Aṅguttaranikāyo -5 Pañcakanipātapāḷi



tải về 3.21 Mb.
trang3/18
Chuyển đổi dữ liệu30.08.2016
Kích3.21 Mb.
#29574
1   2   3   4   5   6   7   8   9   ...   18

2. Balavaggo力品



(A.5.11.)2-1. Ananussutasuttaṁ未隨聞(-如來五力:信.慚.愧.進.慧)

11. “Pubbāhaṁ bhikkhave, ananussutesu dhammesu abhiññāvosānapāramippatto paṭijānāmi. Pañcimāni, bhikkhave, Tathāgatassa Tathāgatabalāni, yehi balehi samannāgato Tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti. Katamāni pañca? Saddhābalaṁ, hirībalaṁ, ottappabalaṁ, vīriyabalaṁ, paññābalaṁ– imāni kho, bhikkhave, pañca Tathāgatassa Tathāgatabalāni yehi balehi samannāgato Tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavattetī”ti. Paṭhamaṁ.

(A.5.12./III,10.)

(A.5.12.)2-2. Kūṭasuttaṁ重閣(-有學五力:信.慚.愧.進.慧)


12. “Pañcimāni bhikkhave, sekhabalāni. Katamāni pañca? Saddhābalaṁ, hirībalaṁ, ottappabalaṁ, vīriyabalaṁ, paññābalaṁ– imāni kho, bhikkhave, pañca sekhabalāni. Imesaṁ kho, bhikkhave, pañcannaṁ sekhabalānaṁ etaṁ aggaṁ etaṁ saṅgāhikaṁ etaṁ saṅghātaniyaṁ, yadidaṁ paññābalaṁ.

“Seyyathāpi (CS.pg.2.9) bhikkhave kūṭāgārassa etaṁ aggaṁ etaṁ saṅgāhikaṁ etaṁ saṅghātaniyaṁ, yadidaṁ kūṭaṁ. Evamevaṁ kho, bhikkhave, imesaṁ pañcannaṁ sekhabalānaṁ etaṁ aggaṁ etaṁ saṅgāhikaṁ etaṁ saṅghātaniyaṁ, yadidaṁ paññābalaṁ.

“Tasmātiha, bhikkhave, evaṁ sikkhitabbaṁ– ‘saddhābalena samannāgatā bhavissāma sekhabalena, hirībalena… ottappabalena… vīriyabalena… paññābalena samannāgatā bhavissāma sekhabalenā’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Dutiyaṁ.


(A.5.13.)2-3. Saṁkhittasuttaṁ略說(五力:信、精進、念、定、慧)

《雜阿含673經》(大正藏2.185b),《相應部》S.50.1.

13. “Pañcimāni bhikkhave, balāni. Katamāni pañca? Saddhābalaṁ, vīriyabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ– imāni kho, bhikkhave, pañca balānī”ti. Tatiyaṁ.


(A.5.14.)2-4. Vitthatasuttaṁ詳說(五力:信、精進、念、定、慧)

《相應部》S.48.9.,《增支部》A.5.15.,《雜阿含675經》(大正藏2.185c)

14. “Pañcimāni, bhikkhave, balāni. Katamāni pañca? Saddhābalaṁ, vīriyabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ.

“Katamañca, bhikkhave, saddhābalaṁ? Idha, bhikkhave, ariyasāvako saddho hoti, saddahati Tathāgatassa bodhiṁ–‘Itipi so Bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno Sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ Buddho Bhagavā’ti. (A.5.14./III,11.) Idaṁ vuccati, bhikkhave, saddhābalaṁ.

“Katamañca, bhikkhave, vīriyabalaṁ? Idha, bhikkhave, ariyasāvako āraddhavīriyo viharati akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Idaṁ vuccati, bhikkhave, vīriyabalaṁ.

“Katamañca, bhikkhave satibalaṁ? Idha, bhikkhave, ariyasāvako satimā hoti paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā. Idaṁ vuccati, bhikkhave, satibalaṁ.

“Katamañca, bhikkhave, samādhibalaṁ? Idha, bhikkhave, ariyasāvako vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ (CS.pg.2.10) paṭhamaṁ jhānaṁ upasampajja viharati; vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati; pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṁvedeti yaṁ taṁ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja viharati; sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Idaṁ vuccati, bhikkhave, samādhibalaṁ.

“Katamañca, bhikkhave, paññābalaṁ? Idha, bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaṁ vuccati, bhikkhave, paññābalaṁ. Imāni kho, bhikkhave, pañca balānī”ti. Catutthaṁ.




(A.5.15.)2-5. Daṭṭhabbasuttaṁ (五力何處)可見

《相應部》S.48.8~9.,《增支部》A.5.14.,《雜阿含675經》(大正藏2.185c)

15. “Pañcimāni, bhikkhave, balāni. Katamāni pañca? Saddhābalaṁ, vīriyabalaṁ, satibalaṁ, samādhibalaṁ, (A.5.15./III,12.) paññābalaṁ. Kattha ca, bhikkhave, saddhābalaṁ daṭṭhabbaṁ? Catūsu sotāpattiyaṅgesu. Ettha saddhābalaṁ daṭṭhabbaṁ. Kattha ca, bhikkhave, vīriyabalaṁ daṭṭhabbaṁ? Catūsu sammappadhānesu. Ettha vīriyabalaṁ daṭṭhabbaṁ. Kattha ca, bhikkhave, satibalaṁ daṭṭhabbaṁ? Catūsu satipaṭṭhānesu. Ettha satibalaṁ daṭṭhabbaṁ. Kattha ca, bhikkhave, samādhibalaṁ daṭṭhabbaṁ? Catūsu jhānesu. Ettha samādhibalaṁ daṭṭhabbaṁ. Kattha ca, bhikkhave, paññābalaṁ daṭṭhabbaṁ? Catūsu ariyasaccesu. Ettha paññābalaṁ daṭṭhabbaṁ. Imāni kho, bhikkhave, pañca balānī”ti. Pañcamaṁ.


(A.5.16.)2-6. Punakūṭasuttaṁ(慧力如)重閣(之屋頂)


16. “Pañcimāni, bhikkhave, balāni. Katamāni pañca? Saddhābalaṁ, vīriyabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ– imāni kho, bhikkhave, pañca balāni. Imesaṁ kho, bhikkhave, pañcannaṁ balānaṁ etaṁ aggaṁ etaṁ saṅgāhikaṁ etaṁ saṅghātaniyaṁ, yadidaṁ paññābalaṁ. Seyyathāpi, bhikkhave, kūṭāgārassa etaṁ aggaṁ etaṁ saṅgāhikaṁ etaṁ saṅghātaniyaṁ, yadidaṁ kūṭaṁ. Evamevaṁ kho, bhikkhave, imesaṁ pañcannaṁ balānaṁ etaṁ aggaṁ etaṁ saṅgāhikaṁ etaṁ saṅghātaniyaṁ, yadidaṁ paññābalan”ti. Chaṭṭhaṁ.


(A.5.17.)2-7. Paṭhamahitasuttaṁ(戒、定、慧、解脫、解脫智見)利(1)


17. “Pañcahi (CS.pg.2.11) bhikkhave, dhammehi samannāgato bhikkhu attahitāya paṭipanno hoti, no parahitāya. Katamehi pañcahi? Idha, bhikkhave, bhikkhu attanā sīlasampanno hoti, no paraṁ sīlasampadāya samādapeti; attanā samādhisampanno hoti, no paraṁ samādhisampadāya samādapeti; attanā paññāsampanno hoti, no paraṁ paññāsampadāya samādapeti; attanā vimuttisampanno hoti, no paraṁ vimuttisampadāya samādapeti; attanā vimuttiñāṇadassanasampanno hoti, no paraṁ vimuttiñāṇadassanasampadāya samādapeti. (A.5.17./III,13.) Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato bhikkhu attahitāya paṭipanno hoti, no parahitāyā”ti. Sattamaṁ.


(A.5.18.)2-8. Dutiyahitasuttaṁ(戒、定、慧、解脫、解脫智見)利(2)


18. “Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu parahitāya paṭipanno hoti, no attahitāya. Katamehi pañcahi? Idha, bhikkhave, bhikkhu attanā na sīlasampanno hoti, paraṁ sīlasampadāya samādapeti; attanā na samādhisampanno hoti, paraṁ samādhisampadāya samādapeti; attanā na paññāsampanno hoti, paraṁ paññāsampadāya samādapeti; attanā na vimuttisampanno hoti, paraṁ vimuttisampadāya samādapeti; attanā na vimuttiñāṇadassanasampanno hoti, paraṁ vimuttiñāṇadassanasampadāya samādapeti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu parahitāya paṭipanno hoti, no attahitāyā”ti. Aṭṭhamaṁ.


(A.5.19.)2-9. Tatiyahitasuttaṁ(戒、定、慧、解脫、解脫智見)利(3)


19. “Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu neva attahitāya paṭipanno hoti, no parahitāya. Katamehi pañcahi? Idha, bhikkhave, bhikkhu attanā na sīlasampanno hoti, no paraṁ sīlasampadāya samādapeti; attanā na samādhisampanno hoti, no paraṁ samādhisampadāya samādapeti; attanā na paññāsampanno hoti, no paraṁ paññāsampadāya samādapeti; attanā na vimuttisampanno hoti, no paraṁ vimuttisampadāya samādapeti; attanā na vimuttiñāṇadassanasampanno hoti, no paraṁ vimuttiñāṇadassanasampadāya samādapeti. (A.5.19./III,14.) Imehi kho (CS.pg.2.12) bhikkhave, pañcahi dhammehi samannāgato bhikkhu neva attahitāya paṭipanno hoti, no parahitāyā”ti. Navamaṁ.


(A.5.20.)2-10. Catutthahitasuttaṁ(戒、定、慧、解脫、解脫智見)利(4)


20. “Pañcahi bhikkhave, dhammehi samannāgato bhikkhu attahitāya ca paṭipanno hoti parahitāya ca. Katamehi pañcahi? Idha, bhikkhave, bhikkhu attanā ca sīlasampanno hoti, parañca sīlasampadāya samādapeti; attanā ca samādhisampanno hoti, parañca samādhisampadāya samādapeti, attanā ca paññāsampanno hoti, parañca paññāsampadāya samādapeti; attanā ca vimuttisampanno hoti, parañca vimuttisampadāya samādapeti; attanā ca vimuttiñāṇadassanasampanno hoti, parañca vimuttiñāṇadassanasampadāya samādapeti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu attahitāya ca paṭipanno hoti parahitāya cā”ti. Dasamaṁ.

Balavaggo dutiyo.


Tassuddānaṁ–

Ananussutakūṭañca, saṁkhittaṁ vitthatena ca;

Daṭṭhabbañca puna kūṭaṁ, cattāropi hitena cāti.




tải về 3.21 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9   ...   18




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương