Aṅguttaranikāyo -5 Pañcakanipātapāḷi



tải về 3.21 Mb.
trang6/18
Chuyển đổi dữ liệu30.08.2016
Kích3.21 Mb.
#29574
1   2   3   4   5   6   7   8   9   ...   18

2. Dutiyapaṇṇāsakaṁ第二個五十經



(6) 1. Nīvaraṇavaggo蓋品



(A.5.51.)6-1. Āvaraṇasuttaṁ(五蓋是)障

51. Evaṁ (CS.pg.2.56) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi-- “Bhikkhavo”ti. “Bhadante”ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca--

“Pañcime, bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā. Katame pañca? Kāmacchando, bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo. Byāpādo, bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo. Thinamiddhaṁ, bhikkhave, āvaraṇaṁ nīvaraṇaṁ cetaso ajjhāruhaṁ paññāya dubbalīkaraṇaṁ. Uddhaccakukkuccaṁ, bhikkhave, āvaraṇaṁ nīvaraṇaṁ cetaso ajjhāruhaṁ paññāya dubbalīkaraṇaṁ. Vicikicchā, bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā. Ime kho, bhikkhave, pañca āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā.

“So vata, bhikkhave, bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso ajjhāruhe paññāya dubbalīkaraṇe appahāya, abalāya paññāya dubbalāya attatthaṁ vā ñassati (A.5.51./III,64.) paratthaṁ vā ñassati ubhayatthaṁ vā ñassati uttari § vā manussadhammā alamariyañāṇadassanavisesaṁ sacchikarissatīti netaṁ ṭhānaṁ vijjati. Seyyathāpi, bhikkhave, nadī pabbateyyā dūraṅgamā § sīghasotā hārahārinī. Tassā puriso ubhato naṅgalamukhāni vivareyya. Evañhi so, bhikkhave, majjhe nadiyā soto vikkhitto visaṭo byādiṇṇo neva § dūraṅgamo assa na § sīghasoto na § hārahārī § . Evamevaṁ kho, bhikkhave, so vata bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso ajjhāruhe paññāya dubbalīkaraṇe appahāya, abalāya paññāya dubbalāya attatthaṁ (CS.pg.2.57) vā ñassati paratthaṁ vā ñassati ubhayatthaṁ vā ñassati uttari vā manussadhammā alamariyañāṇadassanavisesaṁ sacchikarissatīti netaṁ ṭhānaṁ vijjati.

“So vata, bhikkhave, bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso ajjhāruhe paññāya dubbalīkaraṇe pahāya, balavatiyā paññāya attatthaṁ vā ñassati paratthaṁ vā ñassati ubhayatthaṁ vā ñassati uttari vā manussadhammā alamariyañāṇadassanavisesaṁ sacchikarissatīti ṭhānametaṁ vijjati. Seyyathāpi, bhikkhave, nadī pabbateyyā dūraṅgamā sīghasotā hārahārinī. Tassā puriso ubhato naṅgalamukhāni pidaheyya. Evañhi so, bhikkhave, majjhe nadiyā soto avikkhitto avisaṭo abyādiṇṇo dūraṅgamo ceva assa sīghasoto ca hārahārī ca. Evamevaṁ kho, bhikkhave, so vata bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso ajjhāruhe paññāya dubbalīkaraṇe pahāya, balavatiyā paññāya attatthaṁ vā ñassati paratthaṁ vā ñassati ubhayatthaṁ vā ñassati uttari vā manussadhammā alamariyañāṇadassanavisesaṁ sacchikarissatīti ṭhānametaṁ vijjatī”ti. Paṭhamaṁ.

(A.5.52./III,65.)


(A.5.52.)6-2. Akusalarāsisuttaṁ不善(為五蓋)

《增壹阿含32.2經》(大正藏2.674a)、《雜阿含767經》(大正藏2.200b)

52. “Akusalarāsīti bhikkhave, vadamāno pañca nīvaraṇe § sammā vadamāno vadeyya. Kevalo hāyaṁ § , bhikkhave, akusalarāsi yadidaṁ pañca nīvaraṇā. Katame pañca? Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ. Akusalarāsīti, bhikkhave, vadamāno ime pañca nīvaraṇe sammā vadamāno vadeyya. Kevalo hāyaṁ, bhikkhave, akusalarāsi yadidaṁ pañca nīvaraṇā”ti. Dutiyaṁ.


(A.5.53.)6-3.Padhāniyaṅgasuttaṁ(信如來.無病.無諂.精進.具慧,五)勤行支

D.33./III,237.(CS. pg.3.232)《等誦經》第二誦品一之一六

53. “Pañcimāni, bhikkhave, padhāniyaṅgāni. Katamāni pañca? Idha, bhikkhave, bhikkhu saddho hoti, saddahati Tathāgatassa bodhiṁ–‘Itipi so Bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno Sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ Buddho Bhagavā’ti Appābādho hoti (CS.pg.2.58) appātaṅko; samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya; asaṭho hoti amāyāvī; yathābhūtaṁ attānaṁ āvikattā satthari vā viññūsu vā sabrahmacārīsu; āraddhavīriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Imāni kho, bhikkhave, pañca padhāniyaṅgānī”ti. Tatiyaṁ.


(A.5.54.)6-4. Samayasuttaṁ時(老.病.饑饉.盜賊.僧伽破裂不堪精勤)


54. “Pañcime bhikkhave, asamayā padhānāya. Katame pañca? (A.5.54./III,66.) Idha bhikkhave, bhikkhu jiṇṇo hoti jarāyābhibhūto. Ayaṁ, bhikkhave, paṭhamo asamayo padhānāya.

“Puna caparaṁ, bhikkhave, bhikkhu byādhito hoti byādhinābhibhūto. Ayaṁ, bhikkhave, dutiyo asamayo padhānāya.

“Puna caparaṁ, bhikkhave, dubbhikkhaṁ hoti dussassaṁ dullabhapiṇḍaṁ, na sukaraṁ uñchena paggahena yāpetuṁ. Ayaṁ, bhikkhave, tatiyo asamayo padhānāya.

“Puna caparaṁ, bhikkhave, bhayaṁ hoti aṭavisaṅkopo, cakkasamārūḷhā jānapadā pariyāyanti. Ayaṁ, bhikkhave, catuttho asamayo padhānāya.

“Puna caparaṁ, bhikkhave, saṅgho bhinno hoti. Saṅghe kho pana, bhikkhave, bhinne aññamaññaṁ akkosā ca honti, aññamaññaṁ paribhāsā ca honti, aññamaññaṁ parikkhepā ca honti, aññamaññaṁ pariccajā ca honti. Tattha appasannā ceva nappasīdanti, pasannānañca ekaccānaṁ aññathattaṁ hoti. Ayaṁ, bhikkhave, pañcamo asamayo padhānāya. Ime kho, bhikkhave, pañca asamayā padhānāyāti.

“Pañcime, bhikkhave, samayā padhānāya. Katame pañca? Idha, bhikkhave, bhikkhu daharo hoti yuvā susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā. Ayaṁ, bhikkhave, paṭhamo samayo padhānāya.

“Puna (CS.pg.2.59) caparaṁ, bhikkhave, bhikkhu appābādho hoti appātaṅko, samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Ayaṁ, bhikkhave, dutiyo samayo padhānāya.

“Puna caparaṁ, bhikkhave, subhikkhaṁ hoti (A.5.54./III,67.) susassaṁ sulabhapiṇḍaṁ, sukaraṁ uñchena paggahena yāpetuṁ. Ayaṁ, bhikkhave, tatiyo samayo padhānāya.

“Puna caparaṁ, bhikkhave, manussā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharanti. Ayaṁ, bhikkhave, catuttho samayo padhānāya.

“Puna caparaṁ, bhikkhave, saṅgho samaggo sammodamāno avivadamāno ekuddeso phāsu viharati. Saṅghe kho pana, bhikkhave, samagge na ceva aññamaññaṁ akkosā honti, na ca aññamaññaṁ paribhāsā honti, na ca aññamaññaṁ parikkhepā honti, na ca aññamaññaṁ pariccajā honti. Tattha appasannā ceva pasīdanti, pasannānañca bhiyyobhāvo § hoti. Ayaṁ, bhikkhave, pañcamo samayo padhānāya. Ime kho, bhikkhave, pañca samayā padhānāyā”ti. Catutthaṁ.




(A.5.55.)6-5. Mātāputtasuttaṁ母子(女人之色等)


55. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Sāvatthiyaṁ ubho mātāputtā vassāvāsaṁ upagamiṁsu § – bhikkhu ca bhikkhunī ca. Te aññamaññassa abhiṇhaṁ dassanakāmā ahesuṁ. Mātāpi puttassa abhiṇhaṁ dassanakāmā ahosi; puttopi mātaraṁ abhiṇhaṁ dassanakāmo ahosi. Tesaṁ abhiṇhaṁ dassanā saṁsaggo ahosi. Saṁsagge sati vissāso ahosi. Vissāse sati otāro ahosi. Te otiṇṇacittā sikkhaṁ apaccakkhāya dubbalyaṁ anāvikatvā methunaṁ dhammaṁ paṭiseviṁsu.

Atha kho sambahulā bhikkhū yena Bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho te bhikkhū Bhagavantaṁ etadavocuṁ– “idha, bhante, Sāvatthiyaṁ ubho mātāputtā (CS.pg.2.60) vassāvāsaṁ upagamiṁsu– bhikkhu ca bhikkhunī ca, te aññamaññassa (A.5.55./III,68.) abhiṇhaṁ dassanakāmā ahesuṁ, mātāpi puttassa abhiṇhaṁ dassanakāmā ahosi, puttopi mātaraṁ abhiṇhaṁ dassanakāmo ahosi. Tesaṁ abhiṇhaṁ dassanā saṁsaggo ahosi, saṁsagge sati vissāso ahosi, vissāse sati otāro ahosi, te otiṇṇacittā sikkhaṁ apaccakkhāya dubbalyaṁ anāvikatvā methunaṁ dhammaṁ paṭiseviṁsū”ti.

“Kiṁ nu so, bhikkhave, moghapuriso maññati– ‘na mātā putte sārajjati, putto vā pana mātarī’ti? Nāhaṁ, bhikkhave, aññaṁ ekarūpampi samanupassāmi evaṁ § rajanīyaṁ evaṁ kamanīyaṁ evaṁ madanīyaṁ evaṁ bandhanīyaṁ evaṁ mucchanīyaṁ evaṁ antarāyakaraṁ anuttarassa yogakkhemassa adhigamāya yathayidaṁ, bhikkhave, itthirūpaṁ. Itthirūpe, bhikkhave, sattā rattā giddhā gathitā § mucchitā ajjhosannā § . Te dīgharattaṁ socanti itthirūpavasānugā.

“Nāhaṁ, bhikkhave, aññaṁ ekasaddampi …pe… ekagandhampi… ekarasampi… ekaphoṭṭhabbampi samanupassāmi evaṁ rajanīyaṁ evaṁ kamanīyaṁ evaṁ madanīyaṁ evaṁ bandhanīyaṁ evaṁ mucchanīyaṁ evaṁ antarāyakaraṁ anuttarassa yogakkhemassa adhigamāya yathayidaṁ, bhikkhave, itthiphoṭṭhabbaṁ Itthiphoṭṭhabbe, bhikkhave, sattā rattā giddhā gathitā mucchitā ajjhosannā. Te dīgharattaṁ socanti itthiphoṭṭhabbavasānugā.

“Itthī, bhikkhave, gacchantīpi purisassa cittaṁ pariyādāya tiṭṭhati; ṭhitāpi …pe… nisinnāpi… sayānāpi… hasantīpi… bhaṇantīpi… gāyantīpi… rodantīpi… ugghātitāpi § … matāpi purisassa cittaṁ pariyādāya tiṭṭhati. Yañhi taṁ, bhikkhave, sammā vadamāno vadeyya– ‘samantapāso mārassā’ti mātugāmaṁyeva sammā vadamāno vadeyya– ‘samantapāso mārassā’”ti.

(A.5.55./III,69.) “Sallape asihatthena, pisācenāpi sallape.

Āsīvisampi āsīde § , yena daṭṭho na jīvati.

“Natveva eko ekāya, mātugāmena sallape;

Muṭṭhassatiṁ (CS.pg.2.61) tā bandhanti, pekkhitena sitena ca § .

“Athopi dunnivatthena, mañjunā bhaṇitena ca;

Neso jano svāsīsado, api ugghātito mato.

“Pañca kāmaguṇā ete, itthirūpasmiṁ dissare;

Rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā.

“Tesaṁ kāmoghavūḷhānaṁ, kāme aparijānataṁ;

Kālaṁ gati § bhavābhavaṁ, saṁsārasmiṁ purakkhatā.

“Ye ca kāme pariññāya, caranti akutobhayā;

Te ve pāraṅgatā loke, ye pattā āsavakkhayan”ti. Pañcamaṁ.


(A.5.56.)6-6. Upajjhāyasuttaṁ親教師(護諸根,食知量,醒寤瑜伽)


56. Atha kho aññataro bhikkhu yena sako upajjhāyo tenupasaṅkami; upasaṅkamitvā sakaṁ upajjhāyaṁ etadavoca-- “Etarahi me, bhante, madhurakajāto ceva kāyo, disā ca me na pakkhāyanti, dhammā ca maṁ nappaṭibhanti, thinamiddhañca me cittaṁ pariyādāya tiṭṭhati, anabhirato ca brahmacariyaṁ carāmi, atthi ca me dhammesu vicikicchā”ti.

Atha kho so bhikkhu taṁ saddhivihārikaṁ bhikkhuṁ ādāya yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu Bhagavantaṁ etadavoca-- “Ayaṁ, bhante, bhikkhu evamāha– ‘etarahi me, bhante, madhurakajāto ceva kāyo, disā ca maṁ na pakkhāyanti, dhammā ca me nappaṭibhanti, thinamiddhañca me cittaṁ pariyādāya tiṭṭhati, anabhirato ca brahmacariyaṁ carāmi, atthi ca me dhammesu vicikicchā’”ti.

(A.5.56./III,70.) “Evañhetaṁ bhikkhu, hoti indriyesu aguttadvārassa, bhojane amattaññuno, jāgariyaṁ ananuyuttassa, avipassakassa kusalānaṁ dhammānaṁ, pubbarattāpararattaṁ bodhipakkhiyānaṁ dhammānaṁ bhāvanānuyogaṁ ananuyuttassa viharato, yaṁ madhurakajāto ceva kāyo hoti, disā cassa na (CS.pg.2.62) pakkhāyanti, dhammā ca taṁ nappaṭibhanti, thinamiddhañcassa cittaṁ pariyādāya tiṭṭhati, anabhirato ca brahmacariyaṁ carati, hoti cassa dhammesu vicikicchā. Tasmātiha te, bhikkhu, evaṁ sikkhitabbaṁ– ‘indriyesu guttadvāro bhavissāmi, bhojane mattaññū, jāgariyaṁ anuyutto, vipassako kusalānaṁ dhammānaṁ, pubbarattāpararattaṁ bodhipakkhiyānaṁ dhammānaṁ bhāvanānuyogaṁ anuyutto viharissāmī’ti. Evañhi te, bhikkhu, sikkhitabban”ti.

Atha kho so bhikkhu Bhagavatā iminā ovādena ovadito uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva– yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ– brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. “Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā”ti abbhaññāsi. Aññataro pana so bhikkhu arahataṁ ahosi.

Atha kho so bhikkhu arahattaṁ patto yena sako upajjhāyo tenupasaṅkami; upasaṅkamitvā sakaṁ upajjhāyaṁ etadavoca-- “Etarahi me, bhante, na ceva § madhurakajāto kāyo, disā ca me pakkhāyanti, dhammā ca maṁ paṭibhanti, thinamiddhañca me cittaṁ na pariyādāya tiṭṭhati, abhirato ca brahmacariyaṁ carāmi, natthi ca me dhammesu vicikicchā”ti. Atha kho so bhikkhu taṁ saddhivihārikaṁ bhikkhuṁ ādāya yena Bhagavā tenupasaṅkami; upasaṅkamitvā (A.5.56./III,71.) Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu Bhagavantaṁ etadavoca-- “Ayaṁ, bhante, bhikkhu evamāha – ‘etarahi me, bhante, na ceva madhurakajāto kāyo, disā ca me pakkhāyanti, dhammā ca maṁ paṭibhanti, thinamiddhañca me cittaṁ na pariyādāya tiṭṭhati, abhirato ca brahmacariyaṁ carāmi, natthi ca me dhammesu vicikicchā’”ti.

“Evañhetaṁ, bhikkhu, hoti indriyesu guttadvārassa, bhojane mattaññuno, jāgariyaṁ anuyuttassa, vipassakassa kusalānaṁ dhammānaṁ, pubbarattāpararattaṁ bodhipakkhiyānaṁ dhammānaṁ bhāvanānuyogaṁ anuyuttassa viharato, yaṁ na ceva madhurakajāto kāyo hoti, disā cassa pakkhāyanti, dhammā ca (CS.pg.2.63) taṁ paṭibhanti, thinamiddhañcassa cittaṁ na pariyādāya tiṭṭhati, abhirato ca brahmacariyaṁ carati, na cassa hoti dhammesu vicikicchā. Tasmātiha vo, bhikkhave, evaṁ sikkhitabbaṁ– ‘indriyesu guttadvārā bhavissāma, bhojane mattaññuno, jāgariyaṁ anuyuttā, vipassakā kusalānaṁ dhammānaṁ, pubbarattāpararattaṁ bodhipakkhiyānaṁ dhammānaṁ bhāvanānuyogaṁ anuyuttā viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Chaṭṭhaṁ.

論議:Sākaccha,【陽】交談,討論。(A.5.65./III.81.:alaṁsākaccho暢談。)

(A.5.57.)6-7. Abhiṇhapaccavekkhitabbaṭhānasuttaṁ屢屢觀察(可老.病.死等)

《增支部》A.3.39.,《中阿含117經》柔軟經

57. “Pañcimāni, bhikkhave, ṭhānāni abhiṇhaṁ paccavekkhitabbāni itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. Katamāni pañca? ‘Jarādhammomhi, jaraṁ anatīto’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. ‘Byādhidhammomhi, byādhiṁ anatīto’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. ‘Maraṇadhammomhi, maraṇaṁ anatīto’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. ‘Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo’ti abhiṇhaṁ paccavekkhitabbaṁ (A.5.57./III,72.) itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. ‘Kammassakomhi, kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo. Yaṁ kammaṁ karissāmi– kalyāṇaṁ vā pāpakaṁ vā– tassa dāyādo bhavissāmī’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

“Kiñca, bhikkhave, atthavasaṁ paṭicca ‘jarādhammomhi, jaraṁ anatīto’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā? Atthi, bhikkhave, sattānaṁ yobbane yobbanamado, yena madena mattā kāyena duccaritaṁ caranti, vācāya duccaritaṁ caranti, manasā duccaritaṁ caranti. Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato yo yobbane yobbanamado so sabbaso vā pahīyati tanu vā pana hoti. Idaṁ kho, bhikkhave, atthavasaṁ paṭicca ‘jarādhammomhi, jaraṁ anatīto’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

“Kiñca bhikkhave, atthavasaṁ paṭicca ‘byādhidhammomhi, byādhiṁ anatīto’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā? Atthi, bhikkhave, sattānaṁ ārogye ārogyamado, yena madena mattā kāyena (CS.pg.2.64) duccaritaṁ caranti, vācāya duccaritaṁ caranti, manasā duccaritaṁ caranti. Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato yo ārogye ārogyamado so sabbaso vā pahīyati tanu vā pana hoti. Idaṁ kho, bhikkhave, atthavasaṁ paṭicca ‘byādhidhammomhi, byādhiṁ anatīto’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

“Kiñca, bhikkhave, atthavasaṁ paṭicca ‘maraṇadhammomhi, maraṇaṁ anatīto’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā? Atthi, bhikkhave, sattānaṁ jīvite jīvitamado, yena madena mattā kāyena duccaritaṁ caranti, vācāya (A.5.57./III,73.) duccaritaṁ caranti, manasā duccaritaṁ caranti. Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato yo jīvite jīvitamado so sabbaso vā pahīyati tanu vā pana hoti. Idaṁ kho, bhikkhave, atthavasaṁ paṭicca ‘maraṇadhammomhi, maraṇaṁ anatīto’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

“Kiñca, bhikkhave, atthavasaṁ paṭicca ‘sabbehi me piyehi manāpehi nānābhāvo vinābhāvo’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā? Atthi, bhikkhave, sattānaṁ piyesu manāpesu yo chandarāgo yena rāgena rattā kāyena duccaritaṁ caranti, vācāya duccaritaṁ caranti, manasā duccaritaṁ caranti. Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato yo piyesu manāpesu chandarāgo so sabbaso vā pahīyati tanu vā pana hoti. Idaṁ kho, bhikkhave, atthavasaṁ paṭicca ‘sabbehi me piyehi manāpehi nānābhāvo vinābhāvo’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

“Kiñca, bhikkhave, atthavasaṁ paṭicca ‘kammassakomhi, kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo, yaṁ kammaṁ karissāmi– kalyāṇaṁ vā pāpakaṁ vā– tassa dāyādo bhavissāmī’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā Atthi, bhikkhave, sattānaṁ kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ. Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato sabbaso vā duccaritaṁ pahīyati tanu vā pana hoti. Idaṁ kho, bhikkhave, atthavasaṁ paṭicca ‘kammassakomhi, kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo, yaṁ kammaṁ karissāmi– kalyāṇaṁ vā pāpakaṁ vā– tassa dāyādo bhavissāmī’ti (CS.pg.2.65) abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

“Sa kho § so, bhikkhave, ariyasāvako iti paṭisañcikkhati –(A.5.57./III,74.) ‘na kho ahaññeveko jarādhammo § jaraṁ anatīto, atha kho yāvatā sattānaṁ āgati gati cuti upapatti sabbe sattā jarādhammā jaraṁ anatītā’ti. Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato maggo sañjāyati. So taṁ maggaṁ āsevati bhāveti bahulīkaroti. Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṁyojanāni sabbaso pahīyanti anusayā byantīhonti.

“Sa kho so, bhikkhave, ariyasāvako iti paṭisañcikkhati – ‘na kho ahaññeveko byādhidhammo byādhiṁ anatīto, atha kho yāvatā sattānaṁ āgati gati cuti upapatti sabbe sattā byādhidhammā byādhiṁ anatītā’ti. Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato maggo sañjāyati. So taṁ maggaṁ āsevati bhāveti bahulīkaroti. Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṁyojanāni sabbaso pahīyanti, anusayā byantīhonti.

“Sa kho so, bhikkhave, ariyasāvako iti paṭisañcikkhati – ‘na kho ahaññeveko maraṇadhammo maraṇaṁ anatīto, atha kho yāvatā sattānaṁ āgati gati cuti upapatti sabbe sattā maraṇadhammā maraṇaṁ anatītā’ti. Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato maggo sañjāyati. So taṁ maggaṁ āsevati bhāveti bahulīkaroti. Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṁyojanāni sabbaso pahīyanti, anusayā byantīhonti.

“Sa kho so, bhikkhave, ariyasāvako iti paṭisañcikkhati – ‘na kho mayhevekassa sabbehi piyehi manāpehi nānābhāvo vinābhāvo, atha kho yāvatā sattānaṁ āgati gati cuti upapatti sabbesaṁ sattānaṁ piyehi manāpehi nānābhāvo vinābhāvo’ti. Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato maggo sañjāyati. So taṁ maggaṁ āsevati bhāveti bahulīkaroti. Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṁyojanāni sabbaso pahīyanti, anusayā byantīhonti.

“Sa kho so, bhikkhave, ariyasāvako iti paṭisañcikkhati – ‘na (CS.pg.2.66) kho ahaññeveko kammassako kammadāyādo kammayoni kammabandhu kammappaṭisaraṇo, yaṁ kammaṁ karissāmi– kalyāṇaṁ vā pāpakaṁ vā– tassa dāyādo bhavissāmi; atha kho yāvatā sattānaṁ āgati gati cuti upapatti sabbe sattā kammassakā kammadāyādā kammayoni kammabandhu kammappaṭisaraṇā, yaṁ kammaṁ karissanti– kalyāṇaṁ vā pāpakaṁ vā– tassa dāyādā (A.5.57./III,75.) bhavissantī’ti. Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato maggo sañjāyati. So taṁ maggaṁ āsevati bhāveti bahulīkaroti. Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṁyojanāni sabbaso pahīyanti, anusayā byantīhontī”ti.

“Byādhidhammā jarādhammā, atho maraṇadhammino;

Yathā dhammā tathā sattā § , jigucchanti puthujjanā.

“Ahañce taṁ jiguccheyyaṁ, evaṁ dhammesu pāṇisu;

Na metaṁ patirūpassa, mama evaṁ vihārino.

“Sohaṁ evaṁ viharanto, ñatvā dhammaṁ nirūpadhiṁ;

Ārogye yobbanasmiñca, jīvitasmiñca ye madā.

“Sabbe made abhibhosmi, nekkhammaṁ daṭṭhu khemato § .

Tassa me ahu ussāho, nibbānaṁ abhipassato.

“Nāhaṁ bhabbo etarahi, kāmāni paṭisevituṁ;

Anivatti § bhavissāmi, brahmacariyaparāyaṇo”ti. Sattamaṁ.


(A.5.58.)6-8. Licchavikumārakasuttaṁ栗遮毘童子(供養父母.妻子僕傭.比鄰農人.諸天.沙門)


58. Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgārasālāyaṁ. Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya Vesāliṁ piṇḍāya pāvisi. Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto Mahāvanaṁ ajjhogāhetvā aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi.

Tena kho pana samayena sambahulā Licchavikumārakā sajjāni dhanūni ādāya kukkurasaṅghaparivutā Mahāvane anucaṅkamamānā anuvicaramānā addasu (CS.pg.2.67) (A.5.58./III,76.) Bhagavantaṁ aññatarasmiṁ rukkhamūle nisinnaṁ; disvāna sajjāni dhanūni nikkhipitvā kukkurasaṅghaṁ ekamantaṁ uyyojetvā yena Bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavantaṁ abhivādetvā tuṇhībhūtā tuṇhībhūtā pañjalikā Bhagavantaṁ payirupāsanti.

Tena kho pana samayena Mahānāmo Licchavi Mahāvane jaṅghāvihāraṁ anucaṅkamamāno addasa te Licchavikumārake tuṇhībhūte tuṇhībhūte pañjalike Bhagavantaṁ payirupāsante; disvā yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Mahānāmo Licchavi udānaṁ udānesi– ‘bhavissanti vajjī, bhavissanti vajjī’”ti!

“Kiṁ pana tvaṁ, Mahānāma, evaṁ vadesi– ‘bhavissanti vajjī, bhavissanti vajjī’”ti? “Ime, bhante, Licchavikumārakā caṇḍā pharusā apānubhā § . Yānipi tāni kulesu paheṇakāni § pahīyanti, ucchūti vā badarāti vā pūvāti vā modakāti vā saṁkulikāti vā § , tāni vilumpitvā vilumpitvā khādanti; kulitthīnampi kulakumārīnampi pacchāliyaṁ khipanti. Te dānime tuṇhībhūtā tuṇhībhūtā pañjalikā Bhagavantaṁ payirupāsantī”ti.

“Yassa kassaci, Mahānāma, kulaputtassa pañca dhammā saṁvijjanti– yadi vā rañño khattiyassa muddhāvasittassa, yadi vā raṭṭhikassa pettanikassa § , yadi vā senāya senāpatikassa, yadi vā gāmagāmaṇikassa, yadi vā pūgagāmaṇikassa, ye vā pana kulesu paccekādhipaccaṁ kārenti, vuddhiyeva pāṭikaṅkhā, no parihāni.

“Katame pañca? Idha, Mahānāma, kulaputto uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi mātāpitaro sakkaroti garuṁ karoti māneti (A.5.58./III,77.) pūjeti. Tamenaṁ mātāpitaro sakkatā garukatā mānitā pūjitā kalyāṇena manasā anukampanti– ‘ciraṁ jīva, dīghamāyuṁ pālehī’ti. Mātāpitānukampitassa, Mahānāma, kulaputtassa vuddhiyeva pāṭikaṅkhā, no parihāni.

“Puna (CS.pg.2.68) caparaṁ, Mahānāma, kulaputto uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi puttadāradāsakammakaraporise § sakkaroti garuṁ karoti māneti pūjeti. Tamenaṁ puttadāradāsakammakaraporisā sakkatā garukatā mānitā pūjitā kalyāṇena manasā anukampanti– ‘ciraṁ jīva, dīghamāyuṁ pālehī’ti. Puttadāradāsakammakaraporisānukampitassa, Mahānāma, kulaputtassa vuddhiyeva pāṭikaṅkhā, no parihāni.

“Puna caparaṁ, Mahānāma, kulaputto uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi khettakammantasāmantasabyohāre sakkaroti garuṁ karoti māneti pūjeti. Tamenaṁ khettakammantasāmantasabyohārā sakkatā garukatā mānitā pūjitā kalyāṇena manasā anukampanti– ‘ciraṁ jīva, dīghamāyuṁ pālehī’ti. Khettakammantasāmantasabyohārānukampitassa, Mahānāma, kulaputtassa vuddhiyeva pāṭikaṅkhā, no parihāni.

“Puna caparaṁ, Mahānāma, kulaputto uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi yāvatā balipaṭiggāhikā devatā sakkaroti garuṁ karoti māneti pūjeti. Tamenaṁ balipaṭiggāhikā devatā sakkatā garukatā mānitā pūjitā kalyāṇena manasā anukampanti– ‘ciraṁ jīva, dīghamāyuṁ pālehī’ti. Devatānukampitassa, Mahānāma, kulaputtassa vuddhiyeva pāṭikaṅkhā, no parihāni.

“Puna caparaṁ, Mahānāma, kulaputto uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi samaṇabrāhmaṇe sakkaroti garuṁ karoti māneti pūjeti. Tamenaṁ samaṇabrāhmaṇā sakkatā garukatā mānitā pūjitā kalyāṇena manasā anukampanti– ‘ciraṁ jīva, dīghamāyuṁ pālehī’ti. (A.5.58./III,78.) Samaṇabrāhmaṇānukampitassa Mahānāma, kulaputtassa vuddhiyeva pāṭikaṅkhā, no parihāni.

“Yassa kassaci, Mahānāma, kulaputtassa ime pañca dhammā saṁvijjanti– yadi vā rañño khattiyassa muddhāvasittassa, yadi vā raṭṭhikassa pettanikassa (CS.pg.2.69) yadi vā senāya senāpatikassa, yadi vā gāmagāmaṇikassa, yadi vā pūgagāmaṇikassa, ye vā pana kulesu paccekādhipaccaṁ kārenti, vuddhiyeva pāṭikaṅkhā, no parihānī”ti.

“Mātāpitukiccakaro, puttadārahito sadā;

Antojanassa atthāya, ye cassa anujīvino.

“Ubhinnañceva atthāya, vadaññū hoti sīlavā;

Ñātīnaṁ pubbapetānaṁ, diṭṭhe dhamme ca jīvataṁ § .

“Samaṇānaṁ brāhmaṇānaṁ, devatānañca paṇḍito;

Vittisañjanano hoti, dhammena gharamāvasaṁ.

“So karitvāna kalyāṇaṁ, pujjo hoti pasaṁsiyo;

Idheva naṁ pasaṁsanti, pecca sagge pamodatī”ti. Aṭṭhamaṁ.


(A.5.59.)6-9. Paṭhamavuḍḍhapabbajitasuttaṁ老年出家(難得聰敏.好行爲.多聞.說法.持律)(1)


59. “Pañcahi, bhikkhave, dhammehi samannāgato dullabho vuḍḍhapabbajito. Katamehi pañcahi? Dullabho, bhikkhave, vuḍḍhapabbajito nipuṇo, dullabho ākappasampanno, dullabho bahussuto dullabho dhammakathiko, dullabho vinayadharo. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato dullabho vuḍḍhapabbajito”ti. Navamaṁ.

A.A.(A.5.59-60.):nipuoti saṇho sukhumakāraṇaññū. 聰敏:做精致的、細膩的知者。



Ākappasampannoti samaṇākappena sampanno. 具足好行爲:具足沙門的好行爲。

Ākappa,【陽】行爲,舉止。~sampanna,【形】好行爲。



(A.5.60.)6-10. Dutiyavuḍḍhapabbajitasuttaṁ老年出家(難得好教.善攝持.持右遶禮.說法.持律)(2)


60. “Pañcahi, bhikkhave, dhammehi samannāgato dullabho vuḍḍhapabbajito. Katamehi pañcahi? Dullabho, bhikkhave, vuḍḍhapabbajito suvaco, dullabho (A.5.60./III,79.) suggahitaggāhī dullabho padakkhiṇaggāhī, dullabho dhammakathiko, dullabho vinayadharo. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato dullabho vuḍḍhapabbajito”ti. Dasamaṁ.

Nīvaraṇavaggo paṭhamo.


Tassuddānaṁ–

Āvaraṇaṁ rāsi aṅgāni, samayaṁ mātuputtikā;

Upajjhā ṭhānā Licchavi, kumārā aparā duveti.




tải về 3.21 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9   ...   18




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương