṁ bhāvento nacirasseva akuppaṁ paṭivijjhati. Katamehi pañcahi? Idha, bhikkhave, bhikkhu appaṭṭho hoti appakicco subharo susantoso jīvitaparikkhāresu; (A.5.97./III,121.) appāhāro hoti anodarikattaṁ anuyutto; appamiddho hoti jāgariyaṁ anuyutto; yāyaṁ kathā ābhisallekhikā cetovivaraṇasappāyā, seyyathidaṁ– appicchakathā …pe… vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī; yathāvimuttaṁ cittaṁ paccavekkhati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu ānāpānassatiṁ bhāvento nacirasseva akuppaṁ paṭivijjhatī”ti. Sattamaṁ.


(A.5.98.)9-8. Āraññakasuttaṁ住阿蘭若(遠離社區)


98. “Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu ānāpānassatiṁ bahulīkaronto nacirasseva akuppaṁ paṭivijjhati. Katamehi pañcahi? Idha, bhikkhave, bhikkhu appaṭṭho hoti appakicco subharo susantoso jīvitaparikkhāresu; appāhāro hoti anodarikattaṁ anuyutto; appamiddho hoti jāgariyaṁ anuyutto; āraññako hoti pantasenāsano; yathāvimuttaṁ cittaṁ paccavekkhati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu ānāpānassatiṁ bahulīkaronto nacirasseva akuppaṁ paṭivijjhatī”ti. Aṭṭhamaṁ.


(A.5.99.)9-9. Sīhasuttaṁ師子(如來於眾中說法,慇懃說法)


99. “Sīho, bhikkhave, migarājā sāyanhasamayaṁ āsayā nikkhamati; āsayā nikkhamitvā vijambhati; vijambhitvā samantā catuddisaṁ § anuviloketi; samantā catuddisaṁ § anuviloketvā tikkhattuṁ sīhanādaṁ nadati; tikkhattuṁ sīhanādaṁ naditvā gocarāya pakkamati. So hatthissa cepi pahāraṁ deti, sakkaccaññeva pahāraṁ deti, no asakkaccaṁ; mahiṁsassa § cepi pahāraṁ deti, sakkaccaññeva pahāraṁ deti, no asakkaccaṁ; gavassa cepi pahāraṁ deti, sakkaccaññeva pahāraṁ deti, no asakkaccaṁ; dīpissa cepi (CS.pg.2.107) pahāraṁ deti, sakkaccaññeva pahāraṁ deti no asakkaccaṁ; (A.5.99./III,122.) khuddakānañcepi pāṇānaṁ pahāraṁ deti antamaso sasabiḷārānampi § , sakkaccaññeva pahāraṁ deti, no asakkaccaṁ. Taṁ kissa hetu? ‘Mā me yoggapatho nassā’ti.

“Sīhoti kho, bhikkhave, Tathāgatassetaṁ adhivacanaṁ arahato sammāsambuddhassa. Yaṁ kho, bhikkhave, Tathāgato parisāya dhammaṁ deseti, idamassa hoti sīhanādasmiṁ. Bhikkhūnañcepi, bhikkhave, Tathāgato dhammaṁ deseti, sakkaccaññeva Tathāgato dhammaṁ deseti, no asakkaccaṁ; bhikkhunīnañcepi, bhikkhave, Tathāgato dhammaṁ deseti, sakkaccaññeva Tathāgato dhammaṁ deseti, no asakkaccaṁ; upāsakānañcepi, bhikkhave, Tathāgato dhammaṁ deseti, sakkaccaññeva Tathāgato dhammaṁ deseti, no asakkaccaṁ; upāsikānañcepi, bhikkhave, Tathāgato dhammaṁ deseti, sakkaccaññeva Tathāgato dhammaṁ deseti, no asakkaccaṁ; puthujjanānañcepi, bhikkhave, Tathāgato dhammaṁ deseti antamaso annabhāranesādānampi § , sakkaccaññeva Tathāgato dhammaṁ deseti, no asakkaccaṁ. Taṁ kissa hetu? Dhammagaru, bhikkhave, Tathāgato dhammagāravo”ti. Navamaṁ.




(A.5.100.)9-10. Kakudhatherasuttaṁ迦俱羅(戒、活命、說法、智見清淨)


100. Evaṁ me sutaṁ-- Ekaṁ samayaṁ Bhagavā Kosambiyaṁ viharati Ghositārāme. § Tena kho pana samayena Kakudho nāma Koliyaputto § āyasmato Mahāmoggallānassa upaṭṭhāko adhunākālaṅkato aññataraṁ manomayaṁ kāyaṁ upapanno. Tassa evarūpo attabhāvapaṭilābho hoti– seyyathāpi nāma dve vā tīṇi vā māgadhakāni § gāmakkhettāni. So tena attabhāvapaṭilābhena neva attānaṁ § no paraṁ byābādheti.

Atha kho Kakudho devaputto yenāyasmā Mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ Mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ (A.5.100./III,123.) ṭhito kho Kakudho devaputto āyasmantaṁ Mahāmoggallānaṁ (CS.pg.2.108) etadavoca-- “Devadattassa, bhante, evarūpaṁ icchāgataṁ uppajji– ‘Ahaṁ bhikkhusaṅghaṁ pariharissāmī’ti. Sahacittuppādā ca, bhante, Devadatto tassā iddhiyā parihīno”ti. Idamavoca Kakudho devaputto. Idaṁ vatvā āyasmantaṁ Mahāmoggallānaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.

Atha kho āyasmā Mahāmoggallāno yena Bhagavā tenupasaṅkami upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Mahāmoggallāno Bhagavantaṁ etadavoca--

“Kakudho nāma, bhante, Koliyaputto mamaṁ upaṭṭhāko adhunākālaṅkato aññataraṁ manomayaṁ kāyaṁ upapanno hoti. Tassa evarūpo attabhāvapaṭilābho– seyyathāpi nāma dve vā tīṇi vā māgadhakāni gāmakkhettāni. So tena attabhāvapaṭilābhena neva attānaṁ no paraṁ byābādheti. Atha kho, bhante, Kakudho devaputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, bhante, Kakudho devaputto maṁ etadavoca-- ‘Devadattassa, bhante, evarūpaṁ icchāgataṁ uppajji– ahaṁ bhikkhusaṅghaṁ pariharissāmīti. Sahacittuppādā ca, bhante, Devadatto tassā iddhiyā parihīno’ti. Idamavoca, bhante, Kakudho devaputto. Idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyī”ti.

“Kiṁ pana te, Moggallāna, Kakudho devaputto cetasā ceto paricca vidito– ‘yaṁ kiñci Kakudho devaputto bhāsati sabbaṁ taṁ tatheva hoti, no aññathā’”ti? “Cetasā ceto paricca vidito me, bhante, Kakudho devaputto– ‘yaṁ kiñci Kakudho devaputto bhāsati sabbaṁ taṁ tatheva hoti, no aññathā’”ti. “Rakkhassetaṁ, Moggallāna, vācaṁ! (rakkhassetaṁ, Moggallāna, vācaṁ) § ! Idāni so moghapuriso attanāva attānaṁ pātukarissati

“Pañcime, Moggallāna, satthāro santo saṁvijjamānā lokasmiṁ. Katame pañca? (A.5.100./III,124.) Idha Moggallāna, ekacco satthā aparisuddhasīlo samāno ‘parisuddhasīlomhī’ti paṭijānāti ‘parisuddhaṁ me sīlaṁ pariyodātaṁ (CS.pg.2.109) asaṁkiliṭṭhan’ti. Tamenaṁ sāvakā evaṁ jānanti– ‘Ayaṁ kho bhavaṁ satthā aparisuddhasīlo samāno parisuddhasīlomhī’ti paṭijānāti ‘parisuddhaṁ me sīlaṁ pariyodātaṁ asaṁkiliṭṭhan’ti. Mayañceva kho pana gihīnaṁ āroceyyāma, nāssassa manāpaṁ. Yaṁ kho panassa amanāpaṁ, kathaṁ naṁ § mayaṁ tena samudācareyyāma– ‘sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena; yaṁ tumo karissati tumova tena paññāyissatī’ti Evarūpaṁ kho, Moggallāna, satthāraṁ sāvakā sīlato rakkhanti; evarūpo ca pana satthā sāvakehi sīlato rakkhaṁ paccāsīsati § .

“Puna caparaṁ, Moggallāna, idhekacco satthā aparisuddhājīvo samāno ‘parisuddhājīvomhī’ti paṭijānāti ‘Parisuddho me ājīvo pariyodāto asaṁkiliṭṭho’ti. Tamenaṁ sāvakā evaṁ jānanti– ‘Ayaṁ kho bhavaṁ satthā aparisuddhājīvo samāno parisuddhājīvomhī’ti paṭijānāti ‘Parisuddho me ājīvo pariyodāto asaṁkiliṭṭho’ti. Mayañceva kho pana gihīnaṁ āroceyyāma, nāssassa manāpaṁ. Yaṁ kho panassa amanāpaṁ, kathaṁ naṁ mayaṁ tena samudācareyyāma– ‘sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena; yaṁ tumo karissati tumova tena paññāyissatī’ti. Evarūpaṁ kho, Moggallāna, satthāraṁ sāvakā ājīvato rakkhanti; evarūpo ca pana satthā sāvakehi ājīvato rakkhaṁ paccāsīsati.

“Puna caparaṁ, Moggallāna, idhekacco satthā aparisuddhadhammadesano samāno ‘parisuddhadhammadesanomhī’ti paṭijānāti ‘Parisuddhā me dhammadesanā pariyodātā asaṁkiliṭṭhā’ti. Tamenaṁ sāvakā evaṁ jānanti– ‘Ayaṁ kho bhavaṁ satthā aparisuddhadhammadesano samāno (A.5.100./III,125.)parisuddhadhammadesanomhī’ti paṭijānāti ‘parisuddhā me dhammadesanā pariyodātā asaṁkiliṭṭhā’ti. Mayañceva kho pana gihīnaṁ āroceyyāma, nāssassa manāpaṁ. Yaṁ kho panassa amanāpaṁ, kathaṁ naṁ mayaṁ tena samudācareyyāma– ‘sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena; yaṁ tumo karissati tumova tena paññāyissatī’ti. Evarūpaṁ kho, Moggallāna, satthāraṁ sāvakā dhammadesanato rakkhanti (CS.pg.2.110) evarūpo ca pana satthā sāvakehi dhammadesanato rakkhaṁ paccāsīsati.

“Puna caparaṁ, Moggallāna, idhekacco satthā aparisuddhaveyyākaraṇo samāno ‘parisuddhaveyyākaraṇomhī’ti paṭijānāti ‘parisuddhaṁ me veyyākaraṇaṁ pariyodātaṁ asaṁkiliṭṭhan’ti. Tamenaṁ sāvakā evaṁ jānanti– ‘Ayaṁ kho bhavaṁ satthā aparisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhī’ti paṭijānāti ‘parisuddhaṁ me veyyākaraṇaṁ pariyodātaṁ asaṁkiliṭṭhan’ti. Mayañceva kho pana gihīnaṁ āroceyyāma, nāssassa manāpaṁ Yaṁ kho panassa amanāpaṁ, kathaṁ naṁ mayaṁ tena samudācareyyāma– ‘sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena; yaṁ tumo karissati tumova tena paññāyissatī’ti. Evarūpaṁ kho, Moggallāna, satthāraṁ sāvakā veyyākaraṇato rakkhanti; evarūpo ca pana satthā sāvakehi veyyākaraṇato rakkhaṁ paccāsīsati.

“Puna caparaṁ, Moggallāna, idhekacco satthā aparisuddhañāṇadassano samāno ‘parisuddhañāṇadassanomhī’ti paṭijānāti ‘parisuddhaṁ me ñāṇadassanaṁ pariyodātaṁ asaṁkiliṭṭhan’ti. Tamenaṁ sāvakā evaṁ jānanti– ‘Ayaṁ kho bhavaṁ satthā aparisuddhañāṇadassano samāno parisuddhañāṇadassanomhī’ti paṭijānāti ‘parisuddhaṁ me ñāṇadassanaṁ pariyodātaṁ asaṁkiliṭṭhan’ti. Mayañceva kho pana gihīnaṁ āroceyyāma, nāssassa manāpaṁ. Yaṁ kho panassa amanāpaṁ, kathaṁ naṁ mayaṁ tena (A.5.100./III,126.) samudācareyyāma – ‘sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena; yaṁ tumo karissati tumova tena paññāyissatī’ti. Evarūpaṁ kho, Moggallāna, satthāraṁ sāvakā ñāṇadassanato rakkhanti; evarūpo ca pana satthā sāvakehi ñāṇadassanato rakkhaṁ paccāsīsati. Ime kho, Moggallāna, pañca satthāro santo saṁvijjamānā lokasmiṁ.

“Ahaṁ kho pana, Moggallāna, parisuddhasīlo samāno ‘parisuddhasīlomhī’ti paṭijānāmi ‘parisuddhaṁ me sīlaṁ pariyodātaṁ asaṁkiliṭṭhan’ti. Na ca maṁ sāvakā sīlato rakkhanti, na cāhaṁ sāvakehi sīlato rakkhaṁ paccāsīsāmi. Parisuddhājīvo samāno ‘parisuddhājīvomhī’ti paṭijānāmi ‘parisuddho me ājīvo pariyodāto asaṁkiliṭṭho’ti. Na ca maṁ sāvakā (CS.pg.2.111) ājīvato rakkhanti, na cāhaṁ sāvakehi ājīvato rakkhaṁ paccāsīsāmi. Parisuddhadhammadesano samāno ‘parisuddhadhammadesanomhī’ti paṭijānāmi ‘parisuddhā me dhammadesanā pariyodātā asaṁkiliṭṭhā’ti. Na ca maṁ sāvakā dhammadesanato rakkhanti, na cāhaṁ sāvakehi dhammadesanato rakkhaṁ paccāsīsāmi. Parisuddhaveyyākaraṇo samāno ‘parisuddhaveyyākaraṇomhī’ti paṭijānāmi ‘parisuddhaṁ me veyyākaraṇaṁ pariyodātaṁ asaṁkiliṭṭhan’ti. Na ca maṁ sāvakā veyyākaraṇato rakkhanti, na cāhaṁ sāvakehi veyyākaraṇato rakkhaṁ paccāsīsāmi. Parisuddhañāṇadassano samāno ‘parisuddhañāṇadassanomhī’ti paṭijānāmi ‘parisuddhaṁ me ñāṇadassanaṁ pariyodātaṁ asaṁkiliṭṭhan’ti. Na ca maṁ sāvakā ñāṇadassanato rakkhanti, na cāhaṁ sāvakehi ñāṇadassanato rakkhaṁ paccāsīsāmī”ti. Dasamaṁ.

Kakudhavaggo pañcamo.


Tassuddānaṁ–

(A.5.100./III,127.)Dve sampadā byākaraṇaṁ, phāsu akuppapañcamaṁ.

Sutaṁ kathā āraññako, Sīho ca Kakudho dasāti.

~Dutiyapaṇṇāsakaṁ samattaṁ. ~





tải về 3.21 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   4   5   6   7   8   9   10   11   ...   18




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương