Aṅguttaranikāyo -5 Pañcakanipātapāḷi



tải về 3.21 Mb.
trang4/18
Chuyển đổi dữ liệu30.08.2016
Kích3.21 Mb.
#29574
1   2   3   4   5   6   7   8   9   ...   18

3. Pañcaṅgikavaggo五支品



(A.5.21.)3-1. Paṭhama-agāravasuttaṁ無恭敬(不能可圓滿戒定慧) (1)

《中阿含49、50經》恭敬經(上~下) (大正藏1.486c~487a)

21. “So vata, bhikkhave, bhikkhu agāravo appatisso asabhāgavuttiko ‘sabrahmacārīsu ābhisamācārikaṁ dhammaṁ paripūressatī’ti netaṁ ṭhānaṁ vijjati. ‘Ābhisamācārikaṁ (A.5.21./III,15.) dhammaṁ aparipūretvā sekhaṁ § dhammaṁ paripūressatī’ti netaṁ ṭhānaṁ vijjati. ‘Sekhaṁ dhammaṁ aparipūretvā sīlāni paripūressatī’ti netaṁ ṭhānaṁ vijjati. ‘Sīlāni aparipūretvā sammādiṭṭhiṁ paripūressatī’ti netaṁ ṭhānaṁ vijjati. ‘Sammādiṭṭhiṁ aparipūretvā sammāsamādhiṁ paripūressatī’ti netaṁ ṭhānaṁ vijjati.

“So (CS.pg.2.13) vata, bhikkhave, bhikkhu sagāravo sappatisso sabhāgavuttiko ‘sabrahmacārīsu ābhisamācārikaṁ dhammaṁ paripūressatī’ti ṭhānametaṁ vijjati. ‘Ābhisamācārikaṁ dhammaṁ paripūretvā sekhaṁ dhammaṁ paripūressatī’ti ṭhānametaṁ vijjati. ‘Sekhaṁ dhammaṁ paripūretvā sīlāni paripūressatī’ti ṭhānametaṁ vijjati. ‘Sīlāni paripūretvā sammādiṭṭhiṁ paripūressatī’ti ṭhānametaṁ vijjati. ‘Sammādiṭṭhiṁ paripūretvā sammāsamādhiṁ paripūressatī’ti ṭhānametaṁ vijjatī”ti. Paṭhamaṁ.




(A.5.22.)3-2. Dutiya-agāravasuttaṁ無恭敬(不能可圓滿戒定慧) (2)

《中阿含49、50經》恭敬經(上~下) (大正藏1.486c~487a)

22. “So vata, bhikkhave, bhikkhu agāravo appatisso asabhāgavuttiko ‘sabrahmacārīsu ābhisamācārikaṁ dhammaṁ paripūressatī’ti netaṁ ṭhānaṁ vijjati. ‘Ābhisamācārikaṁ dhammaṁ aparipūretvā sekhaṁ dhammaṁ paripūressatī’ti netaṁ ṭhānaṁ vijjati. ‘Sekhaṁ dhammaṁ aparipūretvā sīlakkhandhaṁ paripūressatī’ti netaṁ ṭhānaṁ vijjati. ‘Sīlakkhandhaṁ aparipūretvā samādhikkhandhaṁ paripūressatī’ti netaṁ ṭhānaṁ vijjati. ‘Samādhikkhandhaṁ aparipūretvā paññākkhandhaṁ paripūressatī’ti netaṁ ṭhānaṁ vijjati.

“So vata, bhikkhave, bhikkhu sagāravo sappatisso sabhāgavuttiko ‘sabrahmacārīsu ābhisamācārikaṁ dhammaṁ paripūressatī’ti ṭhānametaṁ vijjati. ‘Ābhisamācārikaṁ dhammaṁ paripūretvā sekhaṁ dhammaṁ paripūressatī’ti ṭhānametaṁ vijjati. Sekhaṁ dhammaṁ paripūretvā sīlakkhandhaṁ paripūressatī’ti ṭhānametaṁ vijjati. ‘Sīlakkhandhaṁ paripūretvā samādhikkhandhaṁ paripūressatī’ti (A.5.21./III,15.) ṭhānametaṁ vijjati. ‘Samādhikkhandhaṁ paripūretvā paññākkhandhaṁ paripūressatī’ti ṭhānametaṁ vijjatī”ti. Dutiyaṁ.




(A.5.23.)3-3. Upakkilesasuttaṁ(黃金、心,五)銹


23. “Pañcime, bhikkhave, jātarūpassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti na ca kammaniyaṁ na ca pabhassaraṁ pabhaṅgu ca na ca sammā upeti kammāya. Katame pañca? Ayo, lohaṁ, tipu, sīsaṁ, sajjhaṁ § – ime kho, bhikkhave, pañca jātarūpassa upakkilesā (CS.pg.2.14) yehi upakkilesehi upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti na ca kammaniyaṁ na ca pabhassaraṁ pabhaṅgu ca na ca sammā upeti kammāya. Yato ca kho, bhikkhave, jātarūpaṁ imehi pañcahi upakkilesehi vimuttaṁ § hoti, taṁ hoti jātarūpaṁ mudu ca kammaniyañca pabhassarañca na ca pabhaṅgu sammā upeti kammāya. Yassā yassā ca § piḷandhanavikatiyā ākaṅkhati – yadi muddikāya yadi kuṇḍalāya yadi gīveyyakāya § yadi suvaṇṇamālāya– tañcassa atthaṁ anubhoti.

“Evamevaṁ kho, bhikkhave, pañcime cittassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṁ cittaṁ na ceva mudu hoti na ca kammaniyaṁ na ca pabhassaraṁ pabhaṅgu ca na ca sammā samādhiyati āsavānaṁ khayāya. Katame pañca? Kāmacchando, byāpādo, thinamiddhaṁ § , uddhaccakukkuccaṁ, vicikicchā– ime kho, bhikkhave, pañca cittassa upakkilesā yehi upakkilesehi upakkiliṭṭhaṁ cittaṁ na ceva mudu hoti na ca kammaniyaṁ na ca pabhassaraṁ pabhaṅgu ca na ca sammā samādhiyati āsavānaṁ khayāya. Yato ca kho, bhikkhave, cittaṁ imehi pañcahi upakkilesehi vimuttaṁ hoti, taṁ hoti cittaṁ mudu ca (A.5.23./III,17.) kammaniyañca pabhassarañca na ca pabhaṅgu sammā samādhiyati āsavānaṁ khayāya. Yassa yassa ca abhiññāsacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññāsacchikiriyāya tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.

“So sace ākaṅkhati– ‘Anekavihitaṁ iddhividhaṁ paccanubhaveyyaṁ– ekopi hutvā bahudhā assaṁ, bahudhāpi hutvā eko assaṁ; āvibhāvaṁ, tirobhāvaṁ; tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamāno gaccheyyaṁ, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṁ kareyyaṁ, seyyathāpi udake; udakepi abhijjamāno gaccheyyaṁ, seyyathāpi pathaviyaṁ; ākāsepi pallaṅkena kameyyaṁ, seyyathāpi pakkhī sakuṇo; imepi candimasūriye § evaṁmahiddhike evaṁmahānubhāve pāṇinā parimaseyyaṁ § parimajjeyyaṁ yāva brahmalokāpi kāyena vasaṁ vatteyyan’ti, tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.

“So (CS.pg.2.15) sace ākaṅkhati– ‘dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṁ– dibbe ca mānuse ca ye dūre santike cā’ti, tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.

“So sace ākaṅkhati– ‘parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajāneyyaṁ– sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajāneyyaṁ, vītarāgaṁ vā cittaṁ vītarāgaṁ (A.5.23./III,18.) cittanti pajāneyyaṁ, sadosaṁ vā cittaṁ sadosaṁ cittanti pajāneyyaṁ, vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajāneyyaṁ, samohaṁ vā cittaṁ samohaṁ cittanti pajāneyyaṁ, vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajāneyyaṁ, saṁkhittaṁ vā cittaṁ saṁkhittaṁ cittanti pajāneyyaṁ, vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajāneyyaṁ, mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajāneyyaṁ, amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajāneyyaṁ, sa-uttaraṁ vā cittaṁ sa-uttaraṁ cittanti pajāneyyaṁ, anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajāneyyaṁ, samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajāneyyaṁ, asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajāneyyaṁ, vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajāneyyaṁ, avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajāneyyan’ti, tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.

“So sace ākaṅkhati– ‘Anekavihitaṁ pubbenivāsaṁ anussareyyaṁ, seyyathidaṁ § – ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe– amutrāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapannoti, iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussareyyan’ti, tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.

(A.5.23./III,19.) “So (CS.pg.2.16) sace ākaṅkhati– ‘Dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṁ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajāneyyaṁ– ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannāti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṁ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajāneyyan’ti, tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.

“So sace ākaṅkhati– ‘Āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyan’ti, tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane”ti. Tatiyaṁ.




(A.5.24.)3-4. Dussīlasuttaṁ無戒(正定、如實智見之因破等)


24. § “Dussīlassa bhikkhave, sīlavipannassa hatūpaniso hoti sammāsamādhi; sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṁ hoti yathābhūtañāṇadassanaṁ; yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo; nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṁ hoti vimuttiñāṇadassanaṁ. Seyyathāpi bhikkhave, rukkho sākhāpalāsavipanno. Tassa papaṭikāpi na pāripūriṁ gacchati, tacopi na pāripūriṁ gacchati, pheggupi na (A.5.24./III,20.) pāripūriṁ gacchati, sāropi na pāripūriṁ gacchati; evamevaṁ kho, bhikkhave, dussīlassa sīlavipannassa hatūpaniso hoti sammāsamādhi; sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṁ hoti yathābhūtañāṇadassanaṁ; yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti (CS.pg.2.17) nibbidāvirāgo; nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṁ hoti vimuttiñāṇadassanaṁ.

“Sīlavato, bhikkhave, sīlasampannassa upanisasampanno hoti sammāsamādhi; sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṁ hoti yathābhūtañāṇadassanaṁ; yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo; nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṁ hoti vimuttiñāṇadassanaṁ. Seyyathāpi, bhikkhave, rukkho sākhāpalāsasampanno. Tassa papaṭikāpi pāripūriṁ gacchati, tacopi pāripūriṁ gacchati, pheggupi pāripūriṁ gacchati, sāropi pāripūriṁ gacchati; evamevaṁ kho, bhikkhave, sīlavato sīlasampannassa upanisasampanno hoti sammāsamādhi; sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṁ hoti yathābhūtañāṇadassanaṁ; yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo; nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṁ hoti vimuttiñāṇadassanan”ti. Catutthaṁ.




(A.5.25.)3-5. Anuggahitasuttaṁ攝受(戒.聞.論.止.觀五支之正見)


25. “Pañcahi, bhikkhave, aṅgehi anuggahitā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṁsā ca, paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṁsā ca.

“Katamehi pañcahi? (A.5.25./III,21.) Idha bhikkhave, sammādiṭṭhi sīlānuggahitā ca hoti, sutānuggahitā ca hoti, sākacchānuggahitā ca hoti, samathānuggahitā ca hoti, vipassanānuggahitā ca hoti. Imehi kho, bhikkhave, pañcahi aṅgehi anuggahitā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṁsā ca, paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṁsā cā”ti. Pañcamaṁ.




(A.5.26.)3-6. Vimuttāyatanasuttaṁ(親近師或同梵行者,得五)解脫處

《等誦經》D.33.2.1.25./III,241.,T.1536《集異門足論》一四(大正藏26.424a)

26. “Pañcimāni bhikkhave, vimuttāyatanāni yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṁ vā cittaṁ vimuccati, aparikkhīṇā (CS.pg.2.18) vā āsavā parikkhayaṁ gacchanti, ananuppattaṁ vā anuttaraṁ yogakkhemaṁ anupāpuṇāti.

“Katamāni pañca? Idha, bhikkhave, bhikkhuno satthā dhammaṁ deseti aññataro vā garuṭṭhāniyo sabrahmacārī. Yathā yathā, bhikkhave, tassa bhikkhuno satthā dhammaṁ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, tathā tathā so tasmiṁ dhamme atthapaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa atthapaṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ § jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti § . Sukhino cittaṁ samādhiyati. Idaṁ, bhikkhave, paṭhamaṁ vimuttāyatanaṁ yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṁ vā cittaṁ vimuccati, aparikkhīṇā vā āsavā parikkhayaṁ gacchanti, ananuppattaṁ vā anuttaraṁ yogakkhemaṁ anupāpuṇāti.

“Puna caparaṁ, bhikkhave, bhikkhuno na heva kho satthā dhammaṁ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti. Yathā yathā, bhikkhave, bhikkhu (A.5.26./III,22.) yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti tathā tathā so tasmiṁ dhamme atthapaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa atthapaṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti. Sukhino cittaṁ samādhiyati. Idaṁ, bhikkhave, dutiyaṁ vimuttāyatanaṁ yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṁ vā cittaṁ vimuccati, aparikkhīṇā vā āsavā parikkhayaṁ gacchanti, ananuppattaṁ vā anuttaraṁ yogakkhemaṁ anupāpuṇāti.

“Puna caparaṁ, bhikkhave, bhikkhuno na heva kho satthā dhammaṁ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti, api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti. Yathā yathā, bhikkhave bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti tathā tathā so tasmiṁ dhamme atthapaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa atthapaṭisaṁvedino (CS.pg.2.19) dhammapaṭisaṁvedino pāmojjaṁ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti. Sukhino cittaṁ samādhiyati. Idaṁ, bhikkhave, tatiyaṁ vimuttāyatanaṁ yattha bhikkhuno appamattassa ātāpino …pe… yogakkhemaṁ anupāpuṇāti.

“Puna caparaṁ, bhikkhave, bhikkhuno na heva kho satthā dhammaṁ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti; api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi (A.5.26./III,23.) anuvicāreti manasānupekkhati. Yathā yathā, bhikkhave, bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati tathā tathā so tasmiṁ dhamme atthapaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa atthapaṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti. Sukhino cittaṁ samādhiyati. Idaṁ, bhikkhave, catutthaṁ vimuttāyatanaṁ yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṁ vā cittaṁ vimuccati, aparikkhīṇā vā āsavā parikkhayaṁ gacchanti, ananuppattaṁ vā anuttaraṁ yogakkhemaṁ anupāpuṇāti.

“Puna caparaṁ, bhikkhave, bhikkhuno na heva kho satthā dhammaṁ deseti aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati; api ca khvassa aññataraṁ samādhinimittaṁ suggahitaṁ hoti sumanasikataṁ sūpadhāritaṁ suppaṭividdhaṁ paññāya. Yathā yathā, bhikkhave, bhikkhuno aññataraṁ samādhinimittaṁ suggahitaṁ hoti sumanasikataṁ sūpadhāritaṁ suppaṭividdhaṁ paññāya tathā tathā so tasmiṁ dhamme atthapaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa atthapaṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti. Sukhino cittaṁ samādhiyati. Idaṁ, bhikkhave, pañcamaṁ vimuttāyatanaṁ yattha bhikkhuno appamattassa ātāpino (A.5.26./III,24.) pahitattassa viharato avimuttaṁ vā cittaṁ (CS.pg.2.20) vimuccati, aparikkhīṇā vā āsavā parikkhayaṁ gacchanti, ananuppattaṁ vā anuttaraṁ yogakkhemaṁ anupāpuṇāti.

“Imāni kho, bhikkhave, pañca vimuttāyatanāni yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṁ vā cittaṁ vimuccati, aparikkhīṇā vā āsavā parikkhayaṁ gacchanti, ananuppattaṁ vā anuttaraṁ yogakkhemaṁ anupāpuṇātī”ti. Chaṭṭhaṁ.


(A.5.27.)3-7. Samādhisuttaṁ三摩地(生現在樂當來樂等,五智)


27. “Samādhiṁ, bhikkhave, bhāvetha appamāṇaṁ nipakā patissatā. Samādhiṁ, bhikkhave, bhāvayataṁ appamāṇaṁ nipakānaṁ patissatānaṁ pañca ñāṇāni paccattaññeva uppajjanti. Katamāni pañca? ‘Ayaṁ samādhi paccuppannasukho ceva āyatiñca sukhavipāko’ti paccattaññeva ñāṇaṁ uppajjati, ‘Ayaṁ samādhi ariyo nirāmiso’ti paccattaññeva ñāṇaṁ uppajjati, ‘ayaṁ samādhi akāpurisasevito’ti § paccattaññeva ñāṇaṁ uppajjati, ‘Ayaṁ samādhi santo paṇīto paṭippassaddhaladdho ekodibhāvādhigato, na saṅkhāraniggayhavāritagato’ti § paccattaññeva ñāṇaṁ uppajjati, ‘sato kho panāhaṁ imaṁ samāpajjāmi sato vuṭṭhahāmī’ti § paccattaññeva ñāṇaṁ uppajjati.

“Samādhiṁ, bhikkhave, bhāvetha appamāṇaṁ nipakā patissatā. Samādhiṁ, bhikkhave, bhāvayataṁ appamāṇaṁ nipakānaṁ patissatānaṁ imāni pañca ñāṇāni paccattaññeva uppajjantī”ti. Sattamaṁ.

(A.5.28./III,25.)

(A.5.28.)3-8. Pañcaṅgikasuttaṁ(正定聖)五支(四禪及以智觀察相等)


28. “Ariyassa bhikkhave, pañcaṅgikassa sammāsamādhissa bhāvanaṁ desessāmi. Taṁ suṇātha, sādhukaṁ manasi karotha; bhāsissāmī”ti. “Evaṁ, bhante”ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca--

“Katamā (CS.pg.2.21) ca, bhikkhave, ariyassa pañcaṅgikassa sammāsamādhissa bhāvanā? Idha, bhikkhave bhikkhu vivicceva kāmehi …pe… Paṭhamaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati; nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti. Seyyathāpi, bhikkhave, dakkho nhāpako § vā nhāpakantevāsī vā kaṁsathāle nhānīyacuṇṇāni § ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya. Sāyaṁ nhānīyapiṇḍi § snehānugatā snehaparetā santarabāhirā phuṭā snehena, na ca paggharinī. Evamevaṁ kho, bhikkhave, bhikkhu imameva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati; nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti. Ariyassa, bhikkhave, pañcaṅgikassa sammāsamādhissa ayaṁ paṭhamā bhāvanā.

“Puna caparaṁ, bhikkhave, bhikkhu vitakkavicārānaṁ vūpasamā …pe… Dutiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati; nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti. Seyyathāpi, bhikkhave, udakarahado gambhīro ubbhidodako § . Tassa nevassa puratthimāya disāya udakassa āyamukhaṁ, na pacchimāya disāya udakassa āyamukhaṁ, na uttarāya (A.5.28./III,26.) disāya udakassa āyamukhaṁ, na dakkhiṇāya disāya udakassa āyamukhaṁ, devo ca kālena kālaṁ sammā dhāraṁ nānuppaveccheyya § . Atha kho tamhāva udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya; nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṁ assa. Evamevaṁ kho, bhikkhave, bhikkhu imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati; nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti. Ariyassa, bhikkhave, pañcaṅgikassa sammāsamādhissa ayaṁ dutiyā bhāvanā.

“Puna (CS.pg.2.22) caparaṁ, bhikkhave, bhikkhu pītiyā ca virāgā …pe… Tatiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati; nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti. Seyyathāpi, bhikkhave, uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaḍḍhāni udakānuggatāni anto nimuggaposīni. Tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni; nāssa kiñci sabbāvataṁ uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā sītena vārinā apphuṭaṁ assa. Evamevaṁ kho, bhikkhave, bhikkhu imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati; nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti. Ariyassa, bhikkhave, pañcaṅgikassa sammāsamādhissa ayaṁ tatiyā bhāvanā.

(A.5.28./III,27.) “Puna caparaṁ, bhikkhave, bhikkhu sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti; nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti. Seyyathāpi, bhikkhave, puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa; nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṁ assa. Evamevaṁ kho, bhikkhave, bhikkhu imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti; nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti. Ariyassa, bhikkhave, pañcaṅgikassa sammāsamādhissa ayaṁ catutthā bhāvanā.

“Puna caparaṁ, bhikkhave, bhikkhuno paccavekkhaṇānimittaṁ suggahitaṁ hoti sumanasikataṁ sūpadhāritaṁ suppaṭividdhaṁ paññāya. Seyyathāpi, bhikkhave, aññova aññaṁ § paccavekkheyya, ṭhito vā nisinnaṁ paccavekkheyya, nisinno vā nipannaṁ paccavekkheyya. Evamevaṁ kho, bhikkhave, bhikkhuno paccavekkhaṇānimittaṁ suggahitaṁ hoti sumanasikataṁ sūpadhāritaṁ suppaṭividdhaṁ paññāya. Ariyassa, bhikkhave, pañcaṅgikassa sammāsamādhissa ayaṁ pañcamā § bhāvanā. Evaṁ bhāvite kho (CS.pg.2.23) bhikkhave, bhikkhu § ariye pañcaṅgike sammāsamādhimhi evaṁ bahulīkate yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññāsacchikiriyāya, tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.

“Seyyathāpi, bhikkhave, udakamaṇiko ādhāre ṭhapito pūro udakassa samatittiko kākapeyyo Tamenaṁ balavā puriso yato yato āvajjeyya § , āgaccheyya udakan”ti? “Evaṁ, (A.5.28./III,28.) bhante”. “Evamevaṁ kho, bhikkhave, bhikkhu evaṁ bhāvite ariye pañcaṅgike sammāsamādhimhi evaṁ bahulīkate yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññāsacchikiriyāya, tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.

“Seyyathāpi, bhikkhave, same bhūmibhāge pokkharaṇī caturaṁsā ālibaddhā pūrā udakassa samatittikā kākapeyyā. Tamenaṁ balavā puriso yato yato āliṁ muñceyya, āgaccheyya udakan”ti? “Evaṁ, bhante”. “Evamevaṁ kho, bhikkhave, bhikkhu evaṁ bhāvite ariye pañcaṅgike sammāsamādhimhi evaṁ bahulīkate yassa yassa abhiññāsacchikaraṇīyassa dhammassa …pe… sati sati āyatane.

“Seyyathāpi, bhikkhave, subhūmiyaṁ catumahāpathe § ājaññaratho yutto assa ṭhito odhastapatodo Tamenaṁ dakkho yoggācariyo assadammasārathi abhiruhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṁ gahetvā yenicchakaṁ yadicchakaṁ sāreyyapi paccāsāreyyapi. Evamevaṁ kho, bhikkhave, bhikkhu evaṁ bhāvite ariye pañcaṅgike sammāsamādhimhi evaṁ bahulīkate yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññāsacchikiriyāya, tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.

“So sace ākaṅkhati– ‘Anekavihitaṁ iddhividhaṁ (A.5.28./III,29.) paccanubhaveyyaṁ ekopi hutvā bahudhā assaṁ …pe… Yāva brahmalokāpi kāyena vasaṁ vatteyyan’ti, tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.

“So (CS.pg.2.24) sace ākaṅkhati– ‘Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṁ– dibbe ca mānuse ca ye dūre santike cā’ti, tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.

“So sace akaṅkhati– ‘Parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajāneyyaṁ– Sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajāneyyaṁ, vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajāneyyaṁ, sadosaṁ vā cittaṁ… vītadosaṁ vā cittaṁ… samohaṁ vā cittaṁ… vītamohaṁ vā cittaṁ… saṁkhittaṁ vā cittaṁ… vikkhittaṁ vā cittaṁ… mahaggataṁ vā cittaṁ… amahaggataṁ vā cittaṁ… sa-uttaraṁ vā cittaṁ… anuttaraṁ vā cittaṁ… samāhitaṁ vā cittaṁ… asamāhitaṁ vā cittaṁ… vimuttaṁ vā cittaṁ… avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajāneyyan’ti, tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.

“So sace ākaṅkhati– ‘Anekavihitaṁ pubbenivāsaṁ anussareyyaṁ, seyyathidaṁ– ekampi jātiṁ, dvepi jātiyo …pe… Iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussareyyan’ti, tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.

“So sace ākaṅkhati– ‘Dibbena cakkhunā visuddhena atikkantamānusakena …pe… yathākammūpage satte pajāneyyan’ti, tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.

“So sace ākaṅkhati– ‘Āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyan’ti, tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane”ti. Aṭṭhamaṁ.
A.A.:ariyassāti vikkhambhanavasena pahīnakilesehi ārakā ṭhitassa.(聖的:以住於鎮伏,遺棄染污,遠離住的。)

(A.5.29.)3-9. Caṅkamasuttaṁ經行(五勝利:堪遠行.堪精勤.無病.消食.得定久住)

T.150《七處三觀20經》(大正藏2.879a) ,《十誦律》卷第五十一(大正23.371中),
《四分律》卷第五十九(大正22.1005下)

29. “Pañcime, bhikkhave, caṅkame ānisaṁsā. Katame pañca? (A.5.29./III,30.) Addhānakkhamo hoti, padhānakkhamo hoti, appābādho hoti, asitaṁ pītaṁ khāyitaṁ sāyitaṁ sammā pariṇāmaṁ gacchati, caṅkamādhigato samādhi ciraṭṭhitiko hoti. Ime kho, bhikkhave, pañca caṅkame ānisaṁsā”ti. Navamaṁ.
《十誦律》卷第五十一:經行有五利益:勦健、有力、不病、消食、意得堅固。(大正23.371中) 《四分律》卷第五十九:經行有五事好,堪遠行、能思惟、少病、消食飲、得定久住。(大正22.1005下)


(A.5.30.)3-10. Nāgitasuttaṁ(具壽)那祇多(得無欲樂無艱難)

《雜阿含1250經》(大正藏2.343b),《增支部》A.6.42.一、二節,《增支部》A.8.86.

30. Evaṁ (CS.pg.2.25) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena icchānaṅgalaṁ nāma Kosalānaṁ brāhmaṇagāmo tadavasari. Tatra sudaṁ Bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Assosuṁ kho icchānaṅgalakā § brāhmaṇagahapatikā– “samaṇo khalu bho Gotamo sakyaputto sakyakulā pabbajito icchānaṅgalaṁ anuppatto; icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Taṁ kho pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato– itipi so Bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno Sugato lokavidū anuttaro purisadammasārathi, satthā devamanussānaṁ Buddho Bhagavāti. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ, kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī”ti. Atha kho icchānaṅgalakā brāhmaṇagahapatikā tassā rattiyā accayena pahūtaṁ khādanīyaṁ bhojanīyaṁ ādāya yena icchānaṅgalavanasaṇḍo tenupasaṅkamiṁsu; upasaṅkamitvā bahidvārakoṭṭhake aṭṭhaṁsu uccāsaddamahāsaddā.

(A.5.30./III,31.) Tena kho pana samayena āyasmā Nāgito Bhagavato upaṭṭhāko hoti. Atha kho Bhagavā āyasmantaṁ Nāgitaṁ āmantesi-- “Ke pana kho, Nāgita, uccāsaddamahāsaddā, kevaṭṭā maññe macchavilope”ti? “Ete, bhante, icchānaṅgalakā brāhmaṇagahapatikā pahūtaṁ khādanīyaṁ bhojanīyaṁ ādāya bahidvārakoṭṭhake ṭhitā Bhagavantaññeva uddissa bhikkhusaṅghañcā”ti. “Māhaṁ, Nāgita, yasena samāgamaṁ, mā ca mayā yaso. Yo kho, Nāgita, nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṁ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī (CS.pg.2.26) akasiralābhī. So taṁ § mīḷhasukhaṁ middhasukhaṁ lābhasakkārasilokasukhaṁ sādiyeyyā”ti.

“Adhivāsetu dāni, bhante, Bhagavā, adhivāsetu Sugato; adhivāsanakālo dāni, bhante, Bhagavato. Yena yeneva dāni Bhagavā gamissati taṁninnāva gamissanti brāhmaṇagahapatikā negamā ceva jānapadā ca. Seyyathāpi, bhante, thullaphusitake deve vassante yathāninnaṁ udakāni pavattanti; evamevaṁ kho, bhante, yena yeneva dāni Bhagavā gamissati, taṁninnāva gamissanti brāhmaṇagahapatikā negamā ceva jānapadā ca. Taṁ kissa hetu? Tathā hi, bhante, Bhagavato sīlapaññāṇan”ti.

“Māhaṁ Nāgita, yasena samāgamaṁ, mā ca mayā yaso. Yo kho, Nāgita, nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṁ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī. So taṁ mīḷhasukhaṁ middhasukhaṁ lābhasakkārasilokasukhaṁ sādiyeyya. (A.5.30./III,32.) Asitapītakhāyitasāyitassa kho, Nāgita, uccārapassāvo– eso tassa nissando. Piyānaṁ kho, Nāgita, vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā– eso tassa nissando. Asubhanimittānuyogaṁ anuyuttassa kho, Nāgita, subhanimitte pāṭikulyatā § saṇṭhāti– eso tassa nissando. Chasu kho, Nāgita, phassāyatanesu aniccānupassino viharato phasse pāṭikulyatā saṇṭhāti– eso tassa nissando. Pañcasu kho, Nāgita, upādānakkhandhesu udayabbayānupassino viharato upādāne pāṭikulyatā saṇṭhāti– eso tassa nissando”ti. Dasamaṁ.

Pañcaṅgikavaggo tatiyo.
Tassuddānaṁ–

Dve agāravupakkilesā, dussīlānuggahitena ca;

Vimuttisamādhipañcaṅgikā, caṅkamaṁ Nāgitena cāti.




tải về 3.21 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9   ...   18




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương